महाभारतः
mahābhārataḥ
-
book-9, chapter-35
वैशंपायन उवाच ।
तस्मान्नदीगतं चापि उदपानं यशस्विनः ।
त्रितस्य च महाराज जगामाथ हलायुधः ॥१॥
तस्मान्नदीगतं चापि उदपानं यशस्विनः ।
त्रितस्य च महाराज जगामाथ हलायुधः ॥१॥
1. vaiśaṁpāyana uvāca ,
tasmānnadīgataṁ cāpi udapānaṁ yaśasvinaḥ ,
tritasya ca mahārāja jagāmātha halāyudhaḥ.
tasmānnadīgataṁ cāpi udapānaṁ yaśasvinaḥ ,
tritasya ca mahārāja jagāmātha halāyudhaḥ.
1.
vaiśaṃpāyanaḥ uvāca tasmāt nadīgatam ca api udapānam
yaśasvinaḥ tritasya ca mahārāja jagāma atha halāyudhaḥ
yaśasvinaḥ tritasya ca mahārāja jagāma atha halāyudhaḥ
1.
vaiśaṃpāyanaḥ uvāca mahārāja atha halāyudhaḥ tasmāt
yaśasvinaḥ tritasya ca nadīgatam api udapānam jagāma
yaśasvinaḥ tritasya ca nadīgatam api udapānam jagāma
1.
Vaiśampāyana said: 'O great king, Halāyudha (Balarāma) then went to that well (udapāna) which was by the river and belonged to the glorious Trita.'
तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान् ।
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः ॥२॥
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः ॥२॥
2. tatra dattvā bahu dravyaṁ pūjayitvā tathā dvijān ,
upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ.
upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ.
2.
tatra dattvā bahu dravyam pūjayitvā tathā dvijān
upaspṛśya ca tatra eva prahṛṣṭaḥ musalāyudhaḥ
upaspṛśya ca tatra eva prahṛṣṭaḥ musalāyudhaḥ
2.
musalāyudhaḥ tatra bahu dravyam dattvā tathā
dvijān pūjayitvā ca tatra eva upaspṛśya prahṛṣṭaḥ
dvijān pūjayitvā ca tatra eva upaspṛśya prahṛṣṭaḥ
2.
There, having given much wealth and also honored the twice-born (dvija), and having performed ablutions there, Musalāyudha (Balarāma) became greatly delighted.
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः ।
कूपे च वसता तेन सोमः पीतो महात्मना ॥३॥
कूपे च वसता तेन सोमः पीतो महात्मना ॥३॥
3. tatra dharmaparo hyāsīttritaḥ sa sumahātapāḥ ,
kūpe ca vasatā tena somaḥ pīto mahātmanā.
kūpe ca vasatā tena somaḥ pīto mahātmanā.
3.
tatra dharmaparaḥ hi āsīt tritaḥ saḥ sumahātapāḥ
kūpe ca vasatā tena somaḥ pītaḥ mahātmanā
kūpe ca vasatā tena somaḥ pītaḥ mahātmanā
3.
tatra saḥ dharmaparaḥ sumahātapāḥ tritaḥ hi
āsīt ca kūpe vasatā tena mahātmanā somaḥ pītaḥ
āsīt ca kūpe vasatā tena mahātmanā somaḥ pītaḥ
3.
Indeed, Trita, that greatly austere (tapas) sage, devoted to natural law (dharma), was there. And by him, the great-souled (mahātman) one, while residing in the well, Soma was drunk.
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् ।
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः ॥४॥
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः ॥४॥
4. tatra cainaṁ samutsṛjya bhrātarau jagmaturgṛhān ,
tatastau vai śaśāpātha trito brāhmaṇasattamaḥ.
tatastau vai śaśāpātha trito brāhmaṇasattamaḥ.
4.
tatra ca enam samutsṛjya bhrātarau jagmatuḥ gṛhān
tataḥ tau vai śaśāpa atha tritaḥ brāhmaṇasattamaḥ
tataḥ tau vai śaśāpa atha tritaḥ brāhmaṇasattamaḥ
4.
ca bhrātarau enam tatra samutsṛjya gṛhān jagmatuḥ
tataḥ atha brāhmaṇasattamaḥ tritaḥ vai tau śaśāpa
tataḥ atha brāhmaṇasattamaḥ tritaḥ vai tau śaśāpa
4.
And having abandoned him there, the two brothers went to their homes. Thereupon, Trita, the foremost among brahmins, indeed cursed those two.
जनमेजय उवाच ।
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः ।
पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तमः ॥५॥
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः ।
पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तमः ॥५॥
5. janamejaya uvāca ,
udapānaṁ kathaṁ brahmankathaṁ ca sumahātapāḥ ,
patitaḥ kiṁ ca saṁtyakto bhrātṛbhyāṁ dvijasattamaḥ.
udapānaṁ kathaṁ brahmankathaṁ ca sumahātapāḥ ,
patitaḥ kiṁ ca saṁtyakto bhrātṛbhyāṁ dvijasattamaḥ.
5.
janamejaya uvāca udapānam katham brahman katham ca sumahātapāḥ
patitaḥ kim ca saṃtyaktaḥ bhrātṛbhyām dvijasattamaḥ
patitaḥ kim ca saṃtyaktaḥ bhrātṛbhyām dvijasattamaḥ
5.
janamejaya uvāca brahman katham sumahātapāḥ udapānam patitaḥ
ca katham kim ca dvijasattamaḥ bhrātṛbhyām saṃtyaktaḥ
ca katham kim ca dvijasattamaḥ bhrātṛbhyām saṃtyaktaḥ
5.
Janamejaya said: "O brahmin, how did that one of great asceticism (tapas) fall into a well? And why was that foremost of the twice-born (dvija) abandoned by his two brothers?"
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् ।
एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे ॥६॥
एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे ॥६॥
6. kūpe kathaṁ ca hitvainaṁ bhrātarau jagmaturgṛhān ,
etadācakṣva me brahmanyadi śrāvyaṁ hi manyase.
etadācakṣva me brahmanyadi śrāvyaṁ hi manyase.
6.
kūpe katham ca hitvā enam bhrātarau jagmatuḥ gṛhān
etat ācakṣva me brahman yadi śrāvyam hi manyase
etat ācakṣva me brahman yadi śrāvyam hi manyase
6.
ca katham bhrātarau enam kūpe hitvā gṛhān jagmatuḥ
brahman yadi hi śrāvyam manyase etat me ācakṣva
brahman yadi hi śrāvyam manyase etat me ācakṣva
6.
And how did the two brothers, having abandoned him in the well, go to their homes? O brahmin, tell this to me, if you indeed consider it worthy of being heard.
वैशंपायन उवाच ।
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः ।
एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः ॥७॥
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः ।
एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः ॥७॥
7. vaiśaṁpāyana uvāca ,
āsanpūrvayuge rājanmunayo bhrātarastrayaḥ ,
ekataśca dvitaścaiva tritaścādityasaṁnibhāḥ.
āsanpūrvayuge rājanmunayo bhrātarastrayaḥ ,
ekataśca dvitaścaiva tritaścādityasaṁnibhāḥ.
