Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-149

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
शृणु पार्थ यथावृत्तमितिहासं पुरातनम् ।
गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरा ॥१॥
1. bhīṣma uvāca ,
śṛṇu pārtha yathāvṛttamitihāsaṁ purātanam ,
gṛdhrajambukasaṁvādaṁ yo vṛtto vaidiśe purā.
1. bhīṣmaḥ uvāca śṛṇu pārtha yathāvṛttam itihāsam
purātanam gṛdhrajambukasaṃvādam yaḥ vṛttaḥ vaidiśe purā
1. bhīṣmaḥ uvāca.
pārtha śṛṇu (tvam) पुरातनम् यथावृत्तम् गृध्रजम्बukasaṃvādam इतिहासम् (तत्) यः पुरा वैदिशे वृत्ततः।
1. Bhishma said: Listen, O Partha, to this ancient narrative (itihāsa), the true account of the dialogue between a vulture and a jackal, which took place long ago in Vidiśa.
दुःखिताः केचिदादाय बालमप्राप्तयौवनम् ।
कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः ॥२॥
2. duḥkhitāḥ kecidādāya bālamaprāptayauvanam ,
kulasarvasvabhūtaṁ vai rudantaḥ śokavihvalāḥ.
2. duḥkhitāḥ kecit ādāya bālam aprāptayauvanam
kulasarvasvabhūtam vai rudantaḥ śokavihvalāḥ
2. kecit duḥkhitāḥ śokavihvalāḥ rudantaḥ
aprāptayauvanam kulasarvasvabhūtam bālam ādāya vai
2. Some people, distressed and overwhelmed with grief, wept as they carried the child who had not yet reached youth, and who was indeed the very essence of their family.
बालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः ।
अङ्केनाङ्कं च संक्रम्य रुरुदुर्भूतले तदा ॥३॥
3. bālaṁ mṛtaṁ gṛhītvātha śmaśānābhimukhāḥ sthitāḥ ,
aṅkenāṅkaṁ ca saṁkramya rurudurbhūtale tadā.
3. bālam mṛtam gṛhītvā atha śmaśānābhimukhāḥ sthitāḥ
aṅkena aṅkam ca saṃkramya ruruduḥ bhūtale tadā
3. atha mṛtam bālam gṛhītvā śmaśānābhimukhāḥ sthitāḥ
tadā aṅkena aṅkam ca saṃkramya bhūtale ruruduḥ
3. Then, taking the dead child, they stood facing the cremation ground. They then passed him from lap to lap and wept on the ground.
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ।
एकात्मकमिमं लोके त्यक्त्वा गच्छत माचिरम् ॥४॥
4. teṣāṁ ruditaśabdena gṛdhro'bhyetya vaco'bravīt ,
ekātmakamimaṁ loke tyaktvā gacchata māciram.
4. teṣām ruditaśabdena gṛdhraḥ abhyetya vacaḥ abravīt
ekātmakam imam loke tyaktvā gacchata mā ciram
4. gṛdhraḥ teṣām ruditaśabdena abhyetya vacaḥ abravīt
loke ekātmakam imam tyaktvā mā ciram gacchata
4. Hearing the sound of their weeping, a vulture approached and said: "Leave this one, who is now a single soul (ātman) in the world, and go without delay!"
इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव हि ।
समानीतानि कालेन किं ते वै जात्वबान्धवाः ॥५॥
5. iha puṁsāṁ sahasrāṇi strīsahasrāṇi caiva hi ,
samānītāni kālena kiṁ te vai jātvabāndhavāḥ.
5. iha puṃsām sahasrāṇi strīsahasrāṇi ca eva hi
samānītāni kālena kim te vai jātu abāndhavāḥ
5. iha puṃsām sahasrāṇi ca eva strīsahasrāṇi hi
kālena samānītāni kim te vai jātu abāndhavāḥ
5. In this world, thousands of men and thousands of women are indeed brought together by time (kāla). Were they ever truly without relatives?
संपश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम् ।
संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते ॥६॥
6. saṁpaśyata jagatsarvaṁ sukhaduḥkhairadhiṣṭhitam ,
saṁyogo viprayogaśca paryāyeṇopalabhyate.
6. sampashyata jagat sarvam sukha-dukhaiḥ adhiṣṭhitam
saṃyogaḥ viprayogaḥ ca paryāyeṇa upalabhyate
6. sampashyata jagat sarvam sukha-dukhaiḥ adhiṣṭhitam
saṃyogaḥ ca viprayogaḥ paryāyeṇa upalabhyate
6. Observe this entire world, which is pervaded by joys and sorrows. Association and disassociation are experienced in succession.
गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान् ।
तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः ॥७॥
7. gṛhītvā ye ca gacchanti ye'nuyānti ca tānmṛtān ,
te'pyāyuṣaḥ pramāṇena svena gacchanti jantavaḥ.
7. gṛhītvā ye ca gacchanti ye anuyānti ca tān mṛtān
te api āyuṣaḥ pramāṇena svena gacchanti jantavaḥ
7. ye ca gṛhītvā gacchanti ye ca tān mṛtān anuyānti
te api jantavaḥ svena āyuṣaḥ pramāṇena gacchanti
7. Those who carry (the dead) and those who follow those deceased persons, they too, as living beings, depart according to their own measure of life.
अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले ।
कङ्कालबहुले घोरे सर्वप्राणिभयंकरे ॥८॥
8. alaṁ sthitvā śmaśāne'smingṛdhragomāyusaṁkule ,
kaṅkālabahule ghore sarvaprāṇibhayaṁkare.
8. alam sthitvā śmaśāne asmin gṛdhra-gomāyu-saṃkule
kaṅkāla-bahule ghore sarva-prāṇi-bhayaṃkare
8. alam sthitvā asmin ghore śmaśāne gṛdhra-gomāyu-saṃkule
kaṅkāla-bahule sarva-prāṇi-bhayaṃkare
8. It is enough (to have) stayed in this dreadful cremation ground, which is teeming with vultures and jackals, abounding in skeletons, and terrifying to all living beings.
न पुनर्जीवितः कश्चित्कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥९॥
9. na punarjīvitaḥ kaścitkāladharmamupāgataḥ ,
priyo vā yadi vā dveṣyaḥ prāṇināṁ gatirīdṛśī.
9. na punar jīvitaḥ kaścit kāla-dharmam upāgataḥ
priyaḥ vā yadi vā dveṣyaḥ prāṇinām gatiḥ īdṛśī
9. kāla-dharmam upāgataḥ kaścit priyaḥ vā yadi vā
dveṣyaḥ na punar jīvitaḥ prāṇinām gatiḥ īdṛśī
9. No one who has met the natural law (dharma) of time (death) is ever revived, whether they are dear or hated. Such is the inevitable course for all living beings.
सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता ।
कृतान्तविहिते मार्गे को मृतं जीवयिष्यति ॥१०॥
10. sarveṇa khalu martavyaṁ martyaloke prasūyatā ,
kṛtāntavihite mārge ko mṛtaṁ jīvayiṣyati.
10. sarveṇa khalu martavyam martyaloke prasūyatā
kṛtāntavihite mārge kaḥ mṛtam jīvayiṣyati
10. martyaloke prasūyatā sarveṇa khalu martavyam
kṛtāntavihite mārge mṛtam kaḥ jīvayiṣyati
10. Indeed, everyone born in the mortal world must certainly die. Who can revive the dead on the path ordained by fate?
कर्मान्तविहिते लोके चास्तं गच्छति भास्करे ।
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै ॥११॥
11. karmāntavihite loke cāstaṁ gacchati bhāskare ,
gamyatāṁ svamadhiṣṭhānaṁ sutasnehaṁ visṛjya vai.
11. karmaantavihite loke ca astam gacchati bhāskare
gamyatām svam adhiṣṭhānam sutasneham visṛjya vai
11. bhāskare astam gacchati ca karmaantavihite loke
sutasneham visṛjya vai svam adhiṣṭhānam gamyatām
11. As the sun (bhāskara) sets and the day's tasks in this world come to an end, indeed, let your own dwelling place be reached, abandoning your affection for your son.
ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप ।
बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले ॥१२॥
12. tato gṛdhravacaḥ śrutvā vikrośantastadā nṛpa ,
bāndhavāste'bhyagacchanta putramutsṛjya bhūtale.
12. tataḥ gṛdhravacaḥ śrutvā vikrośantaḥ tadā nṛpa
bāndhavāḥ te abhyagacchan putram utsṛjya bhūtale
12. tataḥ nṛpa gṛdhravacaḥ śrutvā vikrośantaḥ tadā
te bāndhavāḥ putram bhūtale utsṛjya abhyagacchan
12. Then, O king, having heard the vulture's words, those relatives, wailing, went away, abandoning the son on the ground.
विनिश्चित्याथ च ततः संत्यजन्तः स्वमात्मजम् ।
निराशा जीविते तस्य मार्गमारुह्य धिष्ठिताः ॥१३॥
13. viniścityātha ca tataḥ saṁtyajantaḥ svamātmajam ,
nirāśā jīvite tasya mārgamāruhya dhiṣṭhitāḥ.
13. viniścitya atha ca tataḥ samtyajantaḥ svam ātmajam
nirāśāḥ jīvite tasya mārgam āruhya dhiṣṭhitāḥ
13. ca atha tataḥ viniścitya svam ātmajam samtyajantaḥ
tasya jīvite nirāśāḥ mārgam āruhya dhiṣṭhitāḥ
13. And then, having made a firm decision, those who had abandoned their own son, despairing of his life, mounted the road and departed.
ध्वाङ्क्षाभ्रसमवर्णस्तु बिलान्निःसृत्य जम्बुकः ।
गच्छमानान्स्म तानाह निर्घृणाः खलु मानवाः ॥१४॥
14. dhvāṅkṣābhrasamavarṇastu bilānniḥsṛtya jambukaḥ ,
gacchamānānsma tānāha nirghṛṇāḥ khalu mānavāḥ.
14. dhvāṅkṣābhrasamavarṇaḥ tu bilāt niḥsṛtya jambukaḥ
gacchamānān sma tān āha nirghṛṇāḥ khalu mānavāḥ
14. dhvāṅkṣābhrasamavarṇaḥ jambukaḥ bilāt niḥsṛtya
gacchamānān tān sma āha tu mānavāḥ khalu nirghṛṇāḥ
14. A jackal, dark-colored like a crow or a cloud, emerged from its burrow. He then addressed those who were departing, exclaiming, "Indeed, humans are heartless!"
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् ।
बहुरूपो मुहूर्तश्च जीवेतापि कदाचन ॥१५॥
15. ādityo'yaṁ sthito mūḍhāḥ snehaṁ kuruta mā bhayam ,
bahurūpo muhūrtaśca jīvetāpi kadācana.
15. ādityaḥ ayam sthitaḥ mūḍhāḥ sneham kuruta mā
bhayam bahurūpaḥ muhūrtaḥ ca jīveta api kadācana
15. mūḍhāḥ ayam ādityaḥ sthitaḥ mā bhayam kuruta
sneham ca bahurūpaḥ muhūrtaḥ api kadācana jīveta
15. This sun is still (in the sky), O foolish ones! Show your affection and do not fear. For a moment (of life) has many forms, and (the child) might even live someday.
यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः ।
श्मशाने पुत्रमुत्सृज्य कस्माद्गच्छथ निर्घृणाः ॥१६॥
16. yūyaṁ bhūmau vinikṣipya putrasnehavinākṛtāḥ ,
śmaśāne putramutsṛjya kasmādgacchatha nirghṛṇāḥ.
