महाभारतः
mahābhārataḥ
-
book-6, chapter-17
संजय उवाच ।
यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् ।
तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ॥१॥
यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् ।
तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ॥१॥
1. saṁjaya uvāca ,
yathā sa bhagavānvyāsaḥ kṛṣṇadvaipāyano'bravīt ,
tathaiva sahitāḥ sarve samājagmurmahīkṣitaḥ.
yathā sa bhagavānvyāsaḥ kṛṣṇadvaipāyano'bravīt ,
tathaiva sahitāḥ sarve samājagmurmahīkṣitaḥ.
1.
sañjaya uvāca yathā saḥ bhagavān vyāsaḥ kṛṣṇadvaipāyanaḥ
abravīt tathā eva sahitāḥ sarve samājagmuḥ mahīkṣitaḥ
abravīt tathā eva sahitāḥ sarve samājagmuḥ mahīkṣitaḥ
1.
sañjaya uvāca: yathā saḥ bhagavān vyāsaḥ kṛṣṇadvaipāyanaḥ abravīt,
tathā eva sarve mahīkṣitaḥ sahitāḥ samājagmuḥ
tathā eva sarve mahīkṣitaḥ sahitāḥ samājagmuḥ
1.
Sanjaya said: Exactly as the revered Lord Vyasa (Kṛṣṇadvaipāyana) had foretold, all the kings indeed assembled.
मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत ।
दीप्यमानाश्च संपेतुर्दिवि सप्त महाग्रहाः ॥२॥
दीप्यमानाश्च संपेतुर्दिवि सप्त महाग्रहाः ॥२॥
2. maghāviṣayagaḥ somastaddinaṁ pratyapadyata ,
dīpyamānāśca saṁpeturdivi sapta mahāgrahāḥ.
dīpyamānāśca saṁpeturdivi sapta mahāgrahāḥ.
2.
maghāviṣayagaḥ somaḥ tat dinam pratiapadyata
dīpyamānāḥ ca sampetuḥ divi sapta mahāgrahāḥ
dīpyamānāḥ ca sampetuḥ divi sapta mahāgrahāḥ
2.
tat dinam somaḥ maghāviṣayagaḥ pratiapadyata.
ca sapta dīpyamānāḥ mahāgrahāḥ divi sampetuḥ
ca sapta dīpyamānāḥ mahāgrahāḥ divi sampetuḥ
2.
On that day, the Moon entered the constellation of Maghā. And seven great planets, blazing brightly, converged in the sky.
द्विधाभूत इवादित्य उदये प्रत्यदृश्यत ।
ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि ॥३॥
ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि ॥३॥
3. dvidhābhūta ivāditya udaye pratyadṛśyata ,
jvalantyā śikhayā bhūyo bhānumānudito divi.
jvalantyā śikhayā bhūyo bhānumānudito divi.
3.
dvidhābhūtaḥ iva ādityaḥ ud_aye pratyadṛśyata
jvalantyā śikhayā bhūyas bhānumān uditaḥ divi
jvalantyā śikhayā bhūyas bhānumān uditaḥ divi
3.
ādityaḥ dvidhābhūtaḥ iva ud_aye pratyadṛśyata
bhūyas bhānumān jvalantyā śikhayā divi uditaḥ
bhūyas bhānumān jvalantyā śikhayā divi uditaḥ
3.
At sunrise, the sun appeared as if split in two. Then, the radiant one rose again in the sky with a burning flame.
ववाशिरे च दीप्तायां दिशि गोमायुवायसाः ।
लिप्समानाः शरीराणि मांसशोणितभोजनाः ॥४॥
लिप्समानाः शरीराणि मांसशोणितभोजनाः ॥४॥
4. vavāśire ca dīptāyāṁ diśi gomāyuvāyasāḥ ,
lipsamānāḥ śarīrāṇi māṁsaśoṇitabhojanāḥ.
lipsamānāḥ śarīrāṇi māṁsaśoṇitabhojanāḥ.
4.
vavāśire ca dīptāyāṃ diśi gomāyuvāyasāḥ
lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ
lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ
4.
gomāyuvāyasāḥ māṃsaśoṇitabhojanāḥ lipsamānāḥ
śarīrāṇi ca dīptāyāṃ diśi vavāśire
śarīrāṇi ca dīptāyāṃ diśi vavāśire
4.
In the blazing direction, jackals and crows cried out, eager for bodies, as they subsisted on flesh and blood.
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।
भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ॥५॥
भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ॥५॥
5. ahanyahani pārthānāṁ vṛddhaḥ kurupitāmahaḥ ,
bharadvājātmajaścaiva prātarutthāya saṁyatau.
bharadvājātmajaścaiva prātarutthāya saṁyatau.
5.
ahani ahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ
bharadvājātmajaḥ ca eva prātaḥ utthāya saṃyatau
bharadvājātmajaḥ ca eva prātaḥ utthāya saṃyatau
5.
vṛddhaḥ kurupitāmahaḥ ca bharadvājātmajaḥ eva
saṃyatau ahani ahani prātaḥ utthāya pārthānāṃ
saṃyatau ahani ahani prātaḥ utthāya pārthānāṃ
5.
Day after day, both the venerable grandfather of the Kurus (Bhīṣma) and the son of Bharadvāja (Droṇa), having risen in the morning, restrained themselves for the sake of the Pārthas.
जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौ ।
युयुधाते तवार्थाय यथा स समयः कृतः ॥६॥
युयुधाते तवार्थाय यथा स समयः कृतः ॥६॥
6. jayo'stu pāṇḍuputrāṇāmityūcaturariṁdamau ,
yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ.
yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ.
6.
jayaḥ astu pāṇḍuputrāṇām iti ūcatuḥ ariṃdamau
yuyudhāte tava arthāya yathā saḥ samayaḥ kṛtaḥ
yuyudhāte tava arthāya yathā saḥ samayaḥ kṛtaḥ
6.
ariṃdamau ūcatuḥ pāṇḍuputrāṇām jayaḥ astu iti
saḥ samayaḥ yathā kṛtaḥ tava arthāya yuyudhāte
saḥ samayaḥ yathā kṛtaḥ tava arthāya yuyudhāte
6.
“May victory be with the sons of Pāṇḍu!” So spoke the two subduers of foes (Bhīṣma and Droṇa). They fought on your behalf, just as that agreement had been made.
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ।
समानीय महीपालानिदं वचनमब्रवीत् ॥७॥
समानीय महीपालानिदं वचनमब्रवीत् ॥७॥
7. sarvadharmaviśeṣajñaḥ pitā devavratastava ,
samānīya mahīpālānidaṁ vacanamabravīt.
samānīya mahīpālānidaṁ vacanamabravīt.
7.
sarvadharmaviśeṣajñaḥ pitā devavrataḥ tava
samānīya mahīpālān idam vacanam abravīt
samānīya mahīpālān idam vacanam abravīt
7.
tava pitā devavrataḥ sarvadharmaviśeṣajñaḥ
mahīpālān samānīya idam vacanam abravīt
mahīpālān samānīya idam vacanam abravīt
7.
Your father Devavrata, an expert in all aspects of natural law (dharma), gathered the kings and spoke these words.
इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् ।
गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम् ॥८॥
गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम् ॥८॥
8. idaṁ vaḥ kṣatriyā dvāraṁ svargāyāpāvṛtaṁ mahat ,
gacchadhvaṁ tena śakrasya brahmaṇaśca salokatām.
gacchadhvaṁ tena śakrasya brahmaṇaśca salokatām.
8.
idam vaḥ kṣatriyāḥ dvāram svargāya apāvṛtam mahat
| gacchadhvam tena śakrasya brahmaṇaḥ ca salokatām
| gacchadhvam tena śakrasya brahmaṇaḥ ca salokatām
8.
he kṣatriyāḥ,
vaḥ idam mahat dvāram svargāya apāvṛtam.
tena śakrasya brahmaṇaḥ ca salokatām gacchadhvam.
vaḥ idam mahat dvāram svargāya apāvṛtam.
tena śakrasya brahmaṇaḥ ca salokatām gacchadhvam.
8.
O warriors (kṣatriya), this great door to heaven is open for you. Go through it and attain the same world as Indra (Śakra) and Brahma.
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः ।
संभावयत चात्मानमव्यग्रमनसो युधि ॥९॥
संभावयत चात्मानमव्यग्रमनसो युधि ॥९॥
9. eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarairgataḥ ,
saṁbhāvayata cātmānamavyagramanaso yudhi.
saṁbhāvayata cātmānamavyagramanaso yudhi.
9.
eṣaḥ vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvataraiḥ gataḥ
| saṃbhāvayata ca ātmanam avyagramanasaḥ yudhi
| saṃbhāvayata ca ātmanam avyagramanasaḥ yudhi
9.
vaḥ eṣaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvataraiḥ
gataḥ ca yudhi avyagramanasaḥ ātmanam saṃbhāvayata
gataḥ ca yudhi avyagramanasaḥ ātmanam saṃbhāvayata
9.
This is your eternal path, trodden by former generations and even earlier ones. Therefore, manifest yourselves in battle with unwavering minds.
नाभागो हि ययातिश्च मान्धाता नहुषो नृगः ।
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ॥१०॥
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ॥१०॥
10. nābhāgo hi yayātiśca māndhātā nahuṣo nṛgaḥ ,
saṁsiddhāḥ paramaṁ sthānaṁ gatāḥ karmabhirīdṛśaiḥ.
saṁsiddhāḥ paramaṁ sthānaṁ gatāḥ karmabhirīdṛśaiḥ.
10.
nābhāgaḥ hi yayātiḥ ca māndhātā nahuṣaḥ nṛgaḥ |
saṃsiddhāḥ paramam sthānam gatāḥ karmabhiḥ īdṛśaiḥ
saṃsiddhāḥ paramam sthānam gatāḥ karmabhiḥ īdṛśaiḥ
10.
hi nābhāgaḥ ca yayātiḥ māndhātā nahuṣaḥ nṛgaḥ
īdṛśaiḥ karmabhiḥ saṃsiddhāḥ paramam sthānam gatāḥ
īdṛśaiḥ karmabhiḥ saṃsiddhāḥ paramam sthānam gatāḥ
10.
Indeed, Nābhāga, Yayāti, Māndhātā, Nahuṣa, and Nṛga attained the supreme state by such actions (karma).
अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे ।
यदाजौ निधनं याति सोऽस्य धर्मः सनातनः ॥११॥
यदाजौ निधनं याति सोऽस्य धर्मः सनातनः ॥११॥
11. adharmaḥ kṣatriyasyaiṣa yadvyādhimaraṇaṁ gṛhe ,
yadājau nidhanaṁ yāti so'sya dharmaḥ sanātanaḥ.
yadājau nidhanaṁ yāti so'sya dharmaḥ sanātanaḥ.
11.
adharmaḥ kṣatriyasya eṣa yat vyādhimaraṇaṃ gṛhe
yadā ājau nidhanaṃ yāti saḥ asya dharmaḥ sanātanaḥ
yadā ājau nidhanaṃ yāti saḥ asya dharmaḥ sanātanaḥ
11.
eṣaḥ yat gṛhe vyādhimaraṇaṃ kṣatriyasya adharmaḥ yadā ājau nidhanaṃ yāti,
saḥ asya sanātanaḥ dharmaḥ.
saḥ asya sanātanaḥ dharmaḥ.
11.
For a kshatriya, it is an act against his natural law (adharma) to die of disease at home. When he attains death on the battlefield, that is his eternal natural law (dharma).
एवमुक्ता महीपाला भीष्मेण भरतर्षभ ।
निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ॥१२॥
निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ॥१२॥
12. evamuktā mahīpālā bhīṣmeṇa bharatarṣabha ,
niryayuḥ svānyanīkāni śobhayanto rathottamaiḥ.
niryayuḥ svānyanīkāni śobhayanto rathottamaiḥ.
12.
evam uktāḥ mahīpālāḥ bhīṣmeṇa bharatarṣabha
niryayuḥ svāni anīkāni śobhayantaḥ rathottamaiḥ
niryayuḥ svāni anīkāni śobhayantaḥ rathottamaiḥ
12.
bharatarṣabha,
evam bhīṣmeṇa uktāḥ mahīpālāḥ rathottamaiḥ svāni anīkāni śobhayantaḥ niryayuḥ.
evam bhīṣmeṇa uktāḥ mahīpālāḥ rathottamaiḥ svāni anīkāni śobhayantaḥ niryayuḥ.
12.
O best of Bharatas, thus addressed by Bhishma, the kings departed, making their own armies splendid with their excellent chariots.
स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः ।
न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ॥१३॥
न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ॥१३॥
13. sa tu vaikartanaḥ karṇaḥ sāmātyaḥ saha bandhubhiḥ ,
nyāsitaḥ samare śastraṁ bhīṣmeṇa bharatarṣabha.
nyāsitaḥ samare śastraṁ bhīṣmeṇa bharatarṣabha.
13.
saḥ tu vaikartanaḥ karṇaḥ sa-amātyaḥ saha bandhubhiḥ
nyāsitaḥ samare śastraṃ bhīṣmeṇa bharatarṣabha
nyāsitaḥ samare śastraṃ bhīṣmeṇa bharatarṣabha
13.
bharatarṣabha,
tu saḥ vaikartanaḥ karṇaḥ sa-amātyaḥ saha bandhubhiḥ bhīṣmeṇa samare śastraṃ nyāsitaḥ.
tu saḥ vaikartanaḥ karṇaḥ sa-amātyaḥ saha bandhubhiḥ bhīṣmeṇa samare śastraṃ nyāsitaḥ.
13.
O best of Bharatas, that Karna, the son of Vikartana, along with his ministers and kinsmen, had his weapons laid down in battle by Bhishma.
अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः ।
निर्ययुः सिंहनादेन नादयन्तो दिशो दश ॥१४॥
निर्ययुः सिंहनादेन नादयन्तो दिशो दश ॥१४॥
14. apetakarṇāḥ putrāste rājānaścaiva tāvakāḥ ,
niryayuḥ siṁhanādena nādayanto diśo daśa.
niryayuḥ siṁhanādena nādayanto diśo daśa.
14.
apeta-karṇāḥ putrāḥ te rājānaḥ ca eva tāvakāḥ
niryayuḥ siṃhanādena nādayantaḥ diśaḥ daśa
niryayuḥ siṃhanādena nādayantaḥ diśaḥ daśa
14.
te tāvakāḥ putrāḥ ca eva rājānaḥ apeta-karṇāḥ,
siṃhanādena daśa diśaḥ nādayantaḥ niryayuḥ.
siṃhanādena daśa diśaḥ nādayantaḥ niryayuḥ.
14.
Your sons and your kings, now without Karna, marched forth with a lion's roar, filling all ten directions with sound.
श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः ।
तान्यनीकान्यशोभन्त रथैरथ पदातिभिः ॥१५॥
तान्यनीकान्यशोभन्त रथैरथ पदातिभिः ॥१५॥
15. śvetaiśchatraiḥ patākābhirdhvajavāraṇavājibhiḥ ,
tānyanīkānyaśobhanta rathairatha padātibhiḥ.
tānyanīkānyaśobhanta rathairatha padātibhiḥ.
15.
śvetaiḥ chatraiḥ patākābhiḥ dhvajavāraṇavājibhiḥ
tāni anīkāni aśobhanta rathaiḥ atha padātibhiḥ
tāni anīkāni aśobhanta rathaiḥ atha padātibhiḥ
15.
tāni anīkāni śvetaiḥ chatraiḥ patākābhiḥ
dhvajavāraṇavājibhiḥ rathaiḥ atha padātibhiḥ aśobhanta
dhvajavāraṇavājibhiḥ rathaiḥ atha padātibhiḥ aśobhanta
15.