7.
vaiśaṃpāyana uvāca āsan pūrvayuge rājan munayaḥ bhrātaraḥ
trayaḥ ekataḥ ca dvitaḥ ca eva tritaḥ ca ādityasaṃnibhāḥ
trayaḥ ekataḥ ca dvitaḥ ca eva tritaḥ ca ādityasaṃnibhāḥ
7.
vaiśaṃpāyana uvāca rājan pūrvayuge trayaḥ munayaḥ bhrātaraḥ
āsan ca ekataḥ ca eva dvitaḥ ca tritaḥ ādityasaṃnibhāḥ
āsan ca ekataḥ ca eva dvitaḥ ca tritaḥ ādityasaṃnibhāḥ
7.
Vaiśampāyana said: "O King, in a former age (yuga), there were three ascetic sages (muni), brothers: Ekata, Dvita, and Trita, who were all as splendid as the sun."
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च ।
ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः ॥८॥
ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः ॥८॥
8. sarve prajāpatisamāḥ prajāvantastathaiva ca ,
brahmalokajitaḥ sarve tapasā brahmavādinaḥ.
brahmalokajitaḥ sarve tapasā brahmavādinaḥ.
8.
sarve prajāpatisamāḥ prajāvantaḥ tathā eva ca
brahma-loka-jitaḥ sarve tapasā brahmavādinaḥ
brahma-loka-jitaḥ sarve tapasā brahmavādinaḥ
8.
sarve prajāpatisamāḥ ca tathā eva prajāvantaḥ
sarve tapasā brahma-loka-jitaḥ brahmavādinaḥ
sarve tapasā brahma-loka-jitaḥ brahmavādinaḥ
8.
All of them were like the progenitors (Prajāpatis), and similarly, they had numerous descendants. All of them had conquered the realm of Brahmā through their spiritual austerities (tapas) and were expounders of the sacred texts (brahman).
तेषां तु तपसा प्रीतो नियमेन दमेन च ।
अभवद्गौतमो नित्यं पिता धर्मरतः सदा ॥९॥
अभवद्गौतमो नित्यं पिता धर्मरतः सदा ॥९॥
9. teṣāṁ tu tapasā prīto niyamena damena ca ,
abhavadgautamo nityaṁ pitā dharmarataḥ sadā.
abhavadgautamo nityaṁ pitā dharmarataḥ sadā.
9.
teṣām tu tapasā prītaḥ niyamena damena ca
abhavat gautamaḥ nityam pitā dharmarataḥ sadā
abhavat gautamaḥ nityam pitā dharmarataḥ sadā
9.
tu teṣām tapasā niyamena damena ca prītaḥ
dharmarataḥ pitā gautamaḥ nityam sadā abhavat
dharmarataḥ pitā gautamaḥ nityam sadā abhavat
9.
Indeed, their father, Gautama, who was always dedicated to righteousness (dharma), became constantly pleased by their spiritual austerities (tapas), self-discipline, and self-control.
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च ।
जगाम भगवान्स्थानमनुरूपमिवात्मनः ॥१०॥
जगाम भगवान्स्थानमनुरूपमिवात्मनः ॥१०॥
10. sa tu dīrgheṇa kālena teṣāṁ prītimavāpya ca ,
jagāma bhagavānsthānamanurūpamivātmanaḥ.
jagāma bhagavānsthānamanurūpamivātmanaḥ.
10.
saḥ tu dīrgheṇa kālena teṣām prītim avāpya ca
jagāma bhagavān sthānam anurūpam iva ātmanaḥ
jagāma bhagavān sthānam anurūpam iva ātmanaḥ
10.
tu saḥ bhagavān dīrgheṇa kālena teṣām prītim
avāpya ca ātmanaḥ anurūpam iva sthānam jagāma
avāpya ca ātmanaḥ anurūpam iva sthānam jagāma
10.
And that venerable Gautama, having obtained their affection after a long period of time, went to an abode that was appropriate for his own exalted nature (ātman).
राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः ।
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् ॥११॥
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् ॥११॥
11. rājānastasya ye pūrve yājyā hyāsanmahātmanaḥ ,
te sarve svargate tasmiṁstasya putrānapūjayan.
te sarve svargate tasmiṁstasya putrānapūjayan.
11.
rājānaḥ tasya ye pūrve yājyā hi āsan mahātmanaḥ
te sarve svargate tasmin tasya putrān apūjayan
te sarve svargate tasmin tasya putrān apūjayan
11.
hi ye pūrve rājānaḥ tasy mahātmanaḥ yājyā āsan,
te sarve tasminsvargate tasya putrān apūjayan
te sarve tasminsvargate tasya putrān apūjayan
11.
All those kings, who were formerly served as priests by that great-souled (mahātman) Gautama, honored his sons after he had ascended to heaven.
तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च ।
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ॥१२॥
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ॥१२॥
12. teṣāṁ tu karmaṇā rājaṁstathaivādhyayanena ca ,
tritaḥ sa śreṣṭhatāṁ prāpa yathaivāsya pitā tathā.
tritaḥ sa śreṣṭhatāṁ prāpa yathaivāsya pitā tathā.
12.
teṣām tu karmaṇā rājan tathā eva adhyayanena ca
tritaḥ sa śreṣṭhatām prāpa yathā eva asya pitā tathā
tritaḥ sa śreṣṭhatām prāpa yathā eva asya pitā tathā
12.
rājan,
teṣām tu sa tritaḥ karmaṇā ca tathā eva adhyayanena ca,
asya pitā yathā eva,
tathā śreṣṭhatām prāpa
teṣām tu sa tritaḥ karmaṇā ca tathā eva adhyayanena ca,
asya pitā yathā eva,
tathā śreṣṭhatām prāpa
12.
O king, among them, Trita attained superiority by his actions (karma) and likewise by his study, just as his father had.
तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः ।
अपूजयन्महाभागं तथा विद्वत्तयैव तु ॥१३॥
अपूजयन्महाभागं तथा विद्वत्तयैव तु ॥१३॥
13. taṁ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ ,
apūjayanmahābhāgaṁ tathā vidvattayaiva tu.
apūjayanmahābhāgaṁ tathā vidvattayaiva tu.
13.
tam sma sarve mahābhāgāḥ munayaḥ puṇyalakṣaṇāḥ
apūjayan mahābhāgaṃ tathā vidvattayā eva tu
apūjayan mahābhāgaṃ tathā vidvattayā eva tu
13.
sarve mahābhāgāḥ puṇyalakṣaṇāḥ munayaḥ tam
mahābhāgaṃ tathā vidvattayā eva tu apūjayan sma
mahābhāgaṃ tathā vidvattayā eva tu apūjayan sma
13.
All those great and virtuous sages indeed honored him, that highly esteemed one, and also because of his extensive learning.
कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ ।
यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः ॥१४॥
यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः ॥१४॥
14. kadāciddhi tato rājanbhrātarāvekatadvitau ,
yajñārthaṁ cakratuścittaṁ dhanārthaṁ ca viśeṣataḥ.
yajñārthaṁ cakratuścittaṁ dhanārthaṁ ca viśeṣataḥ.
