Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-9, chapter-35

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
तस्मान्नदीगतं चापि उदपानं यशस्विनः ।
त्रितस्य च महाराज जगामाथ हलायुधः ॥१॥
1. vaiśaṁpāyana uvāca ,
tasmānnadīgataṁ cāpi udapānaṁ yaśasvinaḥ ,
tritasya ca mahārāja jagāmātha halāyudhaḥ.
1. vaiśaṃpāyanaḥ uvāca tasmāt nadīgatam ca api udapānam
yaśasvinaḥ tritasya ca mahārāja jagāma atha halāyudhaḥ
1. vaiśaṃpāyanaḥ uvāca mahārāja atha halāyudhaḥ tasmāt
yaśasvinaḥ tritasya ca nadīgatam api udapānam jagāma
1. Vaiśampāyana said: 'O great king, Halāyudha (Balarāma) then went to that well (udapāna) which was by the river and belonged to the glorious Trita.'
तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान् ।
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः ॥२॥
2. tatra dattvā bahu dravyaṁ pūjayitvā tathā dvijān ,
upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ.
2. tatra dattvā bahu dravyam pūjayitvā tathā dvijān
upaspṛśya ca tatra eva prahṛṣṭaḥ musalāyudhaḥ
2. musalāyudhaḥ tatra bahu dravyam dattvā tathā
dvijān pūjayitvā ca tatra eva upaspṛśya prahṛṣṭaḥ
2. There, having given much wealth and also honored the twice-born (dvija), and having performed ablutions there, Musalāyudha (Balarāma) became greatly delighted.
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः ।
कूपे च वसता तेन सोमः पीतो महात्मना ॥३॥
3. tatra dharmaparo hyāsīttritaḥ sa sumahātapāḥ ,
kūpe ca vasatā tena somaḥ pīto mahātmanā.
3. tatra dharmaparaḥ hi āsīt tritaḥ saḥ sumahātapāḥ
kūpe ca vasatā tena somaḥ pītaḥ mahātmanā
3. tatra saḥ dharmaparaḥ sumahātapāḥ tritaḥ hi
āsīt ca kūpe vasatā tena mahātmanā somaḥ pītaḥ
3. Indeed, Trita, that greatly austere (tapas) sage, devoted to natural law (dharma), was there. And by him, the great-souled (mahātman) one, while residing in the well, Soma was drunk.
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् ।
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः ॥४॥
4. tatra cainaṁ samutsṛjya bhrātarau jagmaturgṛhān ,
tatastau vai śaśāpātha trito brāhmaṇasattamaḥ.
4. tatra ca enam samutsṛjya bhrātarau jagmatuḥ gṛhān
tataḥ tau vai śaśāpa atha tritaḥ brāhmaṇasattamaḥ
4. ca bhrātarau enam tatra samutsṛjya gṛhān jagmatuḥ
tataḥ atha brāhmaṇasattamaḥ tritaḥ vai tau śaśāpa
4. And having abandoned him there, the two brothers went to their homes. Thereupon, Trita, the foremost among brahmins, indeed cursed those two.
जनमेजय उवाच ।
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः ।
पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तमः ॥५॥
5. janamejaya uvāca ,
udapānaṁ kathaṁ brahmankathaṁ ca sumahātapāḥ ,
patitaḥ kiṁ ca saṁtyakto bhrātṛbhyāṁ dvijasattamaḥ.
5. janamejaya uvāca udapānam katham brahman katham ca sumahātapāḥ
patitaḥ kim ca saṃtyaktaḥ bhrātṛbhyām dvijasattamaḥ
5. janamejaya uvāca brahman katham sumahātapāḥ udapānam patitaḥ
ca katham kim ca dvijasattamaḥ bhrātṛbhyām saṃtyaktaḥ
5. Janamejaya said: "O brahmin, how did that one of great asceticism (tapas) fall into a well? And why was that foremost of the twice-born (dvija) abandoned by his two brothers?"
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् ।
एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे ॥६॥
6. kūpe kathaṁ ca hitvainaṁ bhrātarau jagmaturgṛhān ,
etadācakṣva me brahmanyadi śrāvyaṁ hi manyase.
6. kūpe katham ca hitvā enam bhrātarau jagmatuḥ gṛhān
etat ācakṣva me brahman yadi śrāvyam hi manyase
6. ca katham bhrātarau enam kūpe hitvā gṛhān jagmatuḥ
brahman yadi hi śrāvyam manyase etat me ācakṣva
6. And how did the two brothers, having abandoned him in the well, go to their homes? O brahmin, tell this to me, if you indeed consider it worthy of being heard.
वैशंपायन उवाच ।
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः ।
एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः ॥७॥
7. vaiśaṁpāyana uvāca ,
āsanpūrvayuge rājanmunayo bhrātarastrayaḥ ,
ekataśca dvitaścaiva tritaścādityasaṁnibhāḥ.
