Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-29

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा ।
वासुदेवजितामाशां यथासौ व्यजयत्प्रभुः ॥१॥
1. vaiśaṁpāyana uvāca ,
nakulasya tu vakṣyāmi karmāṇi vijayaṁ tathā ,
vāsudevajitāmāśāṁ yathāsau vyajayatprabhuḥ.
1. vaiśampāyana uvāca nakulasya tu vakṣyāmi karmāṇi vijayam
tathā vāsudevajitām āśām yathā asau vyajayat prabhuḥ
1. Vaiśampāyana said: Now, I shall indeed describe the deeds (karma) and victories of Nakula, and how that mighty one (Nakula) conquered the direction that had already been conquered by Vāsudeva (Kṛṣṇa).
निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम् ।
उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह ॥२॥
2. niryāya khāṇḍavaprasthātpratīcīmabhito diśam ,
uddiśya matimānprāyānmahatyā senayā saha.
2. niryāya khāṇḍavaprasthāt pratīcīm abhitaḥ diśam
uddiśya matimān prāyāt mahatyā senayā saha
2. Having departed from Khāṇḍavaprastha, that intelligent one (Nakula) proceeded towards the western direction, accompanied by a great army.
सिंहनादेन महता योधानां गर्जितेन च ।
रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् ॥३॥
3. siṁhanādena mahatā yodhānāṁ garjitena ca ,
rathanemininādaiśca kampayanvasudhāmimām.
3. siṃhanādena mahatā yodhānām garjitena ca
rathanemininādaiḥ ca kampayan vasudhām imām
3. Causing this earth to tremble with the great lion-like roars and shouts of the warriors, and with the rumbling sounds of chariot wheels.
ततो बहुधनं रम्यं गवाश्वधनधान्यवत् ।
कार्त्तिकेयस्य दयितं रोहीतकमुपाद्रवत् ॥४॥
4. tato bahudhanaṁ ramyaṁ gavāśvadhanadhānyavat ,
kārttikeyasya dayitaṁ rohītakamupādravat.
4. tataḥ bahudhanam ramyam gavāśvadhana-dhānyavat
kārttikeyasya dayitam rohītakam upādravat
4. Thereafter, he proceeded towards Rohītaka, which was rich in much wealth, charming, abundant in cattle, horses, riches, and grain, and beloved by Kārttikeya.
तत्र युद्धं महद्वृत्तं शूरैर्मत्तमयूरकैः ।
मरुभूमिं च कार्त्स्न्येन तथैव बहुधान्यकम् ॥५॥
5. tatra yuddhaṁ mahadvṛttaṁ śūrairmattamayūrakaiḥ ,
marubhūmiṁ ca kārtsnyena tathaiva bahudhānyakam.
5. tatra yuddham mahat vṛttam śūraiḥ matta-mayūrakaiḥ
marubhūmim ca kārtsnyena tathaiva bahudhānyakam
5. There, a great battle took place with the heroic Mattamayūrakas. And similarly, he completely subjugated the Marubhūmi (desert region) and Bahudhānyaka.
शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः ।
शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्चकर्पटान् ॥६॥
6. śairīṣakaṁ mahecchaṁ ca vaśe cakre mahādyutiḥ ,
śibīṁstrigartānambaṣṭhānmālavānpañcakarpaṭān.
6. śairīṣakam maheccham ca vaśe cakre mahādyutiḥ
śibīn trigartān ambaṣṭhān mālavān pañcakarpṭān
6. The greatly glorious one brought Śairīṣaka and Maheccha under his control. He also subjugated the Śibis, the Trigartas, the Ambaṣṭhas, the Mālavās, and the Pañcakarpṭas.
तथा मध्यमिकायांश्च वाटधानान्द्विजानथ ।
पुनश्च परिवृत्याथ पुष्करारण्यवासिनः ॥७॥
7. tathā madhyamikāyāṁśca vāṭadhānāndvijānatha ,
punaśca parivṛtyātha puṣkarāraṇyavāsinaḥ.
