महाभारतः
mahābhārataḥ
-
book-7, chapter-92
संजय उवाच ।
ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः ।
त्वरमाणा महाराज युयुधानमयोधयन् ॥१॥
ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः ।
त्वरमाणा महाराज युयुधानमयोधयन् ॥१॥
1. saṁjaya uvāca ,
te kirantaḥ śaravrātānsarve yattāḥ prahāriṇaḥ ,
tvaramāṇā mahārāja yuyudhānamayodhayan.
te kirantaḥ śaravrātānsarve yattāḥ prahāriṇaḥ ,
tvaramāṇā mahārāja yuyudhānamayodhayan.
1.
saṃjaya uvāca te kirantaḥ śaravrātan sarve yattāḥ
prahāriṇaḥ tvaramāṇāḥ mahārāja yuyudhānam ayodhayant
prahāriṇaḥ tvaramāṇāḥ mahārāja yuyudhānam ayodhayant
1.
saṃjaya uvāca mahārāja te sarve yattāḥ prahāriṇaḥ
śaravrātan kirantaḥ tvaramāṇāḥ yuyudhānam ayodhayant
śaravrātan kirantaḥ tvaramāṇāḥ yuyudhānam ayodhayant
1.
Saṃjaya said: O Great King, all those prepared attackers, showering torrents of arrows and rushing forward, fought against Yuyudhāna.
तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः ।
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ॥२॥
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ॥२॥
2. taṁ droṇaḥ saptasaptatyā jaghāna niśitaiḥ śaraiḥ ,
durmarṣaṇo dvādaśabhirduḥsaho daśabhiḥ śaraiḥ.
durmarṣaṇo dvādaśabhirduḥsaho daśabhiḥ śaraiḥ.
2.
tam droṇaḥ saptasaptatyā jaghāna niśitaiḥ śaraiḥ
durmarṣaṇaḥ dvādaśabhiḥ duḥsahaḥ daśabhiḥ śaraiḥ
durmarṣaṇaḥ dvādaśabhiḥ duḥsahaḥ daśabhiḥ śaraiḥ
2.
droṇaḥ tam niśitaiḥ saptasaptatyā śaraiḥ jaghāna
durmarṣaṇaḥ dvādaśabhiḥ śaraiḥ duḥsahaḥ daśabhiḥ śaraiḥ
durmarṣaṇaḥ dvādaśabhiḥ śaraiḥ duḥsahaḥ daśabhiḥ śaraiḥ
2.
Droṇa struck him (Yuyudhāna) with seventy-seven sharp arrows; Durmarṣaṇa (struck him) with twelve arrows, and Duḥsaha (struck him) with ten arrows.
विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः ।
विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा ॥३॥
विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा ॥३॥
3. vikarṇaścāpi niśitaistriṁśadbhiḥ kaṅkapatribhiḥ ,
vivyādha savye pārśve tu stanābhyāmantare tathā.
vivyādha savye pārśve tu stanābhyāmantare tathā.
3.
vikarṇaḥ ca api niśitaiḥ triṃśadbhiḥ kaṅkapatribhiḥ
vivyādha savye pārśve tu stanābhyām antare tathā
vivyādha savye pārśve tu stanābhyām antare tathā
3.
ca api vikarṇaḥ tu tam niśitaiḥ triṃśadbhiḥ kaṅkapatribhiḥ
savye pārśve tathā stanābhyām antare vivyādha
savye pārśve tathā stanābhyām antare vivyādha
3.
And Vikarṇa, furthermore, struck (him) with thirty sharp arrows feathered with heron feathers, on his left side, specifically between his breasts.
दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः ।
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ॥४॥
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ॥४॥
4. durmukho daśabhirbāṇaistathā duḥśāsano'ṣṭabhiḥ ,
citrasenaśca śaineyaṁ dvābhyāṁ vivyādha māriṣa.
citrasenaśca śaineyaṁ dvābhyāṁ vivyādha māriṣa.
4.
durmukhaḥ daśabhiḥ bāṇaiḥ tathā duḥśāsanaḥ aṣṭabhiḥ
citrasenaḥ ca śaineyaṃ dvābhyāṃ vivyādha māriṣa
citrasenaḥ ca śaineyaṃ dvābhyāṃ vivyādha māriṣa
4.
māriṣa durmukhaḥ daśabhiḥ bāṇaiḥ
(vivyādha) tathā duḥśāsanaḥ
aṣṭabhiḥ (vivyādha) ca citrasenaḥ
dvābhyāṃ śaineyaṃ vivyādha
(vivyādha) tathā duḥśāsanaḥ
aṣṭabhiḥ (vivyādha) ca citrasenaḥ
dvābhyāṃ śaineyaṃ vivyādha
4.
O respected one, Durmukha struck (Śaineya) with ten arrows, Duḥśāsana with eight, and Citrasena wounded Śaineya with two.
दुर्योधनश्च महता शरवर्षेण माधवम् ।
अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः ॥५॥
अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः ॥५॥
5. duryodhanaśca mahatā śaravarṣeṇa mādhavam ,
apīḍayadraṇe rājañśūrāścānye mahārathāḥ.
apīḍayadraṇe rājañśūrāścānye mahārathāḥ.
5.
duryodhanaḥ ca mahatā śaravarṣeṇa mādhavaṃ
apīḍayat raṇe rājan śūrāḥ ca anye mahārathāḥ
apīḍayat raṇe rājan śūrāḥ ca anye mahārathāḥ
5.
rājan ca duryodhanaḥ mahatā śaravarṣeṇa
mādhavaṃ raṇe apīḍayat ca anye śūrāḥ mahārathāḥ
mādhavaṃ raṇe apīḍayat ca anye śūrāḥ mahārathāḥ
5.
And, O King, Duryodhana, along with other valiant great warriors, distressed Madhava in battle with a great shower of arrows.
सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः ।
तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः ॥६॥
तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः ॥६॥
6. sarvataḥ pratividdhastu tava putrairmahārathaiḥ ,
tānpratyavidhyacchaineyaḥ pṛthakpṛthagajihmagaiḥ.
tānpratyavidhyacchaineyaḥ pṛthakpṛthagajihmagaiḥ.