Those armies appeared splendid with white umbrellas, banners, flags, elephants, horses, chariots, and foot soldiers.
भेरीपणवशब्दैश्च पटहानां च निस्वनैः ।
रथनेमिनिनादैश्च बभूवाकुलिता मही ॥१६॥
रथनेमिनिनादैश्च बभूवाकुलिता मही ॥१६॥
16. bherīpaṇavaśabdaiśca paṭahānāṁ ca nisvanaiḥ ,
rathanemininādaiśca babhūvākulitā mahī.
rathanemininādaiśca babhūvākulitā mahī.
16.
bherīpaṇavaśabdaiḥ ca paṭahānām ca nisvanaiḥ
rathaneminimādaiḥ ca babhūva ākulitā mahī
rathaneminimādaiḥ ca babhūva ākulitā mahī
16.
mahī bherīpaṇavaśabdaiḥ ca paṭahānām ca
nisvanaiḥ ca rathaneminimādaiḥ ākulitā babhūva
nisvanaiḥ ca rathaneminimādaiḥ ākulitā babhūva
16.
The earth became agitated and filled with the sounds of large drums (bherī) and small drums (paṇava), the noises of war-drums (paṭaha), and the roars of chariot wheels.
काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः ।
भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव ॥१७॥
भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव ॥१७॥
17. kāñcanāṅgadakeyūraiḥ kārmukaiśca mahārathāḥ ,
bhrājamānā vyadṛśyanta jaṅgamāḥ parvatā iva.
bhrājamānā vyadṛśyanta jaṅgamāḥ parvatā iva.
17.
kāñcanāṅgadakeyūraiḥ kārmukaiḥ ca mahārathāḥ
bhrājamānāḥ vyadṛśyanta jaṅgamāḥ parvatāḥ iva
bhrājamānāḥ vyadṛśyanta jaṅgamāḥ parvatāḥ iva
17.
kāñcanāṅgadakeyūraiḥ ca kārmukaiḥ bhrājamānāḥ
mahārathāḥ jaṅgamāḥ parvatāḥ iva vyadṛśyanta
mahārathāḥ jaṅgamāḥ parvatāḥ iva vyadṛśyanta
17.
Adorned with golden armlets and bracelets and carrying bows, the great chariot warriors shone brilliantly, appearing like moving mountains.
तालेन महता भीष्मः पञ्चतारेण केतुना ।
विमलादित्यसंकाशस्तस्थौ कुरुचमूपतिः ॥१८॥
विमलादित्यसंकाशस्तस्थौ कुरुचमूपतिः ॥१८॥
18. tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā ,
vimalādityasaṁkāśastasthau kurucamūpatiḥ.
vimalādityasaṁkāśastasthau kurucamūpatiḥ.
18.
tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā
vimalādityasaṃkāśaḥ tasthau kurucamūpatiḥ
vimalādityasaṃkāśaḥ tasthau kurucamūpatiḥ
18.
kurucamūpatiḥ bhīṣmaḥ mahatā tālena
pañcatāreṇa ketunā vimalādityasaṃkāśaḥ tasthau
pañcatāreṇa ketunā vimalādityasaṃkāśaḥ tasthau
18.
Bhishma, the commander of the Kuru army, stood shining like the spotless sun, distinguished by his great palm tree banner (ketu) marked with five stars.
ये त्वदीया महेष्वासा राजानो भरतर्षभ ।
अवर्तन्त यथादेशं राजञ्शांतनवस्य ते ॥१९॥
अवर्तन्त यथादेशं राजञ्शांतनवस्य ते ॥१९॥
19. ye tvadīyā maheṣvāsā rājāno bharatarṣabha ,
avartanta yathādeśaṁ rājañśāṁtanavasya te.
avartanta yathādeśaṁ rājañśāṁtanavasya te.
19.
ye tvadīyāḥ maheṣvāsāḥ rājānaḥ bharatarṣabha
avartanta yathādeśam rājan śāṃtanavasya te
avartanta yathādeśam rājan śāṃtanavasya te
19.
bharatarṣabha rājan ye tvadīyāḥ maheṣvāsāḥ
rājānaḥ te śāṃtanavasya yathādeśam avartanta
rājānaḥ te śāṃtanavasya yathādeśam avartanta
19.
O best among the Bharatas, O King, those great archer kings of yours were positioned according to the command of the son of Shantanu (śāṃtanava).
स तु गोवासनः शैब्यः सहितः सर्वराजभिः ।
ययौ मातङ्गराजेन राजार्हेण पताकिना ।
पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ॥२०॥
ययौ मातङ्गराजेन राजार्हेण पताकिना ।
पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ॥२०॥
20. sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ ,
yayau mātaṅgarājena rājārheṇa patākinā ,
padmavarṇastvanīkānāṁ sarveṣāmagrataḥ sthitaḥ.
yayau mātaṅgarājena rājārheṇa patākinā ,
padmavarṇastvanīkānāṁ sarveṣāmagrataḥ sthitaḥ.