7. vaiśaṃpāyana uvāca āsan pūrvayuge rājan munayaḥ bhrātaraḥ
trayaḥ ekataḥ ca dvitaḥ ca eva tritaḥ ca ādityasaṃnibhāḥ
7. vaiśaṃpāyana uvāca rājan pūrvayuge trayaḥ munayaḥ bhrātaraḥ
āsan ca ekataḥ ca eva dvitaḥ ca tritaḥ ādityasaṃnibhāḥ
7. Vaiśampāyana said: "O King, in a former age (yuga), there were three ascetic sages (muni), brothers: Ekata, Dvita, and Trita, who were all as splendid as the sun."
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च ।
ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः ॥८॥
8. sarve prajāpatisamāḥ prajāvantastathaiva ca ,
brahmalokajitaḥ sarve tapasā brahmavādinaḥ.
8. sarve prajāpatisamāḥ prajāvantaḥ tathā eva ca
brahma-loka-jitaḥ sarve tapasā brahmavādinaḥ
8. sarve prajāpatisamāḥ ca tathā eva prajāvantaḥ
sarve tapasā brahma-loka-jitaḥ brahmavādinaḥ
8. All of them were like the progenitors (Prajāpatis), and similarly, they had numerous descendants. All of them had conquered the realm of Brahmā through their spiritual austerities (tapas) and were expounders of the sacred texts (brahman).
तेषां तु तपसा प्रीतो नियमेन दमेन च ।
अभवद्गौतमो नित्यं पिता धर्मरतः सदा ॥९॥
9. teṣāṁ tu tapasā prīto niyamena damena ca ,
abhavadgautamo nityaṁ pitā dharmarataḥ sadā.
9. teṣām tu tapasā prītaḥ niyamena damena ca
abhavat gautamaḥ nityam pitā dharmarataḥ sadā
9. tu teṣām tapasā niyamena damena ca prītaḥ
dharmarataḥ pitā gautamaḥ nityam sadā abhavat
9. Indeed, their father, Gautama, who was always dedicated to righteousness (dharma), became constantly pleased by their spiritual austerities (tapas), self-discipline, and self-control.
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च ।
जगाम भगवान्स्थानमनुरूपमिवात्मनः ॥१०॥
10. sa tu dīrgheṇa kālena teṣāṁ prītimavāpya ca ,
jagāma bhagavānsthānamanurūpamivātmanaḥ.
10. saḥ tu dīrgheṇa kālena teṣām prītim avāpya ca
jagāma bhagavān sthānam anurūpam iva ātmanaḥ
10. tu saḥ bhagavān dīrgheṇa kālena teṣām prītim
avāpya ca ātmanaḥ anurūpam iva sthānam jagāma
10. And that venerable Gautama, having obtained their affection after a long period of time, went to an abode that was appropriate for his own exalted nature (ātman).
राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः ।
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् ॥११॥
11. rājānastasya ye pūrve yājyā hyāsanmahātmanaḥ ,
te sarve svargate tasmiṁstasya putrānapūjayan.
11. rājānaḥ tasya ye pūrve yājyā hi āsan mahātmanaḥ
te sarve svargate tasmin tasya putrān apūjayan
11. hi ye pūrve rājānaḥ tasy mahātmanaḥ yājyā āsan,
te sarve tasminsvargate tasya putrān apūjayan
11. All those kings, who were formerly served as priests by that great-souled (mahātman) Gautama, honored his sons after he had ascended to heaven.
तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च ।
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ॥१२॥
12. teṣāṁ tu karmaṇā rājaṁstathaivādhyayanena ca ,
tritaḥ sa śreṣṭhatāṁ prāpa yathaivāsya pitā tathā.
12. teṣām tu karmaṇā rājan tathā eva adhyayanena ca
tritaḥ sa śreṣṭhatām prāpa yathā eva asya pitā tathā
12. rājan,
teṣām tu sa tritaḥ karmaṇā ca tathā eva adhyayanena ca,
asya pitā yathā eva,
tathā śreṣṭhatām prāpa
12. O king, among them, Trita attained superiority by his actions (karma) and likewise by his study, just as his father had.
तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः ।
अपूजयन्महाभागं तथा विद्वत्तयैव तु ॥१३॥
13. taṁ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ ,
apūjayanmahābhāgaṁ tathā vidvattayaiva tu.
13. tam sma sarve mahābhāgāḥ munayaḥ puṇyalakṣaṇāḥ
apūjayan mahābhāgaṃ tathā vidvattayā eva tu
13. sarve mahābhāgāḥ puṇyalakṣaṇāḥ munayaḥ tam
mahābhāgaṃ tathā vidvattayā eva tu apūjayan sma
13. All those great and virtuous sages indeed honored him, that highly esteemed one, and also because of his extensive learning.
कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ ।
यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः ॥१४॥
14. kadāciddhi tato rājanbhrātarāvekatadvitau ,
yajñārthaṁ cakratuścittaṁ dhanārthaṁ ca viśeṣataḥ.