6.
sarvataḥ pratividdhaḥ tu tava putraiḥ mahārathaiḥ
tān pratyavidhyat śaineyaḥ pṛthak pṛthak ajihmagaiḥ
tān pratyavidhyat śaineyaḥ pṛthak pṛthak ajihmagaiḥ
6.
tava mahārathaiḥ putraiḥ sarvataḥ pratividdhaḥ tu
śaineyaḥ tān pṛthak pṛthak ajihmagaiḥ pratyavidhyat
śaineyaḥ tān pṛthak pṛthak ajihmagaiḥ pratyavidhyat
6.
Although struck all around by your sons, the great warriors, Śaineya in turn pierced each of them separately with straight-flying arrows.
भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा ।
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ॥७॥
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ॥७॥
7. bhāradvājaṁ tribhirbāṇairduḥsahaṁ navabhistathā ,
vikarṇaṁ pañcaviṁśatyā citrasenaṁ ca saptabhiḥ.
vikarṇaṁ pañcaviṁśatyā citrasenaṁ ca saptabhiḥ.
7.
bhāradvājaṃ tribhiḥ bāṇaiḥ duḥsahaṃ navabhiḥ tathā
vikarṇaṃ pañcavimśatyā citrasenaṃ ca saptabhiḥ
vikarṇaṃ pañcavimśatyā citrasenaṃ ca saptabhiḥ
7.
(śaineyaḥ) bhāradvājaṃ tribhiḥ bāṇaiḥ
(vivyādha) tathā duḥsahaṃ navabhiḥ
(vivyādha) vikarṇaṃ pañcavimśatyā (vivyādha)
ca citrasenaṃ saptabhiḥ (vivyādha)
(vivyādha) tathā duḥsahaṃ navabhiḥ
(vivyādha) vikarṇaṃ pañcavimśatyā (vivyādha)
ca citrasenaṃ saptabhiḥ (vivyādha)
7.
(Śaineya pierced) Bhāradvāja with three arrows, Duḥsaha with nine, Vikarṇa with twenty-five, and Citrasena with seven.
दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम् ।
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः ॥८॥
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः ॥८॥
8. durmarṣaṇaṁ dvādaśabhiścaturbhiśca viviṁśatim ,
satyavrataṁ ca navabhirvijayaṁ daśabhiḥ śaraiḥ.
satyavrataṁ ca navabhirvijayaṁ daśabhiḥ śaraiḥ.
8.
durmarṣaṇam dvādaśabhiḥ ca caturbhiḥ ca viviṃśatim
satyavratam ca navabhiḥ vijayam daśabhiḥ śaraiḥ
satyavratam ca navabhiḥ vijayam daśabhiḥ śaraiḥ
8.
durmarṣaṇam dvādaśabhiḥ śaraiḥ ca viviṃśatim caturbhiḥ
ca satyavratam navabhiḥ ca vijayam daśabhiḥ śaraiḥ
ca satyavratam navabhiḥ ca vijayam daśabhiḥ śaraiḥ
8.
He struck Durmarṣaṇa with twelve, Viviṃśati with four, Satyavrata with nine, and Vijaya with ten arrows.
ततो रुक्माङ्गदं चापं विधुन्वानो महारथः ।
अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ॥९॥
अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ॥९॥
9. tato rukmāṅgadaṁ cāpaṁ vidhunvāno mahārathaḥ ,
abhyayātsātyakistūrṇaṁ putraṁ tava mahāratham.
abhyayātsātyakistūrṇaṁ putraṁ tava mahāratham.
9.
tataḥ rukmaṅgadam cāpam vidhunvānaḥ mahārathaḥ
abhyayāt sātyakiḥ tūrṇam putram tava mahāratham
abhyayāt sātyakiḥ tūrṇam putram tava mahāratham
9.
tataḥ mahārathaḥ sātyakiḥ rukmaṅgadam cāpam
vidhunvānaḥ tūrṇam tava mahāratham putram abhyayāt
vidhunvānaḥ tūrṇam tava mahāratham putram abhyayāt
9.
Then Sātyaki, the great warrior, brandishing his gold-ornamented bow, quickly advanced towards your great warrior son.
राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् ।
शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः ॥१०॥
शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः ॥१०॥
10. rājānaṁ sarvalokasya sarvaśastrabhṛtāṁ varam ,
śarairabhyāhanadgāḍhaṁ tato yuddhamabhūttayoḥ.
śarairabhyāhanadgāḍhaṁ tato yuddhamabhūttayoḥ.
10.
rājānam sarvalokasya sarvaśastrabṛtām varam śaraiḥ
abhyāhanat gāḍham tataḥ yuddham abhūt tayoḥ
abhyāhanat gāḍham tataḥ yuddham abhūt tayoḥ
10.
sarvalokasya rājānam sarvaśastrabṛtām varam śaraiḥ
gāḍham abhyāhanat tataḥ tayoḥ yuddham abhūt
gāḍham abhyāhanat tataḥ tayoḥ yuddham abhūt
10.
He fiercely struck with arrows your son, who was the king of all people and the best among all weapon-bearers. Then a battle occurred between those two.
विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान् ।
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ॥११॥
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ॥११॥
11. vimuñcantau śarāṁstīkṣṇānsaṁdadhānau ca sāyakān ,
adṛśyaṁ samare'nyonyaṁ cakratustau mahārathau.
adṛśyaṁ samare'nyonyaṁ cakratustau mahārathau.
11.
vimuñcantau śarān tīkṣṇān saṃdadhānau ca sāyakān
adṛśyam samare anyonyam cakratuḥ tau mahārathau
adṛśyam samare anyonyam cakratuḥ tau mahārathau
11.
tau mahārathau tīkṣṇān śarān vimuñcantau ca sāyakān
saṃdadhānau samare anyonyam adṛśyam cakratuḥ
saṃdadhānau samare anyonyam adṛśyam cakratuḥ
11.