20.
saḥ tu govāsanaḥ śaibyaḥ sahitaḥ
sarvarājabhiḥ yayau mātaṅgarājena
rājārheṇa patākinā padmavarṇaḥ tu
anīkānām sarveṣām agrataḥ sthitaḥ
sarvarājabhiḥ yayau mātaṅgarājena
rājārheṇa patākinā padmavarṇaḥ tu
anīkānām sarveṣām agrataḥ sthitaḥ
20.
saḥ tu govāsanaḥ śaibyaḥ sarvarājabhiḥ sahitaḥ rājārheṇa patākinā mātaṅgarājena yayau.
padmavarṇaḥ tu sarveṣām anīkānām agrataḥ sthitaḥ.
padmavarṇaḥ tu sarveṣām anīkānām agrataḥ sthitaḥ.
20.
Indeed, Govāsana, the Śaibya king, accompanied by all the other kings, proceeded with a royal (rājārha) elephant bearing a banner (patākin). Furthermore, Padmavarṇa stood at the forefront of all the armies.
अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः ।
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ॥२१॥
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ॥२१॥
21. aśvatthāmā yayau yattaḥ siṁhalāṅgūlaketanaḥ ,
śrutāyuścitrasenaśca purumitro viviṁśatiḥ.
śrutāyuścitrasenaśca purumitro viviṁśatiḥ.
21.
aśvatthāmā yayau yattaḥ siṃhalāṅgūlaketanaḥ
śrutāyuḥ citrasenaḥ ca purumitraḥ viviṃśatiḥ
śrutāyuḥ citrasenaḥ ca purumitraḥ viviṃśatiḥ
21.
yattaḥ aśvatthāmā siṃhalāṅgūlaketanaḥ yayau.
śrutāyuḥ ca citrasenaḥ purumitraḥ viviṃśatiḥ (api yayuḥ).
śrutāyuḥ ca citrasenaḥ purumitraḥ viviṃśatiḥ (api yayuḥ).
21.
Ashwatthama, being prepared, proceeded, bearing a banner (ketana) with a lion's tail (siṃhalāṅgūla). Shrutayu, Chitrasena, Purumitra, and Vivimshati also (proceeded).
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः ।
एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ।
स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः ॥२२॥
एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ।
स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः ॥२२॥
22. śalyo bhūriśravāścaiva vikarṇaśca mahārathaḥ ,
ete sapta maheṣvāsā droṇaputrapurogamāḥ ,
syandanairvaravarṇābhairbhīṣmasyāsanpuraḥsarāḥ.
ete sapta maheṣvāsā droṇaputrapurogamāḥ ,
syandanairvaravarṇābhairbhīṣmasyāsanpuraḥsarāḥ.
22.
śalyaḥ bhūriśravāḥ ca eva vikarṇaḥ
ca mahārathaḥ ete sapta maheṣvāsāḥ
droṇaputrapurogamāḥ syandanaiḥ
varavarṇābhāiḥ bhīṣmasya āsan puraḥsarāḥ
ca mahārathaḥ ete sapta maheṣvāsāḥ
droṇaputrapurogamāḥ syandanaiḥ
varavarṇābhāiḥ bhīṣmasya āsan puraḥsarāḥ
22.
śalyaḥ,
bhūriśravāḥ ca eva vikarṇaḥ ca (yaḥ) mahārathaḥ - ete droṇaputrapurogamāḥ sapta maheṣvāsāḥ varavarṇābhāiḥ syandanaiḥ bhīṣmasya puraḥsarāḥ āsan.
bhūriśravāḥ ca eva vikarṇaḥ ca (yaḥ) mahārathaḥ - ete droṇaputrapurogamāḥ sapta maheṣvāsāḥ varavarṇābhāiḥ syandanaiḥ bhīṣmasya puraḥsarāḥ āsan.
22.
Shalya, Bhurishravas, and Vikarna, a great chariot-warrior—these seven great archers, with Drona's son (Ashwatthama) as their leader, were the vanguard of Bhishma, moving in their splendidly adorned chariots.
तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् ।
भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः ॥२३॥
भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः ॥२३॥
23. teṣāmapi mahotsedhāḥ śobhayanto rathottamān ,
bhrājamānā vyadṛśyanta jāmbūnadamayā dhvajāḥ.
bhrājamānā vyadṛśyanta jāmbūnadamayā dhvajāḥ.
23.
teṣām api mahotsedhāḥ śobhayantaḥ rathottamān
bhrājamānāḥ vyadṛśyanta jāmbūnadamayāḥ dhvajāḥ
bhrājamānāḥ vyadṛśyanta jāmbūnadamayāḥ dhvajāḥ
23.
api teṣām mahotsedhāḥ bhrājamānāḥ jāmbūnadamayāḥ
dhvajāḥ rathottamān śobhayantaḥ vyadṛśyanta
dhvajāḥ rathottamān śobhayantaḥ vyadṛśyanta
23.
Their extremely lofty, shining, golden banners, which adorned the finest chariots, were also seen.
जाम्बूनदमयी वेदिः कमण्डलुविभूषिता ।
केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ॥२४॥
केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ॥२४॥
24. jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā ,
keturācāryamukhyasya droṇasya dhanuṣā saha.
keturācāryamukhyasya droṇasya dhanuṣā saha.
24.
jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā
ketuḥ ācāryamukhyasya droṇasya dhanuṣā saha
ketuḥ ācāryamukhyasya droṇasya dhanuṣā saha
24.