14. kadācit hi tataḥ rājan bhrātarau ekatadvitau yajña
artham cakratuḥ cittaṃ dhana artham ca viśeṣataḥ
14. rājan,
kadācit hi tataḥ,
ekatadvitau bhrātarau yajña artham ca dhana artham ca,
viśeṣataḥ,
cittaṃ cakratuḥ
14. O king, one time, the two brothers, united in their purpose, made up their minds to perform a ritual (yajña), especially for the sake of acquiring wealth.
तयोश्चिन्ता समभवत्त्रितं गृह्य परंतप ।
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः ॥१५॥
15. tayościntā samabhavattritaṁ gṛhya paraṁtapa ,
yājyānsarvānupādāya pratigṛhya paśūṁstataḥ.
15. tayoḥ cintā samabhavat tritaṃ gṛhya paraṃtapa
yājyān sarvān upādāya pratigṛhya paśūn tataḥ
15. paraṃtapa,
tayoḥ cintā samabhavat: tritaṃ gṛhya,
sarvān yājyān upādāya,
paśūn pratigṛhya,
tataḥ (kim?)
15. O tormentor of foes, a concern arose in those two (brothers): "Having seized Trita, and then having obtained all the patrons (yājyān) for the ritual and received the sacrificial animals..."
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् ।
चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह ॥१६॥
16. somaṁ pāsyāmahe hṛṣṭāḥ prāpya yajñaṁ mahāphalam ,
cakruścaiva mahārāja bhrātarastraya eva ha.
16. somam pāsyāmahe hṛṣṭāḥ prāpya yajñam mahāphalam
cakruḥ ca eva mahārāja bhrātaraḥ trayaḥ eva ha
16. mahārāja hṛṣṭāḥ mahāphalam yajñam prāpya somam
pāsyāmahe ca eva trayaḥ bhrātaraḥ eva ha cakruḥ
16. O great king, joyful, we shall drink the soma (soma) after attaining the Vedic ritual (yajña) that yields great results. Indeed, the three brothers performed this very act.
तथा तु ते परिक्रम्य याज्यान्सर्वान्पशून्प्रति ।
याजयित्वा ततो याज्याँल्लब्ध्वा च सुबहून्पशून् ॥१७॥
17. tathā tu te parikramya yājyānsarvānpaśūnprati ,
yājayitvā tato yājyāँllabdhvā ca subahūnpaśūn.
17. tathā tu te parikramya yājyān sarvān paśūn prati
yājayitvā tataḥ yājyān labdhvā ca subahūn paśūn
17. tathā tu te sarvān yājyān paśūn prati parikramya
yājayitvā tataḥ yājyān ca subahūn paśūn labdhvā
17. Thus, indeed, having circumambulated all the animals meant for sacrifice (yajya), and having caused them to be sacrificed, they then obtained many sacrificial animals (yajya) as well as numerous other animals.
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः ।
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः ॥१८॥
18. yājyena karmaṇā tena pratigṛhya vidhānataḥ ,
prācīṁ diśaṁ mahātmāna ājagmuste maharṣayaḥ.
18. yājyena karmaṇā tena pratigṛhya vidhānataḥ
prācīm diśam mahātmānaḥ ājagmuḥ te maharṣayaḥ
18. tena yājyena karmaṇā vidhānataḥ pratigṛhya te
mahātmānaḥ maharṣayaḥ prācīm diśam ājagmuḥ
18. Having accepted (the offerings) in accordance with the rules through that sacrificial (yajya) ritual (karma), those great-souled (mahātman) great sages (maharṣi) then journeyed to the eastern direction.
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् ।
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् ॥१९॥
19. tritasteṣāṁ mahārāja purastādyāti hṛṣṭavat ,
ekataśca dvitaścaiva pṛṣṭhataḥ kālayanpaśūn.
19. tritaḥ teṣām mahārāja purastāt yāti hṛṣṭavat
ekataḥ ca dvitaḥ ca eva pṛṣṭhataḥ kālayan paśūn
19. mahārāja teṣām tritaḥ hṛṣṭavat purastāt yāti ca
ekataḥ ca eva dvitaḥ pṛṣṭhataḥ paśūn kālayan
19. O great king, Trita joyfully walked ahead of them, while Eka and Dvita, from behind, drove the animals.
तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत् ।
कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम् ॥२०॥
20. tayościntā samabhavaddṛṣṭvā paśugaṇaṁ mahat ,
kathaṁ na syurimā gāva āvābhyāṁ vai vinā tritam.
20. tayoḥ cintā samabhavat dṛṣṭvā paśugaṇam mahat
katham na syuḥ imāḥ gāvaḥ āvābhyām vai vinā tritam
20. mahat paśugaṇam dṛṣṭvā tayoḥ cintā samabhavat
katham imāḥ gāvaḥ āvābhyām vinā tritam vai na syuḥ
20. Upon seeing the large herd of cattle, a concern arose in the minds of the two of them: "How can these cows become exclusively ours, without Trit?"
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह ।
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर ॥२१॥
21. tāvanyonyaṁ samābhāṣya ekataśca dvitaśca ha ,
yadūcaturmithaḥ pāpau tannibodha janeśvara.