Releasing sharp arrows and continuously stringing more arrows, those two great warriors made each other invisible in battle.
सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत ।
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ॥१२॥
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ॥१२॥
12. sātyakiḥ kururājena nirviddho bahvaśobhata ,
asravadrudhiraṁ bhūri svarasaṁ candano yathā.
asravadrudhiraṁ bhūri svarasaṁ candano yathā.
12.
sātyakiḥ kururājena nirviddaḥ bahu aśobhata
asravat rudhiram bhūri svarasam candanaḥ yathā
asravat rudhiram bhūri svarasam candanaḥ yathā
12.
sātyakiḥ kururājena nirviddaḥ bahu aśobhata
bhūri rudhiram svarasam candanaḥ yathā asravat
bhūri rudhiram svarasam candanaḥ yathā asravat
12.
Satyaki, greatly pierced by the king of the Kurus (Duryodhana), looked splendid. Much blood flowed from him, just like the abundant sap from a sandalwood tree.
सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव ।
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥१३॥
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥१३॥
13. sātvatena ca bāṇaughairnirviddhastanayastava ,
śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ.
śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ.
13.
sātvatena ca bāṇaughaiḥ nirviddaḥ tanayaḥ tava
śātakhumbhamayāpīḍaḥ babhau yūpaḥ iva ucchritaḥ
śātakhumbhamayāpīḍaḥ babhau yūpaḥ iva ucchritaḥ
13.
tava tanayaḥ sātvatena ca bāṇaughaiḥ nirviddaḥ
śātakhumbhamayāpīḍaḥ ucchritaḥ yūpaḥ iva babhau
śātakhumbhamayāpīḍaḥ ucchritaḥ yūpaḥ iva babhau
13.
And your son, pierced by showers of arrows from Satyaki, shone splendidly like a tall sacrificial post (yūpa) adorned with gold.
माधवस्तु रणे राजन्कुरुराजस्य धन्विनः ।
धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव ।
अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् ॥१४॥
धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव ।
अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् ॥१४॥
14. mādhavastu raṇe rājankururājasya dhanvinaḥ ,
dhanuściccheda sahasā kṣurapreṇa hasanniva ,
athainaṁ chinnadhanvānaṁ śarairbahubhirācinot.
dhanuściccheda sahasā kṣurapreṇa hasanniva ,
athainaṁ chinnadhanvānaṁ śarairbahubhirācinot.
14.
mādhavaḥ tu raṇe rājan kururājasya
dhanvinaḥ dhanuḥ ciccheda sahasā
kṣurapreṇa hasan iva atha enam
chinnadhanvānam śaraiḥ bahubhiḥ ācinot
dhanvinaḥ dhanuḥ ciccheda sahasā
kṣurapreṇa hasan iva atha enam
chinnadhanvānam śaraiḥ bahubhiḥ ācinot
14.
rājan tu raṇe mādhavaḥ sahasā
kṣurapreṇa hasan iva dhanvinaḥ kururājasya
dhanuḥ ciccheda atha enam
chinnadhanvānam bahubhiḥ śaraiḥ ācinot
kṣurapreṇa hasan iva dhanvinaḥ kururājasya
dhanuḥ ciccheda atha enam
chinnadhanvānam bahubhiḥ śaraiḥ ācinot
14.
But in that battle, O king (Dhritarashtra), Madhava (Satyaki) swiftly broke the bow of the archer, the Kuru king (Duryodhana), with a razor-sharp arrow, as if laughing. Then he assailed that warrior, whose bow was severed, with many arrows.
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा ।
नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ॥१५॥
नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ॥१५॥
15. nirbhinnaśca śaraistena dviṣatā kṣiprakāriṇā ,
nāmṛṣyata raṇe rājā śatrorvijayalakṣaṇam.
nāmṛṣyata raṇe rājā śatrorvijayalakṣaṇam.
15.
nirbhinnaḥ ca śaraiḥ tena dviṣatā kṣiprakāriṇā
na amṛṣyata raṇe rājā śatroḥ vijayalakṣaṇam
na amṛṣyata raṇe rājā śatroḥ vijayalakṣaṇam
15.
ca śaraiḥ tena dviṣatā kṣiprakāriṇā nirbhinnaḥ
rājā raṇe śatroḥ vijayalakṣaṇam na amṛṣyata
rājā raṇe śatroḥ vijayalakṣaṇam na amṛṣyata
15.
And the king (Duryodhana), struck by the arrows of that swift-acting foe (Satyaki), did not tolerate the sign of the enemy's victory (vijayalakṣaṇam) in battle.
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् ।
विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ॥१६॥
विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ॥१६॥
16. athānyaddhanurādāya hemapṛṣṭhaṁ durāsadam ,
vivyādha sātyakiṁ tūrṇaṁ sāyakānāṁ śatena ha.
vivyādha sātyakiṁ tūrṇaṁ sāyakānāṁ śatena ha.
16.
atha anyat dhanuḥ ādāya hemapṛṣṭham durāsadam
vivyādha sātyakim tūrṇam sāyakānām śatena ha
vivyādha sātyakim tūrṇam sāyakānām śatena ha
16.
atha anyat hemapṛṣṭham durāsadam dhanuḥ ādāya
tūrṇam sāyakānām śatena sātyakim vivyādha ha
tūrṇam sāyakānām śatena sātyakim vivyādha ha
16.
Then, taking up another bow, which was gold-backed and formidable, he swiftly pierced Satyaki with a hundred arrows.
सोऽतिविद्धो बलवता पुत्रेण तव धन्विना ।
अमर्षवशमापन्नस्तव पुत्रमपीडयत् ॥१७॥
अमर्षवशमापन्नस्तव पुत्रमपीडयत् ॥१७॥
17. so'tividdho balavatā putreṇa tava dhanvinā ,
amarṣavaśamāpannastava putramapīḍayat.
amarṣavaśamāpannastava putramapīḍayat.