ācāryamukhyasya droṇasya ketuḥ jāmbūnadamayī
kamaṇḍaluvibhūṣitā vediḥ dhanuṣā saha
kamaṇḍaluvibhūṣitā vediḥ dhanuṣā saha
24.
The banner (ketu) of Drona, the chief preceptor (ācārya), displayed a golden altar adorned with a water pot, along with a bow.
अनेकशतसाहस्रमनीकमनुकर्षतः ।
महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः ॥२५॥
महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः ॥२५॥
25. anekaśatasāhasramanīkamanukarṣataḥ ,
mahānduryodhanasyāsīnnāgo maṇimayo dhvajaḥ.
mahānduryodhanasyāsīnnāgo maṇimayo dhvajaḥ.
25.
anekaśatasāhasram anīkam anukarṣataḥ mahān
duryodhanasya āsīt nāgaḥ maṇimayaḥ dhvajaḥ
duryodhanasya āsīt nāgaḥ maṇimayaḥ dhvajaḥ
25.
anekaśatasāhasram anīkam anukarṣataḥ
duryodhanasya mahān maṇimayaḥ nāgaḥ dhvajaḥ āsīt
duryodhanasya mahān maṇimayaḥ nāgaḥ dhvajaḥ āsīt
25.
Duryodhana, who led an army (anīka) of many hundreds of thousands, had a great jeweled elephant (nāga) as his banner (dhvaja).
तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः ।
क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः ॥२६॥
क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः ॥२६॥
26. tasya pauravakāliṅgau kāmbojaśca sudakṣiṇaḥ ,
kṣemadhanvā sumitraśca tasthuḥ pramukhato rathāḥ.
kṣemadhanvā sumitraśca tasthuḥ pramukhato rathāḥ.
26.
tasya pauravakāliṅgau kāmbojaḥ ca sudakṣiṇaḥ
kṣemadhanvā sumitraḥ ca tasthuḥ pramukhataḥ rathāḥ
kṣemadhanvā sumitraḥ ca tasthuḥ pramukhataḥ rathāḥ
26.
tasya pramukhataḥ pauravakāliṅgau kāmbojaḥ ca
sudakṣiṇaḥ kṣemadhanvā sumitraḥ ca rathāḥ tasthuḥ
sudakṣiṇaḥ kṣemadhanvā sumitraḥ ca rathāḥ tasthuḥ
26.
In front of him (Duryodhana), Paurava and Kalinga, along with Kamboja and Sudakshina, and Kshemadhanva and Sumitra, stood with their chariots (ratha).
स्यन्दनेन महार्हेण केतुना वृषभेण च ।
प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ ॥२७॥
प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ ॥२७॥
27. syandanena mahārheṇa ketunā vṛṣabheṇa ca ,
prakarṣanniva senāgraṁ māgadhaśca nṛpo yayau.
prakarṣanniva senāgraṁ māgadhaśca nṛpo yayau.
27.
syandanena mahārheṇa ketunā vṛṣabheṇa ca
prakarṣan iva senāgram māgadhaḥ ca nṛpaḥ yayau
prakarṣan iva senāgram māgadhaḥ ca nṛpaḥ yayau
27.
māgadhaḥ nṛpaḥ ca mahārheṇa syandanena ca
vṛṣabheṇa ketunā senāgram iva prakarṣan yayau
vṛṣabheṇa ketunā senāgram iva prakarṣan yayau
27.
The king of Magadha advanced, as if drawing forth the vanguard of his army, mounted on his magnificent chariot and bearing a banner marked with a bull.
तदङ्गपतिना गुप्तं कृपेण च महात्मना ।
शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम् ॥२८॥
शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम् ॥२८॥
28. tadaṅgapatinā guptaṁ kṛpeṇa ca mahātmanā ,
śāradābhracayaprakhyaṁ prācyānāmabhavadbalam.
śāradābhracayaprakhyaṁ prācyānāmabhavadbalam.
28.
tat-aṅgapatina guptam kṛpeṇa ca mahātmanā
śāradābhra-caya-prakhyam prācyānām abhavat balam
śāradābhra-caya-prakhyam prācyānām abhavat balam
28.
tat-aṅgapatina ca mahātmanā kṛpeṇa guptam
prācyānām balam śāradābhra-caya-prakhyam abhavat
prācyānām balam śāradābhra-caya-prakhyam abhavat
28.
The army of the Easterners, protected by the lord of Aṅga and the great-souled Kṛpa, appeared like a mass of autumn clouds.
अनीकप्रमुखे तिष्ठन्वराहेण महायशाः ।
शुशुभे केतुमुख्येन राजतेन जयद्रथः ॥२९॥
शुशुभे केतुमुख्येन राजतेन जयद्रथः ॥२९॥
29. anīkapramukhe tiṣṭhanvarāheṇa mahāyaśāḥ ,
śuśubhe ketumukhyena rājatena jayadrathaḥ.
śuśubhe ketumukhyena rājatena jayadrathaḥ.
29.
anīkapramukhe tiṣṭhan varāheṇa mahāyaśāḥ
śuśubhe ketumukhyena rājátena jayadrathaḥ
śuśubhe ketumukhyena rājátena jayadrathaḥ
29.
mahāyaśāḥ jayadrathaḥ anīkapramukhe
tiṣṭhan varāheṇa rājátena keśuśubhe
tiṣṭhan varāheṇa rājátena keśuśubhe
29.