14.
kadācit hi tataḥ rājan bhrātarau ekatadvitau yajña
artham cakratuḥ cittaṃ dhana artham ca viśeṣataḥ
artham cakratuḥ cittaṃ dhana artham ca viśeṣataḥ
14.
rājan,
kadācit hi tataḥ,
ekatadvitau bhrātarau yajña artham ca dhana artham ca,
viśeṣataḥ,
cittaṃ cakratuḥ
kadācit hi tataḥ,
ekatadvitau bhrātarau yajña artham ca dhana artham ca,
viśeṣataḥ,
cittaṃ cakratuḥ
14.
O king, one time, the two brothers, united in their purpose, made up their minds to perform a ritual (yajña), especially for the sake of acquiring wealth.
तयोश्चिन्ता समभवत्त्रितं गृह्य परंतप ।
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः ॥१५॥
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः ॥१५॥
15. tayościntā samabhavattritaṁ gṛhya paraṁtapa ,
yājyānsarvānupādāya pratigṛhya paśūṁstataḥ.
yājyānsarvānupādāya pratigṛhya paśūṁstataḥ.
15.
tayoḥ cintā samabhavat tritaṃ gṛhya paraṃtapa
yājyān sarvān upādāya pratigṛhya paśūn tataḥ
yājyān sarvān upādāya pratigṛhya paśūn tataḥ
15.
paraṃtapa,
tayoḥ cintā samabhavat: tritaṃ gṛhya,
sarvān yājyān upādāya,
paśūn pratigṛhya,
tataḥ (kim?)
tayoḥ cintā samabhavat: tritaṃ gṛhya,
sarvān yājyān upādāya,
paśūn pratigṛhya,
tataḥ (kim?)
15.
O tormentor of foes, a concern arose in those two (brothers): "Having seized Trita, and then having obtained all the patrons (yājyān) for the ritual and received the sacrificial animals..."
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् ।
चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह ॥१६॥
चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह ॥१६॥
16. somaṁ pāsyāmahe hṛṣṭāḥ prāpya yajñaṁ mahāphalam ,
cakruścaiva mahārāja bhrātarastraya eva ha.
cakruścaiva mahārāja bhrātarastraya eva ha.
16.
somam pāsyāmahe hṛṣṭāḥ prāpya yajñam mahāphalam
cakruḥ ca eva mahārāja bhrātaraḥ trayaḥ eva ha
cakruḥ ca eva mahārāja bhrātaraḥ trayaḥ eva ha
16.
mahārāja hṛṣṭāḥ mahāphalam yajñam prāpya somam
pāsyāmahe ca eva trayaḥ bhrātaraḥ eva ha cakruḥ
pāsyāmahe ca eva trayaḥ bhrātaraḥ eva ha cakruḥ
16.
O great king, joyful, we shall drink the soma (soma) after attaining the Vedic ritual (yajña) that yields great results. Indeed, the three brothers performed this very act.
तथा तु ते परिक्रम्य याज्यान्सर्वान्पशून्प्रति ।
याजयित्वा ततो याज्याँल्लब्ध्वा च सुबहून्पशून् ॥१७॥
याजयित्वा ततो याज्याँल्लब्ध्वा च सुबहून्पशून् ॥१७॥
17. tathā tu te parikramya yājyānsarvānpaśūnprati ,
yājayitvā tato yājyāँllabdhvā ca subahūnpaśūn.
yājayitvā tato yājyāँllabdhvā ca subahūnpaśūn.
17.
tathā tu te parikramya yājyān sarvān paśūn prati
yājayitvā tataḥ yājyān labdhvā ca subahūn paśūn
yājayitvā tataḥ yājyān labdhvā ca subahūn paśūn
17.
tathā tu te sarvān yājyān paśūn prati parikramya
yājayitvā tataḥ yājyān ca subahūn paśūn labdhvā
yājayitvā tataḥ yājyān ca subahūn paśūn labdhvā
17.
Thus, indeed, having circumambulated all the animals meant for sacrifice (yajya), and having caused them to be sacrificed, they then obtained many sacrificial animals (yajya) as well as numerous other animals.
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः ।
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः ॥१८॥
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः ॥१८॥
18. yājyena karmaṇā tena pratigṛhya vidhānataḥ ,
prācīṁ diśaṁ mahātmāna ājagmuste maharṣayaḥ.
prācīṁ diśaṁ mahātmāna ājagmuste maharṣayaḥ.
18.
yājyena karmaṇā tena pratigṛhya vidhānataḥ
prācīm diśam mahātmānaḥ ājagmuḥ te maharṣayaḥ
prācīm diśam mahātmānaḥ ājagmuḥ te maharṣayaḥ
18.
tena yājyena karmaṇā vidhānataḥ pratigṛhya te
mahātmānaḥ maharṣayaḥ prācīm diśam ājagmuḥ
mahātmānaḥ maharṣayaḥ prācīm diśam ājagmuḥ
18.
Having accepted (the offerings) in accordance with the rules through that sacrificial (yajya) ritual (karma), those great-souled (mahātman) great sages (maharṣi) then journeyed to the eastern direction.
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् ।
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् ॥१९॥
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् ॥१९॥
19. tritasteṣāṁ mahārāja purastādyāti hṛṣṭavat ,
ekataśca dvitaścaiva pṛṣṭhataḥ kālayanpaśūn.
ekataśca dvitaścaiva pṛṣṭhataḥ kālayanpaśūn.
19.
tritaḥ teṣām mahārāja purastāt yāti hṛṣṭavat
ekataḥ ca dvitaḥ ca eva pṛṣṭhataḥ kālayan paśūn
ekataḥ ca dvitaḥ ca eva pṛṣṭhataḥ kālayan paśūn
19.
mahārāja teṣām tritaḥ hṛṣṭavat purastāt yāti ca
ekataḥ ca eva dvitaḥ pṛṣṭhataḥ paśūn kālayan
ekataḥ ca eva dvitaḥ pṛṣṭhataḥ paśūn kālayan
19.
O great king, Trita joyfully walked ahead of them, while Eka and Dvita, from behind, drove the animals.
तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत् ।
कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम् ॥२०॥
कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम् ॥२०॥
20. tayościntā samabhavaddṛṣṭvā paśugaṇaṁ mahat ,
kathaṁ na syurimā gāva āvābhyāṁ vai vinā tritam.
kathaṁ na syurimā gāva āvābhyāṁ vai vinā tritam.
20.
tayoḥ cintā samabhavat dṛṣṭvā paśugaṇam mahat
katham na syuḥ imāḥ gāvaḥ āvābhyām vai vinā tritam
katham na syuḥ imāḥ gāvaḥ āvābhyām vai vinā tritam
20.
mahat paśugaṇam dṛṣṭvā tayoḥ cintā samabhavat
katham imāḥ gāvaḥ āvābhyām vinā tritam vai na syuḥ
katham imāḥ gāvaḥ āvābhyām vinā tritam vai na syuḥ
20.
Upon seeing the large herd of cattle, a concern arose in the minds of the two of them: "How can these cows become exclusively ours, without Trit?"
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह ।
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर ॥२१॥
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर ॥२१॥
21. tāvanyonyaṁ samābhāṣya ekataśca dvitaśca ha ,
yadūcaturmithaḥ pāpau tannibodha janeśvara.
yadūcaturmithaḥ pāpau tannibodha janeśvara.