17.
saḥ atividdhaḥ balavatā putreṇa tava dhanvinā
amarṣavaśam āpannaḥ tava putram apīḍayat
amarṣavaśam āpannaḥ tava putram apīḍayat
17.
saḥ tava balavatā dhanvinā putreṇa atividdhaḥ
amarṣavaśam āpannaḥ tava putram apīḍayat
amarṣavaśam āpannaḥ tava putram apīḍayat
17.
Severely wounded by your powerful, archer son, he became overwhelmed with indignation and afflicted your son.
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः ।
सात्वतं शरवर्षेण छादयामासुरञ्जसा ॥१८॥
सात्वतं शरवर्षेण छादयामासुरञ्जसा ॥१८॥
18. pīḍitaṁ nṛpatiṁ dṛṣṭvā tava putrā mahārathāḥ ,
sātvataṁ śaravarṣeṇa chādayāmāsurañjasā.
sātvataṁ śaravarṣeṇa chādayāmāsurañjasā.
18.
pīḍitam nṛpatim dṛṣṭvā tava putrāḥ mahārathāḥ
sātvatam śaravarṣeṇa chādayāmāsuḥ añjasā
sātvatam śaravarṣeṇa chādayāmāsuḥ añjasā
18.
tava mahārathāḥ putrāḥ pīḍitam nṛpatim dṛṣṭvā
añjasā śaravarṣeṇa sātvatam chādayāmāsuḥ
añjasā śaravarṣeṇa sātvatam chādayāmāsuḥ
18.
Seeing the king afflicted, your great chariot-warrior sons instantly covered Satyaki with a rain of arrows.
स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः ।
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥१९॥
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥१९॥
19. sa chādyamāno bahubhistava putrairmahārathaiḥ ,
ekaikaṁ pañcabhirviddhvā punarvivyādha saptabhiḥ.
ekaikaṁ pañcabhirviddhvā punarvivyādha saptabhiḥ.
19.
saḥ chādyamānaḥ bahubhiḥ tava putraiḥ mahārathaiḥ
ekaikam pañcabhiḥ viddhvā punaḥ vivyādha saptabhiḥ
ekaikam pañcabhiḥ viddhvā punaḥ vivyādha saptabhiḥ
19.
bahubhiḥ tava mahārathaiḥ putraiḥ chādyamānaḥ saḥ
ekaikam pañcabhiḥ viddhvā punaḥ saptabhiḥ vivyādha
ekaikam pañcabhiḥ viddhvā punaḥ saptabhiḥ vivyādha
19.
While being covered by your many great chariot-warrior sons, he pierced each one with five arrows, and then again pierced them with seven.
दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः ।
प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ॥२०॥
प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ॥२०॥
20. duryodhanaṁ ca tvarito vivyādhāṣṭabhirāśugaiḥ ,
prahasaṁścāsya ciccheda kārmukaṁ ripubhīṣaṇam.
prahasaṁścāsya ciccheda kārmukaṁ ripubhīṣaṇam.
20.
duryodhanam ca tvaritaḥ vivyādha aṣṭabhiḥ āśugaiḥ
prahasan ca asya ciccheda kārmukam ripubhīṣaṇam
prahasan ca asya ciccheda kārmukam ripubhīṣaṇam
20.
tvaritaḥ duryodhanam aṣṭabhiḥ āśugaiḥ vivyādha
ca prahasan asya ripubhīṣaṇam kārmukam ciccheda
ca prahasan asya ripubhīṣaṇam kārmukam ciccheda
20.
And swiftly, he pierced Duryodhana with eight fast-flying arrows. Laughing, he also cut his bow, which was terrifying to enemies.
नागं मणिमयं चैव शरैर्ध्वजमपातयत् ।
हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ।
सारथिं पातयामास क्षुरप्रेण महायशाः ॥२१॥
हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ।
सारथिं पातयामास क्षुरप्रेण महायशाः ॥२१॥
21. nāgaṁ maṇimayaṁ caiva śarairdhvajamapātayat ,
hatvā tu caturo vāhāṁścaturbhirniśitaiḥ śaraiḥ ,
sārathiṁ pātayāmāsa kṣurapreṇa mahāyaśāḥ.
hatvā tu caturo vāhāṁścaturbhirniśitaiḥ śaraiḥ ,
sārathiṁ pātayāmāsa kṣurapreṇa mahāyaśāḥ.
21.
nāgam maṇimayam ca eva śaraiḥ dhvajam
apātayat hatvā tu caturaḥ vāhān
caturbhiḥ niśitaiḥ śaraiḥ sārathim
pātayāmāsa kṣurapreṇa mahāyaśāḥ
apātayat hatvā tu caturaḥ vāhān
caturbhiḥ niśitaiḥ śaraiḥ sārathim
pātayāmāsa kṣurapreṇa mahāyaśāḥ
21.
saḥ śaraiḥ maṇimayam nāgam dhvajam
ca eva apātayat tu caturbhiḥ niśitaiḥ
śaraiḥ caturaḥ vāhān hatvā mahāyaśāḥ
kṣurapreṇa sārathim pātayāmāsa
ca eva apātayat tu caturbhiḥ niśitaiḥ
śaraiḥ caturaḥ vāhān hatvā mahāyaśāḥ
kṣurapreṇa sārathim pātayāmāsa
21.
With his arrows, he also brought down the bejeweled serpent banner. Then, having killed the four horses with four sharp arrows, the greatly renowned one struck down the charioteer with a razor-sharp arrow.
एतस्मिन्नन्तरे चैव कुरुराजं महारथम् ।
अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः ॥२२॥
अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः ॥२२॥
22. etasminnantare caiva kururājaṁ mahāratham ,
avākiraccharairhṛṣṭo bahubhirmarmabhedibhiḥ.
avākiraccharairhṛṣṭo bahubhirmarmabhedibhiḥ.
22.
etasmin antare ca eva kururājam mahāratham
avākirat śaraiḥ hṛṣṭaḥ bahubhiḥ marmabhedibhiḥ
avākirat śaraiḥ hṛṣṭaḥ bahubhiḥ marmabhedibhiḥ
22.
ca eva etasmin antare hṛṣṭaḥ saḥ mahāratham
kururājam bahubhiḥ marmabhedibhiḥ śaraiḥ avākirat
kururājam bahubhiḥ marmabhedibhiḥ śaraiḥ avākirat
22.
