Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-340

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः ।
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान् ॥१॥
1. yudhiṣṭhira uvāca ,
dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ ,
dharmamāśramiṇāṁ śreṣṭhaṁ vaktumarhati me bhavān.
भीष्म उवाच ।
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः ।
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥२॥
2. bhīṣma uvāca ,
sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ ,
bahudvārasya dharmasya nehāsti viphalā kriyā.
यस्मिन्यस्मिंस्तु विषये यो यो याति विनिश्चयम् ।
स तमेवाभिजानाति नान्यं भरतसत्तम ॥३॥
3. yasminyasmiṁstu viṣaye yo yo yāti viniścayam ,
sa tamevābhijānāti nānyaṁ bharatasattama.
अपि च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम् ।
पुरा शक्रस्य कथितां नारदेन सुरर्षिणा ॥४॥
4. api ca tvaṁ naravyāghra śrotumarhasi me kathām ,
purā śakrasya kathitāṁ nāradena surarṣiṇā.
सुरर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसंमतः ।
पर्येति क्रमशो लोकान्वायुरव्याहतो यथा ॥५॥
5. surarṣirnārado rājansiddhastrailokyasaṁmataḥ ,
paryeti kramaśo lokānvāyuravyāhato yathā.
स कदाचिन्महेष्वास देवराजालयं गतः ।
सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत् ॥६॥
6. sa kadācinmaheṣvāsa devarājālayaṁ gataḥ ,
satkṛtaśca mahendreṇa pratyāsannagato'bhavat.
तं कृतक्षणमासीनं पर्यपृच्छच्छचीपतिः ।
ब्रह्मर्षे किंचिदाश्चर्यमस्ति दृष्टं त्वयानघ ॥७॥
7. taṁ kṛtakṣaṇamāsīnaṁ paryapṛcchacchacīpatiḥ ,
brahmarṣe kiṁcidāścaryamasti dṛṣṭaṁ tvayānagha.
यथा त्वमपि विप्रर्षे त्रैलोक्यं सचराचरम् ।
जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत् ॥८॥
8. yathā tvamapi viprarṣe trailokyaṁ sacarācaram ,
jātakautūhalo nityaṁ siddhaścarasi sākṣivat.
न ह्यस्त्यविदितं लोके देवर्षे तव किंचन ।
श्रुतं वाप्यनुभूतं वा दृष्टं वा कथयस्व मे ॥९॥
9. na hyastyaviditaṁ loke devarṣe tava kiṁcana ,
śrutaṁ vāpyanubhūtaṁ vā dṛṣṭaṁ vā kathayasva me.
तस्मै राजन्सुरेन्द्राय नारदो वदतां वरः ।
आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम् ॥१०॥
10. tasmai rājansurendrāya nārado vadatāṁ varaḥ ,
āsīnāyopapannāya proktavānvipulāṁ kathām.
यथा येन च कल्पेन स तस्मै द्विजसत्तमः ।
कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु ॥११॥
11. yathā yena ca kalpena sa tasmai dvijasattamaḥ ,
kathāṁ kathitavānpṛṣṭastathā tvamapi me śṛṇu.