Jayadratha, highly renowned, shone splendidly as he stood at the forefront of the army, (marked) by his principal, silver-colored banner bearing a boar emblem.
शतं रथसहस्राणां तस्यासन्वशवर्तिनः ।
अष्टौ नागसहस्राणि सादिनामयुतानि षट् ॥३०॥
अष्टौ नागसहस्राणि सादिनामयुतानि षट् ॥३०॥
30. śataṁ rathasahasrāṇāṁ tasyāsanvaśavartinaḥ ,
aṣṭau nāgasahasrāṇi sādināmayutāni ṣaṭ.
aṣṭau nāgasahasrāṇi sādināmayutāni ṣaṭ.
30.
śatam rathasahasrāṇām tasya āsan vaśavartinaḥ
aṣṭau nāgasahasrāṇi sādinām ayutāni ṣaṭ
aṣṭau nāgasahasrāṇi sādinām ayutāni ṣaṭ
30.
tasya rathasahasrāṇām śatam vaśavartinaḥ
āsan aṣṭau nāgasahasrāṇi ṣaṭ ayutāni sādinām
āsan aṣṭau nāgasahasrāṇi ṣaṭ ayutāni sādinām
30.
One hundred thousand chariots were under his command. There were also eight thousand elephants and sixty thousand horsemen.
तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम् ।
अनन्तरथनागाश्वमशोभत महद्बलम् ॥३१॥
अनन्तरथनागाश्वमशोभत महद्बलम् ॥३१॥
31. tatsindhupatinā rājanpālitaṁ dhvajinīmukham ,
anantarathanāgāśvamaśobhata mahadbalam.
anantarathanāgāśvamaśobhata mahadbalam.
31.
tat sindhupati-nā rājan pālitam dhvajinī-mukham
ananta-ratha-nāga-aśvam aśobhata mahat balam
ananta-ratha-nāga-aśvam aśobhata mahat balam
31.
rājan,
tat mahat balam,
sindhupati-nā pālitam,
dhvajinī-mukham,
ananta-ratha-nāga-aśvam,
aśobhata.
tat mahat balam,
sindhupati-nā pālitam,
dhvajinī-mukham,
ananta-ratha-nāga-aśvam,
aśobhata.
31.
O King, that mighty army, commanded by the lord of Sindhu, and adorned with countless chariots, elephants, and horses, looked splendid.
षष्ट्या रथसहस्रैस्तु नागानामयुतेन च ।
पतिः सर्वकलिङ्गानां ययौ केतुमता सह ॥३२॥
पतिः सर्वकलिङ्गानां ययौ केतुमता सह ॥३२॥
32. ṣaṣṭyā rathasahasraistu nāgānāmayutena ca ,
patiḥ sarvakaliṅgānāṁ yayau ketumatā saha.
patiḥ sarvakaliṅgānāṁ yayau ketumatā saha.
32.
ṣaṣṭyā ratha-sahasraiḥ tu nāgānām ayutena ca
patiḥ sarva-kalingānām yayau ketumatā saha
patiḥ sarva-kalingānām yayau ketumatā saha
32.
sarva-kalingānām patiḥ ketumatā saha,
ṣaṣṭyā ratha-sahasraiḥ ca nāgānām ayutena tu yayau.
ṣaṣṭyā ratha-sahasraiḥ ca nāgānām ayutena tu yayau.
32.
The lord of all Kalingas, accompanied by Ketumat, proceeded with sixty thousand chariots and ten thousand elephants.
तस्य पर्वतसंकाशा व्यरोचन्त महागजाः ।
यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः ॥३३॥
यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः ॥३३॥
33. tasya parvatasaṁkāśā vyarocanta mahāgajāḥ ,
yantratomaratūṇīraiḥ patākābhiśca śobhitāḥ.
yantratomaratūṇīraiḥ patākābhiśca śobhitāḥ.
33.
tasya parvata-saṃkāśāḥ vyarocanta mahā-gajāḥ
yantra-tomara-tūṇīraiḥ patākābhiḥ ca śobhitāḥ
yantra-tomara-tūṇīraiḥ patākābhiḥ ca śobhitāḥ
33.
tasya mahā-gajāḥ,
parvata-saṃkāśāḥ,
yantra-tomara-tūṇīraiḥ ca patākābhiḥ śobhitāḥ vyarocanta.
parvata-saṃkāśāḥ,
yantra-tomara-tūṇīraiḥ ca patākābhiḥ śobhitāḥ vyarocanta.
33.
His great elephants, resembling mountains, shone brightly, adorned with mechanical devices, javelins, quivers, and banners.
शुशुभे केतुमुख्येन पादपेन कलिङ्गपः ।
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च ॥३४॥
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च ॥३४॥
34. śuśubhe ketumukhyena pādapena kaliṅgapaḥ ,
śvetacchatreṇa niṣkeṇa cāmaravyajanena ca.
śvetacchatreṇa niṣkeṇa cāmaravyajanena ca.
34.
śuśubhe ketu-mukhyena pādapena kalingapaḥ
śveta-cchatreṇa niṣkeṇa cāmara-vyajanena ca
śveta-cchatreṇa niṣkeṇa cāmara-vyajanena ca
34.
kalingapaḥ,
ketu-mukhyena,
pādapena,
śveta-cchatreṇa,
niṣkeṇa,
ca cāmara-vyajanena śuśubhe.
ketu-mukhyena,
pādapena,
śveta-cchatreṇa,
niṣkeṇa,
ca cāmara-vyajanena śuśubhe.