16. yūyam bhūmau vinikṣipya putrasnehavinākṛtāḥ
śmaśāne putram utsṛjya kasmāt gacchatha nirghṛṇāḥ
16. putrasnehavinākṛtāḥ nirghṛṇāḥ yūyam bhūmau putram
vinikṣipya śmaśāne putram utsṛjya kasmāt gacchatha
16. Having cast your son down on the ground, devoid of paternal affection, why do you, O heartless ones, depart after abandoning your son in this cremation ground?
न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि ।
यस्य भाषितमात्रेण प्रसादमुपगच्छथ ॥१७॥
17. na vo'styasminsute sneho bāle madhurabhāṣiṇi ,
yasya bhāṣitamātreṇa prasādamupagacchatha.
17. na vaḥ asti asmin sute snehaḥ bāle madhurabhāṣiṇi
yasya bhāṣitamātreṇa prasādam upagacchatha
17. vaḥ asmin sute bāle madhurabhāṣiṇi snehaḥ na
asti yasya bhāṣitamātreṇa prasādam upagacchatha
17. There is no affection in you for this son, this sweet-speaking child, by whose mere utterance you would normally experience delight.
न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम् ।
न येषां धारयित्वा तान्कश्चिदस्ति फलागमः ॥१८॥
18. na paśyatha sutasnehaṁ yādṛśaḥ paśupakṣiṇām ,
na yeṣāṁ dhārayitvā tānkaścidasti phalāgamaḥ.
18. na paśyatha sutasneham yādṛśaḥ paśupakṣiṇām na
yeṣām dhārayitvā tān kaścit asti phalāgamaḥ
18. paśupakṣiṇām yādṛśaḥ sutasneham na paśyatha
yeṣām tān dhārayitvā kaścit phalāgamaḥ na asti
18. Do you not observe the kind of filial affection shown by animals and birds? For them, there is no benefit (phalāgama) whatsoever from having raised their offspring.
चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् ।
परलोकगतिस्थानां मुनियज्ञक्रिया इव ॥१९॥
19. catuṣpātpakṣikīṭānāṁ prāṇināṁ snehasaṅginām ,
paralokagatisthānāṁ muniyajñakriyā iva.
19. catuṣpātapakṣikīṭānām prāṇinām snehasaṅginām
paralokagatisthānām muni yajñakriyāḥ iva
19. चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम्
परलोकगतिस्थानाम् मुनियज्ञक्रियाः इव
19. The affection-bound attachment of living beings—quadrupeds, birds, and insects—whose ultimate destination is the other world, is like the ritual actions (yajña) of ascetics (muni).
तेषां पुत्राभिरामाणामिह लोके परत्र च ।
न गुणो दृश्यते कश्चित्प्रजाः संधारयन्ति च ॥२०॥
20. teṣāṁ putrābhirāmāṇāmiha loke paratra ca ,
na guṇo dṛśyate kaścitprajāḥ saṁdhārayanti ca.
20. teṣām putrābhirāmāṇām iha loke paratra ca na
guṇaḥ dṛśyate kaścit prajāḥ saṃdhārayanti ca
20. teṣām putrābhirāmāṇām iha loke paratra ca
kaścit guṇaḥ na dṛśyate ca prajāḥ saṃdhārayanti
20. For those who delight in children, no benefit (guṇa) is observed, either in this world or in the next, yet they still maintain their offspring.
अपश्यतां प्रियान्पुत्रान्नैषां शोकोऽनुतिष्ठति ।
न च पुष्णन्ति संवृद्धास्ते मातापितरौ क्वचित् ॥२१॥
21. apaśyatāṁ priyānputrānnaiṣāṁ śoko'nutiṣṭhati ,
na ca puṣṇanti saṁvṛddhāste mātāpitarau kvacit.
21. apaśyatām priyān putrān na eṣām śokaḥ anutiṣṭhati
na ca puṣṇanti saṃvṛddhāḥ te mātāpitarau kvacit
21. priyān putrān apaśyatām eṣām śokaḥ na anutiṣṭhati
ca saṃvṛddhāḥ te mātāpitarau kvacit na puṣṇanti
21. For these (creatures), if they do not see their beloved offspring, no sorrow arises. Nor do those grown-up (offspring) ever nourish their mother and father.
मानुषाणां कुतः स्नेहो येषां शोको भविष्यति ।
इमं कुलकरं पुत्रं कथं त्यक्त्वा गमिष्यथ ॥२२॥
22. mānuṣāṇāṁ kutaḥ sneho yeṣāṁ śoko bhaviṣyati ,
imaṁ kulakaraṁ putraṁ kathaṁ tyaktvā gamiṣyatha.
22. mānuṣāṇām kutaḥ snehaḥ yeṣām śokaḥ bhaviṣyati
imam kulakaram putram katham tyaktvā gamiṣyatha
22. mānuṣāṇām yeṣām śokaḥ bhaviṣyati kutaḥ snehaḥ
imam kulakaram putram tyaktvā katham gamiṣyatha
22. How can there be affection among humans, when sorrow is destined for them? How will you depart, abandoning this son who is the perpetuator of your family (kula)?
चिरं मुञ्चत बाष्पं च चिरं स्नेहेन पश्यत ।
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः ॥२३॥
23. ciraṁ muñcata bāṣpaṁ ca ciraṁ snehena paśyata ,
evaṁvidhāni hīṣṭāni dustyajāni viśeṣataḥ.
23. ciram muñcata bāṣpam ca ciram snehena paśyata
evaṃvidhāni hi iṣṭāni dustyajāni viśeṣataḥ
23. ciram bāṣpam muñcata ca ciram snehena paśyata
hi evaṃvidhāni iṣṭāni viśeṣataḥ dustyajāni
23. Shed tears for a long time, and gaze with affection for a long time. For indeed, such beloved (iṣṭāni) ones are especially difficult to abandon.
क्षीणस्याथाभियुक्तस्य श्मशानाभिमुखस्य च ।
बान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते ॥२४॥
24. kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca ,
bāndhavā yatra tiṣṭhanti tatrānyo nāvatiṣṭhate.
24. kṣīṇasya atha abhiyuktasya śmaśānābhimukhasya ca
bāndhavāḥ yatra tiṣṭhanti tatra anyaḥ na avatiṣṭhate
24. yatra kṣīṇasya atha abhiyuktasya śmaśānābhimukhasya
ca bāndhavāḥ tiṣṭhanti tatra anyaḥ na avatiṣṭhate
24. Where relatives (bāndhavāḥ) stand by one who is wasted away, afflicted, and facing the cremation ground, no other person stays there.
सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति ।
तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम् ॥२५॥
25. sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṁ ca vindati ,
tiryagyoniṣvapi satāṁ snehaṁ paśyata yādṛśam.
25. sarvasya dayitāḥ prāṇāḥ sarvaḥ sneham ca vindati
tiryagyonuṣu api satām sneham paśyata yādṛśam
25. sarvasya prāṇāḥ dayitāḥ (santi) ca sarvaḥ sneham
vindati tiryagyonuṣu api satām yādṛśam sneham paśyata
25. Life (prāṇa) is dear to everyone, and everyone experiences affection. Observe the kind of affection (sneha) that exists even among beings (satām) in the animal kingdom (tiryagyonuṣu).
त्यक्त्वा कथं गच्छेथेमं पद्मलोलायताक्षकम् ।
यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् ॥२६॥
26. tyaktvā kathaṁ gacchethemaṁ padmalolāyatākṣakam ,
yathā navodvāhakṛtaṁ snānamālyavibhūṣitam.
26. tyaktvā kathaṃ gacchetha imaṃ padmalolāyatākṣakam
yathā navodvāhakṛtaṃ snānamālyavibhūṣitam
26. How can you two abandon this person, whose long eyes are as captivating as trembling lotuses, who is adorned with a ritual bath and garlands as if newly wed?
भीष्म उवाच ।
जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः ।
न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः ॥२७॥
27. bhīṣma uvāca ,
jambukasya vacaḥ śrutvā kṛpaṇaṁ paridevataḥ ,
nyavartanta tadā sarve śavārthaṁ te sma mānuṣāḥ.
27. bhīṣmaḥ uvāca jambukasya vacaḥ śrutvā kṛpaṇaṃ paridevataḥ
nyavartanta tadā sarve śavārthaṃ te sma mānuṣāḥ
27. Bhishma said: Having heard the jackal's pitiable words, which arose from its lamentation, all those men then returned for the corpse.
गृध्र उवाच ।
अहो धिक्सुनृशंसेन जम्बुकेनाल्पमेधसा ।
क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ ॥२८॥
28. gṛdhra uvāca ,
aho dhiksunṛśaṁsena jambukenālpamedhasā ,
kṣudreṇoktā hīnasattvā mānuṣāḥ kiṁ nivartatha.
28. gṛdhraḥ uvāca aho dhik sunṛśaṃsena jambukena alpamedhasā
kṣudreṇa uktā hīnasattvāḥ mānuṣāḥ kiṃ nivartatha
28. The Vulture said: Oh, shame! You weak-willed men, who have been spoken to by this exceedingly cruel jackal of little intelligence, why do you turn back?
पञ्चभूतपरित्यक्तं शून्यं काष्ठत्वमागतम् ।
कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ ॥२९॥
29. pañcabhūtaparityaktaṁ śūnyaṁ kāṣṭhatvamāgatam ,
kasmācchocatha niśceṣṭamātmānaṁ kiṁ na śocatha.
29. pañcabhūtaparityaktaṃ śūnyaṃ kāṣṭhatvaṃ āgatam
kasmāt śocatha niśceṣṭam ātmānaṃ kiṃ na śocatha
29. Why do you mourn this thing, abandoned by the five elements, empty, and reduced to the state of a log, which is inert? Why do you not mourn your own true self (ātman)?
तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् ।
तपसा लभ्यते सर्वं विलापः किं करिष्यति ॥३०॥
30. tapaḥ kuruta vai tīvraṁ mucyadhvaṁ yena kilbiṣāt ,
tapasā labhyate sarvaṁ vilāpaḥ kiṁ kariṣyati.
30. tapaḥ kuruta vai tīvram mucyadhvam yena kilbiṣāt
| tapasā labhyate sarvam vilāpaḥ kim kariṣyati
30. vai tīvram tapaḥ kuruta,
yena kilbiṣāt mucyadhvam.
tapasā sarvam labhyate.
vilāpaḥ kim kariṣyati.
30. Indeed, perform intense austerity (tapas), by which you will be freed from sin. Everything is obtained through austerity (tapas). What will lamentation accomplish?
अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः ।
येन गच्छति लोकोऽयं दत्त्वा शोकमनन्तकम् ॥३१॥
31. aniṣṭāni ca bhāgyāni jānīta saha mūrtibhiḥ ,
yena gacchati loko'yaṁ dattvā śokamanantakam.
31. aniṣṭāni ca bhāgyāni jānīta saha mūrtibhiḥ |
yena gacchati lokaḥ ayam dattvā śokam anantakam
31. aniṣṭāni bhāgyāni ca mūrtibhiḥ saha jānīta.
yena ayam lokaḥ anantakam śokam dattvā gacchati.
31. Understand that both unfavorable destinies (bhāgya) and their manifestations (mūrti) are intrinsically linked. Through this, this world, having given rise to endless sorrow, continues its existence.