And at that very moment, the delighted one showered the king of the Kurus (Duryodhana), that great warrior, with many arrows that pierced vital spots.
स वध्यमानः समरे शैनेयस्य शरोत्तमैः ।
प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव ।
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ॥२३॥
प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव ।
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ॥२३॥
23. sa vadhyamānaḥ samare śaineyasya śarottamaiḥ ,
prādravatsahasā rājanputro duryodhanastava ,
āplutaśca tato yānaṁ citrasenasya dhanvinaḥ.
prādravatsahasā rājanputro duryodhanastava ,
āplutaśca tato yānaṁ citrasenasya dhanvinaḥ.
23.
saḥ vadhyamānaḥ samare śaineyasya
śarottamaiḥ prādravat sahasā rājan
putraḥ duryodhanaḥ tava āplutaḥ ca
tataḥ yānam citrasenasya dhanvinaḥ
śarottamaiḥ prādravat sahasā rājan
putraḥ duryodhanaḥ tava āplutaḥ ca
tataḥ yānam citrasenasya dhanvinaḥ
23.
rājan samare śaineyasya śarottamaiḥ
vadhyamānaḥ tava putraḥ duryodhanaḥ
saḥ sahasā prādravat ca tataḥ
dhanvinaḥ citrasenasya yānam āplutaḥ
vadhyamānaḥ tava putraḥ duryodhanaḥ
saḥ sahasā prādravat ca tataḥ
dhanvinaḥ citrasenasya yānam āplutaḥ
23.
O King, your son Duryodhana, being struck in battle by the excellent arrows of Shaineya (Satyaki), suddenly fled. From there, he then jumped into the chariot of the archer Chitrasena.
हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे ।
ग्रस्यमानं सात्यकिना खे सोममिव राहुणा ॥२४॥
ग्रस्यमानं सात्यकिना खे सोममिव राहुणा ॥२४॥
24. hāhābhūtaṁ jagaccāsīddṛṣṭvā rājānamāhave ,
grasyamānaṁ sātyakinā khe somamiva rāhuṇā.
grasyamānaṁ sātyakinā khe somamiva rāhuṇā.
24.
hāhābhūtam jagat ca āsīt dṛṣṭvā rājānam āhave
grasyamānam sātyakinā khe somam iva rāhuṇā
grasyamānam sātyakinā khe somam iva rāhuṇā
24.
āhave sātyakinā grasyamānam rājānam dṛṣṭvā,
khe rāhuṇā somam iva,
jagat hāhābhūtam ca āsīt
khe rāhuṇā somam iva,
jagat hāhābhūtam ca āsīt
24.
The world became distraught (hāhābhūta) upon seeing the king being seized in battle by Sātyaki, just as the moon (soma) is devoured in the sky by Rāhu.
तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः ।
अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ॥२५॥
अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ॥२५॥
25. taṁ tu śabdaṁ mahacchrutvā kṛtavarmā mahārathaḥ ,
abhyayātsahasā tatra yatrāste mādhavaḥ prabhuḥ.
abhyayātsahasā tatra yatrāste mādhavaḥ prabhuḥ.
25.
tam tu śabdam mahat śrutvā kṛtavarmā mahārathaḥ
abhyayāt sahasā tatra yatra āste mādhavaḥ prabhuḥ
abhyayāt sahasā tatra yatra āste mādhavaḥ prabhuḥ
25.
tu kṛtavarmā mahārathaḥ tam mahat śabdam śrutvā,
sahasā tatra abhyayāt yatra prabhuḥ mādhavaḥ āste
sahasā tatra abhyayāt yatra prabhuḥ mādhavaḥ āste
25.
But Kṛtavarmā, the mighty charioteer, having heard that great sound, quickly approached the place where Lord (prabhu) Mādhava (Kṛṣṇa) was present.
विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः ।
भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः ॥२६॥
भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः ॥२६॥
26. vidhunvāno dhanuḥśreṣṭhaṁ codayaṁścaiva vājinaḥ ,
bhartsayansārathiṁ cograṁ yāhi yāhīti satvaraḥ.
bhartsayansārathiṁ cograṁ yāhi yāhīti satvaraḥ.
26.
vidhunvānaḥ dhanuḥśreṣṭham codayan ca eva vājinaḥ
bhartsayan sārathim ca ugram yāhi yāhi iti satvaraḥ
bhartsayan sārathim ca ugram yāhi yāhi iti satvaraḥ
26.
satvaraḥ [kṛtavarmā] dhanuḥśreṣṭham vidhunvānaḥ,
vājinaḥ ca eva codayan,
ugram sārathim ca "yāhi yāhi" iti bhartsayan [abhyayāt]
vājinaḥ ca eva codayan,
ugram sārathim ca "yāhi yāhi" iti bhartsayan [abhyayāt]
26.
Quickly, shaking his excellent bow, and also urging on his horses, and scolding his fierce charioteer with cries of "Go! Go!"
तमापतन्तं संप्रेक्ष्य व्यादितास्यमिवान्तकम् ।
युयुधानो महाराज यन्तारमिदमब्रवीत् ॥२७॥
युयुधानो महाराज यन्तारमिदमब्रवीत् ॥२७॥
27. tamāpatantaṁ saṁprekṣya vyāditāsyamivāntakam ,
yuyudhāno mahārāja yantāramidamabravīt.
yuyudhāno mahārāja yantāramidamabravīt.
27.
tam āpatantam samprekṣya vyāditāsyam iva antakam
yuyudhānaḥ mahārāja yantāram idam abravīt
yuyudhānaḥ mahārāja yantāram idam abravīt
27.
mahārāja,
yuyudhānaḥ tam vyāditāsyam antakam iva āpatantam samprekṣya,
yantāram idam abravīt
yuyudhānaḥ tam vyāditāsyam antakam iva āpatantam samprekṣya,
yantāram idam abravīt
27.
O great king (mahārāja)! Yuyudhāna (Sātyaki), seeing him (Kṛtavarmā) rushing forward like Death (Antaka) with a gaping mouth, spoke this to his charioteer.
