Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-72

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे ।
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् ॥१॥
1. vaiśaṁpāyana uvāca ,
vanaṁ gateṣu pārtheṣu nirjiteṣu durodare ,
dhṛtarāṣṭraṁ mahārāja tadā cintā samāviśat.
1. vaiśaṃpāyanaḥ uvāca | vanam gateṣu pārtheṣu nirjiteṣu
durodare | dhṛtarāṣṭram mahārāja tadā cintā samāviśat
1. Vaiśaṃpāyana said: O great king, when the Pāṇḍavas had gone to the forest (vana), having been defeated in the dice game, then worry (cintā) overcame Dhṛtarāṣṭra.
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् ।
निःश्वसन्तमनेकाग्रमिति होवाच संजयः ॥२॥
2. taṁ cintayānamāsīnaṁ dhṛtarāṣṭraṁ janeśvaram ,
niḥśvasantamanekāgramiti hovāca saṁjayaḥ.
2. tam cintayānam āsīnam dhṛtarāṣṭram janeśvaram
| niḥśvasantam anekāgram iti ha uvāca saṃjayaḥ
2. Saṃjaya said thus to that Dhṛtarāṣṭra, the lord of people (janeśvara), who was seated, worrying, sighing, and distracted.
अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप ।
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि ॥३॥
3. avāpya vasusaṁpūrṇāṁ vasudhāṁ vasudhādhipa ,
pravrājya pāṇḍavānrājyādrājankimanuśocasi.
3. avāpya vasusaṃpūrṇām vasudhām vasudhādhipa |
pravrājya pāṇḍavān rājyāt rājan kim anuśocasi
3. O king, O lord of the earth (vasudhā-adhipa), having obtained an earth (vasudhā) completely filled with wealth (vasu) and having exiled the Pāṇḍavas from the kingdom, why do you grieve?
धृतराष्ट्र उवाच ।
अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति ।
पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः ॥४॥
4. dhṛtarāṣṭra uvāca ,
aśocyaṁ tu kutasteṣāṁ yeṣāṁ vairaṁ bhaviṣyati ,
pāṇḍavairyuddhaśauṇḍairhi mitravadbhirmahārathaiḥ.
4. dhṛtarāṣṭra uvāca aśocyam tu kutaḥ teṣām yeṣām vairam
bhaviṣyati pāṇḍavaiḥ yuddhaśauṇḍaiḥ hi mitravadbhiḥ mahārathaiḥ
4. Dhṛtarāṣṭra said: "But how can those not be considered pitiable, with whom the Pāṇḍavas—who are mighty warriors, skilled in battle, and possess great charioteers as allies—will have enmity?"
संजय उवाच ।
तवेदं सुकृतं राजन्महद्वैरं भविष्यति ।
विनाशः सर्वलोकस्य सानुबन्धो भविष्यति ॥५॥
5. saṁjaya uvāca ,
tavedaṁ sukṛtaṁ rājanmahadvairaṁ bhaviṣyati ,
vināśaḥ sarvalokasya sānubandho bhaviṣyati.
5. saṃjaya uvāca tava idam sukṛtam rājan mahat vairam
bhaviṣyati vināśaḥ sarvalokasya sa-anubandhaḥ bhaviṣyati
5. Saṃjaya said: "O King, this act of yours will result in a great enmity. It will lead to the destruction of the entire world along with its connections."
वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च ।
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् ॥६॥
6. vāryamāṇo'pi bhīṣmeṇa droṇena vidureṇa ca ,
pāṇḍavānāṁ priyāṁ bhāryāṁ draupadīṁ dharmacāriṇīm.
6. vāryamāṇaḥ api bhīṣmeṇa droṇena vidureṇa ca
pāṇḍavānām priyām bhāryām draupadīm dharma-cāriṇīm
6. Even though he was being restrained by Bhīṣma, Droṇa, and Vidura, (he acted upon) Draupadī—the dear wife of the Pāṇḍavas, who adheres to (dharma) righteous conduct.
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव ।
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् ॥७॥
7. prāhiṇodānayeheti putro duryodhanastava ,
sūtaputraṁ sumandātmā nirlajjaḥ prātikāminam.