धनं गाश्च सुवर्णं च मणिरत्नमथापि च ।
अपत्यं च तपोमूलं तपोयोगाच्च लभ्यते ॥३२॥
32. dhanaṁ gāśca suvarṇaṁ ca maṇiratnamathāpi ca ,
apatyaṁ ca tapomūlaṁ tapoyogācca labhyate.
32. dhanam gāḥ ca suvarṇam ca maṇiratnam atha api
ca | apatyam ca tapomūlam tapoyogāt ca labhyate
32. dhanam ca gāḥ ca suvarṇam ca maṇiratnam atha api ca apatyam ca tapomūlam (asti).
ca tapoyogāt labhyate.
32. Wealth, cows, gold, jewels, and progeny – all of which are rooted in austerity (tapas) – are obtained through the application of austerity (tapas) and yoga.
यथाकृता च भूतेषु प्राप्यते सुखदुःखता ।
गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च ॥३३॥
33. yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā ,
gṛhītvā jāyate janturduḥkhāni ca sukhāni ca.
33. yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā |
gṛhītvā jāyate jantuḥ duḥkhāni ca sukhāni ca
33. bhūteṣu ca yathākṛtā,
(tathā) sukhaduḥkhatā prāpyate.
jantuḥ duḥkhāni ca sukhāni ca gṛhītvā jāyate.
33. Just as actions (karma) are performed among beings, so too happiness and sorrow are obtained. A living being (jantu) is born, having embraced both sorrows and joys.
न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा ।
मार्गेणान्येन गच्छन्ति त्यक्त्वा सुकृतदुष्कृते ॥३४॥
34. na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā ,
mārgeṇānyena gacchanti tyaktvā sukṛtaduṣkṛte.
34. na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā |
mārgeṇa anyena gacchanti tyaktvā sukṛtaduṣkṛte
34. putraḥ pituḥ karmaṇā na [gacchati] vā pitā putrakarmaṇā na
[gacchati] tyaktvā sukṛtaduṣkṛte anyena mārgeṇa gacchanti
34. A son is not bound by the deeds (karma) of his father, nor is a father by the deeds (karma) of his son. Each proceeds on a distinct path, leaving behind their own good and bad actions.
धर्मं चरत यत्नेन तथाधर्मान्निवर्तत ।
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च ॥३५॥
35. dharmaṁ carata yatnena tathādharmānnivartata ,
vartadhvaṁ ca yathākālaṁ daivateṣu dvijeṣu ca.
35. dharmam carata yatnena tathā adharmāt nivartata
| vartadhvam ca yathākālam daivateṣu dvijeṣu ca
35. yatnena dharmam carata tathā adharmāt nivartata
ca yathākālam daivateṣu ca dvijeṣu vartadhvam
35. Follow the natural law (dharma) with diligence, and turn away from unrighteousness. Moreover, behave appropriately at all times towards deities and the twice-born (dvija).
शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत ।
त्यज्यतामयमाकाशे ततः शीघ्रं निवर्तत ॥३६॥
36. śokaṁ tyajata dainyaṁ ca sutasnehānnivartata ,
tyajyatāmayamākāśe tataḥ śīghraṁ nivartata.
36. śokam tyajata dainyam ca sutasnehāt nivartata
| tyajyatām ayam ākāśe tataḥ śīghram nivartata
36. śokam ca dainyam tyajata sutasnehāt nivartata
ayam ākāśe tyajyatām tataḥ śīghram nivartata
36. Give up grief and wretchedness, and detach yourselves from affection for sons. Let this (attachment or worldly concern) be abandoned in the atmosphere (ākāśa); then quickly turn back.
यत्करोति शुभं कर्म तथाधर्मं सुदारुणम् ।
तत्कर्तैव समश्नाति बान्धवानां किमत्र हि ॥३७॥
37. yatkaroti śubhaṁ karma tathādharmaṁ sudāruṇam ,
tatkartaiva samaśnāti bāndhavānāṁ kimatra hi.
37. yat karoti śubham karma tathā adharmam sudāruṇam
| tat kartā eva samaśnāti bāndhavānām kim atra hi
37. yat śubham karma karoti tathā sudāruṇam adharmam
[karoti] tat kartā eva samaśnāti bāndhavānām atra kim hi
37. Whatever good deed one performs, and likewise any extremely terrible unrighteousness (adharma), the doer alone experiences its consequence. What role, then, do relatives play in this?
इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् ।
स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः ॥३८॥
38. iha tyaktvā na tiṣṭhanti bāndhavā bāndhavaṁ priyam ,
snehamutsṛjya gacchanti bāṣpapūrṇāvilekṣaṇāḥ.
38. iha tyaktvā na tiṣṭhanti bāndhavāḥ bāndhavaṃ priyam
sneham utsṛjya gacchanti bāṣpapūrṇāvilekṣaṇāḥ
38. iha bāndhavāḥ priyam bāndhavaṃ tyaktvā na tiṣṭhanti
sneham utsṛjya bāṣpapūrṇāvilekṣaṇāḥ gacchanti
38. In this world, relatives do not linger after they have left a dear relative (to death). Releasing their affection, they depart with eyes full of tears and clouded.
प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा ।
सर्वः कालवशं याति शुभाशुभसमन्वितः ॥३९॥
39. prājño vā yadi vā mūrkhaḥ sadhano nirdhano'pi vā ,
sarvaḥ kālavaśaṁ yāti śubhāśubhasamanvitaḥ.
39. prājñaḥ vā yadi vā mūrkhaḥ sadhanaḥ nirdhanaḥ
api vā sarvaḥ kālavaśam yāti śubhāśubhasamanvitaḥ
39. prājñaḥ vā yadi vā mūrkhaḥ sadhanaḥ nirdhanaḥ
api vā sarvaḥ śubhāśubhasamanvitaḥ kālavaśam yāti
39. Everyone, whether wise or foolish, wealthy or even poor, falls under the control of time (kāla), accompanied by good and bad (karma).
किं करिष्यथ शोचित्वा मृतं किमनुशोचथ ।
सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः ॥४०॥
40. kiṁ kariṣyatha śocitvā mṛtaṁ kimanuśocatha ,
sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ.
40. kim kariṣyatha śocitvā mṛtam kim anuśocatha
sarvasya hi prabhuḥ kālaḥ dharmataḥ samadarśanaḥ
40. śocitvā kim kariṣyatha mṛtam kim anuśocatha hi
kālaḥ sarvasya prabhuḥ dharmataḥ samadarśanaḥ
40. What will you achieve by grieving? Why do you lament the dead? Indeed, Time (kāla) is the master of all, and by its very nature (dharma), it is impartial.
यौवनस्थांश्च बालांश्च वृद्धान्गर्भगतानपि ।
सर्वानाविशते मृत्युरेवंभूतमिदं जगत् ॥४१॥
41. yauvanasthāṁśca bālāṁśca vṛddhāngarbhagatānapi ,
sarvānāviśate mṛtyurevaṁbhūtamidaṁ jagat.
41. yauvanasthān ca bālān ca vṛddhān garbhagatān
api sarvān āviśate mṛtyuḥ evambhūtam idam jagat
41. mṛtyuḥ यौवनस्थान् ca बालान् ca वृद्धान्
garbhagatān api सर्वान् आविशते इदम् जगत् एवम्भूतम
41. Death enters all: those in their youth, children, the elderly, and even those still in the womb. Such is the nature of this world.
जम्बुक उवाच ।
अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पमेधसा ।
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् ॥४२॥
42. jambuka uvāca ,
aho mandīkṛtaḥ sneho gṛdhreṇehālpamedhasā ,
putrasnehābhibhūtānāṁ yuṣmākaṁ śocatāṁ bhṛśam.
42. jambukaḥ uvāca aho mandīkṛtaḥ snehaḥ gṛdhreṇa iha
alpamedhasā putrasnehābhibhūtānām yuṣmākam śocatām bhṛśam
42. jambukaḥ uvāca aho alpamedhasā gṛdhreṇa iha yuṣmākam
putrasnehābhibhūtānām bhṛśam śocatām snehaḥ mandīkṛtaḥ
42. The jackal said: "Alas, your affection has been diminished here by this unintelligent vulture, while you are overwhelmed by love for your son and grieving intensely."
समैः सम्यक्प्रयुक्तैश्च वचनैः प्रश्रयोत्तरैः ।
यद्गच्छथ जलस्थायं स्नेहमुत्सृज्य दुस्त्यजम् ॥४३॥
43. samaiḥ samyakprayuktaiśca vacanaiḥ praśrayottaraiḥ ,
yadgacchatha jalasthāyaṁ snehamutsṛjya dustyajam.
43. samaiḥ samyakprayuktaiḥ ca vacanaiḥ praśrayottaraiḥ
yat gacchatha jalasthāyam sneham utsṛjya dustyajam
43. yat dustyajam sneham utsṛjya samaiḥ samyakprayuktaiḥ
ca praśrayottaraiḥ vacanaiḥ jalasthāyam gacchatha
43. That you are abandoning an affection (sneha) that is difficult to relinquish, and going towards the one dwelling in water, swayed by the appropriate, well-uttered, and polite words (of the vulture).
अहो पुत्रवियोगेन मृतशून्योपसेवनात् ।
क्रोशतां वै भृशं दुःखं विवत्सानां गवामिव ॥४४॥
44. aho putraviyogena mṛtaśūnyopasevanāt ,
krośatāṁ vai bhṛśaṁ duḥkhaṁ vivatsānāṁ gavāmiva.
44. aho putraviyogena mṛtaśūnya upasevanāt krośatām
vai bhṛśam duḥkham vivatsānām gavām iva
44. aho putraviyogena mṛtaśūnya upasevanāt krośatām
duḥkham vivatsānām gavām iva bhṛśam vai
44. Alas, due to the separation from your son, and from (the thought of) resorting to a place devoid of (true) corpses (since your son is alive), there is indeed intense sorrow for those who cry out, just like cows separated from their calves.
अद्य शोकं विजानामि मानुषाणां महीतले ।
स्नेहं हि करुणं दृष्ट्वा ममाप्यश्रूण्यथागमन् ॥४५॥
45. adya śokaṁ vijānāmi mānuṣāṇāṁ mahītale ,
snehaṁ hi karuṇaṁ dṛṣṭvā mamāpyaśrūṇyathāgaman.
45. adya śokam vijānāmi mānuṣāṇām mahītale sneham
hi karuṇam dṛṣṭvā mama api aśrūṇi atha āgaman
45. adya mahītale mānuṣāṇām śokam vijānāmi hi
karuṇam sneham dṛṣṭvā mama api अश्रूणि अथ आगमन्
45. Today I understand the sorrow of humans on earth; for indeed, seeing such piteous affection (sneha), my tears also came forth.
यत्नो हि सततं कार्यः कृतो दैवेन सिध्यति ।
दैवं पुरुषकारश्च कृतान्तेनोपपद्यते ॥४६॥
46. yatno hi satataṁ kāryaḥ kṛto daivena sidhyati ,
daivaṁ puruṣakāraśca kṛtāntenopapadyate.
46. yatnaḥ hi satatam kāryaḥ kṛtaḥ daivena sidhyati
daivam puruṣakāraḥ ca kṛtāntena upapadyate
46. hi satatam yatnaḥ kāryaḥ.
kṛtaḥ daivena sidhyati.
daivam puruṣakāraḥ ca kṛtāntena upapadyate.