7. tathā madhyamikāyān ca vāṭadhānān dvijān atha
punaḥ ca parivṛtya atha puṣkarāraṇyavāsinaḥ
7. Similarly, he also brought the Madhyamikās and the Vāṭadhānas under control. Then, he subjugated the twice-born (dvijāḥ) people, and again, having turned back, he conquered the inhabitants of the Puṣkara forest.
गणानुत्सवसंकेतान्व्यजयत्पुरुषर्षभः ।
सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः ॥८॥
8. gaṇānutsavasaṁketānvyajayatpuruṣarṣabhaḥ ,
sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ.
8. gaṇān utsavasaṃketān vyajayat puruṣarṣabhaḥ
sindhukūlāśritāḥ ye ca grāmaṇeyāḥ mahābalāḥ
8. The best of men conquered the tribal groups that celebrated their agreements with festivals, as well as those extremely powerful village chieftains who resided along the banks of the Sindhu (river).
शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् ।
वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः ॥९॥
9. śūdrābhīragaṇāścaiva ye cāśritya sarasvatīm ,
vartayanti ca ye matsyairye ca parvatavāsinaḥ.
9. śūdrābhīragaṇāḥ ca eva ye ca āśritya sarasvatīm
vartayanti ca ye matsyaiḥ ye ca parvatavāsinaḥ
9. And also the tribal groups of Śūdras and Ābhīras who dwelled along the Sarasvatī (river), as well as those who subsisted on fish, and those who lived in the mountains.
कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम् ।
उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् ।
द्वारपालं च तरसा वशे चक्रे महाद्युतिः ॥१०॥
10. kṛtsnaṁ pañcanadaṁ caiva tathaivāparaparyaṭam ,
uttarajyotikaṁ caiva tathā vṛndāṭakaṁ puram ,
dvārapālaṁ ca tarasā vaśe cakre mahādyutiḥ.
10. kṛtsnam pañcanadam ca eva tathā eva
aparaparyaṭam uttarajyotikam ca
eva tathā vṛndāṭakam puram dvārapālam
ca tarasā vaśe cakre mahādyutiḥ
10. And the extremely glorious one swiftly brought under his control the entire region of Pañcanada, as well as Aparaparyaṭa, and also Uttarajyotika, and similarly the city of Vṛndāṭaka, and Dvārapāla.
रमठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः ।
तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः ॥११॥
11. ramaṭhānhārahūṇāṁśca pratīcyāścaiva ye nṛpāḥ ,
tānsarvānsa vaśe cakre śāsanādeva pāṇḍavaḥ.
11. ramaṭhān hārahūṇān ca pratīcyāḥ ca eva ye nṛpāḥ
tān sarvān sa vaśe cakre śāsanāt eva pāṇḍavaḥ
11. And the Pāṇḍava brought all of them under his control merely by his decree: the Ramaṭhas, the Hāra-Hūṇas, and also those kings who belonged to the Western regions.
तत्रस्थः प्रेषयामास वासुदेवाय चाभिभुः ।
स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् ॥१२॥
12. tatrasthaḥ preṣayāmāsa vāsudevāya cābhibhuḥ ,
sa cāsya daśabhī rājyaiḥ pratijagrāha śāsanam.
12. tatra-sthaḥ preṣayāmāsa vāsudevāya ca abhibhuḥ |
sa ca asya daśabhī rājyaiḥ pratijagrāha śāsanam
12. The powerful one, who was staying there, sent a message to Vasudeva (Kṛṣṇa). And Vasudeva, in turn, accepted his command along with ten kingdoms.
ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् ।
मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली ॥१३॥
13. tataḥ śākalamabhyetya madrāṇāṁ puṭabhedanam ,
mātulaṁ prītipūrveṇa śalyaṁ cakre vaśe balī.