21.
tau anyonyam samābhāṣya ekataḥ ca dvitaḥ ca ha
yat ūcatuḥ mithaḥ pāpau tat nibodha janeśvara
yat ūcatuḥ mithaḥ pāpau tat nibodha janeśvara
21.
janeśvara tau ekataḥ ca dvitaḥ ca anyonyam
samābhāṣya ha yat mithaḥ pāpau ūcatuḥ tat nibodha
samābhāṣya ha yat mithaḥ pāpau ūcatuḥ tat nibodha
21.
Those two—Ekata and Dvita—having discussed with each other, O ruler of people, listen to what those two wicked ones then said to one another.
त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः ।
अन्यास्त्रितो बहुतरा गावः समुपलप्स्यते ॥२२॥
अन्यास्त्रितो बहुतरा गावः समुपलप्स्यते ॥२२॥
22. trito yajñeṣu kuśalastrito vedeṣu niṣṭhitaḥ ,
anyāstrito bahutarā gāvaḥ samupalapsyate.
anyāstrito bahutarā gāvaḥ samupalapsyate.
22.
tritaḥ yajñeṣu kuśalaḥ tritaḥ vedeṣu niṣṭhitaḥ
anyāḥ tritaḥ bahutaraḥ gāvaḥ samupalapsyate
anyāḥ tritaḥ bahutaraḥ gāvaḥ samupalapsyate
22.
tritaḥ yajñeṣu kuśalaḥ tritaḥ vedeṣu niṣṭhitaḥ
tritaḥ anyāḥ bahutaraḥ gāvaḥ samupalapsyate
tritaḥ anyāḥ bahutaraḥ gāvaḥ samupalapsyate
22.
Trit is skilled in performing Vedic rituals (yajña), and Trit is proficient in the Vedas. Trit will obtain many other, more abundant cows.
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे ।
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः ॥२३॥
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः ॥२३॥
23. tadāvāṁ sahitau bhūtvā gāḥ prakālya vrajāvahe ,
trito'pi gacchatāṁ kāmamāvābhyāṁ vai vinākṛtaḥ.
trito'pi gacchatāṁ kāmamāvābhyāṁ vai vinākṛtaḥ.
23.
tadā āvām sahitau bhūtvā gāḥ prakālya vrajāvahe
tritaḥ api gacchatu kāmam āvābhyām vai vinākṛtaḥ
tritaḥ api gacchatu kāmam āvābhyām vai vinākṛtaḥ
23.
tadā āvām sahitau bhūtvā gāḥ prakālya vrajāvahe
api vinākṛtaḥ tritaḥ āvābhyām vai kāmam gacchatu
api vinākṛtaḥ tritaḥ āvābhyām vai kāmam gacchatu
23.
Then, let us two unite, drive these cows away, and depart. Let Trit also go as he pleases, truly excluded from us two.
तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत् ।
तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान् ॥२४॥
तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान् ॥२४॥
24. teṣāmāgacchatāṁ rātrau pathisthāne vṛko'bhavat ,
tathā kūpo'vidūre'bhūtsarasvatyāstaṭe mahān.
tathā kūpo'vidūre'bhūtsarasvatyāstaṭe mahān.
24.
teṣām āgacchatām rātrau pathisthāne vṛkaḥ abhavat
tathā kūpaḥ avidūre abhūt sarasvatyāḥ taṭe mahān
tathā kūpaḥ avidūre abhūt sarasvatyāḥ taṭe mahān
24.
teṣām rātrau āgacchatām pathisthāne vṛkaḥ abhavat
tathā sarasvatyāḥ taṭe avidūre mahān kūpaḥ abhūt
tathā sarasvatyāḥ taṭe avidūre mahān kūpaḥ abhūt
24.
As they were traveling at night, a wolf appeared on the path. Also, a large well was located not far away, on the bank of the Sarasvatī River.
अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः ।
तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह ।
अगाधे सुमहाघोरे सर्वभूतभयंकरे ॥२५॥
तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह ।
अगाधे सुमहाघोरे सर्वभूतभयंकरे ॥२५॥
25. atha trito vṛkaṁ dṛṣṭvā pathi tiṣṭhantamagrataḥ ,
tadbhayādapasarpanvai tasminkūpe papāta ha ,
agādhe sumahāghore sarvabhūtabhayaṁkare.
tadbhayādapasarpanvai tasminkūpe papāta ha ,
agādhe sumahāghore sarvabhūtabhayaṁkare.
25.
atha tritaḥ vṛkam dṛṣṭvā pathi
tiṣṭhantam agrataḥ tat bhayāt apasarpan
vai tasmin kūpe papāta ha agādhe
sumahāghore sarvabhūtabhayaṃkare
tiṣṭhantam agrataḥ tat bhayāt apasarpan
vai tasmin kūpe papāta ha agādhe
sumahāghore sarvabhūtabhayaṃkare
25.
atha tritaḥ pathi agrataḥ tiṣṭhantam
vṛkam dṛṣṭvā tat bhayāt apasarpan
vai agādhe sumahāghore
sarvabhūtabhayaṃkare tasmin kūpe ha papāta
vṛkam dṛṣṭvā tat bhayāt apasarpan
vai agādhe sumahāghore
sarvabhūtabhayaṃkare tasmin kūpe ha papāta
25.
Then Trita, upon seeing the wolf standing in front of him on the path, retreated in fear of it and indeed fell into that well. It was unfathomably deep, exceedingly dreadful, and capable of striking fear into all creatures.
त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः ।
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ॥२६॥
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ॥२६॥
26. tritastato mahābhāgaḥ kūpastho munisattamaḥ ,
ārtanādaṁ tataścakre tau tu śuśruvaturmunī.
ārtanādaṁ tataścakre tau tu śuśruvaturmunī.
26.
tritaḥ tataḥ mahābhāgaḥ kūpasthaḥ munisattamaḥ
ārtanādam tataḥ cakre tau tu śuśruvatuḥ munī
ārtanādam tataḥ cakre tau tu śuśruvatuḥ munī
26.
tataḥ kūpasthaḥ mahābhāgaḥ munisattamaḥ tritaḥ
tataḥ ārtanādam cakre tu tau munī śuśruvatuḥ
tataḥ ārtanādam cakre tu tau munī śuśruvatuḥ
26.
Then Trita, the illustrious best of sages, trapped in the well, thereupon let out a cry of distress. Indeed, those two other sages heard him.
तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ ।
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ॥२७॥
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ॥२७॥
27. taṁ jñātvā patitaṁ kūpe bhrātarāvekatadvitau ,
vṛkatrāsācca lobhācca samutsṛjya prajagmatuḥ.
vṛkatrāsācca lobhācca samutsṛjya prajagmatuḥ.
27.
tam jñātvā patitam kūpe bhrātarau ekatadvitau
vṛkatrāsāt ca lobhāt ca samutsṛjya prajajñmatuḥ
vṛkatrāsāt ca lobhāt ca samutsṛjya prajajñmatuḥ
27.
kūpe patitam tam jñātvā ekatadvitau bhrātarau
vṛkatrāsāt ca lobhāt ca samutsṛjya prajajñmatuḥ
vṛkatrāsāt ca lobhāt ca samutsṛjya prajajñmatuḥ
27.