46. Indeed, continuous effort should always be made. What is accomplished ultimately succeeds through destiny. Both destiny and human endeavor (puruṣakāra) are brought together by the final outcome (kṛtānta).
अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम् ।
प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयाः ॥४७॥
47. anirvedaḥ sadā kāryo nirvedāddhi kutaḥ sukham ,
prayatnātprāpyate hyarthaḥ kasmādgacchatha nirdayāḥ.
47. anirvedaḥ sadā kāryaḥ nirvedāt hi kutaḥ sukham
prayatnāt prāpyate hi arthaḥ kasmāt gacchatha nirdāyāḥ
47. sadā anirvedaḥ kāryaḥ.
hi nirvedāt kutaḥ sukham.
hi prayatnāt arthaḥ prāpyate.
kasmāt nirdāyāḥ gacchatha.
47. One should always cultivate freedom from despondency (anirveda). For, how can happiness arise from despondency (nirveda)? Indeed, one's purpose (artha) is attained through effort. Why do you abandon (your path), O pitiless ones?
आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम् ।
पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ ॥४८॥
48. ātmamāṁsopavṛttaṁ ca śarīrārdhamayīṁ tanum ,
pitṝṇāṁ vaṁśakartāraṁ vane tyaktvā kva yāsyatha.
48. ātma-māṃsa-upavṛttam ca śarīrādhamayīm tanum
pitṝṇām vaṃśakartāram vane tyaktvā kva yāsyatha
48. ca ātma-māṃsa-upavṛttam śarīrādhamayīm tanum pitṝṇām vaṃśakartāram vane tyaktvā kva yāsyatha.
48. Where will you go, having abandoned in the forest the one who is sustained by your own very being and flesh (ātman-māṃsa-upavṛtta), who is a form made of half your body, and who continues the lineage of your ancestors (pitṛ)?
अथ वास्तं गते सूर्ये संध्याकाल उपस्थिते ।
ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ ॥४९॥
49. atha vāstaṁ gate sūrye saṁdhyākāla upasthite ,
tato neṣyatha vā putramihasthā vā bhaviṣyatha.
49. atha vā astam gate sūrye sandhyākāle upasthite
tataḥ neṣyatha vā putram iha-sthāḥ vā bhaviṣyatha
49. atha vā sūrye astam gate sandhyākāle upasthite.
tataḥ vā putram neṣyatha vā iha-sthāḥ bhaviṣyatha.
49. Otherwise, when the sun has set and evening (sandhyākāla) has arrived, will you then take your son (with you), or will you (just) remain here (in the forest)?
गृध्र उवाच ।
अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः ।
न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम् ॥५०॥
50. gṛdhra uvāca ,
adya varṣasahasraṁ me sāgraṁ jātasya mānuṣāḥ ,
na ca paśyāmi jīvantaṁ mṛtaṁ strīpuṁnapuṁsakam.
50. gṛdhraḥ uvāca adya varṣasahasram me sāgram jātasya
mānuṣāḥ na ca paśyāmi jīvantam mṛtam strīpuṃnapuṃsakam
50. gṛdhraḥ uvāca.
mānuṣāḥ,
adya me jātasya sāgram varṣasahasram (asti).
ca (aham) jīvantam strīpuṃnapuṃsakam mṛtam na paśyāmi.
50. The vulture said: O humans, today more than a thousand years have passed since my birth. I have never seen anyone—neither woman, man, nor eunuch—remain alive without eventually dying.
मृता गर्भेषु जायन्ते म्रियन्ते जातमात्रकाः ।
विक्रमन्तो म्रियन्ते च यौवनस्थास्तथापरे ॥५१॥
51. mṛtā garbheṣu jāyante mriyante jātamātrakāḥ ,
vikramanto mriyante ca yauvanasthāstathāpare.
51. mṛtāḥ garbheṣu jāyante mriyante jātamātrakāḥ
vikramantaḥ mriyante ca yauvanasthāḥ tathā apare
51. mṛtāḥ garbheṣu jāyante.
jātamātrakāḥ mriyante.
ca apare vikramantaḥ tathā yauvanasthāḥ mriyante.
51. Those who have died are reborn in wombs. Some die immediately upon birth, while others, vigorous and still in their youth, also die.
अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि ।
जङ्गमाजङ्गमानां चाप्यायुरग्रेऽवतिष्ठते ॥५२॥
52. anityānīha bhāgyāni catuṣpātpakṣiṇāmapi ,
jaṅgamājaṅgamānāṁ cāpyāyuragre'vatiṣṭhate.
52. anityāni iha bhāgyāni catuṣpātpakṣiṇām api
jaṅgamājaṅgamānām ca api āyuḥ agre avatiṣṭhate
52. iha catuṣpātpakṣiṇām api bhāgyāni anityāni (santi).
ca api jaṅgamājaṅgamānām āyuḥ agre avatiṣṭhate.
52. In this world, destinies are impermanent, even for quadrupeds and birds. Moreover, the lifespan of both moving and non-moving beings is fixed beforehand.
इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा ।
दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यदा ॥५३॥
53. iṣṭadāraviyuktāśca putraśokānvitāstathā ,
dahyamānāḥ sma śokena gṛhaṁ gacchanti nityadā.
53. iṣṭadāraviyuktāḥ ca putraśokānvitāḥ tathā
dahyamānāḥ sma śokena gṛham gacchanti nityadā
53. ca iṣṭadāraviyuktāḥ tathā putraśokānvitāḥ (janāḥ) śokena dahyamānāḥ (santaḥ) nityadā gṛham gacchanti sma.
53. And separated from their beloved wives, and similarly afflicted by sorrow for their sons, they are consumed by grief and perpetually return home.
अनिष्टानां सहस्राणि तथेष्टानां शतानि च ।
उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः ॥५४॥
54. aniṣṭānāṁ sahasrāṇi tatheṣṭānāṁ śatāni ca ,
utsṛjyeha prayātā vai bāndhavā bhṛśaduḥkhitāḥ.
54. aniṣṭānām sahasrāṇi tathā iṣṭānām śatāni ca
utsṛjya iha prayātāḥ vai bāndhavāḥ bhṛśaduḥkhitāḥ
54. bhṛśaduḥkhitāḥ bāndhavāḥ aniṣṭānām sahasrāṇi
tathā iṣṭānām ca śatāni iha utsṛjya vai prayātāḥ
54. Indeed, the greatly distressed relatives (bāndhavāḥ) have departed from this world, abandoning thousands of undesirable things and hundreds of desired possessions here.
त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः ।
अन्यदेहविषक्तो हि शावं काष्ठमुपासते ॥५५॥
55. tyajyatāmeṣa nistejāḥ śūnyaḥ kāṣṭhatvamāgataḥ ,
anyadehaviṣakto hi śāvaṁ kāṣṭhamupāsate.
55. tyajyatām eṣaḥ nistejāḥ śūnyaḥ kāṣṭhatvam āgataḥ
anyadehāviṣaktaḥ hi śāvam kāṣṭham upāsate
55. eṣaḥ nistejāḥ śūnyaḥ kāṣṭhatvam āgataḥ tyajyatām
hi anyadehāviṣaktaḥ śāvam kāṣṭham upāsate
55. Let this [body], which has become lusterless (nistejāḥ), empty, and like wood, be abandoned. For, the [soul (ātman)], having become attached to another body, regards this corpse (śāvam) as mere wood.
भ्रान्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छथ ।
निरर्थको ह्ययं स्नेहो निरर्थश्च परिग्रहः ॥५६॥
56. bhrāntajīvasya vai bāṣpaṁ kasmāddhitvā na gacchatha ,
nirarthako hyayaṁ sneho nirarthaśca parigrahaḥ.
56. bhrāntajīvasya vai bāṣpam kasmāt hitvā na gacchatha
nirarthakaḥ hi ayam snehaḥ nirarthaḥ ca parigrahaḥ
56. bhrāntajīvasya bāṣpam hitvā kasmāt vai na gacchatha?
hi ayam snehaḥ nirarthakaḥ ca parigrahaḥ nirarthaḥ
56. Indeed, why do you not leave, having abandoned tears for the bewildered soul (jīva)? For this affection (sneha) is meaningless, and [similarly] all attachment (parigraha) is useless.
न चक्षुर्भ्यां न कर्णाभ्यां संशृणोति समीक्षते ।
तस्मादेनं समुत्सृज्य स्वगृहान्गच्छताशु वै ॥५७॥
57. na cakṣurbhyāṁ na karṇābhyāṁ saṁśṛṇoti samīkṣate ,
tasmādenaṁ samutsṛjya svagṛhāngacchatāśu vai.
57. na cakṣurbhyām na karṇābhyām saṃśṛṇoti samīkṣate
tasmāt enam samutsṛjya svagṛhān gacchata āśu vai
57. eṣaḥ na cakṣurbhyām samīkṣate na karṇābhyām saṃśṛṇoti
tasmāt enam samutsṛjya āśu svagṛhān vai gacchata
57. He (the body) neither hears with [its] ears nor sees with [its] eyes. Therefore, having completely abandoned him (this body), go quickly to your own homes (svagṛhān), indeed.
मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः ।
मयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् ॥५८॥
58. mokṣadharmāśritairvākyairhetumadbhiraniṣṭhuraiḥ ,
mayoktā gacchata kṣipraṁ svaṁ svameva niveśanam.
58. mokṣadharma āśritaiḥ vākyaiḥ hetumadbhiḥ aniṣṭhuraiḥ
mayā uktā gacchata kṣipram svam svam eva niveśanam
58. mayā mokṣadharma āśritaiḥ hetumadbhiḥ aniṣṭhuraiḥ
vākyaiḥ uktā svam svam eva niveśanam kṣipram gacchata
58. I have spoken with rational and gentle words, based on the intrinsic nature (dharma) of liberation (mokṣa). Go quickly, each to your own dwelling.
प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना ।
वचनं श्राविता रूक्षं मानुषाः संनिवर्तत ॥५९॥
59. prajñāvijñānayuktena buddhisaṁjñāpradāyinā ,
vacanaṁ śrāvitā rūkṣaṁ mānuṣāḥ saṁnivartata.
59. prajñā vijñāna yuktena buddhi saṃjñā pradāyinā
vacanam śrāvitā rūkṣam mānuṣāḥ sam ni vartata
59. prajñā vijñāna yuktena buddhi saṃjñā pradāyinā
rūkṣam vacanam śrāvitā mānuṣāḥ sam ni vartata
59. By one endowed with insight and knowledge, who imparts understanding, a harsh message was delivered. O humans, turn back!
जम्बुक उवाच ।
इमं कनकवर्णाभं भूषणैः समलंकृतम् ।
गृध्रवाक्यात्कथं पुत्रं त्यजध्वं पितृपिण्डदम् ॥६०॥
60. jambuka uvāca ,
imaṁ kanakavarṇābhaṁ bhūṣaṇaiḥ samalaṁkṛtam ,
gṛdhravākyātkathaṁ putraṁ tyajadhvaṁ pitṛpiṇḍadam.
60. jambukaḥ uvāca imam kanaka varṇa ābham bhūṣaṇaiḥ sam alaṅkṛtam
gṛdhra vākyāt katham putram tyajadhvam pitṛ piṇḍ adam
60. jambukaḥ uvāca.
gṛdhra vākyāt katham imam kanaka varṇa ābham bhūṣaṇaiḥ sam alaṅkṛtam pitṛ piṇḍ adam putram tyajadhvam
60. The jackal said: "Why do you abandon this son, who has the radiance of gold, adorned with ornaments, and who offers funeral oblations to ancestors, because of the vulture's words?"