7. pra-ahiṇot ānaya iha iti putraḥ duryodhanaḥ tava
sūta-putram su-manda-ātmā nir-lajjaḥ prātikāminam
7. Your son Duryodhana, who was extremely dull-witted and shameless, dispatched the charioteer Prātikāmin, saying, 'Bring her here!'
धृतराष्ट्र उवाच ।
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् ।
बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ॥८॥
8. dhṛtarāṣṭra uvāca ,
yasmai devāḥ prayacchanti puruṣāya parābhavam ,
buddhiṁ tasyāpakarṣanti so'pācīnāni paśyati.
8. dhṛtarāṣṭra uvāca yasmai devāḥ prayacchanti puruṣāya
parābhavam buddhim tasya apakarṣanti saḥ apācīnāni paśyati
8. Dhṛtarāṣṭra said: The gods, when they grant defeat (parābhava) to a man (puruṣa), first diminish his intellect. Consequently, he perceives things in a distorted manner.
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते ।
अनयो नयसंकाशो हृदयान्नापसर्पति ॥९॥
9. buddhau kaluṣabhūtāyāṁ vināśe pratyupasthite ,
anayo nayasaṁkāśo hṛdayānnāpasarpati.
9. buddhau kaluṣabhūtāyām vināśe pratyupasthite
anayaḥ nayasaṃkāśaḥ hṛdayāt na apasarpati
9. When the intellect (buddhi) becomes tainted and destruction (vināśa) is impending, then unsound counsel, which appears to be proper policy, does not leave the heart.
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः ।
उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते ॥१०॥
10. anarthāścārtharūpeṇa arthāścānartharūpiṇaḥ ,
uttiṣṭhanti vināśānte naraṁ taccāsya rocate.
10. anarthāḥ ca artharūpeṇa arthāḥ ca anartharūpiṇaḥ
uttiṣṭhanti vināśānte naram tat ca asya rocate
10. Misfortunes (anartha) appear in the guise of advantages, and advantages (artha) take on the form of misfortunes. These phenomena occur when destruction (vināśa) is at its end, and surprisingly, that very state of affairs is pleasing to the man.
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् ।
कालस्य बलमेतावद्विपरीतार्थदर्शनम् ॥११॥
11. na kālo daṇḍamudyamya śiraḥ kṛntati kasyacit ,
kālasya balametāvadviparītārthadarśanam.
11. na kālaḥ daṇḍam udyamya śiraḥ kṛntati kasyacit
kālasya balam etāvat viparītārthadarśanam
11. Time (Kāla) does not pick up a stick and cut off anyone's head. The power of Time (Kāla) is only this: it causes the perception of things in an inverted or perverse way.
आसादितमिदं घोरं तुमुलं लोमहर्षणम् ।
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् ॥१२॥
12. āsāditamidaṁ ghoraṁ tumulaṁ lomaharṣaṇam ,
pāñcālīmapakarṣadbhiḥ sabhāmadhye tapasvinīm.
12. āsāditam idam ghoram tumulam lomaharṣaṇam
pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm
12. This dreadful, tumultuous, and hair-raising event was brought about by those who dragged the wretched Pañcālī into the assembly hall.
अयोनिजां रूपवतीं कुले जातां विभावरीम् ।
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् ॥१३॥
13. ayonijāṁ rūpavatīṁ kule jātāṁ vibhāvarīm ,
ko nu tāṁ sarvadharmajñāṁ paribhūya yaśasvinīm.
13. ayonijām rūpavatīm kule jātām vibhāvarīm kaḥ
nu tām sarvadharmajñām paribhūya yaśasvinīm
13. Who, indeed, would humiliate her – the one not born from a womb, beautiful, born into a noble family, radiant, knowing all aspects of natural law (dharma), and glorious?
पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम् ।
स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम् ॥१४॥
14. paryānayetsabhāmadhyamṛte durdyūtadevinam ,
strīdharmiṇīṁ varārohāṁ śoṇitena samukṣitām.
14. paryānayet sabhāmadhyam ṛte durdyūtadevinam
strīdharmiṇīm varārohām śoṇitena samukṣitām
14. Who, indeed, would bring her into the assembly hall—except for the wicked gambler—her, who was observing her feminine duties (dharma), beautiful, and stained with blood?
एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम् ।
हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः ॥१५॥
15. ekavastrāṁ ca pāñcālīṁ pāṇḍavānabhyavekṣatīm ,
hṛtasvānbhraṣṭacittāṁstānhṛtadārānhṛtaśriyaḥ.
15. ekavastrām ca pāñcālīm pāṇḍavān abhyavekṣatīm
hṛtasvān bhraṣṭacittān tān hṛtadārān hṛtaśriyaḥ
15. And Pañcālī, clad in a single garment, was looking at the Pāṇḍavas – those whose wealth had been stolen, whose minds were bewildered, whose wives had been seized, and whose glory had been lost.
विहीनान्सर्वकामेभ्यो दासभाववशं गतान् ।
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे ॥१६॥
16. vihīnānsarvakāmebhyo dāsabhāvavaśaṁ gatān ,
dharmapāśaparikṣiptānaśaktāniva vikrame.
16. vihīnān sarvakāmebhyaḥ dāsabhāvavaśaṃ gatān
dharmapāśaparikṣiptān aśaktān iva vikrame
16. Those who are deprived of all their desires, who have fallen under the sway of servitude, who are bound by the fetters of natural law (dharma), and who are, as it were, powerless in their valor.
क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि ।
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् ॥१७॥
17. kruddhāmamarṣitāṁ kṛṣṇāṁ duḥkhitāṁ kurusaṁsadi ,
duryodhanaśca karṇaśca kaṭukānyabhyabhāṣatām.
17. kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi
duryodhanaḥ ca karṇaḥ ca kaṭukāni abhyabhāṣatām
17. Duryodhana and Karṇa spoke harsh words in the Kuru assembly to Draupadī (Kṛṣṇā), who was angry, indignant, and distressed.
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी ।
अपि शेषं भवेदद्य पुत्राणां मम संजय ॥१८॥
18. tasyāḥ kṛpaṇacakṣurbhyāṁ pradahyetāpi medinī ,
api śeṣaṁ bhavedadya putrāṇāṁ mama saṁjaya.
18. tasyāḥ kṛpaṇacakṣurbhyāṃ pradahyetā api medinī
api śeṣaṃ bhavet adya putrāṇāṃ mama saṃjaya
18. Saṃjaya, the earth itself might be consumed by her pitiful eyes. Will there be any trace left of my sons today?
भारतानां स्त्रियः सर्वा गान्धार्या सह संगताः ।
प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् ॥१९॥
19. bhāratānāṁ striyaḥ sarvā gāndhāryā saha saṁgatāḥ ,
prākrośanbhairavaṁ tatra dṛṣṭvā kṛṣṇāṁ sabhāgatām.
19. bhāratānāṃ striyaḥ sarvāḥ gāndhāryā saha saṃgatāḥ
prākrośan bhairavaṃ tatra dṛṣṭvā kṛṣṇāṃ sabhāgatām
19. All the women of the Bhārata lineage, assembled with Gāndhārī, cried out terribly there upon seeing Draupadī (Kṛṣṇā) who had been brought to the assembly.
अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः ।
ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे ॥२०॥
20. agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ ,
brāhmaṇāḥ kupitāścāsandraupadyāḥ parikarṣaṇe.
20. agnihotrāṇi sāyāhne na ca āhūyanta sarvaśaḥ
brāhmaṇāḥ kupitāḥ ca āsan draupadyāḥ parikarṣaṇe
20. In the evening, the daily fire Vedic rituals (yajña) were not offered at all. The Brahmins, too, were enraged by the dragging and humiliation of Draupadi.
आसीन्निष्टानको घोरो निर्घातश्च महानभूत् ।
दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत् ।
अपर्वणि महाघोरं प्रजानां जनयन्भयम् ॥२१॥
21. āsīnniṣṭānako ghoro nirghātaśca mahānabhūt ,
divolkāścāpatanghorā rāhuścārkamupāgrasat ,
aparvaṇi mahāghoraṁ prajānāṁ janayanbhayam.
21. āsīt niṣṭānakaḥ ghoraḥ nirghātaḥ ca
mahān abhūt divolkāḥ ca āpatan ghorāḥ
rāhuḥ ca arkam upāgrasat aparvaṇi
mahāghoram prajānām janayan bhayam
21. There was a dreadful roar, and a great thunderclap occurred. Furthermore, terrible meteors fell from the sky, and Rahu eclipsed the sun at an inauspicious time, thereby generating extremely dreadful fear among the people.