Recognizing that he had fallen into the well, the two brothers, Ekat and Dvita, abandoned him due to both their fear of the wolf and their greed, and then departed.
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः ।
उदपाने महाराज निर्जले पांसुसंवृते ॥२८॥
उदपाने महाराज निर्जले पांसुसंवृते ॥२८॥
28. bhrātṛbhyāṁ paśulubdhābhyāmutsṛṣṭaḥ sa mahātapāḥ ,
udapāne mahārāja nirjale pāṁsusaṁvṛte.
udapāne mahārāja nirjale pāṁsusaṁvṛte.
28.
bhrātṛbhyām paśulubdhābhyām utsṛṣṭaḥ saḥ
mahātapaḥ udapāne mahārāja nirjale pāṃsusaṃvṛte
mahātapaḥ udapāne mahārāja nirjale pāṃsusaṃvṛte
28.
mahārāja paśulubdhābhyām bhrātṛbhyām saḥ
mahātapaḥ nirjale pāṃsusaṃvṛte udapāne utsṛṣṭaḥ
mahātapaḥ nirjale pāṃsusaṃvṛte udapāne utsṛṣṭaḥ
28.
O great king, he, the great ascetic (tapasvin), was abandoned by his two brothers, who were greedy for cattle, in a dry well covered with dust.
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते ।
निमग्नं भरतश्रेष्ठ पापकृन्नरके यथा ॥२९॥
निमग्नं भरतश्रेष्ठ पापकृन्नरके यथा ॥२९॥
29. trita ātmānamālakṣya kūpe vīruttṛṇāvṛte ,
nimagnaṁ bharataśreṣṭha pāpakṛnnarake yathā.
nimagnaṁ bharataśreṣṭha pāpakṛnnarake yathā.
29.
tritaḥ ātmānam ālakṣya kūpe vīruttṛṇāvṛte
nimagnam bharataśreṣṭha pāpakṛt narake yathā
nimagnam bharataśreṣṭha pāpakṛt narake yathā
29.
bharataśreṣṭha tritaḥ kupa vīruttṛṇāvṛte
nimagnam ātmānam ālakṣya narake pāpakṛt yathā
nimagnam ātmānam ālakṣya narake pāpakṛt yathā
29.
O best of Bharatas, Trita, perceiving himself (ātman) sunken in the well, which was covered with creepers and grass, was like a sinner fallen into hell.
बुद्ध्या ह्यगणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः ।
सोमः कथं नु पातव्य इहस्थेन मया भवेत् ॥३०॥
सोमः कथं नु पातव्य इहस्थेन मया भवेत् ॥३०॥
30. buddhyā hyagaṇayatprājño mṛtyorbhīto hyasomapaḥ ,
somaḥ kathaṁ nu pātavya ihasthena mayā bhavet.
somaḥ kathaṁ nu pātavya ihasthena mayā bhavet.
30.
buddhyā hi agaṇayat prājñaḥ mṛtyoḥ bhītaḥ hi asomapaḥ
somaḥ katham nu pātavyaḥ ihasthena mayā bhavet
somaḥ katham nu pātavyaḥ ihasthena mayā bhavet
30.
hi prājñaḥ mṛtyoḥ bhītaḥ hi asomapaḥ buddhyā agaṇayat:
ihasthena mayā katham nu somaḥ pātavyaḥ bhavet
ihasthena mayā katham nu somaḥ pātavyaḥ bhavet
30.
Indeed, the wise one, fearing death and being someone who had not consumed Soma (asomapa), considered with his intellect: "How indeed can the Soma be drunk by me, who is situated here?"
स एवमनुसंचिन्त्य तस्मिन्कूपे महातपाः ।
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया ॥३१॥
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया ॥३१॥
31. sa evamanusaṁcintya tasminkūpe mahātapāḥ ,
dadarśa vīrudhaṁ tatra lambamānāṁ yadṛcchayā.
dadarśa vīrudhaṁ tatra lambamānāṁ yadṛcchayā.
31.
saḥ evam anusaṃcintya tasmin kūpe mahātapaḥ
dadarśa vīrudham tatra lambamānām yadṛcchayā
dadarśa vīrudham tatra lambamānām yadṛcchayā
31.
saḥ mahātapaḥ evam tasmin kūpe anusaṃcintya
tatra yadṛcchayā lambamānām vīrudham dadarśa
tatra yadṛcchayā lambamānām vīrudham dadarśa
31.
Thus, having reflected in that well, the great ascetic (tapasvin) saw a creeper hanging there by chance.
पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः ।
अग्नीन्संकल्पयामास होत्रे चात्मानमेव च ॥३२॥
अग्नीन्संकल्पयामास होत्रे चात्मानमेव च ॥३२॥
32. pāṁsugraste tataḥ kūpe vicintya salilaṁ muniḥ ,
agnīnsaṁkalpayāmāsa hotre cātmānameva ca.
agnīnsaṁkalpayāmāsa hotre cātmānameva ca.
32.
pāṃsugraste tataḥ kūpe vicintya salilam muniḥ
agnīn saṃkalpayāmāsa hotre ca ātmānam eva ca
agnīn saṃkalpayāmāsa hotre ca ātmānam eva ca
32.
muniḥ tataḥ pāṃsugraste kūpe salilam vicintya
agnīn ca ātmānam eva hotre saṃkalpayāmāsa
agnīn ca ātmānam eva hotre saṃkalpayāmāsa
32.
Then, the sage, contemplating the water in the well that was covered with dust, resolved to consecrate the fires and himself (ātman) as the priest (hotṛ) for the ritual.
ततस्तां वीरुधं सोमं संकल्प्य सुमहातपाः ।
ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः ।
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप ॥३३॥
ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः ।
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप ॥३३॥
33. tatastāṁ vīrudhaṁ somaṁ saṁkalpya sumahātapāḥ ,
ṛco yajūṁṣi sāmāni manasā cintayanmuniḥ ,
grāvāṇaḥ śarkarāḥ kṛtvā pracakre'bhiṣavaṁ nṛpa.
ṛco yajūṁṣi sāmāni manasā cintayanmuniḥ ,
grāvāṇaḥ śarkarāḥ kṛtvā pracakre'bhiṣavaṁ nṛpa.
33.
tataḥ tām vīrudham somam saṃkalpya
sumahātapāḥ ṛcaḥ yajūṃṣi
sāmāni manasā cintayan muniḥ grāvāṇaḥ
śarkarāḥ kṛtvā abhiṣavam nṛpa
sumahātapāḥ ṛcaḥ yajūṃṣi
sāmāni manasā cintayan muniḥ grāvāṇaḥ
śarkarāḥ kṛtvā abhiṣavam nṛpa
33.
nṛpa,
tataḥ sumahātapāḥ muniḥ tām vīrudham somam saṃkalpya manasā ṛcaḥ yajūṃṣi sāmāni cintayan grāvāṇaḥ śarkarāḥ kṛtvā abhiṣavam pracakre
tataḥ sumahātapāḥ muniḥ tām vīrudham somam saṃkalpya manasā ṛcaḥ yajūṃṣi sāmāni cintayan grāvāṇaḥ śarkarāḥ kṛtvā abhiṣavam pracakre
33.