21. tau anyonyam samābhāṣya ekataḥ ca dvitaḥ ca ha
yat ūcatuḥ mithaḥ pāpau tat nibodha janeśvara
21. janeśvara tau ekataḥ ca dvitaḥ ca anyonyam
samābhāṣya ha yat mithaḥ pāpau ūcatuḥ tat nibodha
21. Those two—Ekata and Dvita—having discussed with each other, O ruler of people, listen to what those two wicked ones then said to one another.
त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः ।
अन्यास्त्रितो बहुतरा गावः समुपलप्स्यते ॥२२॥
22. trito yajñeṣu kuśalastrito vedeṣu niṣṭhitaḥ ,
anyāstrito bahutarā gāvaḥ samupalapsyate.
22. tritaḥ yajñeṣu kuśalaḥ tritaḥ vedeṣu niṣṭhitaḥ
anyāḥ tritaḥ bahutaraḥ gāvaḥ samupalapsyate
22. tritaḥ yajñeṣu kuśalaḥ tritaḥ vedeṣu niṣṭhitaḥ
tritaḥ anyāḥ bahutaraḥ gāvaḥ samupalapsyate
22. Trit is skilled in performing Vedic rituals (yajña), and Trit is proficient in the Vedas. Trit will obtain many other, more abundant cows.
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे ।
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः ॥२३॥
23. tadāvāṁ sahitau bhūtvā gāḥ prakālya vrajāvahe ,
trito'pi gacchatāṁ kāmamāvābhyāṁ vai vinākṛtaḥ.
23. tadā āvām sahitau bhūtvā gāḥ prakālya vrajāvahe
tritaḥ api gacchatu kāmam āvābhyām vai vinākṛtaḥ
23. tadā āvām sahitau bhūtvā gāḥ prakālya vrajāvahe
api vinākṛtaḥ tritaḥ āvābhyām vai kāmam gacchatu
23. Then, let us two unite, drive these cows away, and depart. Let Trit also go as he pleases, truly excluded from us two.
तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत् ।
तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान् ॥२४॥
24. teṣāmāgacchatāṁ rātrau pathisthāne vṛko'bhavat ,
tathā kūpo'vidūre'bhūtsarasvatyāstaṭe mahān.
24. teṣām āgacchatām rātrau pathisthāne vṛkaḥ abhavat
tathā kūpaḥ avidūre abhūt sarasvatyāḥ taṭe mahān
24. teṣām rātrau āgacchatām pathisthāne vṛkaḥ abhavat
tathā sarasvatyāḥ taṭe avidūre mahān kūpaḥ abhūt
24. As they were traveling at night, a wolf appeared on the path. Also, a large well was located not far away, on the bank of the Sarasvatī River.
अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः ।
तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह ।
अगाधे सुमहाघोरे सर्वभूतभयंकरे ॥२५॥
25. atha trito vṛkaṁ dṛṣṭvā pathi tiṣṭhantamagrataḥ ,
tadbhayādapasarpanvai tasminkūpe papāta ha ,
agādhe sumahāghore sarvabhūtabhayaṁkare.
25. atha tritaḥ vṛkam dṛṣṭvā pathi
tiṣṭhantam agrataḥ tat bhayāt apasarpan
vai tasmin kūpe papāta ha agādhe
sumahāghore sarvabhūtabhayaṃkare
25. atha tritaḥ pathi agrataḥ tiṣṭhantam
vṛkam dṛṣṭvā tat bhayāt apasarpan
vai agādhe sumahāghore
sarvabhūtabhayaṃkare tasmin kūpe ha papāta
25. Then Trita, upon seeing the wolf standing in front of him on the path, retreated in fear of it and indeed fell into that well. It was unfathomably deep, exceedingly dreadful, and capable of striking fear into all creatures.
त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः ।
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ॥२६॥
26. tritastato mahābhāgaḥ kūpastho munisattamaḥ ,
ārtanādaṁ tataścakre tau tu śuśruvaturmunī.
26. tritaḥ tataḥ mahābhāgaḥ kūpasthaḥ munisattamaḥ
ārtanādam tataḥ cakre tau tu śuśruvatuḥ munī
26. tataḥ kūpasthaḥ mahābhāgaḥ munisattamaḥ tritaḥ
tataḥ ārtanādam cakre tu tau munī śuśruvatuḥ
26. Then Trita, the illustrious best of sages, trapped in the well, thereupon let out a cry of distress. Indeed, those two other sages heard him.
तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ ।
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ॥२७॥
27. taṁ jñātvā patitaṁ kūpe bhrātarāvekatadvitau ,
vṛkatrāsācca lobhācca samutsṛjya prajagmatuḥ.
27. tam jñātvā patitam kūpe bhrātarau ekatadvitau
vṛkatrāsāt ca lobhāt ca samutsṛjya prajajñmatuḥ
27. kūpe patitam tam jñātvā ekatadvitau bhrātarau
vṛkatrāsāt ca lobhāt ca samutsṛjya prajajñmatuḥ
27. Recognizing that he had fallen into the well, the two brothers, Ekat and Dvita, abandoned him due to both their fear of the wolf and their greed, and then departed.