तथैव रथशालासु प्रादुरासीद्धुताशनः ।
ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये ॥२२॥
22. tathaiva rathaśālāsu prādurāsīddhutāśanaḥ ,
dhvajāśca vyavaśīryanta bharatānāmabhūtaye.
22. tathaiva rathaśālāsu prādur āsīt hutāśanaḥ
dhvajāḥ ca vyavaśīryanta bharatānām abhūtaye
22. Similarly, fire manifested in the chariot-stables, and the banners of the Bharatas crumbled, signaling their undoing.
दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः ।
तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम् ॥२३॥
23. duryodhanasyāgnihotre prākrośanbhairavaṁ śivāḥ ,
tāstadā pratyabhāṣanta rāsabhāḥ sarvatodiśam.
23. duryodhanasya agnihotre prākrośan bhairavam śivāḥ
tāḥ tadā pratyabhāṣanta rāsabhāḥ sarvatodiśam
23. In Duryodhana's daily fire ritual (yajña), jackals wailed dreadfully. Then, in response, donkeys brayed from all directions.
प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय ।
कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः ॥२४॥
24. prātiṣṭhata tato bhīṣmo droṇena saha saṁjaya ,
kṛpaśca somadattaśca bāhlīkaśca mahārathaḥ.
24. prātiṣṭhata tataḥ bhīṣmaḥ droṇena saha saṃjaya
kṛpaḥ ca somadattaḥ ca bāhlīkaḥ ca mahārathaḥ
24. Then, Sanjaya, Bhishma, accompanied by Drona, Kripa, Somadatta, and the great warrior Bahlik, set out.
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः ।
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति ॥२५॥
25. tato'hamabruvaṁ tatra vidureṇa pracoditaḥ ,
varaṁ dadāni kṛṣṇāyai kāṅkṣitaṁ yadyadicchati.
25. tataḥ aham abruvam tatra vidureṇa pracoditaḥ
varam dadāni kṛṣṇāyai kāṅkṣitam yat yat icchati
25. Then, urged by Vidura, I said there, 'I will grant Draupadi (Kṛṣṇā) whatever boon she desires.'
अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः ।
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् ॥२६॥
26. avṛṇottatra pāñcālī pāṇḍavānamitaujasaḥ ,
sarathānsadhanuṣkāṁścāpyanujñāsiṣamapyaham.
26. avṛṇot tatra pāñcālī pāṇḍavān amitaojasas
sa-rathān sa-dhanuṣkān ca api anujñāsiṣam api aham
26. There, Draupadi (Pāñcālī) chose the Pandavas of immeasurable strength, along with their chariots and bows; and I too granted permission.
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् ।
एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता ॥२७॥
27. athābravīnmahāprājño viduraḥ sarvadharmavit ,
etadantāḥ stha bharatā yadvaḥ kṛṣṇā sabhāṁ gatā.
27. atha abravīt mahāprājñaḥ viduraḥ sarva-dharmavit
etat-antāḥ stha bharatāḥ yat vaḥ kṛṣṇā sabhām gatā
27. Then Vidura, the greatly wise and knower of all natural law (dharma), said: 'O Bharatas, your end has come, for Draupadi (Kṛṣṇā) has entered your assembly.'
एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा ।
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति ॥२८॥
28. eṣā pāñcālarājasya sutaiṣā śrīranuttamā ,
pāñcālī pāṇḍavānetāndaivasṛṣṭopasarpati.
28. eṣā pāñcālarājasya sutā eṣā śrīḥ anuttamā
pāñcālī pāṇḍavān etān daivasṛṣṭā upasarpati
28. This is the daughter of the king of Pañcāla, this unsurpassed beauty (śrī). Pañcālī, created by the gods, is approaching these Pāṇḍavas.
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः ।
वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः ॥२९॥
29. tasyāḥ pārthāḥ parikleśaṁ na kṣaṁsyante'tyamarṣaṇāḥ ,
vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ.
29. tasyāḥ pārthāḥ parikleśam na kṣaṃsyante ati amarṣaṇāḥ
vṛṣṇayaḥ vā maheṣvāsāḥ pāñcālāḥ vā mahaujasaḥ
29. The Pārthas (Pāṇḍavas), being exceedingly indignant, will not tolerate her great distress. Neither will the Vṛṣṇis, who are great archers, nor the Pañcālas, who are of great energy.