O King, then that sage of great asceticism (tapas), having mentally conceived that creeper as the Soma (yajña plant), and meditating upon the Ṛg verses, Yajus formulas, and Sāman chants with his mind, made the large stones into small pressing-stones (grāvāṇaḥ) and performed the Soma pressing (yajña).
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् ।
सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम् ॥३४॥
सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम् ॥३४॥
34. ājyaṁ ca salilaṁ cakre bhāgāṁśca tridivaukasām ,
somasyābhiṣavaṁ kṛtvā cakāra tumulaṁ dhvanim.
somasyābhiṣavaṁ kṛtvā cakāra tumulaṁ dhvanim.
34.
ājyam ca salilam cakre bhāgān ca tridivaukasām
somasya abhiṣavam kṛtvā cakāra tumulam dhvanim
somasya abhiṣavam kṛtvā cakāra tumulam dhvanim
34.
ca saḥ salilam ājyam cakre ca tridivaukasām bhāgān
somasya abhiṣavam kṛtvā tumulam dhvanim cakāra
somasya abhiṣavam kṛtvā tumulam dhvanim cakāra
34.
And he made the water into clarified butter, and (mentally prepared) the shares for the dwellers of heaven (the gods). Having performed the pressing of the Soma, he produced a tumultuous sound.
स चाविशद्दिवं राजन्स्वरः शैक्षस्त्रितस्य वै ।
समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः ॥३५॥
समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः ॥३५॥
35. sa cāviśaddivaṁ rājansvaraḥ śaikṣastritasya vai ,
samavāpa ca taṁ yajñaṁ yathoktaṁ brahmavādibhiḥ.
samavāpa ca taṁ yajñaṁ yathoktaṁ brahmavādibhiḥ.
35.
sa ca āviśat divam rājan svaraḥ śaikṣaḥ tritasya vai
samavāpa ca tam yajñam yathā uktam brahmavādibhiḥ
samavāpa ca tam yajñam yathā uktam brahmavādibhiḥ
35.
rājan,
sa ca tritasya śaikṣaḥ svaraḥ vai divam āviśat.
ca tam yajñam brahmavādibhiḥ yathā uktam samavāpa.
sa ca tritasya śaikṣaḥ svaraḥ vai divam āviśat.
ca tam yajñam brahmavādibhiḥ yathā uktam samavāpa.
35.
And that skilled voice (svara) of Trita, O king, indeed reached heaven. And he attained that Vedic ritual (yajña) as prescribed by those who expound the Vedas.
वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः ।
आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते ॥३६॥
आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते ॥३६॥
36. vartamāne tathā yajñe tritasya sumahātmanaḥ ,
āvignaṁ tridivaṁ sarvaṁ kāraṇaṁ ca na budhyate.
āvignaṁ tridivaṁ sarvaṁ kāraṇaṁ ca na budhyate.
36.
vartamāne tathā yajñe tritasya sumahātmanaḥ
āvignam tridivam sarvam kāraṇam ca na budhyate
āvignam tridivam sarvam kāraṇam ca na budhyate
36.
tritasya sumahātmanaḥ yajñe vartamāne tathā
sarvam tridivam āvignam ca kāraṇam na budhyate
sarvam tridivam āvignam ca kāraṇam na budhyate
36.
While Trita, the greatly elevated soul, was performing that Vedic ritual (yajña), all of heaven became agitated, and the cause of this agitation was not understood.
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः ।
श्रुत्वा चैवाब्रवीद्देवान्सर्वान्देवपुरोहितः ॥३७॥
श्रुत्वा चैवाब्रवीद्देवान्सर्वान्देवपुरोहितः ॥३७॥
37. tataḥ sutumulaṁ śabdaṁ śuśrāvātha bṛhaspatiḥ ,
śrutvā caivābravīddevānsarvāndevapurohitaḥ.
śrutvā caivābravīddevānsarvāndevapurohitaḥ.
37.
tataḥ sutumulam śabdam śuśrāva atha bṛhaspatiḥ
śrutvā ca eva abravīt devān sarvān devapurohitaḥ
śrutvā ca eva abravīt devān sarvān devapurohitaḥ
37.
tataḥ devapurohitaḥ bṛhaspatiḥ sutumulam śabdam śuśrāva.
śrutvā ca eva sarvān devān abravīt.
śrutvā ca eva sarvān devān abravīt.
37.
Then Bṛhaspati, the priest of the gods, heard a very tumultuous sound. And having heard it, he spoke to all the gods.
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः ।
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ॥३८॥
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ॥३८॥
38. tritasya vartate yajñastatra gacchāmahe surāḥ ,
sa hi kruddhaḥ sṛjedanyāndevānapi mahātapāḥ.
sa hi kruddhaḥ sṛjedanyāndevānapi mahātapāḥ.
38.
tritasya vartate yajñaḥ tatra gacchāmahe surāḥ
saḥ hi kruddhaḥ sṛjet anyān devān api mahātapāḥ
saḥ hi kruddhaḥ sṛjet anyān devān api mahātapāḥ
38.
surāḥ! tritasya yajñaḥ tatra vartate,
gacchāmahe.
hi saḥ mahātapāḥ kruddhaḥ anyān devān api sṛjet.
gacchāmahe.
hi saḥ mahātapāḥ kruddhaḥ anyān devān api sṛjet.
38.
Trita's Vedic ritual (yajña) is taking place there; let us go, O gods! For that greatly ascetic one (mahātapaḥ), if he becomes angry, could indeed create other gods too.
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः ।
प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते ॥३९॥
प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते ॥३९॥
39. tacchrutvā vacanaṁ tasya sahitāḥ sarvadevatāḥ ,
prayayustatra yatrāsau tritayajñaḥ pravartate.
prayayustatra yatrāsau tritayajñaḥ pravartate.
39.
tat śrutvā vacanam tasya sahitāḥ sarvadevatāḥ
prayayuḥ tatra yatra asau tritayajñaḥ pravartate
prayayuḥ tatra yatra asau tritayajñaḥ pravartate
39.
tasyā vacanam śrutvā sahitāḥ sarvadevatāḥ tatra prayayuḥ yatra asau tritayajñaḥ pravartate.
39.
Having heard his words, all the assembled deities went there, to the place where Trita's Vedic ritual (yajña) was being performed.
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः ।
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ॥४०॥
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ॥४०॥
40. te tatra gatvā vibudhāstaṁ kūpaṁ yatra sa tritaḥ ,
dadṛśustaṁ mahātmānaṁ dīkṣitaṁ yajñakarmasu.
dadṛśustaṁ mahātmānaṁ dīkṣitaṁ yajñakarmasu.
40.
te tatra gatvā vibudhāḥ tam kūpam yatra sa tritaḥ
dadṛśuḥ tam mahātmānam dīkṣitam yajñakarmasu
dadṛśuḥ tam mahātmānam dīkṣitam yajñakarmasu
40.
te vibudhāḥ tatra gatvā yatra sa tritaḥ (āsīt) tam kūpam dadṛśuḥ,
(tathā) tam mahātmānam dīkṣitam yajñakarmasu dadṛśuḥ.