13. tataḥ śākalam abhyetya madrāṇām puṭabhedanam
| mātulam prītipūrveṇa śalyam cakre vaśe balī
13. Thereafter, the mighty one went to Śākala, the capital of the Madras. With affection, he brought his maternal uncle, Śalya, under his control.
स तस्मिन्सत्कृतो राज्ञा सत्कारार्हो विशां पते ।
रत्नानि भूरीण्यादाय संप्रतस्थे युधां पतिः ॥१४॥
14. sa tasminsatkṛto rājñā satkārārho viśāṁ pate ,
ratnāni bhūrīṇyādāya saṁpratasthe yudhāṁ patiḥ.
14. saḥ tasmin satkṛtaḥ rājñā satkārārhaḥ viśām pate
| ratnāni bhūrīṇi ādāya sampratasthe yudhām patiḥ
14. There, the lord of the people and lord of warriors, who was worthy of honor, was duly honored by the king. Having received many jewels, he set out.
ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् ।
पह्लवान्बर्बरांश्चैव तान्सर्वाननयद्वशम् ॥१५॥
15. tataḥ sāgarakukṣisthānmlecchānparamadāruṇān ,
pahlavānbarbarāṁścaiva tānsarvānanayadvaśam.
15. tataḥ sāgarakukṣisthān mlecchān paramadāruṇān |
pahlavān barbarān ca eva tān sarvān anayat vaśam
15. Thereafter, he brought all those extremely fierce mlecchas, namely the Pahlavas and Barbaras, who resided by the ocean, under his control.
ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान् ।
न्यवर्तत नरश्रेष्ठो नकुलश्चित्रमार्गवित् ॥१६॥
16. tato ratnānyupādāya vaśe kṛtvā ca pārthivān ,
nyavartata naraśreṣṭho nakulaścitramārgavit.
16. tataḥ ratnāni upādāya vaśe kṛtvā ca pārthivān
nyavartata naraśreṣṭhaḥ nakulaḥ citramārgavit
16. Then, having collected gems and brought the kings under control, Nakula, the chief among men and skilled in diverse routes, returned.
करभाणां सहस्राणि कोशं तस्य महात्मनः ।
ऊहुर्दश महाराज कृच्छ्रादिव महाधनम् ॥१७॥
17. karabhāṇāṁ sahasrāṇi kośaṁ tasya mahātmanaḥ ,
ūhurdaśa mahārāja kṛcchrādiva mahādhanam.
17. karabhāṇām sahasrāṇi kośam tasya mahātmanaḥ
ūhuḥ daśa mahārāja kṛcchrāt iva mahādhanam
17. O great king, ten thousand camels carried that great wealth, the treasury belonging to the great-souled (mahātman) Nakula, as if with difficulty.
इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम् ।
ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् ॥१८॥
18. indraprasthagataṁ vīramabhyetya sa yudhiṣṭhiram ,
tato mādrīsutaḥ śrīmāndhanaṁ tasmai nyavedayat.
18. indraprasthagatam vīram abhyetya sa yudhiṣṭhiram
tataḥ mādrīsutaḥ śrīmān dhanam tasmai nyavedayat
18. Having approached the hero Yudhiṣṭhira, who was then in Indraprastha, the glorious son of Mādrī (Nakula) presented that wealth to him.
एवं प्रतीचीं नकुलो दिशं वरुणपालिताम् ।
विजिग्ये वासुदेवेन निर्जितां भरतर्षभः ॥१९॥
19. evaṁ pratīcīṁ nakulo diśaṁ varuṇapālitām ,
vijigye vāsudevena nirjitāṁ bharatarṣabhaḥ.
19. evam pratīcīm nakulaḥ diśam varuṇapālitām
vijigye vāsudevena nirjitām bharatarṣabhaḥ
19. Thus, Nakula, the best of the Bhāratas (bharatarṣabha), conquered the western direction, which is protected by Varuṇa and had already been subdued by Vāsudeva (Kṛṣṇa).