न स्नेहस्य विरोधोऽस्ति विलापरुदितस्य वै ।
मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम् ॥६१॥
61. na snehasya virodho'sti vilāparuditasya vai ,
mṛtasyāsya parityāgāttāpo vai bhavitā dhruvam.
61. na snehasya virodhaḥ asti vilāpa ruditasya vai
mṛtasya asya parityāgāt tāpaḥ vai bhavitā dhruvam
61. na snehasya vilāpa ruditasya vai virodhaḥ asti.
asya mṛtasya parityāgāt vai tāpaḥ dhruvam bhavitā
61. Indeed, there is no objection to love or to lamentation and weeping. From abandoning this dead one, sorrow will certainly come.
श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः ।
जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् ॥६२॥
62. śrūyate śambuke śūdre hate brāhmaṇadārakaḥ ,
jīvito dharmamāsādya rāmātsatyaparākramāt.
62. śrūyate śambuke śūdre hate brāhmaṇadārakaḥ
jīvitaḥ dharmam āsādya rāmāt satyaparākramāt
62. śambuke śūdre hate satyaparākramāt rāmāt
dharmam āsādya brāhmaṇadārakaḥ jīvitaḥ śrūyate
62. It is heard that when Shambuka, the śūdra, was killed, the Brahmin boy was revived, having obtained (his life through the upholding of) natural law (dharma) from Rama, who possessed true valor.
तथा श्वेतस्य राजर्षेर्बालो दिष्टान्तमागतः ।
श्वोऽभूते धर्मनित्येन मृतः संजीवितः पुनः ॥६३॥
63. tathā śvetasya rājarṣerbālo diṣṭāntamāgataḥ ,
śvo'bhūte dharmanityena mṛtaḥ saṁjīvitaḥ punaḥ.
63. tathā śvetasya rājarṣeḥ bālaḥ diṣṭāntam āgataḥ
śvaḥ abhūte dharmanityena mṛtaḥ sañjīvitaḥ punaḥ
63. tathā rājarṣeḥ śvetasya bālaḥ diṣṭāntam āgataḥ
śvaḥ abhūte dharmanityena mṛtaḥ punaḥ sañjīvitaḥ
63. Similarly, the boy of the royal sage Śveta passed away. The next day, he who had died was revived again by one constantly devoted to natural law (dharma).
तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा ।
कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह ॥६४॥
64. tathā kaścidbhavetsiddho munirvā devatāpi vā ,
kṛpaṇānāmanukrośaṁ kuryādvo rudatāmiha.
64. tathā kaścid bhavet siddhaḥ muniḥ vā devatā api
vā kṛpaṇānām anukrośam kuryāt vaḥ rudatām iha
64. tathā kaścid siddhaḥ vā muniḥ vā api devatā
bhavet iha rudatām kṛpaṇānām vaḥ anukrośam kuryāt
64. Similarly, someone—be it a perfected being (siddha), a sage (muni), or even a deity—should show compassion to you, who are wretched and weeping here.
भीष्म उवाच ।
इत्युक्ताः संन्यवर्तन्त शोकार्ताः पुत्रवत्सलाः ।
अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम् ॥६५॥
65. bhīṣma uvāca ,
ityuktāḥ saṁnyavartanta śokārtāḥ putravatsalāḥ ,
aṅke śiraḥ samādhāya rurudurbahuvistaram.
65. bhīṣmaḥ uvāca iti uktāḥ sannyavartanta śokārtāḥ
putravatsalāḥ aṅke śiraḥ samādhāya rurudhuḥ bahuvistaram
65. bhīṣmaḥ uvāca iti uktāḥ śokārtāḥ putravatsalāḥ
sannyavartanta aṅke śiraḥ samādhāya bahuvistaram rurudhuḥ
65. Bhishma said: Having been spoken to thus, those who were afflicted by grief and devoted to their sons returned. Placing their heads on their laps, they wept profusely.
गृध्र उवाच ।
अश्रुपातपरिक्लिन्नः पाणिस्पर्शनपीडितः ।
धर्मराजप्रयोगाच्च दीर्घां निद्रां प्रवेशितः ॥६६॥
66. gṛdhra uvāca ,
aśrupātapariklinnaḥ pāṇisparśanapīḍitaḥ ,
dharmarājaprayogācca dīrghāṁ nidrāṁ praveśitaḥ.
66. gṛdhraḥ uvāca aśrupātapariklinnaḥ pāṇisparśanapīḍitaḥ
dharmarājaprayogāt ca dīrghām nidrām praveśitaḥ
66. gṛdhraḥ uvāca aśrupātapariklinnaḥ pāṇisparśanapīḍitaḥ
ca dharmarājaprayogāt dīrghām nidrām praveśitaḥ
66. The vulture said: "Drenched with tears and tormented by the touch of (mourners') hands, he has been consigned to a long sleep by the application of the lord of (natural) law (dharma-rāja)."
तपसापि हि संयुक्तो न काले नोपहन्यते ।
सर्वस्नेहावसानं तदिदं तत्प्रेतपत्तनम् ॥६७॥
67. tapasāpi hi saṁyukto na kāle nopahanyate ,
sarvasnehāvasānaṁ tadidaṁ tatpretapattanam.
67. tapasā api hi saṃyuktaḥ na kāle na upahanyate
sarvasnehāvasānam tat idam tat pretapattanam
67. hi tapasā api saṃyuktaḥ kāle na upahanyate na
idam tat sarvasnehāvasānam tat pretapattanam
67. Indeed, even one endowed with asceticism (tapas) is not spared when their time comes (meaning they too are harmed/destroyed). This very place marks the cessation of all attachments, for it is the city of the departed.
बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः ।
दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले ॥६८॥
68. bālavṛddhasahasrāṇi sadā saṁtyajya bāndhavāḥ ,
dināni caiva rātrīśca duḥkhaṁ tiṣṭhanti bhūtale.
68. bālavṛddhasahasrāṇi sadā saṃtyajya bāndhavāḥ
dināni ca eva rātrīḥ ca duḥkham tiṣṭhanti bhūtale
68. bāndhavāḥ sadā bālavṛddhasahasrāṇi saṃtyajya
dināni ca rātrīḥ ca eva duḥkham bhūtale tiṣṭhanti
68. Relatives, constantly abandoning thousands of children and the elderly (to death), themselves remain on earth, enduring sorrow for days and nights.
अलं निर्बन्धमागम्य शोकस्य परिवारणम् ।
अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम् ॥६९॥
69. alaṁ nirbandhamāgamya śokasya parivāraṇam ,
apratyayaṁ kuto hyasya punaradyeha jīvitam.
69. alam nirbandham āgamya śokasya parivāraṇam
apratyayam kutaḥ hi asya punaḥ adya iha jīvitam
69. alam nirbandham āgamya śokasya parivāraṇam hi
asya adya iha punaḥ jīvitam kutaḥ apratyayam
69. Enough! Do not persist in clinging to sorrow. Indeed, from where could his life be renewed here today? It is hopeless.
नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम् ।
मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते ॥७०॥
70. naiṣa jambukavākyena punaḥ prāpsyati jīvitam ,
mṛtasyotsṛṣṭadehasya punardeho na vidyate.
70. na eṣaḥ jambukavākyena punaḥ prāpsyati jīvitam
mṛtasya utsṛṣṭadehasya punaḥ dehaḥ na vidyate
70. eṣaḥ jambukavākyena punaḥ jīvitam na prāpsyati
mṛtasya utsṛṣṭadehasya punaḥ dehaḥ na vidyate
70. This child will not regain life through the words of a jackal. For someone whose body has been abandoned after death, there is no re-embodiment.
न वै मूर्तिप्रदानेन न जम्बुकशतैरपि ।
शक्यो जीवयितुं ह्येष बालो वर्षशतैरपि ॥७१॥
71. na vai mūrtipradānena na jambukaśatairapi ,
śakyo jīvayituṁ hyeṣa bālo varṣaśatairapi.
71. na vai mūrtipradānena na jambukaśataiḥ api
śakyaḥ jīvayitum hi eṣaḥ bālaḥ varṣaśataiḥ api
71. vai hi eṣaḥ bālaḥ mūrtipradānena na,
jambukaśataiḥ api na,
varṣaśataiḥ api jīvayitum śakyaḥ
71. Indeed, this child cannot be brought back to life, neither by offering a form (or effigy) nor even by hundreds of jackals, not even for hundreds of years.
अपि रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव वा ।
वरमस्मै प्रयच्छेयुस्ततो जीवेदयं शिशुः ॥७२॥
72. api rudraḥ kumāro vā brahmā vā viṣṇureva vā ,
varamasmai prayaccheyustato jīvedayaṁ śiśuḥ.
72. api rudraḥ kumāraḥ vā brahmā vā viṣṇuḥ eva vā
varam asmai prayaccheyuḥ tataḥ jīvet ayam śiśuḥ
72. api rudraḥ vā kumāraḥ vā brahmā vā viṣṇuḥ eva vā
asmai varam prayaccheyuḥ tataḥ ayam śiśuḥ jīvet
72. Only if Rudra, or Kumāra, or Brahmā, or even Vishnu himself were to grant him a boon, then this child would live.
न च बाष्पविमोक्षेण न चाश्वासकृतेन वै ।
न दीर्घरुदितेनेह पुनर्जीवो भविष्यति ॥७३॥
73. na ca bāṣpavimokṣeṇa na cāśvāsakṛtena vai ,
na dīrgharuditeneha punarjīvo bhaviṣyati.
73. na ca bāṣpavimokṣeṇa na ca āśvāsakṛtena vai
na dīrgharuditena iha punaḥ jīvaḥ bhaviṣyati
73. iha bāṣpavimokṣeṇa ca na,
āśvāsakṛtena vai ca na,
dīrgharuditena na,
punaḥ jīvaḥ bhaviṣyati
73. Neither by shedding tears, nor indeed by offering consolation, nor by prolonged weeping here, will life return.
अहं च क्रोष्टुकश्चैव यूयं चैवास्य बान्धवाः ।
धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि ॥७४॥
74. ahaṁ ca kroṣṭukaścaiva yūyaṁ caivāsya bāndhavāḥ ,
dharmādharmau gṛhītveha sarve vartāmahe'dhvani.
74. ahaṃ ca kroṣṭukaḥ ca eva yūyaṃ ca eva asya bāndhavāḥ
dharmādharmau gṛhītvā iha sarve vartāmahe adhvani
74. ahaṃ ca kroṣṭukaḥ ca eva yūyaṃ ca eva asya bāndhavāḥ
iha sarve dharmādharmau gṛhītvā adhvani vartāmahe
74. I, Kroshtuka, and all of you are his relatives. Here, all of us proceed on our path, encountering both righteous conduct (dharma) and unrighteousness (adharma).
अप्रियं परुषं चापि परद्रोहं परस्त्रियम् ।
अधर्ममनृतं चैव दूरात्प्राज्ञो निवर्तयेत् ॥७५॥
75. apriyaṁ paruṣaṁ cāpi paradrohaṁ parastriyam ,
adharmamanṛtaṁ caiva dūrātprājño nivartayet.