(tathā) tam mahātmānam dīkṣitam yajñakarmasu dadṛśuḥ.
40.
Having gone there, those wise gods saw that great soul (mahātman) Trita in the well, consecrated for the performance of Vedic rituals (yajña-karma).
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् ।
ऊचुश्चाथ महाभागं प्राप्ता भागार्थिनो वयम् ॥४१॥
ऊचुश्चाथ महाभागं प्राप्ता भागार्थिनो वयम् ॥४१॥
41. dṛṣṭvā cainaṁ mahātmānaṁ śriyā paramayā yutam ,
ūcuścātha mahābhāgaṁ prāptā bhāgārthino vayam.
ūcuścātha mahābhāgaṁ prāptā bhāgārthino vayam.
41.
dṛṣṭvā ca enam mahātmānam śriyā paramayā yutam
ūcuḥ ca atha mahābhāgam prāptāḥ bhāgārthinaḥ vayam
ūcuḥ ca atha mahābhāgam prāptāḥ bhāgārthinaḥ vayam
41.
ca enam mahātmānam paramayā śriyā yutam dṛṣṭvā
atha ūcuḥ ca mahābhāgam vayam bhāgārthinaḥ prāptāḥ
atha ūcuḥ ca mahābhāgam vayam bhāgārthinaḥ prāptāḥ
41.
And having seen that great soul (mahātman) endowed with supreme splendor, they then spoke to the highly fortunate one (Tritā): "We have arrived, seeking our share."
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः ।
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् ॥४२॥
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् ॥४२॥
42. athābravīdṛṣirdevānpaśyadhvaṁ māṁ divaukasaḥ ,
asminpratibhaye kūpe nimagnaṁ naṣṭacetasam.
asminpratibhaye kūpe nimagnaṁ naṣṭacetasam.
42.
atha abravīt ṛṣiḥ devān paśyadhvam mām divaukasaḥ
asmin pratibhaye kūpe nimagnam naṣṭacetasam
asmin pratibhaye kūpe nimagnam naṣṭacetasam
42.
atha ṛṣiḥ devān abravīt he divaukasaḥ mām asmin
pratibhaye kūpe nimagnam naṣṭacetasam paśyadhvam
pratibhaye kūpe nimagnam naṣṭacetasam paśyadhvam
42.
Then the sage spoke to the gods (divaukasaḥ): "O dwellers of heaven! Behold me, submerged in this terrifying well, with my consciousness lost."
ततस्त्रितो महाराज भागांस्तेषां यथाविधि ।
मन्त्रयुक्तान्समददात्ते च प्रीतास्तदाभवन् ॥४३॥
मन्त्रयुक्तान्समददात्ते च प्रीतास्तदाभवन् ॥४३॥
43. tatastrito mahārāja bhāgāṁsteṣāṁ yathāvidhi ,
mantrayuktānsamadadātte ca prītāstadābhavan.
mantrayuktānsamadadātte ca prītāstadābhavan.
43.
tataḥ tritaḥ mahārāja bhāgān teṣām yathāvidhi
mantrayuktān samadadāt te ca prītāḥ tadā abhavan
mantrayuktān samadadāt te ca prītāḥ tadā abhavan
43.
tataḥ mahārāja tritaḥ teṣām mantrayuktān bhāgān
yathāvidhi samadadāt ca te tadā prītāḥ abhavan
yathāvidhi samadadāt ca te tadā prītāḥ abhavan
43.
Then, O great king, Tritā, in accordance with tradition, gave them their shares, endowed with mantras (mantra). And they became pleased at that time.
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः ।
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति ॥४४॥
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति ॥४४॥
44. tato yathāvidhi prāptānbhāgānprāpya divaukasaḥ ,
prītātmāno dadustasmai varānyānmanasecchati.
prītātmāno dadustasmai varānyānmanasecchati.
44.
tataḥ yathāvidhi prāptān bhāgān prāpya divaukasaḥ
prītātmānaḥ daduḥ tasmai varān yān manasā icchati
prītātmānaḥ daduḥ tasmai varān yān manasā icchati
44.
divaukasaḥ yathāvidhi prāptān bhāgān prāpya tataḥ
prītātmānaḥ tasmai yān manasā icchati varān daduḥ
prītātmānaḥ tasmai yān manasā icchati varān daduḥ
44.
Then, having properly received their portions, the gods (divaukasaḥ), their inner selves (ātman) pleased, granted him the boons that he desired mentally.
स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः ।
यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत् ॥४५॥
यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत् ॥४५॥
45. sa tu vavre varaṁ devāṁstrātumarhatha māmitaḥ ,
yaścehopaspṛśetkūpe sa somapagatiṁ labhet.
yaścehopaspṛśetkūpe sa somapagatiṁ labhet.
45.
saḥ tu vavre varam devān trātum arhatha mām itaḥ
yaḥ ca iha upaspṛśet kūpe saḥ somapagatim labhet
yaḥ ca iha upaspṛśet kūpe saḥ somapagatim labhet
45.
saḥ tu varam vavre devān mām itaḥ trātum arhatha
ca yaḥ iha kūpe upaspṛśet saḥ somapagatim labhet
ca yaḥ iha kūpe upaspṛśet saḥ somapagatim labhet
45.
But he requested a boon: "O gods, you ought to protect me from this (predicament). And whoever bathes in this well (kūpa) here, he shall attain the destination of those who drink Soma."
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती ।
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः ॥४६॥
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः ॥४६॥
46. tatra cormimatī rājannutpapāta sarasvatī ,
tayotkṣiptastritastasthau pūjayaṁstridivaukasaḥ.
tayotkṣiptastritastasthau pūjayaṁstridivaukasaḥ.
46.
tatra ca ūrmimatī rājan utpapāta sarasvatī tayā
utkṣiptaḥ tritaḥ tasthau pūjayan tridivaukasaḥ
utkṣiptaḥ tritaḥ tasthau pūjayan tridivaukasaḥ
46.
rājan ca tatra ūrmimatī sarasvatī utpapāta tayā
utkṣiptaḥ tritaḥ tridivaukasaḥ pūjayan tasthau
utkṣiptaḥ tritaḥ tridivaukasaḥ pūjayan tasthau
46.
And there, O king, the wavy Sarasvatī sprang forth. Trita, having been thrown up by her, stood worshipping the gods (tridivaukasaḥ).
तथेति चोक्त्वा विबुधा जग्मू राजन्यथागतम् ।
त्रितश्चाप्यगमत्प्रीतः स्वमेव निलयं तदा ॥४७॥
त्रितश्चाप्यगमत्प्रीतः स्वमेव निलयं तदा ॥४७॥
47. tatheti coktvā vibudhā jagmū rājanyathāgatam ,
tritaścāpyagamatprītaḥ svameva nilayaṁ tadā.
tritaścāpyagamatprītaḥ svameva nilayaṁ tadā.