तेन सत्याभिसंधेन वासुदेवेन रक्षिताः ।
आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः ॥३०॥
30. tena satyābhisaṁdhena vāsudevena rakṣitāḥ ,
āgamiṣyati bībhatsuḥ pāñcālairabhirakṣitaḥ.
30. tena satyābhisaṃdhena vāsudevena rakṣitāḥ
āgamiṣyati bībhatsuḥ pāñcālaiḥ abhirakṣitaḥ
30. Protected by Vāsudeva (Kṛṣṇa), whose resolution is firm, Bībhatsu (Arjuna) will arrive, well-guarded by the Pañcālas.
तेषां मध्ये महेष्वासो भीमसेनो महाबलः ।
आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः ॥३१॥
31. teṣāṁ madhye maheṣvāso bhīmaseno mahābalaḥ ,
āgamiṣyati dhunvāno gadāṁ daṇḍamivāntakaḥ.
31. teṣām madhye maheṣvāsaḥ bhīmasenaḥ mahābalaḥ
āgamiṣyati dhunvānaḥ gadām daṇḍam iva antakaḥ
31. Among them, Bhīmasena, a mighty warrior and great archer, will come, wielding his mace like the staff of Antaka (Yama).
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः ।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥३२॥
32. tato gāṇḍīvanirghoṣaṁ śrutvā pārthasya dhīmataḥ ,
gadāvegaṁ ca bhīmasya nālaṁ soḍhuṁ narādhipāḥ.
32. tataḥ gāṇḍīvanirghoṣam śrutvā pārthasya dhīmataḥ
gadāvegam ca bhīmasya na alam soḍhum narādhipāḥ
32. Then, O kings, having heard the roar of the intelligent Pārtha's Gāṇḍīva bow and the swift impact of Bhīma's mace, they will not be able to endure it.
तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः ।
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥३३॥
33. tatra me rocate nityaṁ pārthaiḥ sārdhaṁ na vigrahaḥ ,
kurubhyo hi sadā manye pāṇḍavāñśaktimattarān.
33. tatra me rocate nityam pārthaiḥ sārdham na vigrahaḥ
kurubhyaḥ hi sadā manye pāṇḍavān śaktimattarān
33. In this matter, conflict with the Pāṇḍavas is never pleasing to me. Indeed, I always consider the Pāṇḍavas to be more powerful than the Kurus.
तथा हि बलवान्राजा जरासंधो महाद्युतिः ।
बाहुप्रहरणेनैव भीमेन निहतो युधि ॥३४॥
34. tathā hi balavānrājā jarāsaṁdho mahādyutiḥ ,
bāhupraharaṇenaiva bhīmena nihato yudhi.
34. tathā hi balavān rājā jarāsaṃdhaḥ mahādyutiḥ
bāhupraharaṇena eva bhīmena nihataḥ yudhi
34. Indeed, in this way, the mighty and glorious King Jarāsandha was killed in battle by Bhīma with merely the strike of his arms.
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ ।
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया ॥३५॥
35. tasya te śama evāstu pāṇḍavairbharatarṣabha ,
ubhayoḥ pakṣayoryuktaṁ kriyatāmaviśaṅkayā.
35. tasya te śamaḥ eva astu pāṇḍavaiḥ bharatarṣabha
ubhayoḥ pakṣayoḥ yuktam kriyatām aviśaṅkayā
35. O best of Bharatas, let there be peace for you with the Pāṇḍavas. Let what is proper for both sides be done without hesitation.
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः ।
उक्तवान्न गृहीतं च मया पुत्रहितेप्सया ॥३६॥
36. evaṁ gāvalgaṇe kṣattā dharmārthasahitaṁ vacaḥ ,
uktavānna gṛhītaṁ ca mayā putrahitepsayā.
36. evam gāvalgaṇe kṣattā dharmārthasahitam vacaḥ
uktavān na gṛhītam ca mayā putrahitepsayā
36. Thus, O Sañjaya (son of Gavalgala), the charioteer (Vidura) spoke words consistent with righteousness (dharma) and purpose, but they were not accepted by me due to my strong desire for the welfare of my sons.