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः ।
उदपाने महाराज निर्जले पांसुसंवृते ॥२८॥
28. bhrātṛbhyāṁ paśulubdhābhyāmutsṛṣṭaḥ sa mahātapāḥ ,
udapāne mahārāja nirjale pāṁsusaṁvṛte.
28. bhrātṛbhyām paśulubdhābhyām utsṛṣṭaḥ saḥ
mahātapaḥ udapāne mahārāja nirjale pāṃsusaṃvṛte
28. mahārāja paśulubdhābhyām bhrātṛbhyām saḥ
mahātapaḥ nirjale pāṃsusaṃvṛte udapāne utsṛṣṭaḥ
28. O great king, he, the great ascetic (tapasvin), was abandoned by his two brothers, who were greedy for cattle, in a dry well covered with dust.
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते ।
निमग्नं भरतश्रेष्ठ पापकृन्नरके यथा ॥२९॥
29. trita ātmānamālakṣya kūpe vīruttṛṇāvṛte ,
nimagnaṁ bharataśreṣṭha pāpakṛnnarake yathā.
29. tritaḥ ātmānam ālakṣya kūpe vīruttṛṇāvṛte
nimagnam bharataśreṣṭha pāpakṛt narake yathā
29. bharataśreṣṭha tritaḥ kupa vīruttṛṇāvṛte
nimagnam ātmānam ālakṣya narake pāpakṛt yathā
29. O best of Bharatas, Trita, perceiving himself (ātman) sunken in the well, which was covered with creepers and grass, was like a sinner fallen into hell.
बुद्ध्या ह्यगणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः ।
सोमः कथं नु पातव्य इहस्थेन मया भवेत् ॥३०॥
30. buddhyā hyagaṇayatprājño mṛtyorbhīto hyasomapaḥ ,
somaḥ kathaṁ nu pātavya ihasthena mayā bhavet.
30. buddhyā hi agaṇayat prājñaḥ mṛtyoḥ bhītaḥ hi asomapaḥ
somaḥ katham nu pātavyaḥ ihasthena mayā bhavet
30. hi prājñaḥ mṛtyoḥ bhītaḥ hi asomapaḥ buddhyā agaṇayat:
ihasthena mayā katham nu somaḥ pātavyaḥ bhavet
30. Indeed, the wise one, fearing death and being someone who had not consumed Soma (asomapa), considered with his intellect: "How indeed can the Soma be drunk by me, who is situated here?"
स एवमनुसंचिन्त्य तस्मिन्कूपे महातपाः ।
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया ॥३१॥
31. sa evamanusaṁcintya tasminkūpe mahātapāḥ ,
dadarśa vīrudhaṁ tatra lambamānāṁ yadṛcchayā.
31. saḥ evam anusaṃcintya tasmin kūpe mahātapaḥ
dadarśa vīrudham tatra lambamānām yadṛcchayā
31. saḥ mahātapaḥ evam tasmin kūpe anusaṃcintya
tatra yadṛcchayā lambamānām vīrudham dadarśa
31. Thus, having reflected in that well, the great ascetic (tapasvin) saw a creeper hanging there by chance.
पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः ।
अग्नीन्संकल्पयामास होत्रे चात्मानमेव च ॥३२॥
32. pāṁsugraste tataḥ kūpe vicintya salilaṁ muniḥ ,
agnīnsaṁkalpayāmāsa hotre cātmānameva ca.
32. pāṃsugraste tataḥ kūpe vicintya salilam muniḥ
agnīn saṃkalpayāmāsa hotre ca ātmānam eva ca
32. muniḥ tataḥ pāṃsugraste kūpe salilam vicintya
agnīn ca ātmānam eva hotre saṃkalpayāmāsa
32. Then, the sage, contemplating the water in the well that was covered with dust, resolved to consecrate the fires and himself (ātman) as the priest (hotṛ) for the ritual.
ततस्तां वीरुधं सोमं संकल्प्य सुमहातपाः ।
ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः ।
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप ॥३३॥
33. tatastāṁ vīrudhaṁ somaṁ saṁkalpya sumahātapāḥ ,
ṛco yajūṁṣi sāmāni manasā cintayanmuniḥ ,
grāvāṇaḥ śarkarāḥ kṛtvā pracakre'bhiṣavaṁ nṛpa.
33. tataḥ tām vīrudham somam saṃkalpya
sumahātapāḥ ṛcaḥ yajūṃṣi
sāmāni manasā cintayan muniḥ grāvāṇaḥ
śarkarāḥ kṛtvā abhiṣavam nṛpa
33. nṛpa,
tataḥ sumahātapāḥ muniḥ tām vīrudham somam saṃkalpya manasā ṛcaḥ yajūṃṣi sāmāni cintayan grāvāṇaḥ śarkarāḥ kṛtvā abhiṣavam pracakre
33. O King, then that sage of great asceticism (tapas), having mentally conceived that creeper as the Soma (yajña plant), and meditating upon the Ṛg verses, Yajus formulas, and Sāman chants with his mind, made the large stones into small pressing-stones (grāvāṇaḥ) and performed the Soma pressing (yajña).