47.
tathā iti ca uktvā vibudhāḥ jagmuḥ rājan yathā āgatam
tritaḥ ca api agamat prītaḥ svam eva nilayam tadā
tritaḥ ca api agamat prītaḥ svam eva nilayam tadā
47.
rājan ca tathā iti uktvā vibudhāḥ yathā āgatam jagmuḥ
ca tritaḥ api prītaḥ tadā svam eva nilayam agamat
ca tritaḥ api prītaḥ tadā svam eva nilayam agamat
47.
And saying "So be it," O king, the gods (vibudhāḥ) departed the way they had come. And Trita also, pleased, then went to his own abode.
क्रुद्धः स तु समासाद्य तावृषी भ्रातरौ तदा ।
उवाच परुषं वाक्यं शशाप च महातपाः ॥४८॥
उवाच परुषं वाक्यं शशाप च महातपाः ॥४८॥
48. kruddhaḥ sa tu samāsādya tāvṛṣī bhrātarau tadā ,
uvāca paruṣaṁ vākyaṁ śaśāpa ca mahātapāḥ.
uvāca paruṣaṁ vākyaṁ śaśāpa ca mahātapāḥ.
48.
kruddhaḥ saḥ tu samāsādya tau ṛṣī bhrātarau
tadā uvāca paruṣam vākyam śaśāpa ca mahātapāḥ
tadā uvāca paruṣam vākyam śaśāpa ca mahātapāḥ
48.
tadā saḥ mahātapāḥ kruddhaḥ tau ṛṣī bhrātarau
samāsādya paruṣam vākyam uvāca ca śaśāpa
samāsādya paruṣam vākyam uvāca ca śaśāpa
48.
Then, that great ascetic, enraged, having approached those two sage brothers, spoke harsh words and cursed them.
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ ।
तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ ॥४९॥
तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ ॥४९॥
49. paśulubdhau yuvāṁ yasmānmāmutsṛjya pradhāvitau ,
tasmādrūpeṇa teṣāṁ vai daṁṣṭriṇāmabhitaścarau.
tasmādrūpeṇa teṣāṁ vai daṁṣṭriṇāmabhitaścarau.
49.
paśulubdhau yuvām yasmāt mām utsṛjya pradhāvitau
tasmāt rūpeṇa teṣām vai daṃṣṭriṇām abhitaḥ carau
tasmāt rūpeṇa teṣām vai daṃṣṭriṇām abhitaḥ carau
49.
yasmāt paśulubdhau yuvām mām utsṛjya pradhāvitau,
tasmāt vai teṣām daṃṣṭriṇām rūpeṇa abhitaḥ carau
tasmāt vai teṣām daṃṣṭriṇām rūpeṇa abhitaḥ carau
49.
Since you two, eager for animals, abandoned me and ran away, therefore, you two shall roam around in the form of those tusked creatures.
भवितारौ मया शप्तौ पापेनानेन कर्मणा ।
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः ॥५०॥
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः ॥५०॥
50. bhavitārau mayā śaptau pāpenānena karmaṇā ,
prasavaścaiva yuvayorgolāṅgūlarkṣavānarāḥ.
prasavaścaiva yuvayorgolāṅgūlarkṣavānarāḥ.
50.
bhavitārau mayā śaptau pāpena anena karmaṇā
prasavaḥ ca eva yuvayoḥ golāṅgūlaṛkṣavānarāḥ
prasavaḥ ca eva yuvayoḥ golāṅgūlaṛkṣavānarāḥ
50.
mayā anena pāpena karmaṇā śaptau,
(yuvām) bhavitārau ca eva yuvayoḥ prasavaḥ golāṅgūlaṛkṣavānarāḥ
(yuvām) bhavitārau ca eva yuvayoḥ prasavaḥ golāṅgūlaṛkṣavānarāḥ
50.
Cursed by me for this sinful action (karma), you two will become [such creatures]. And your offspring will indeed be gorillas, bears, and monkeys.
इत्युक्ते तु तदा तेन क्षणादेव विशां पते ।
तथाभूतावदृश्येतां वचनात्सत्यवादिनः ॥५१॥
तथाभूतावदृश्येतां वचनात्सत्यवादिनः ॥५१॥
51. ityukte tu tadā tena kṣaṇādeva viśāṁ pate ,
tathābhūtāvadṛśyetāṁ vacanātsatyavādinaḥ.
tathābhūtāvadṛśyetāṁ vacanātsatyavādinaḥ.
51.
iti ukte tu tadā tena kṣaṇāt eva viśām pate
tathābhūtau adṛśyetām vacanāt satyavādinaḥ
tathābhūtau adṛśyetām vacanāt satyavādinaḥ
51.
he viśām pate,
tadā tena iti ukte tu,
satyavādinaḥ vacanāt eva kṣaṇāt,
(tau) tathābhūtau adṛśyetām
tadā tena iti ukte tu,
satyavādinaḥ vacanāt eva kṣaṇāt,
(tau) tathābhūtau adṛśyetām
51.
O king, when he had spoken thus, instantly, by the word of that truth-speaker, the two appeared in that very form.
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः ।
दत्त्वा च विविधान्दायान्पूजयित्वा च वै द्विजान् ॥५२॥
दत्त्वा च विविधान्दायान्पूजयित्वा च वै द्विजान् ॥५२॥
52. tatrāpyamitavikrāntaḥ spṛṣṭvā toyaṁ halāyudhaḥ ,
dattvā ca vividhāndāyānpūjayitvā ca vai dvijān.
dattvā ca vividhāndāyānpūjayitvā ca vai dvijān.
52.
tatra api amita-vikrāntaḥ spṛṣṭvā toyam hala-āyudhaḥ
datṭvā ca vividhān dāyān pūjayitvā ca vai dvijān
datṭvā ca vividhān dāyān pūjayitvā ca vai dvijān
52.
amita-vikrāntaḥ hala-āyudhaḥ tatra api toyam spṛṣṭvā,
ca vividhān dāyān datṭvā,
ca vai dvijān pūjayitvā.
ca vividhān dāyān datṭvā,
ca vai dvijān pūjayitvā.
52.
There, the immensely powerful Balarama, bearing the plough weapon (hala-āyudha), after touching the water and giving various gifts, also honored the twice-born (dvijān).
उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः ।
नदीगतमदीनात्मा प्राप्तो विनशनं तदा ॥५३॥
नदीगतमदीनात्मा प्राप्तो विनशनं तदा ॥५३॥
53. udapānaṁ ca taṁ dṛṣṭvā praśasya ca punaḥ punaḥ ,
nadīgatamadīnātmā prāpto vinaśanaṁ tadā.
nadīgatamadīnātmā prāpto vinaśanaṁ tadā.
53.
uda-pānam ca tam dṛṣṭvā praśasya ca punaḥ punaḥ
nadī-gatam adīna-ātmā prāptaḥ vinaśanam tadā
nadī-gatam adīna-ātmā prāptaḥ vinaśanam tadā
53.
tadā adīna-ātmā (saḥ) tam uda-pānam nadī-gatam dṛṣṭvā,
ca punaḥ punaḥ praśasya,
vinaśanam prāptaḥ.
ca punaḥ punaḥ praśasya,
vinaśanam prāptaḥ.
53.
Then, that noble-minded one (adīna-ātmā), having seen that well situated by the river, and repeatedly praised it, reached Vinaśana.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35 (current chapter)
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47