कृतवर्मा रथेनैष द्रुतमापतते शरी ।
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ॥२८॥
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ॥२८॥
28. kṛtavarmā rathenaiṣa drutamāpatate śarī ,
pratyudyāhi rathenainaṁ pravaraṁ sarvadhanvinām.
pratyudyāhi rathenainaṁ pravaraṁ sarvadhanvinām.
28.
kṛtavarmā rathena eṣaḥ drutam āpatate śarī
pratyudyāhi rathena enam pravaram sarvadhanvinām
pratyudyāhi rathena enam pravaram sarvadhanvinām
28.
eṣaḥ śarī kṛtavarmā rathena drutam āpatate
pravaram sarvadhanvinām enam rathena pratyudyāhi
pravaram sarvadhanvinām enam rathena pratyudyāhi
28.
This Kṛtavarman, a mighty warrior, is swiftly approaching by chariot. Go forth by chariot to meet him, who is the foremost among all archers.
ततः प्रजविताश्वेन विधिवत्कल्पितेन च ।
आससाद रणे भोजं प्रतिमानं धनुष्मताम् ॥२९॥
आससाद रणे भोजं प्रतिमानं धनुष्मताम् ॥२९॥
29. tataḥ prajavitāśvena vidhivatkalpitena ca ,
āsasāda raṇe bhojaṁ pratimānaṁ dhanuṣmatām.
āsasāda raṇe bhojaṁ pratimānaṁ dhanuṣmatām.
29.
tataḥ prajavitāśvena vidhivatkalpitena ca
āsasāda raṇe bhojam pratimānam dhanuṣmatām
āsasāda raṇe bhojam pratimānam dhanuṣmatām
29.
tataḥ prajavitāśvena vidhivatkalpitena ca
raṇe dhanuṣmatām pratimānam bhojam āsasāda
raṇe dhanuṣmatām pratimānam bhojam āsasāda
29.
Then, with his swiftly moving and properly arranged horses, he encountered Bhoja, the unparalleled one among archers, in battle.
ततः परमसंक्रुद्धौ ज्वलन्ताविव पावकौ ।
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ॥३०॥
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ॥३०॥
30. tataḥ paramasaṁkruddhau jvalantāviva pāvakau ,
sameyātāṁ naravyāghrau vyāghrāviva tarasvinau.
sameyātāṁ naravyāghrau vyāghrāviva tarasvinau.
30.
tataḥ paramasaṃkruddhau jvalantau iva pāvakau
sameyātām naravyāghrau vyāghrau iva tarasvinau
sameyātām naravyāghrau vyāghrau iva tarasvinau
30.
tataḥ paramasaṃkruddhau jvalantau iva pāvakau
tarasvinau naravyāghrau vyāghrau iva sameyātām
tarasvinau naravyāghrau vyāghrau iva sameyātām
30.
Then, those two exceedingly enraged tiger-like men, blazing like two fires, met each other, like two mighty tigers.
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् ।
निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः ॥३१॥
निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः ॥३१॥
31. kṛtavarmā tu śaineyaṁ ṣaḍviṁśatyā samārpayat ,
niśitaiḥ sāyakaistīkṣṇairyantāraṁ cāsya saptabhiḥ.
niśitaiḥ sāyakaistīkṣṇairyantāraṁ cāsya saptabhiḥ.
31.
kṛtavarmā tu śaineyam ṣaḍviṃśatyā samārpayat niśitaiḥ
sāyakaiḥ tīkṣṇaiḥ yantāram ca asya saptabhiḥ
sāyakaiḥ tīkṣṇaiḥ yantāram ca asya saptabhiḥ
31.
kṛtavarmā tu niśitaiḥ tīkṣṇaiḥ ṣaḍviṃśatyā sāyakaiḥ
śaineyam samārpayat ca asya yantāram saptabhiḥ
śaineyam samārpayat ca asya yantāram saptabhiḥ
31.
But Kṛtavarman struck Śaineya (Sātyaki) with twenty-six sharp and keen arrows, and his charioteer with seven (arrows).
चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः ।
अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह ॥३२॥
अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह ॥३२॥
32. caturaśca hayodārāṁścaturbhiḥ parameṣubhiḥ ,
avidhyatsādhudāntānvai saindhavānsātvatasya ha.
avidhyatsādhudāntānvai saindhavānsātvatasya ha.
32.
caturaḥ ca hayodārān caturbhiḥ parameṣubhiḥ
avidhyat sādhudāntān vai saindhavān sātvatasya ha
avidhyat sādhudāntān vai saindhavān sātvatasya ha
32.
avidhyat sātvatasya caturaḥ ca hayodārān
sādhudāntān saindhavān caturbhiḥ parameṣubhiḥ vai ha
sādhudāntān saindhavān caturbhiḥ parameṣubhiḥ vai ha
32.
He indeed pierced the four excellent and well-trained Sindhu horses of the Sātvata (Kṛtavarmā) with four excellent arrows.
रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् ।
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् ॥३३॥
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् ॥३३॥
33. rukmadhvajo rukmapṛṣṭhaṁ mahadvisphārya kārmukam ,
rukmāṅgadī rukmavarmā rukmapuṅkhānavākirat.
rukmāṅgadī rukmavarmā rukmapuṅkhānavākirat.
33.
rukmadhvajaḥ rukmapṛṣṭham mahat visphārya kārmukam
rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat
rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat
33.
rukmadhvajaḥ rukmāṅgadī rukmavarmā mahat rukmapṛṣṭham
kārmukam visphārya rukmapuṅkhān avākirat
kārmukam visphārya rukmapuṅkhān avākirat
33.
He (Jayadratha), distinguished by his golden banner, golden armlets, and golden armor, having drawn his great, gold-backed bow, showered forth arrows with golden shafts.
ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे ।
प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनंजयम् ॥३४॥
प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनंजयम् ॥३४॥
34. tato'śītiṁ śineḥ pautraḥ sāyakānkṛtavarmaṇe ,
prāhiṇottvarayā yukto draṣṭukāmo dhanaṁjayam.
prāhiṇottvarayā yukto draṣṭukāmo dhanaṁjayam.