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् ।
सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम् ॥३४॥
34. ājyaṁ ca salilaṁ cakre bhāgāṁśca tridivaukasām ,
somasyābhiṣavaṁ kṛtvā cakāra tumulaṁ dhvanim.
34. ājyam ca salilam cakre bhāgān ca tridivaukasām
somasya abhiṣavam kṛtvā cakāra tumulam dhvanim
34. ca saḥ salilam ājyam cakre ca tridivaukasām bhāgān
somasya abhiṣavam kṛtvā tumulam dhvanim cakāra
34. And he made the water into clarified butter, and (mentally prepared) the shares for the dwellers of heaven (the gods). Having performed the pressing of the Soma, he produced a tumultuous sound.
स चाविशद्दिवं राजन्स्वरः शैक्षस्त्रितस्य वै ।
समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः ॥३५॥
35. sa cāviśaddivaṁ rājansvaraḥ śaikṣastritasya vai ,
samavāpa ca taṁ yajñaṁ yathoktaṁ brahmavādibhiḥ.
35. sa ca āviśat divam rājan svaraḥ śaikṣaḥ tritasya vai
samavāpa ca tam yajñam yathā uktam brahmavādibhiḥ
35. rājan,
sa ca tritasya śaikṣaḥ svaraḥ vai divam āviśat.
ca tam yajñam brahmavādibhiḥ yathā uktam samavāpa.
35. And that skilled voice (svara) of Trita, O king, indeed reached heaven. And he attained that Vedic ritual (yajña) as prescribed by those who expound the Vedas.
वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः ।
आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते ॥३६॥
36. vartamāne tathā yajñe tritasya sumahātmanaḥ ,
āvignaṁ tridivaṁ sarvaṁ kāraṇaṁ ca na budhyate.
36. vartamāne tathā yajñe tritasya sumahātmanaḥ
āvignam tridivam sarvam kāraṇam ca na budhyate
36. tritasya sumahātmanaḥ yajñe vartamāne tathā
sarvam tridivam āvignam ca kāraṇam na budhyate
36. While Trita, the greatly elevated soul, was performing that Vedic ritual (yajña), all of heaven became agitated, and the cause of this agitation was not understood.
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः ।
श्रुत्वा चैवाब्रवीद्देवान्सर्वान्देवपुरोहितः ॥३७॥
37. tataḥ sutumulaṁ śabdaṁ śuśrāvātha bṛhaspatiḥ ,
śrutvā caivābravīddevānsarvāndevapurohitaḥ.
37. tataḥ sutumulam śabdam śuśrāva atha bṛhaspatiḥ
śrutvā ca eva abravīt devān sarvān devapurohitaḥ
37. tataḥ devapurohitaḥ bṛhaspatiḥ sutumulam śabdam śuśrāva.
śrutvā ca eva sarvān devān abravīt.
37. Then Bṛhaspati, the priest of the gods, heard a very tumultuous sound. And having heard it, he spoke to all the gods.
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः ।
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ॥३८॥
38. tritasya vartate yajñastatra gacchāmahe surāḥ ,
sa hi kruddhaḥ sṛjedanyāndevānapi mahātapāḥ.
38. tritasya vartate yajñaḥ tatra gacchāmahe surāḥ
saḥ hi kruddhaḥ sṛjet anyān devān api mahātapāḥ
38. surāḥ! tritasya yajñaḥ tatra vartate,
gacchāmahe.
hi saḥ mahātapāḥ kruddhaḥ anyān devān api sṛjet.
38. Trita's Vedic ritual (yajña) is taking place there; let us go, O gods! For that greatly ascetic one (mahātapaḥ), if he becomes angry, could indeed create other gods too.
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः ।
प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते ॥३९॥
39. tacchrutvā vacanaṁ tasya sahitāḥ sarvadevatāḥ ,
prayayustatra yatrāsau tritayajñaḥ pravartate.
39. tat śrutvā vacanam tasya sahitāḥ sarvadevatāḥ
prayayuḥ tatra yatra asau tritayajñaḥ pravartate
39. tasyā vacanam śrutvā sahitāḥ sarvadevatāḥ tatra prayayuḥ yatra asau tritayajñaḥ pravartate.
39. Having heard his words, all the assembled deities went there, to the place where Trita's Vedic ritual (yajña) was being performed.
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः ।
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ॥४०॥
40. te tatra gatvā vibudhāstaṁ kūpaṁ yatra sa tritaḥ ,
dadṛśustaṁ mahātmānaṁ dīkṣitaṁ yajñakarmasu.
40. te tatra gatvā vibudhāḥ tam kūpam yatra sa tritaḥ
dadṛśuḥ tam mahātmānam dīkṣitam yajñakarmasu
40. te vibudhāḥ tatra gatvā yatra sa tritaḥ (āsīt) tam kūpam dadṛśuḥ,
(tathā) tam mahātmānam dīkṣitam yajñakarmasu dadṛśuḥ.