75. apriyaṃ paruṣaṃ ca api paradrohaṃ parastriyam
adharmaṃ anṛtaṃ ca eva dūrāt prājñaḥ nivartayet
75. prājñaḥ apriyaṃ paruṣaṃ ca api paradrohaṃ
parastriyam adharmaṃ anṛtaṃ ca eva dūrāt nivartayet
75. A wise person should keep far away from the unpleasant, harsh words, hostility towards others, coveting another's wife, unrighteous conduct (adharma), and falsehood.
सत्यं धर्मं शुभं न्याय्यं प्राणिनां महतीं दयाम् ।
अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत ॥७६॥
76. satyaṁ dharmaṁ śubhaṁ nyāyyaṁ prāṇināṁ mahatīṁ dayām ,
ajihmatvamaśāṭhyaṁ ca yatnataḥ parimārgata.
76. satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ mahatīṃ
dayām ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata
76. yatnataḥ satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ
mahatīṃ dayām ajihmatvam aśāṭhyaṃ ca parimārgata
76. One should diligently seek truth, righteous conduct (dharma), what is good, what is just, great compassion for living beings, straightforwardness, and honesty.
मातरं पितरं चैव बान्धवान्सुहृदस्तथा ।
जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः ॥७७॥
77. mātaraṁ pitaraṁ caiva bāndhavānsuhṛdastathā ,
jīvato ye na paśyanti teṣāṁ dharmaviparyayaḥ.
77. mātaraṃ pitaraṃ ca eva bāndhavān suhṛdaḥ tathā
jīvataḥ ye na paśyanti teṣāṃ dharmaviparyayaḥ
77. ye jīvataḥ mātaraṃ pitaraṃ ca eva bāndhavān
suhṛdaḥ tathā na paśyanti teṣāṃ dharmaviparyayaḥ
77. For those who do not care for their living mother, father, relatives, and friends, there is a perversion of their natural law (dharma).
यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथंचन ।
तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ ॥७८॥
78. yo na paśyati cakṣurbhyāṁ neṅgate ca kathaṁcana ,
tasya niṣṭhāvasānānte rudantaḥ kiṁ kariṣyatha.
78. yaḥ na paśyati cakṣurbhyām na iṅgate ca kathaṃcana
tasya niṣṭhāvāsānānte rudantaḥ kim kariṣyatha
78. yaḥ cakṣurbhyām na paśyati ca kathaṃcana na iṅgate
tasya niṣṭhāvāsānānte rudantaḥ kim kariṣyatha
78. What will you, who are weeping, accomplish at the ultimate end of his existence, given that he neither sees with his eyes nor moves at all?
भीष्म उवाच ।
इत्युक्तास्तं सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः ।
दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहान् ॥७९॥
79. bhīṣma uvāca ,
ityuktāstaṁ sutaṁ tyaktvā bhūmau śokapariplutāḥ ,
dahyamānāḥ sutasnehātprayayurbāndhavā gṛhān.
79. bhīṣmaḥ uvāca iti uktāḥ tam sutam tyaktvā bhūmau
śokapariplutāḥ dahyamānāḥ sutasnehāt prayayuḥ bāndhavāḥ gṛhān
79. bhīṣmaḥ uvāca iti uktāḥ bāndhavāḥ śokapariplutāḥ sutasnehāt
dahyamānāḥ tam sutam bhūmau tyaktvā gṛhān prayayuḥ
79. Bhishma said: Thus addressed, the relatives, overwhelmed by grief and burning with affection for their son, left him on the ground and returned to their homes.
जम्बुक उवाच ।
दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः ।
इष्टबन्धुवियोगश्च तथैवाल्पं च जीवितम् ॥८०॥
80. jambuka uvāca ,
dāruṇo martyaloko'yaṁ sarvaprāṇivināśanaḥ ,
iṣṭabandhuviyogaśca tathaivālpaṁ ca jīvitam.
80. jambukaḥ uvāca dāruṇaḥ martyalokaḥ ayam sarvaprāṇivināśanaḥ
iṣṭabandhuviyogaḥ ca tathā eva alpam ca jīvitam
80. jambukaḥ uvāca ayam martyalokaḥ dāruṇaḥ sarvaprāṇivināśanaḥ
iṣṭabandhuviyogaḥ ca tathā eva alpam ca jīvitam
80. The Jackal said: This mortal world is indeed cruel, causing the destruction of all living beings. There is also separation from beloved relatives, and life itself is short.
बह्वलीकमसत्यं च प्रतिवादाप्रियंवदम् ।
इमं प्रेक्ष्य पुनर्भावं दुःखशोकाभिवर्धनम् ॥८१॥
81. bahvalīkamasatyaṁ ca prativādāpriyaṁvadam ,
imaṁ prekṣya punarbhāvaṁ duḥkhaśokābhivardhanam.
81. bahu alīkam asatyam ca prativādāpriyaṃvadam
imam prekṣya punarbhāvam duḥkhaśokābhivardhanam
81. imam punarbhāvam prekṣya bahu alīkam asatyam
ca prativādāpriyaṃvadam duḥkhaśokābhivardhanam
81. Observing this recurring existence (punarbhāva) — which is full of much falsehood and untruth, prone to unpleasant disputes, and which increases sorrow and grief —
न मे मानुषलोकोऽयं मुहूर्तमपि रोचते ।
अहो धिग्गृध्रवाक्येन संनिवर्तथ मानुषाः ॥८२॥
82. na me mānuṣaloko'yaṁ muhūrtamapi rocate ,
aho dhiggṛdhravākyena saṁnivartatha mānuṣāḥ.
82. na me mānuṣalokaḥ ayam muhūrtam api rocate
aho dhik gṛdhravākyena saṃnivartatha mānuṣāḥ
82. ayam mānuṣalokaḥ me muhūrtam api na rocate
aho dhik mānuṣāḥ gṛdhravākyena saṃnivartatha
82. This human realm does not please me even for a moment. Alas, shame upon you humans, who are turning back because of the vulture's words!
प्रदीप्ताः पुत्रशोकेन यथैवाबुद्धयस्तथा ।
कथं गच्छथ सस्नेहाः सुतस्नेहं विसृज्य च ।
श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः ॥८३॥
83. pradīptāḥ putraśokena yathaivābuddhayastathā ,
kathaṁ gacchatha sasnehāḥ sutasnehaṁ visṛjya ca ,
śrutvā gṛdhrasya vacanaṁ pāpasyehākṛtātmanaḥ.
83. pradīptāḥ putraśokena yathā eva
abuddhayaḥ tathā katham gacchatha sasnehāḥ
sutasneham visṛjya ca śrutvā
gṛdhrasya vacanam pāpasya iha akṛtātmanaḥ
83. putraśokena pradīptāḥ yathā eva
abuddhayaḥ tathā ca sasnehāḥ sutasneham
visṛjya katham gacchatha iha pāpasya
akṛtātmanaḥ gṛdhrasya vacanam śrutvā
83. How can you, inflamed with grief for your son, like the ignorant, yet full of affection, abandon your love (sneha) for your son and proceed, simply by hearing the words of this sinful vulture, whose inner self (ātman) is undeveloped here?
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
सुखदुःखान्विते लोके नेहास्त्येकमनन्तकम् ॥८४॥
84. sukhasyānantaraṁ duḥkhaṁ duḥkhasyānantaraṁ sukham ,
sukhaduḥkhānvite loke nehāstyekamanantakam.
84. sukhasya anantaram duḥkham duḥkhasya anantaram sukham
sukhaduḥkhānvite loke na iha asti ekam anantakam
84. sukhasya anantaram duḥkham duḥkhasya anantaram sukham
(bhavati) sukhaduḥkhānvite loke iha ekam anantakam na asti
84. After joy comes sorrow; after sorrow comes joy. In this world (loka), which is accompanied by joy and sorrow, there is no single state that is endless.
इमं क्षितितले न्यस्य बालं रूपसमन्वितम् ।
कुलशोकाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ ॥८५॥
85. imaṁ kṣititale nyasya bālaṁ rūpasamanvitam ,
kulaśokākaraṁ mūḍhāḥ putraṁ tyaktvā kva yāsyatha.
85. imam kṣititale nyasya bālam rūpasamanvitam
kulaśokākaram mūḍhāḥ putram tyaktvā kva yāsyatha
85. rūpasamanvitam imam bālam kṣititale nyasya he
mūḍhāḥ kulaśokākaram putram tyaktvā kva yāsyatha
85. Having laid this beautiful child on the ground, where will you ignorant ones go after abandoning your son, who is the source of grief for the family?
रूपयौवनसंपन्नं द्योतमानमिव श्रिया ।
जीवन्तमेनं पश्यामि मनसा नात्र संशयः ॥८६॥
86. rūpayauvanasaṁpannaṁ dyotamānamiva śriyā ,
jīvantamenaṁ paśyāmi manasā nātra saṁśayaḥ.
86. rūpayauvanasaṃpannam dyotamānam iva śriyā
jīvantam enam paśyāmi manasā na atra saṃśayaḥ
86. aham manasā rūpayauvanasaṃpannam śriyā dyotamānam
iva enam jīvantam paśyāmi atra saṃśayaḥ na
86. I see him with my mind, endowed with beauty and youth, shining as if with splendor. There is no doubt about this.
विनाशश्चाप्यनर्होऽस्य सुखं प्राप्स्यथ मानुषाः ।
पुत्रशोकाग्निदग्धानां मृतमप्यद्य वः क्षमम् ॥८७॥
87. vināśaścāpyanarho'sya sukhaṁ prāpsyatha mānuṣāḥ ,
putraśokāgnidagdhānāṁ mṛtamapyadya vaḥ kṣamam.
87. vināśaḥ ca api anarhaḥ asya sukham prāpsyatha mānuṣāḥ
putraśokāgnidagdhānām mṛtam api adya vaḥ kṣamam
87. ca api asya vināśaḥ anarhaḥ he mānuṣāḥ,
sukham prāpsyatha putraśokāgnidagdhānām vaḥ adya mṛtam api kṣamam
87. And his destruction is improper. O humans, you will obtain happiness. For you, who are burnt by the fire of grief for your sons, even death is bearable today.
दुःखसंभावनां कृत्वा धारयित्वा स्वयं सुखम् ।
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् ॥८८॥
88. duḥkhasaṁbhāvanāṁ kṛtvā dhārayitvā svayaṁ sukham ,
tyaktvā gamiṣyatha kvādya samutsṛjyālpabuddhivat.
88. duḥkhasaṃbhāvanām kṛtvā dhārayitvā svayam sukham
tyaktvā gamiṣyatha kva adya samutsṛjya alpabuddhivat
88. duḥkhasaṃbhāvanām kṛtvā,
svayam sukham dhārayitvā,
adya kva gamiṣyatha alpabuddhivat samutsṛjya tyaktvā?
88. Having brought about the prospect of suffering, and having secured happiness for yourselves, where will you go today, completely abandoning [your current path/duty], like those of small intellect?
भीष्म उवाच ।
तथा धर्मविरोधेन प्रियमिथ्याभिध्यायिना ।
श्मशानवासिना नित्यं रात्रिं मृगयता तदा ॥८९॥
89. bhīṣma uvāca ,
tathā dharmavirodhena priyamithyābhidhyāyinā ,
śmaśānavāsinā nityaṁ rātriṁ mṛgayatā tadā.