34.
The lord of Kalingas shone splendidly, distinguished by his principal banner, a tall standard, a white umbrella, a golden necklace, and a yak-tail whisk.
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् ।
आस्थितः समरे राजन्मेघस्थ इव भानुमान् ॥३५॥
आस्थितः समरे राजन्मेघस्थ इव भानुमान् ॥३५॥
35. ketumānapi mātaṅgaṁ vicitraparamāṅkuśam ,
āsthitaḥ samare rājanmeghastha iva bhānumān.
āsthitaḥ samare rājanmeghastha iva bhānumān.
35.
ketumān api mātaṅgam vicitraparamāṅkuśam
āsthitaḥ samare rājan meghasthaḥ iva bhānumān
āsthitaḥ samare rājan meghasthaḥ iva bhānumān
35.
rājan ketumān api vicitraparamāṅkuśam mātaṅgam
āsthitaḥ samare meghasthaḥ bhānumān iva
āsthitaḥ samare meghasthaḥ bhānumān iva
35.
O King, Ketumān, also mounted on an elephant equipped with a splendid, excellent goad, appeared in battle like the sun residing in a cloud.
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः ।
भगदत्तो ययौ राजा यथा वज्रधरस्तथा ॥३६॥
भगदत्तो ययौ राजा यथा वज्रधरस्तथा ॥३६॥
36. tejasā dīpyamānastu vāraṇottamamāsthitaḥ ,
bhagadatto yayau rājā yathā vajradharastathā.
bhagadatto yayau rājā yathā vajradharastathā.
36.
tejasā dīpyamānaḥ tu vāraṇottamam āsthitaḥ
bhagadattaḥ yayau rājā yathā vajradharaḥ tathā
bhagadattaḥ yayau rājā yathā vajradharaḥ tathā
36.
rājā bhagadattaḥ tejasā dīpyamānaḥ tu vāraṇottamam
āsthitaḥ yathā vajradharaḥ tathā yayau
āsthitaḥ yathā vajradharaḥ tathā yayau
36.
King Bhagadatta, shining with brilliance and mounted on an excellent elephant, proceeded just as the wielder of the thunderbolt (Indra) does.
गजस्कन्धगतावास्तां भगदत्तेन संमितौ ।
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ॥३७॥
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ॥३७॥
37. gajaskandhagatāvāstāṁ bhagadattena saṁmitau ,
vindānuvindāvāvantyau ketumantamanuvratau.
vindānuvindāvāvantyau ketumantamanuvratau.
37.
gajaskandhagatāu āstām bhagadattena sammitāu
vindānuvindāu āvantyāu ketumantam anuvratāu
vindānuvindāu āvantyāu ketumantam anuvratāu
37.
āvantyāu vindānuvindāu ketumantam anuvratāu
bhagadattena sammitāu gajaskandhagatāu āstām
bhagadattena sammitāu gajaskandhagatāu āstām
37.
The two Avanti princes, Vind and Anuvind, who were faithful followers of Ketumān, were situated on an elephant's shoulder, accompanied by Bhagadatta.
स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान् ।
वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः ॥३८॥
वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः ॥३८॥
38. sa rathānīkavānvyūho hastyaṅgottamaśīrṣavān ,
vājipakṣaḥ patannugraḥ prāharatsarvatomukhaḥ.
vājipakṣaḥ patannugraḥ prāharatsarvatomukhaḥ.
38.
saḥ rathānīkavān vyūhaḥ hastyaṅgottamaśīrṣavān
vājipakṣaḥ patan ugraḥ prāharat sarvatomukhaḥ
vājipakṣaḥ patan ugraḥ prāharat sarvatomukhaḥ
38.
saḥ rathānīkavān hastyaṅgottamaśīrṣavān vājipakṣaḥ
ugraḥ sarvatomukhaḥ vyūhaḥ patan prāharat
ugraḥ sarvatomukhaḥ vyūhaḥ patan prāharat
38.
That battle formation (vyūha), having divisions of chariots, its excellent head formed by elephant corps, and wings of cavalry, charged fiercely, assailing from every direction.
द्रोणेन विहितो राजन्राज्ञा शांतनवेन च ।
तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च ॥३९॥
तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च ॥३९॥
39. droṇena vihito rājanrājñā śāṁtanavena ca ,
tathaivācāryaputreṇa bāhlīkena kṛpeṇa ca.
tathaivācāryaputreṇa bāhlīkena kṛpeṇa ca.
39.
droṇena vihitaḥ rājan rājñā śāntanāvena ca
tathā eva ācāryaputreṇa bāhlīkena kṛpeṇa ca
tathā eva ācāryaputreṇa bāhlīkena kṛpeṇa ca
39.
rājan droṇena ca rājñā śāntanāvena ca tathā
eva ācāryaputreṇa bāhlīkena kṛpeṇa ca vihitaḥ
eva ācāryaputreṇa bāhlīkena kṛpeṇa ca vihitaḥ
39.
O King, he was appointed by Drona, and by Bhishma (the son of Shantanu), and likewise by Ashvatthama (the teacher's son), by Bahlika, and by Kripa.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17 (current chapter)
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47