40. Having gone there, those wise gods saw that great soul (mahātman) Trita in the well, consecrated for the performance of Vedic rituals (yajña-karma).
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् ।
ऊचुश्चाथ महाभागं प्राप्ता भागार्थिनो वयम् ॥४१॥
41. dṛṣṭvā cainaṁ mahātmānaṁ śriyā paramayā yutam ,
ūcuścātha mahābhāgaṁ prāptā bhāgārthino vayam.
41. dṛṣṭvā ca enam mahātmānam śriyā paramayā yutam
ūcuḥ ca atha mahābhāgam prāptāḥ bhāgārthinaḥ vayam
41. ca enam mahātmānam paramayā śriyā yutam dṛṣṭvā
atha ūcuḥ ca mahābhāgam vayam bhāgārthinaḥ prāptāḥ
41. And having seen that great soul (mahātman) endowed with supreme splendor, they then spoke to the highly fortunate one (Tritā): "We have arrived, seeking our share."
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः ।
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् ॥४२॥
42. athābravīdṛṣirdevānpaśyadhvaṁ māṁ divaukasaḥ ,
asminpratibhaye kūpe nimagnaṁ naṣṭacetasam.
42. atha abravīt ṛṣiḥ devān paśyadhvam mām divaukasaḥ
asmin pratibhaye kūpe nimagnam naṣṭacetasam
42. atha ṛṣiḥ devān abravīt he divaukasaḥ mām asmin
pratibhaye kūpe nimagnam naṣṭacetasam paśyadhvam
42. Then the sage spoke to the gods (divaukasaḥ): "O dwellers of heaven! Behold me, submerged in this terrifying well, with my consciousness lost."
ततस्त्रितो महाराज भागांस्तेषां यथाविधि ।
मन्त्रयुक्तान्समददात्ते च प्रीतास्तदाभवन् ॥४३॥
43. tatastrito mahārāja bhāgāṁsteṣāṁ yathāvidhi ,
mantrayuktānsamadadātte ca prītāstadābhavan.
43. tataḥ tritaḥ mahārāja bhāgān teṣām yathāvidhi
mantrayuktān samadadāt te ca prītāḥ tadā abhavan
43. tataḥ mahārāja tritaḥ teṣām mantrayuktān bhāgān
yathāvidhi samadadāt ca te tadā prītāḥ abhavan
43. Then, O great king, Tritā, in accordance with tradition, gave them their shares, endowed with mantras (mantra). And they became pleased at that time.
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः ।
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति ॥४४॥
44. tato yathāvidhi prāptānbhāgānprāpya divaukasaḥ ,
prītātmāno dadustasmai varānyānmanasecchati.
44. tataḥ yathāvidhi prāptān bhāgān prāpya divaukasaḥ
prītātmānaḥ daduḥ tasmai varān yān manasā icchati
44. divaukasaḥ yathāvidhi prāptān bhāgān prāpya tataḥ
prītātmānaḥ tasmai yān manasā icchati varān daduḥ
44. Then, having properly received their portions, the gods (divaukasaḥ), their inner selves (ātman) pleased, granted him the boons that he desired mentally.
स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः ।
यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत् ॥४५॥
45. sa tu vavre varaṁ devāṁstrātumarhatha māmitaḥ ,
yaścehopaspṛśetkūpe sa somapagatiṁ labhet.
45. saḥ tu vavre varam devān trātum arhatha mām itaḥ
yaḥ ca iha upaspṛśet kūpe saḥ somapagatim labhet
45. saḥ tu varam vavre devān mām itaḥ trātum arhatha
ca yaḥ iha kūpe upaspṛśet saḥ somapagatim labhet
45. But he requested a boon: "O gods, you ought to protect me from this (predicament). And whoever bathes in this well (kūpa) here, he shall attain the destination of those who drink Soma."
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती ।
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः ॥४६॥
46. tatra cormimatī rājannutpapāta sarasvatī ,
tayotkṣiptastritastasthau pūjayaṁstridivaukasaḥ.
46. tatra ca ūrmimatī rājan utpapāta sarasvatī tayā
utkṣiptaḥ tritaḥ tasthau pūjayan tridivaukasaḥ
46. rājan ca tatra ūrmimatī sarasvatī utpapāta tayā
utkṣiptaḥ tritaḥ tridivaukasaḥ pūjayan tasthau
46. And there, O king, the wavy Sarasvatī sprang forth. Trita, having been thrown up by her, stood worshipping the gods (tridivaukasaḥ).
तथेति चोक्त्वा विबुधा जग्मू राजन्यथागतम् ।
त्रितश्चाप्यगमत्प्रीतः स्वमेव निलयं तदा ॥४७॥
47. tatheti coktvā vibudhā jagmū rājanyathāgatam ,
tritaścāpyagamatprītaḥ svameva nilayaṁ tadā.