34.
tataḥ aśītim śineḥ pautraḥ sāyakān kṛtavarmaṇe
prāhiṇot tvarayā yuktaḥ draṣṭukāmaḥ dhanaṃjayam
prāhiṇot tvarayā yuktaḥ draṣṭukāmaḥ dhanaṃjayam
34.
tataḥ śineḥ pautraḥ tvarayā yuktaḥ dhanaṃjayam
draṣṭukāmaḥ kṛtavarmaṇe aśītim sāyakān prāhiṇot
draṣṭukāmaḥ kṛtavarmaṇe aśītim sāyakān prāhiṇot
34.
Then, the grandson of Śini (Sātyaki), filled with speed and desirous of seeing Arjuna (Dhananjaya), dispatched eighty arrows towards Kṛtavarmā.
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः ।
समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः ॥३५॥
समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः ॥३५॥
35. so'tividdho balavatā śatruṇā śatrutāpanaḥ ,
samakampata durdharṣaḥ kṣitikampe yathācalaḥ.
samakampata durdharṣaḥ kṣitikampe yathācalaḥ.
35.
saḥ atividdhaḥ balavatā śatruṇā śatrutāpanaḥ
samakampata durdharṣaḥ kṣitikampe yathā acalaḥ
samakampata durdharṣaḥ kṣitikampe yathā acalaḥ
35.
saḥ śatrutāpanaḥ durdharṣaḥ balavatā śatruṇā
atividdhaḥ kṣitikampe acalaḥ yathā samakampata
atividdhaḥ kṣitikampe acalaḥ yathā samakampata
35.
He, the tormentor of foes (śatrutāpana), formidable and unassailable (durdharṣa), being heavily pierced by the mighty enemy, trembled just as a mountain does during an earthquake.
त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः ।
विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः ॥३६॥
विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः ॥३६॥
36. triṣaṣṭyā caturo'syāśvānsaptabhiḥ sārathiṁ śaraiḥ ,
vivyādha niśitaistūrṇaṁ sātyakiḥ kṛtavarmaṇaḥ.
vivyādha niśitaistūrṇaṁ sātyakiḥ kṛtavarmaṇaḥ.
36.
triṣaṣṭyā caturaḥ asya aśvān saptabhiḥ sārathim
śaraiḥ vivyādha niśitaiḥ tūrṇam sātyakiḥ kṛtavarmaṇaḥ
śaraiḥ vivyādha niśitaiḥ tūrṇam sātyakiḥ kṛtavarmaṇaḥ
36.
sātyakiḥ tūrṇam niśitaiḥ śaraiḥ triṣaṣṭyā kṛtavarmaṇaḥ
asya caturaḥ aśvān saptabhiḥ sārathim vivyādha
asya caturaḥ aśvān saptabhiḥ sārathim vivyādha
36.
Satyaki quickly pierced Kṛtavarman's four horses with sixty-three sharp arrows, and his charioteer with seven arrows.
सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः ।
व्यसृजत्तं महाज्वालं संक्रुद्धमिव पन्नगम् ॥३७॥
व्यसृजत्तं महाज्वालं संक्रुद्धमिव पन्नगम् ॥३७॥
37. suvarṇapuṅkhaṁ viśikhaṁ samādhāya sa sātyakiḥ ,
vyasṛjattaṁ mahājvālaṁ saṁkruddhamiva pannagam.
vyasṛjattaṁ mahājvālaṁ saṁkruddhamiva pannagam.
37.
suvarṇapuṅkham viśikham samādhāya sa sātyakiḥ
vyasṛjat tam mahājvālam saṃkruddham iva pannagam
vyasṛjat tam mahājvālam saṃkruddham iva pannagam
37.
sa sātyakiḥ suvarṇapuṅkham viśikham samādhāya
tam mahājvālam saṃkruddham pannagam iva vyasṛjat
tam mahājvālam saṃkruddham pannagam iva vyasṛjat
37.
Satyaki, having fixed that gold-feathered arrow, released it, blazing mightily like an enraged serpent.
सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः ।
जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् ।
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ॥३८॥
जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् ।
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ॥३८॥
38. so'viśatkṛtavarmāṇaṁ yamadaṇḍopamaḥ śaraḥ ,
jāmbūnadavicitraṁ ca varma nirbhidya bhānumat ,
abhyagāddharaṇīmugro rudhireṇa samukṣitaḥ.
jāmbūnadavicitraṁ ca varma nirbhidya bhānumat ,
abhyagāddharaṇīmugro rudhireṇa samukṣitaḥ.
38.
saḥ aviśat kṛtavarmāṇam yamadaṇḍopamaḥ
śaraḥ jāmbūnadavicitram ca
varma nirbhidya bhānumat abhyagāt
dharaṇīm ugraḥ rudhireṇa samukṣitaḥ
śaraḥ jāmbūnadavicitram ca
varma nirbhidya bhānumat abhyagāt
dharaṇīm ugraḥ rudhireṇa samukṣitaḥ
38.
saḥ ugraḥ yamadaṇḍopamaḥ śaraḥ
jāmbūnadavicitram ca bhānumat varma
nirbhidya kṛtavarmāṇam aviśat
rudhireṇa samukṣitaḥ dharaṇīm abhyagāt
jāmbūnadavicitram ca bhānumat varma
nirbhidya kṛtavarmāṇam aviśat
rudhireṇa samukṣitaḥ dharaṇīm abhyagāt
38.
That fierce arrow, resembling the mace of Yama, having pierced Kṛtavarman's shining armor variegated with Jambunada gold, entered him and, drenched in blood, then reached the earth.
संजातरुधिरश्चाजौ सात्वतेषुभिरर्दितः ।
प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे ॥३९॥
प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे ॥३९॥
39. saṁjātarudhiraścājau sātvateṣubhirarditaḥ ,
pracalandhanurutsṛjya nyapatatsyandanottame.
pracalandhanurutsṛjya nyapatatsyandanottame.