89. bhīṣma uvāca tathā dharmavirodhena priyamithyābhidhyāyinā
śmaśānavāsinā nityam rātrim mṛgayata tadā
89. bhīṣmaḥ uvāca: tadā tathā dharmavirodhena,
priyamithyābhidhyāyinā,
śmaśānavāsinā,
nityam rātrim mṛgayata (kenacit karma kṛtam)
89. Bhishma said: Then, thus, by one who acts contrary to natural law (dharma), who contemplates what is falsely pleasing, who lives like a dweller in a cremation ground, constantly seeking the night.
ततो मध्यस्थतां नीता वचनैरमृतोपमैः ।
जम्बुकेन स्वकार्यार्थं बान्धवास्तस्य धिष्ठिताः ॥९०॥
90. tato madhyasthatāṁ nītā vacanairamṛtopamaiḥ ,
jambukena svakāryārthaṁ bāndhavāstasya dhiṣṭhitāḥ.
90. tataḥ madhyasthatām nītā vacanaiḥ amṛtopamaiḥ
jambukena svakāryārtham bāndhavāḥ tasya dhiṣṭhitāḥ
90. tataḥ jambukena svakāryārtham amṛtopamaiḥ vacanaiḥ
tasya bāndhavāḥ madhyasthatām nītā dhiṣṭhitāḥ
90. Then, for his own purpose, the jackal, with words as sweet as nectar, brought his relatives to a neutral stance and thus persuaded them.
गृध्र उवाच ।
अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः ।
दारुणः काननोद्देशः कौशिकैरभिनादितः ॥९१॥
91. gṛdhra uvāca ,
ayaṁ pretasamākīrṇo yakṣarākṣasasevitaḥ ,
dāruṇaḥ kānanoddeśaḥ kauśikairabhināditaḥ.
91. gṛdhraḥ uvāca ayam pretasamākīrṇaḥ yakṣarākṣasasevitaḥ
dāruṇaḥ kānanoddeśaḥ kauśikaiḥ abhināditaḥ
91. gṛdhraḥ uvāca ayam dāruṇaḥ kānanoddeśaḥ pretasamākīrṇaḥ
yakṣarākṣasasevitaḥ kauśikaiḥ abhināditaḥ
91. The vulture said: "This terrible forest region is filled with ghosts (preta), frequented by Yakṣas and Rākṣasas, and resounds with the cries of owls."
भीमः सुघोरश्च तथा नीलमेघसमप्रभः ।
अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत ॥९२॥
92. bhīmaḥ sughoraśca tathā nīlameghasamaprabhaḥ ,
asmiñśavaṁ parityajya pretakāryāṇyupāsata.
92. bhīmaḥ sughoraḥ ca tathā nīlameghasamaprabhaḥ
asmin śavam parityajya pretakāryāṇi upāsata
92. bhīmaḥ ca sughoraḥ tathā nīlameghasamaprabhaḥ
asmin śavam parityajya pretakāryāṇi upāsata
92. Terrifying and very dreadful, and also having the luster of a dark cloud. In this place, abandoning the corpse, perform the rites for the departed (preta-kārya).
भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः ।
तावदेनं परित्यज्य प्रेतकार्याण्युपासत ॥९३॥
93. bhānuryāvanna yātyastaṁ yāvacca vimalā diśaḥ ,
tāvadenaṁ parityajya pretakāryāṇyupāsata.
93. bhānuḥ yāvat na yāti astam yāvat ca vimalāḥ
diśaḥ tāvat enam parityajya pretakāryāṇi upāsata
93. yāvat bhānuḥ astam na yāti ca yāvat diśaḥ vimalāḥ
tāvat enam parityajya pretakāryāṇi upāsata
93. As long as the sun has not set, and as long as the directions are clear, until then, abandoning this [corpse], perform the rites for the departed (preta-kārya).
नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणाः ।
मृगेन्द्राः प्रतिनन्दन्ति रविरस्तं च गच्छति ॥९४॥
94. nadanti paruṣaṁ śyenāḥ śivāḥ krośanti dāruṇāḥ ,
mṛgendrāḥ pratinandanti ravirastaṁ ca gacchati.
94. nadanti paruṣam śyenāḥ śivāḥ krośanti dāruṇāḥ
mṛgendrāḥ pratinandanti raviḥ astam ca gacchati
94. śyenāḥ paruṣam nadanti dāruṇāḥ śivāḥ krośanti
mṛgendrāḥ pratinandanti ca raviḥ astam gacchati
94. Eagles cry out harshly, and fierce jackals howl. Lions roar in response, and the sun is setting.
चिताधूमेन नीलेन संरज्यन्ते च पादपाः ।
श्मशाने च निराहाराः प्रतिनन्दन्ति देहिनः ॥९५॥
95. citādhūmena nīlena saṁrajyante ca pādapāḥ ,
śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ.
95. citādhūmena nīlena saṃrajyante ca pādapāḥ
śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ
95. पादपाः च नीलेन चिताधूमेन संरज्यन्ते च
श्मशाने निराहाराः देहिनः प्रतिनन्दन्ति
95. The trees are stained dark by the blue smoke from the funeral pyres. And in the cremation ground, starving spirits (dehinaḥ) rejoice.
सर्वे विक्रान्तवीर्याश्च अस्मिन्देशे सुदारुणाः ।
युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजनाः ॥९६॥
96. sarve vikrāntavīryāśca asmindeśe sudāruṇāḥ ,
yuṣmānpradharṣayiṣyanti vikṛtā māṁsabhojanāḥ.
96. sarve vikrāntavīryāḥ ca asmin deśe sudāruṇāḥ
yuṣmān pradharṣayṣyanti vikṛtāḥ māṃsabhojanāḥ
96. asmin deśe sarve vikrāntavīryāḥ ca sudāruṇāḥ
vikṛtāḥ māṃsabhojanāḥ yuṣmān pradharṣayṣyanti
96. All those who are exceedingly fierce and immensely powerful in this region—those monstrous flesh-eaters—will surely attack you.
दूराच्चायं वनोद्देशो भयमत्र भविष्यति ।
त्यज्यतां काष्ठभूतोऽयं मृष्यतां जाम्बुकं वचः ॥९७॥
97. dūrāccāyaṁ vanoddeśo bhayamatra bhaviṣyati ,
tyajyatāṁ kāṣṭhabhūto'yaṁ mṛṣyatāṁ jāmbukaṁ vacaḥ.
97. dūrāt ca ayam vanoddeśaḥ bhayam atra bhaviṣyati
tyajyatām kāṣṭhabhūtaḥ ayam mṛṣyatām jāmbukam vacaḥ
97. ca ayam vanoddeśaḥ dūrāt atra bhayam bhaviṣyati ayam
kāṣṭhabhūtaḥ tyajyatām ca jāmbukam vacaḥ mṛṣyatām
97. Moreover, this forest region is far away, and there will be danger here. Let this one, who has become stiff like wood, be abandoned, and let the jackal's words be tolerated.
यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च ।
श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ ॥९८॥
98. yadi jambukavākyāni niṣphalānyanṛtāni ca ,
śroṣyatha bhraṣṭavijñānāstataḥ sarve vinaṅkṣyatha.
98. yadi jambukavākyāni niṣphalāni anṛtāni ca
śroṣyatha bhraṣṭavijñānāḥ tataḥ sarve vinakṣyatha
98. bhraṣṭavijñānāḥ yadi jambukavākyāni niṣphalāni anṛtāni ca śroṣyatha,
tataḥ sarve vinakṣyatha
98. If you, having lost your discernment, heed the jackal's words, which are both fruitless and untrue, then all of you will surely perish.
जम्बुक उवाच ।
स्थीयतां नेह भेतव्यं यावत्तपति भास्करः ।
तावदस्मिन्सुतस्नेहादनिर्वेदेन वर्तत ॥९९॥
99. jambuka uvāca ,
sthīyatāṁ neha bhetavyaṁ yāvattapati bhāskaraḥ ,
tāvadasminsutasnehādanirvedena vartata.
99. jambuka uvāca sthīyatām na iha bhetavyam yāvat tapati
bhāskaraḥ tāvat asmin sutasnehāt anirvedena vartata
99. jambuka uvāca.
iha na bhetavyam,
yāvat bhāskaraḥ tapati,
(tāvat) asmin sutasnehāt anirvedena sthīyatām vartata
99. The jackal said, "Stay here; there is nothing to fear as long as the sun shines. Until then, continue to be present here without despair, driven by affection for your sons."
स्वैरं रुदत विस्रब्धाः स्वैरं स्नेहेन पश्यत ।
स्थीयतां यावदादित्यः किं वः क्रव्यादभाषितैः ॥१००॥
100. svairaṁ rudata visrabdhāḥ svairaṁ snehena paśyata ,
sthīyatāṁ yāvadādityaḥ kiṁ vaḥ kravyādabhāṣitaiḥ.
100. svairam rudata visrabdhāḥ svairam snehena paśyata
sthīyatām yāvat ādityaḥ kim vaḥ kravyādabhāṣitaiḥ
100. visrabdhāḥ,
svairam rudata! svairam snehena paśyata! yāvat ādityaḥ (asti),
sthīyatām.
vaḥ kravyādabhāṣitaiḥ kim (prayojanam)
100. Weep freely and with confidence. Look with gentle affection. Stay as long as the sun (shines). What purpose do the words of these carrion-eaters serve you?
यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च ।
गृह्णीत मोहितात्मानः सुतो वो न भविष्यति ॥१०१॥
101. yadi gṛdhrasya vākyāni tīvrāṇi rabhasāni ca ,
gṛhṇīta mohitātmānaḥ suto vo na bhaviṣyati.
101. yadi gṛdhrasya vākyāni tīvrāṇi rabhasāni ca
gṛhṇīta mohitātmānaḥ sutaḥ vaḥ na bhaviṣyati
101. mohitātmānaḥ,
yadi gṛdhrasya tīvrāṇi rabhasāni ca vākyāni gṛhṇīta,
(tataḥ) vaḥ sutaḥ na bhaviṣyati
101. If you, whose inner selves (ātman) are deluded, accept the sharp and harsh words of the vulture, then your son will not be.
भीष्म उवाच ।
गृध्रोऽनस्तमिते त्वाह गतेऽस्तमिति जम्बुकः ।
मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ ॥१०२॥
102. bhīṣma uvāca ,
gṛdhro'nastamite tvāha gate'stamiti jambukaḥ ,
mṛtasya taṁ parijanamūcatustau kṣudhānvitau.
102. bhīṣmaḥ uvāca gṛdhraḥ anastamite tvā āha gate astam iti
jambukaḥ mṛtasya tam parijanam ūcatuḥ tau kṣudhā anvitau
102. bhīṣmaḥ uvāca anastamite gṛdhraḥ tvā āha astam gate iti
jambukaḥ kṣudhā anvitau tau mṛtasya tam parijanam ūcatuḥ
102. Bhishma said: "When the sun had not yet set, the vulture spoke to that attendant, and when it had set, the jackal (spoke). Those two, afflicted by hunger, addressed that attendant of the deceased."
स्वकार्यदक्षिणौ राजन्गृध्रो जम्बुक एव च ।
क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः ॥१०३॥
103. svakāryadakṣiṇau rājangṛdhro jambuka eva ca ,
kṣutpipāsāpariśrāntau śāstramālambya jalpataḥ.
103. svakāryadakṣiṇau rājan gṛdhraḥ jambukaḥ eva ca
kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ
103. rājan svakāryadakṣiṇau kṣutpipāsāpariśrāntau
gṛdhraḥ ca jambukaḥ eva śāstram ālambya jalpataḥ
103. O King, the vulture and the jackal, both adept at their respective tasks and exhausted by hunger and thirst, conversed, supporting their arguments with scriptures.
