Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-34

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
सूत उवाच ।
श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च ।
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥१॥
1. sūta uvāca ,
śrutvā tu vacanaṁ teṣāṁ sarveṣāmiti ceti ca ,
vāsukeśca vacaḥ śrutvā elāpatro'bravīdidam.
1. sūta uvāca śrutvā tu vacanam teṣām sarveṣām iti ca
iti ca vāsukeḥ ca vacaḥ śrutvā elāpatraḥ abravīt idam
1. Sūta said: Having listened to the statements of all of them, which were 'this and that', and also having heard Vāsuki's words, Elāpatra then spoke this.
न स यज्ञो न भविता न स राजा तथाविधः ।
जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ॥२॥
2. na sa yajño na bhavitā na sa rājā tathāvidhaḥ ,
janamejayaḥ pāṇḍaveyo yato'smākaṁ mahābhayam.
2. na saḥ yajñaḥ na bhavitā na saḥ rājā tathāvidhaḥ
janamejayaḥ pāṇḍaveyaḥ yataḥ asmākam mahābhayam
2. That sacrifice will not occur, nor will there be a king of such a kind – namely, Janamejaya, the son of Pāṇḍu – from whom our great fear originates.
दैवेनोपहतो राजन्यो भवेदिह पूरुषः ।
स दैवमेवाश्रयते नान्यत्तत्र परायणम् ॥३॥
3. daivenopahato rājanyo bhavediha pūruṣaḥ ,
sa daivamevāśrayate nānyattatra parāyaṇam.
3. daivena upahataḥ rājan yaḥ bhavet iha pūruṣaḥ
saḥ daivam eva āśrayate na anyat tatra parāyaṇam
3. O King, any individual who is afflicted by destiny in this world will certainly take refuge in destiny alone; there is no other ultimate resort in such a situation.
तदिदं दैवमस्माकं भयं पन्नगसत्तमाः ।
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥४॥
4. tadidaṁ daivamasmākaṁ bhayaṁ pannagasattamāḥ ,
daivamevāśrayāmo'tra śṛṇudhvaṁ ca vaco mama.
4. tat idam daivam asmākam bhayam pannagasattamāḥ
daivam eva āśrayāmaḥ atra śṛṇudhvam ca vacaḥ mama
4. O best of serpents, this is our divine fear (ordained fate). Therefore, let us take refuge in destiny in this matter. Listen to my words.
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा ।
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ॥५॥
5. ahaṁ śāpe samutsṛṣṭe samaśrauṣaṁ vacastadā ,
māturutsaṅgamārūḍho bhayātpannagasattamāḥ.
5. aham śāpe samutsṛṣṭe samaśrauṣam vacas tadā
mātuḥ utsaṅgam ārūḍhaḥ bhayāt pannagasattamāḥ
5. O best of serpents, when the curse was uttered, I heard those words at that time, having climbed onto my mother's lap out of fear.
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो ।
पितामहमुपागम्य दुःखार्तानां महाद्युते ॥६॥
6. devānāṁ pannagaśreṣṭhāstīkṣṇāstīkṣṇā iti prabho ,
pitāmahamupāgamya duḥkhārtānāṁ mahādyute.
6. devānām pannagaśreṣṭhāḥ tīkṣṇāḥ tīkṣṇāḥ iti
prabho pitāmaham upāgamya duḥkhārtānām mahādyute
6. O best of serpents, O lord of great splendor, (I heard that) the sorrow-afflicted gods approached Grandfather (Brahmā) saying, 'How harsh! How harsh!'
देवा ऊचुः ।
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह ।
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥७॥
7. devā ūcuḥ ,
kā hi labdhvā priyānputrāñśapedevaṁ pitāmaha ,
ṛte kadrūṁ tīkṣṇarūpāṁ devadeva tavāgrataḥ.
7. devāḥ ūcuḥ kā hi labdhvā priyān putrān śāpet evam
pitāmaha ṛte kadrūm tīkṣṇarūpām devadeva tava agrataḥ
7. The gods said: "O Grandfather, O God of gods, who indeed, having obtained beloved sons, would curse them in this manner, except Kadru, whose form is fierce (or who is fierce-natured), in your presence?"
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह ।
एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ॥८॥
8. tatheti ca vacastasyāstvayāpyuktaṁ pitāmaha ,
etadicchāma vijñātuṁ kāraṇaṁ yanna vāritā.
8. tathā iti ca vacas tasyāḥ tvayā api uktam pitāmaha
etat icchāma vijñātum kāraṇam yat na vāritā
8. O Grandfather, you also uttered the words, "So be it," to her. We wish to know the reason why she was not prevented.
ब्रह्मोवाच ।
बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः ।
प्रजानां हितकामोऽहं न निवारितवांस्तदा ॥९॥
9. brahmovāca ,
bahavaḥ pannagāstīkṣṇā bhīmavīryā viṣolbaṇāḥ ,
prajānāṁ hitakāmo'haṁ na nivāritavāṁstadā.
9. brahmā uvāca bahavaḥ pannagāḥ tīkṣṇāḥ bhīmavīryāḥ
viṣolbaṇāḥ prajānām hitakāmaḥ aham na nivāritavān tadā
9. Brahmā said: There are many serpents—fierce, possessing dreadful power, and abounding in venom. Desiring the welfare of creatures, I did not prevent them at that time.
ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः ।
तेषां विनाशो भविता न तु ये धर्मचारिणः ॥१०॥
10. ye dandaśūkāḥ kṣudrāśca pāpacārā viṣolbaṇāḥ ,
teṣāṁ vināśo bhavitā na tu ye dharmacāriṇaḥ.
10. ye dandaśūkāḥ kṣudrāḥ ca pāpacārāḥ viṣolbaṇāḥ
teṣām vināśaḥ bhavitā na tu ye dharmacāriṇaḥ
10. The biting, vile, evil-doing, and excessively venomous serpents—their destruction will come to pass. However, not those who are righteous.
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् ।
पन्नगानां निबोधध्वं तस्मिन्काले तथागते ॥११॥
11. yannimittaṁ ca bhavitā mokṣasteṣāṁ mahābhayāt ,
pannagānāṁ nibodhadhvaṁ tasminkāle tathāgate.
11. yat nimittam ca bhavitā mokṣaḥ teṣām mahābhayāt
pannagānām nibodhaddhvam tasmin kāle tathāgate
11. O serpents, understand the reason for which their liberation from great fear will come to pass when that destined time arrives.
यायावरकुले धीमान्भविष्यति महानृषिः ।
जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ॥१२॥
12. yāyāvarakule dhīmānbhaviṣyati mahānṛṣiḥ ,
jaratkāruriti khyātastejasvī niyatendriyaḥ.
12. yāyāvarakule dhīmān bhaviṣyati mahān ṛṣiḥ
jaratkāruḥ iti khyātaḥ tejasvī niyatendriyaḥ
12. A wise, great sage named Jaratkāru will be born in the Yāyāvara family. He will be renowned, resplendent, and possess controlled senses.
तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः ।
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ।
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥१३॥
13. tasya putro jaratkārorutpatsyati mahātapāḥ ,
āstīko nāma yajñaṁ sa pratiṣetsyati taṁ tadā ,
tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ.
13. tasya putraḥ jaratkāroḥ utpatasyati
mahātapāḥ āstīkaḥ nāma yajñam sa
pratiṣetsyati tam tadā tatra mokṣyanti
bhujagāḥ ye bhaviṣyanti dhārmikāḥ
13. A son of Jaratkāru, a great ascetic named Āstīka, will be born. He will then stop that sacrifice. At that time, the righteous serpents who are there will be liberated.
देवा ऊचुः ।
स मुनिप्रवरो देव जरत्कारुर्महातपाः ।
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥१४॥
14. devā ūcuḥ ,
sa munipravaro deva jaratkārurmahātapāḥ ,
kasyāṁ putraṁ mahātmānaṁ janayiṣyati vīryavān.
14. devāḥ ūcuḥ saḥ muni-pravaraḥ deva jaratkāruḥ mahā-tapāḥ
kasyām putram mahā-ātmānam janayiṣyati vīryavān
14. The gods said: "O gods, in which woman will that powerful, foremost sage Jaratkāru, who possesses great austerity, beget a great-souled son?"
ब्रह्मोवाच ।
सनामायां सनामा स कन्यायां द्विजसत्तमः ।
अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ॥१५॥
15. brahmovāca ,
sanāmāyāṁ sanāmā sa kanyāyāṁ dvijasattamaḥ ,
apatyaṁ vīryavāndevā vīryavajjanayiṣyati.
15. brahmā uvāca sa-nāmāyām sa-nāmā saḥ kanyāyām
dvija-sattamaḥ apatyam vīryavān devāḥ vīryavat janayiṣyati
15. Brahmā said: "O gods, that powerful sage, the best among twice-born ones, who shares his name, will beget a powerful offspring in a maiden who also bears the same name."
एलापत्र उवाच ।
एवमस्त्विति तं देवाः पितामहमथाब्रुवन् ।
उक्त्वा चैवं गता देवाः स च देवः पितामहः ॥१६॥
16. elāpatra uvāca ,
evamastviti taṁ devāḥ pitāmahamathābruvan ,
uktvā caivaṁ gatā devāḥ sa ca devaḥ pitāmahaḥ.
16. elāpatraḥ uvāca evam astu iti tam devāḥ pitāmaham atha
abruvan uktvā ca evam gatāḥ devāḥ saḥ ca devaḥ pitāmahaḥ
16. Elāpatra said: "The gods then spoke to the Grandfather (Brahmā), saying, 'So be it!' Having spoken thus, the gods departed, and that divine Grandfather also departed."
सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव ।
जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ॥१७॥
17. so'hamevaṁ prapaśyāmi vāsuke bhaginīṁ tava ,
jaratkāruriti khyātāṁ tāṁ tasmai pratipādaya.
17. saḥ aham evam pra-paśyāmi vāsuke bhaginīm tava
jaratkāruḥ iti khyātām tām tasmai prati-pāday
17. Therefore, O Vāsuki, I understand this: your sister, who is known as Jaratkāru. Give her to him.
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये ।
ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ॥१८॥
18. bhaikṣavadbhikṣamāṇāya nāgānāṁ bhayaśāntaye ,
ṛṣaye suvratāya tvameṣa mokṣaḥ śruto mayā.
18. bhaikṣavat bhikṣamāṇāya nāgānām bhaya-śāntaye
ṛṣaye su-vratāya tvam eṣaḥ mokṣaḥ śrutaḥ mayā
18. You must give (her) to that sage of good vows, who is begging like a mendicant, for the appeasement of the Nāgas' fear. This (action) is the path to liberation that I have heard.