39.
saṃjātarudhiraḥ ca ājau sātvateṣubhiḥ arditaḥ
pracalan dhanuḥ utsṛjya nyapatat syandanottame
pracalan dhanuḥ utsṛjya nyapatat syandanottame
39.
ca ājau sātvateṣubhiḥ arditaḥ saṃjātarudhiraḥ
pracalan dhanuḥ utsṛjya syandanottame nyapatat
pracalan dhanuḥ utsṛjya syandanottame nyapatat
39.
And he (Kṛtavarman), covered in blood and struck by Satyaki's arrows in battle, trembled and, letting go of his bow, fell down in his excellent chariot.
स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः ।
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ॥४०॥
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ॥४०॥
40. sa siṁhadaṁṣṭro jānubhyāmāpanno'mitavikramaḥ ,
śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ.
śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ.
40.
sa siṃhadaṃṣṭraḥ jānubhyām āpannaḥ amita-vikramaḥ
śara-arditaḥ sātyakinā ratha-upasthe nara-ṛṣabhaḥ
śara-arditaḥ sātyakinā ratha-upasthe nara-ṛṣabhaḥ
40.
sa nararṣabhaḥ siṃhadaṃṣṭraḥ amita-vikramaḥ sātyakinā
śara-arditaḥ ratha-upasthe jānubhyām āpannaḥ
śara-arditaḥ ratha-upasthe jānubhyām āpannaḥ
40.
That best among men (nararṣabha), possessing lion-like fangs (siṃhadaṃṣṭra) and immeasurable valor (amitavikrama), was afflicted by Satyaki’s arrows and had fallen onto his knees in his chariot seat.
सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम् ।
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः ॥४१॥
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः ॥४१॥
41. sahasrabāhoḥ sadṛśamakṣobhyamiva sāgaram ,
nivārya kṛtavarmāṇaṁ sātyakiḥ prayayau tataḥ.
nivārya kṛtavarmāṇaṁ sātyakiḥ prayayau tataḥ.
41.
sahasra-bāhoḥ sadṛśam akṣobhyam iva sāgaram
nivārya kṛtavarmāṇam sātyakiḥ prayayau tataḥ
nivārya kṛtavarmāṇam sātyakiḥ prayayau tataḥ
41.
sātyakiḥ sahasra-bāhoḥ sadṛśam akṣobhyam
sāgaram iva kṛtavarmāṇam nivārya tataḥ prayayau
sāgaram iva kṛtavarmāṇam nivārya tataḥ prayayau
41.
Satyaki, having checked Kritavarman, who was unagitable like an ocean (sāgaram) and resembled Sahasrabahu (sahasrabāhoḥ), then proceeded.
खड्गशक्तिधनुःकीर्णां गजाश्वरथसंकुलाम् ।
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ॥४२॥
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ॥४२॥
42. khaḍgaśaktidhanuḥkīrṇāṁ gajāśvarathasaṁkulām ,
pravartitograrudhirāṁ śataśaḥ kṣatriyarṣabhaiḥ.
pravartitograrudhirāṁ śataśaḥ kṣatriyarṣabhaiḥ.
42.
khaḍga-śakti-dhanuḥ-kīrṇām gaja-aśva-ratha-saṅkulām
pravartita-ugra-rudhirām śataśaḥ kṣatriya-ṛṣabhaiḥ
pravartita-ugra-rudhirām śataśaḥ kṣatriya-ṛṣabhaiḥ
42.
khaḍga-śakti-dhanuḥ-kīrṇām gaja-aśva-ratha-saṅkulām
śataśaḥ kṣatriya-ṛṣabhaiḥ pravartita-ugra-rudhirām
śataśaḥ kṣatriya-ṛṣabhaiḥ pravartita-ugra-rudhirām
42.
The army was strewn with swords, spears, and bows; crowded with elephants, horses, and chariots; and fierce blood had been made to flow by hundreds of the best among warriors (kṣatriyarṣabhai).
प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुंगवः ।
अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् ॥४३॥
अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् ॥४३॥
43. prekṣatāṁ sarvasainyānāṁ madhyena śinipuṁgavaḥ ,
abhyagādvāhinīṁ bhittvā vṛtrahevāsurīṁ camūm.
abhyagādvāhinīṁ bhittvā vṛtrahevāsurīṁ camūm.
43.
prekṣatām sarva-sainyānām madhyena śini-puṅgavaḥ
abhyagāt vāhinīm bhittvā vṛtra-hā āsurīm camūm
abhyagāt vāhinīm bhittvā vṛtra-hā āsurīm camūm
43.
sarva-sainyānām prekṣatām śini-puṅgavaḥ madhyena
vṛtra-hā āsurīm camūm iva vāhinīm bhittvā abhyagāt
vṛtra-hā āsurīm camūm iva vāhinīm bhittvā abhyagāt
43.
While all the armies watched, the chief of the Shinis (śinipuṅgavaḥ) broke through the midst of that army, just as the slayer of Vritra (vṛtrahā) pierced the demonic army (āsurīm camūm).
समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः ।
तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान् ॥४४॥
तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान् ॥४४॥
44. samāśvāsya ca hārdikyo gṛhya cānyanmahaddhanuḥ ,
tasthau tatraiva balavānvārayanyudhi pāṇḍavān.
tasthau tatraiva balavānvārayanyudhi pāṇḍavān.
44.
samāśvāsya ca hārdikyaḥ gṛhya ca anyat mahat dhanuḥ
tasthau tatra eva balavān vārayan yudhi pāṇḍavān
tasthau tatra eva balavān vārayan yudhi pāṇḍavān
44.
ca hārdikyaḥ samāśvāsya ca anyat mahat dhanuḥ gṛhya
balavān tatra eva yudhi pāṇḍavān vārayan tasthau
balavān tatra eva yudhi pāṇḍavān vārayan tasthau
44.
And Hārdikya (Kṛtavarman), having comforted [his allies] and taken up another great bow, stood there powerfully, checking the Pāṇḍavas in battle.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92 (current chapter)
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47