तयोर्विज्ञानविदुषोर्द्वयोर्जम्बुकपत्रिणोः ।
वाक्यैरमृतकल्पैर्हि प्रातिष्ठन्त व्रजन्ति च ॥१०४॥
104. tayorvijñānaviduṣordvayorjambukapatriṇoḥ ,
vākyairamṛtakalpairhi prātiṣṭhanta vrajanti ca.
104. tayoḥ vijñānaviduṣoḥ dvayoḥ jambukapatriṇoḥ
vākyaiḥ amṛtakalpaiḥ hi prātiṣṭhanta vrajanti ca
104. hi vijñānaviduṣoḥ dvayoḥ tayoḥ jambukapatriṇoḥ
amṛtakalpaiḥ vākyaiḥ (janaḥ) prātiṣṭhanta ca vrajanti
104. Indeed, by the nectar-like words of those two, the jackal and the bird (vulture), both learned in knowledge (vijñāna), (the relatives) began to depart and went away.
शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा ।
स्वकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात् ॥१०५॥
105. śokadainyasamāviṣṭā rudantastasthire tadā ,
svakāryakuśalābhyāṁ te saṁbhrāmyante ha naipuṇāt.
105. śokadainyasamāviṣṭāḥ rudantaḥ tasthire tadā
svakāryakuśalābhyām te saṃbhrāmyante ha naipuṇāt
105. tadā śokadainyasamāviṣṭāḥ rudantaḥ (te) tasthire
svakāryakuśalābhyām naipuṇāt te ha saṃbhrāmyante
105. Then, (the relatives), overcome by sorrow and misery, stood there weeping. Indeed, they were utterly bewildered by the cunning skill of those two, who were proficient in their own objectives.
तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः ।
बान्धवानां स्थितानां च उपातिष्ठत शंकरः ॥१०६॥
106. tathā tayorvivadatorvijñānaviduṣordvayoḥ ,
bāndhavānāṁ sthitānāṁ ca upātiṣṭhata śaṁkaraḥ.
106. tathā tayoḥ vivadatoḥ vijñānaviduṣoḥ dvayoḥ
bāndhavānām sthitānām ca upātiṣṭhata śaṅkaraḥ
106. tathā śaṅkaraḥ upātiṣṭhata tayoḥ dvayoḥ
vijñānaviduṣoḥ vivadatoḥ ca sthitānām bāndhavānām
106. Thus, as those two learned individuals were disputing, and while their relatives stood by, Shankara appeared.
ततस्तानाह मनुजान्वरदोऽस्मीति शूलभृत् ।
ते प्रत्यूचुरिदं वाक्यं दुःखिताः प्रणताः स्थिताः ॥१०७॥
107. tatastānāha manujānvarado'smīti śūlabhṛt ,
te pratyūcuridaṁ vākyaṁ duḥkhitāḥ praṇatāḥ sthitāḥ.
107. tataḥ tān āha manuṣyān varadaḥ asmi iti śūlabhṛt te
pratyūcuḥ idam vākyam duḥkhitāḥ praṇatāḥ sthitāḥ
107. tataḥ śūlabhṛt tān manuṣyān āha iti varadaḥ asmi te
duḥkhitāḥ praṇatāḥ sthitāḥ idam vākyam pratyūcuḥ
107. Then Shiva (the trident-bearer) said to those men, 'I am the giver of boons.' Distressed, bowing reverently, and standing, they replied with these words.
एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम् ।
पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि ॥१०८॥
108. ekaputravihīnānāṁ sarveṣāṁ jīvitārthinām ,
putrasya no jīvadānājjīvitaṁ dātumarhasi.
108. ekaputravihīnānām sarveṣām jīvitārthinām
putrasya naḥ jīvadānāt jīvitam dātum arhasi
108. sarveṣām ekaputravihīnānām jīvitārthinām naḥ
putrasya jīvadānāt jīvitam dātum tvam arhasi
108. You ought to grant life to us, who are all desirous of living, and deprived of our only son, by restoring life to our son.
एवमुक्तः स भगवान्वारिपूर्णेन पाणिना ।
जीवं तस्मै कुमाराय प्रादाद्वर्षशताय वै ॥१०९॥
109. evamuktaḥ sa bhagavānvāripūrṇena pāṇinā ,
jīvaṁ tasmai kumārāya prādādvarṣaśatāya vai.
109. evam uktaḥ saḥ bhagavān vāripūrṇena pāṇinā
jīvam tasmai kumārāya prādāt varṣaśatāya vai
109. evam uktaḥ saḥ bhagavān vāripūrṇena pāṇinā
tasmai kumārāya jīvam varṣaśatāya vai prādāt
109. Having been thus addressed, that venerable Lord (Bhagavan), with a hand full of water, indeed granted life to that boy for a hundred years.
तथा गोमायुगृध्राभ्यामददत्क्षुद्विनाशनम् ।
वरं पिनाकी भगवान्सर्वभूतहिते रतः ॥११०॥
110. tathā gomāyugṛdhrābhyāmadadatkṣudvināśanam ,
varaṁ pinākī bhagavānsarvabhūtahite rataḥ.
110. tathā gomāyu-gṛdhrābhyām adadat kṣud-vināśanam
varam pinākī bhagavān sarva-bhūta-hite rataḥ
110. bhagavān pinākī sarva-bhūta-hite rataḥ tathā
gomāyu-gṛdhrābhyām kṣud-vināśanam varam adadat
110. Thus, the glorious Lord Pinākin (Shiva), who is devoted to the welfare of all beings, granted a boon that eliminated hunger for the jackal and the vulture.
ततः प्रणम्य तं देवं श्रेयोहर्षसमन्विताः ।
कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो ॥१११॥
111. tataḥ praṇamya taṁ devaṁ śreyoharṣasamanvitāḥ ,
kṛtakṛtyāḥ sukhaṁ hṛṣṭāḥ prātiṣṭhanta tadā vibho.
111. tataḥ praṇamya tam devam śreyo-harṣa-samanvitāḥ
kṛta-kṛtyāḥ sukham hṛṣṭāḥ prātiṣṭhanta tadā vibho
111. vibho tataḥ tam devam praṇamya śreyo-harṣa-samanvitāḥ
kṛta-kṛtyāḥ hṛṣṭāḥ sukham tadā prātiṣṭhanta
111. Then, having bowed to that deity, filled with auspiciousness and joy, their purpose accomplished, they happily and delightedly set out at that time, O mighty one.
अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च ।
देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते ॥११२॥
112. anirvedena dīrgheṇa niścayena dhruveṇa ca ,
devadevaprasādācca kṣipraṁ phalamavāpyate.
112. anirvedena dīrgheṇa niścayena dhruveṇa ca
deva-deva-prasādāt ca kṣipram phalam avāpyate
112. dīrgheṇa anirvedena dhruveṇa niścayena ca
deva-deva-prasādāt ca phalam kṣipram avāpyate
112. The result is quickly attained through long perseverance, firm and steady determination, and by the grace of the God of gods.
पश्य देवस्य संयोगं बान्धवानां च निश्चयम् ।
कृपणानां हि रुदतां कृतमश्रुप्रमार्जनम् ॥११३॥
113. paśya devasya saṁyogaṁ bāndhavānāṁ ca niścayam ,
kṛpaṇānāṁ hi rudatāṁ kṛtamaśrupramārjanam.
113. paśya devasya saṃyogam bāndhavānām ca niścayam
kṛpaṇānām hi rudatām kṛtam aśru-pramārjanam
113. paśya devasya saṃyogam bāndhavānām niścayam ca
hi kṛpaṇānām rudatām aśru-pramārjanam kṛtam
113. Behold the divine connection and the resolve of the relatives! Indeed, the tears of the distressed and weeping have been wiped away.
पश्य चाल्पेन कालेन निश्चयान्वेषणेन च ।
प्रसादं शंकरात्प्राप्य दुःखिताः सुखमाप्नुवन् ॥११४॥
114. paśya cālpena kālena niścayānveṣaṇena ca ,
prasādaṁ śaṁkarātprāpya duḥkhitāḥ sukhamāpnuvan.
114. paśya ca alpena kālena niścayānveṣaṇena ca
prasādam śaṅkarāt prāpya duḥkhitāḥ sukham āpnuvan
114. paśya ca alpena kālena ca niścayānveṣaṇena
duḥkhitāḥ śaṅkarāt prasādam prāpya sukham āpnuvan
114. Behold, in a short time and through a determined search, the distressed attained happiness upon receiving the grace of Śaṅkara.
ते विस्मिताः प्रहृष्टाश्च पुत्रसंजीवनात्पुनः ।
बभूवुर्भरतश्रेष्ठ प्रसादाच्छंकरस्य वै ॥११५॥
115. te vismitāḥ prahṛṣṭāśca putrasaṁjīvanātpunaḥ ,
babhūvurbharataśreṣṭha prasādācchaṁkarasya vai.
115. te vismitāḥ prahr̥ṣṭāḥ ca putrasaṃjīvanāt punaḥ
babhūvuḥ bharataśreṣṭha prasādāt śaṅkarasya vai
115. bharataśreṣṭha te putrasaṃjīvanāt punaḥ śaṅkarasya
prasādāt vai vismitāḥ prahr̥ṣṭāḥ ca babhūvuḥ
115. O best of Bharatas, they became astonished and greatly delighted again by the revival of their sons, indeed, through Śaṅkara's grace.
ततस्ते त्वरिता राजञ्श्रुत्वा शोकमघोद्भवम् ।
विविशुः पुत्रमादाय नगरं हृष्टमानसाः ।
एषा बुद्धिः समस्तानां चातुर्वर्ण्ये निदर्शिता ॥११६॥
116. tataste tvaritā rājañśrutvā śokamaghodbhavam ,
viviśuḥ putramādāya nagaraṁ hṛṣṭamānasāḥ ,
eṣā buddhiḥ samastānāṁ cāturvarṇye nidarśitā.
116. tataḥ te tvaritāḥ rājan śrutvā śokam
aghodbhavam viviśuḥ putram ādāya
nagaram hr̥ṣṭamānasāḥ eṣā buddhiḥ
samastānām cāturvarṇye nidarśitā
116. rājan tataḥ te tvaritāḥ hr̥ṣṭamānasāḥ
śokam aghodbhavam śrutvā putram
ādāya nagaram viviśuḥ eṣā buddhiḥ
samastānām cāturvarṇye nidarśitā
116. Thereupon, O King, they, with joyful minds and swiftly, having heard of the sorrow arising from sin, entered the city, bringing their sons. This understanding has been demonstrated to all the four social classes (cāturvarṇya).
धर्मार्थमोक्षसंयुक्तमितिहासमिमं शुभम् ।
श्रुत्वा मनुष्यः सततमिह प्रेत्य च मोदते ॥११७॥
117. dharmārthamokṣasaṁyuktamitihāsamimaṁ śubham ,
śrutvā manuṣyaḥ satatamiha pretya ca modate.
117. dharmārthamokṣasaṃyuktam itihāsam imam śubham
śrutvā manuṣyaḥ satatam iha pretya ca modate
117. manuṣyaḥ dharmārthamokṣasaṃyuktam imam śubham
itihāsam satatam śrutvā iha ca pretya modate
117. A person who constantly listens to this auspicious history (itihāsa), which is associated with righteousness (dharma), material prosperity, and liberation (mokṣa), rejoices both in this world and after departing.