47. tathā iti ca uktvā vibudhāḥ jagmuḥ rājan yathā āgatam
tritaḥ ca api agamat prītaḥ svam eva nilayam tadā
47. rājan ca tathā iti uktvā vibudhāḥ yathā āgatam jagmuḥ
ca tritaḥ api prītaḥ tadā svam eva nilayam agamat
47. And saying "So be it," O king, the gods (vibudhāḥ) departed the way they had come. And Trita also, pleased, then went to his own abode.
क्रुद्धः स तु समासाद्य तावृषी भ्रातरौ तदा ।
उवाच परुषं वाक्यं शशाप च महातपाः ॥४८॥
48. kruddhaḥ sa tu samāsādya tāvṛṣī bhrātarau tadā ,
uvāca paruṣaṁ vākyaṁ śaśāpa ca mahātapāḥ.
48. kruddhaḥ saḥ tu samāsādya tau ṛṣī bhrātarau
tadā uvāca paruṣam vākyam śaśāpa ca mahātapāḥ
48. tadā saḥ mahātapāḥ kruddhaḥ tau ṛṣī bhrātarau
samāsādya paruṣam vākyam uvāca ca śaśāpa
48. Then, that great ascetic, enraged, having approached those two sage brothers, spoke harsh words and cursed them.
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ ।
तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ ॥४९॥
49. paśulubdhau yuvāṁ yasmānmāmutsṛjya pradhāvitau ,
tasmādrūpeṇa teṣāṁ vai daṁṣṭriṇāmabhitaścarau.
49. paśulubdhau yuvām yasmāt mām utsṛjya pradhāvitau
tasmāt rūpeṇa teṣām vai daṃṣṭriṇām abhitaḥ carau
49. yasmāt paśulubdhau yuvām mām utsṛjya pradhāvitau,
tasmāt vai teṣām daṃṣṭriṇām rūpeṇa abhitaḥ carau
49. Since you two, eager for animals, abandoned me and ran away, therefore, you two shall roam around in the form of those tusked creatures.
भवितारौ मया शप्तौ पापेनानेन कर्मणा ।
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः ॥५०॥
50. bhavitārau mayā śaptau pāpenānena karmaṇā ,
prasavaścaiva yuvayorgolāṅgūlarkṣavānarāḥ.
50. bhavitārau mayā śaptau pāpena anena karmaṇā
prasavaḥ ca eva yuvayoḥ golāṅgūlaṛkṣavānarāḥ
50. mayā anena pāpena karmaṇā śaptau,
(yuvām) bhavitārau ca eva yuvayoḥ prasavaḥ golāṅgūlaṛkṣavānarāḥ
50. Cursed by me for this sinful action (karma), you two will become [such creatures]. And your offspring will indeed be gorillas, bears, and monkeys.
इत्युक्ते तु तदा तेन क्षणादेव विशां पते ।
तथाभूतावदृश्येतां वचनात्सत्यवादिनः ॥५१॥
51. ityukte tu tadā tena kṣaṇādeva viśāṁ pate ,
tathābhūtāvadṛśyetāṁ vacanātsatyavādinaḥ.
51. iti ukte tu tadā tena kṣaṇāt eva viśām pate
tathābhūtau adṛśyetām vacanāt satyavādinaḥ
51. he viśām pate,
tadā tena iti ukte tu,
satyavādinaḥ vacanāt eva kṣaṇāt,
(tau) tathābhūtau adṛśyetām
51. O king, when he had spoken thus, instantly, by the word of that truth-speaker, the two appeared in that very form.
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः ।
दत्त्वा च विविधान्दायान्पूजयित्वा च वै द्विजान् ॥५२॥
52. tatrāpyamitavikrāntaḥ spṛṣṭvā toyaṁ halāyudhaḥ ,
dattvā ca vividhāndāyānpūjayitvā ca vai dvijān.
52. tatra api amita-vikrāntaḥ spṛṣṭvā toyam hala-āyudhaḥ
datṭvā ca vividhān dāyān pūjayitvā ca vai dvijān
52. amita-vikrāntaḥ hala-āyudhaḥ tatra api toyam spṛṣṭvā,
ca vividhān dāyān datṭvā,
ca vai dvijān pūjayitvā.
52. There, the immensely powerful Balarama, bearing the plough weapon (hala-āyudha), after touching the water and giving various gifts, also honored the twice-born (dvijān).
उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः ।
नदीगतमदीनात्मा प्राप्तो विनशनं तदा ॥५३॥
53. udapānaṁ ca taṁ dṛṣṭvā praśasya ca punaḥ punaḥ ,
nadīgatamadīnātmā prāpto vinaśanaṁ tadā.
53. uda-pānam ca tam dṛṣṭvā praśasya ca punaḥ punaḥ
nadī-gatam adīna-ātmā prāptaḥ vinaśanam tadā
53. tadā adīna-ātmā (saḥ) tam uda-pānam nadī-gatam dṛṣṭvā,
ca punaḥ punaḥ praśasya,
vinaśanam prāptaḥ.
53. Then, that noble-minded one (adīna-ātmā), having seen that well situated by the river, and repeatedly praised it, reached Vinaśana.