Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-17

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वासुदेव उवाच ।
ततस्तस्योपसंगृह्य पादौ प्रश्नान्सुदुर्वचान् ।
पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ॥१॥
1. vāsudeva uvāca ,
tatastasyopasaṁgṛhya pādau praśnānsudurvacān ,
papraccha tāṁśca sarvānsa prāha dharmabhṛtāṁ varaḥ.
काश्यप उवाच ।
कथं शरीरं च्यवते कथं चैवोपपद्यते ।
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥२॥
2. kāśyapa uvāca ,
kathaṁ śarīraṁ cyavate kathaṁ caivopapadyate ,
kathaṁ kaṣṭācca saṁsārātsaṁsaranparimucyate.
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति ।
शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ॥३॥
3. ātmānaṁ vā kathaṁ yuktvā taccharīraṁ vimuñcati ,
śarīrataśca nirmuktaḥ kathamanyatprapadyate.
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः ।
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ॥४॥
4. kathaṁ śubhāśubhe cāyaṁ karmaṇī svakṛte naraḥ ,
upabhuṅkte kva vā karma videhasyopatiṣṭhati.
ब्राह्मण उवाच ।
एवं संचोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत ।
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥५॥
5. brāhmaṇa uvāca ,
evaṁ saṁcoditaḥ siddhaḥ praśnāṁstānpratyabhāṣata ,
ānupūrvyeṇa vārṣṇeya yathā tanme vacaḥ śṛṇu.
सिद्ध उवाच ।
आयुःकीर्तिकराणीह यानि कर्माणि सेवते ।
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥६॥
6. siddha uvāca ,
āyuḥkīrtikarāṇīha yāni karmāṇi sevate ,
śarīragrahaṇe'nyasmiṁsteṣu kṣīṇeṣu sarvaśaḥ.
आयुःक्षयपरीतात्मा विपरीतानि सेवते ।
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥७॥
7. āyuḥkṣayaparītātmā viparītāni sevate ,
buddhirvyāvartate cāsya vināśe pratyupasthite.
सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा ।
अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ॥८॥
8. sattvaṁ balaṁ ca kālaṁ cāpyaviditvātmanastathā ,
ativelamupāśnāti tairviruddhānyanātmavān.
यदायमतिकष्टानि सर्वाण्युपनिषेवते ।
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन ॥९॥
9. yadāyamatikaṣṭāni sarvāṇyupaniṣevate ,
atyarthamapi vā bhuṅkte na vā bhuṅkte kadācana.
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च ।
गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ॥१०॥
10. duṣṭānnaṁ viṣamānnaṁ ca so'nyonyena virodhi ca ,
guru vāpi samaṁ bhuṅkte nātijīrṇe'pi vā punaḥ.
व्यायाममतिमात्रं वा व्यवायं चोपसेवते ।
सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम् ॥११॥
11. vyāyāmamatimātraṁ vā vyavāyaṁ copasevate ,
satataṁ karmalobhādvā prāptaṁ vegavidhāraṇam.
रसातियुक्तमन्नं वा दिवास्वप्नं निषेवते ।
अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ॥१२॥
12. rasātiyuktamannaṁ vā divāsvapnaṁ niṣevate ,
apakvānāgate kāle svayaṁ doṣānprakopayan.
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् ।
अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ॥१३॥
13. svadoṣakopanādrogaṁ labhate maraṇāntikam ,
atha codbandhanādīni parītāni vyavasyati.
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा ।
जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥१४॥
14. tasya taiḥ kāraṇairjantoḥ śarīrāccyavate yathā ,
jīvitaṁ procyamānaṁ tadyathāvadupadhāraya.
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ॥१५॥
15. ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ ,
śarīramanuparyeti sarvānprāṇānruṇaddhi vai.
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः ।
भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च ॥१६॥
16. atyarthaṁ balavānūṣmā śarīre parikopitaḥ ,
bhinatti jīvasthānāni tāni marmāṇi viddhi ca.
ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् ।
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ।
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥१७॥
17. tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣaran ,
śarīraṁ tyajate jantuśchidyamāneṣu marmasu ,
vedanābhiḥ parītātmā tadviddhi dvijasattama.
जातीमरणसंविग्नाः सततं सर्वजन्तवः ।
दृश्यन्ते संत्यजन्तश्च शरीराणि द्विजर्षभ ॥१८॥
18. jātīmaraṇasaṁvignāḥ satataṁ sarvajantavaḥ ,
dṛśyante saṁtyajantaśca śarīrāṇi dvijarṣabha.
गर्भसंक्रमणे चापि मर्मणामतिसर्पणे ।
तादृशीमेव लभते वेदनां मानवः पुनः ॥१९॥
19. garbhasaṁkramaṇe cāpi marmaṇāmatisarpaṇe ,
tādṛśīmeva labhate vedanāṁ mānavaḥ punaḥ.
भिन्नसंधिरथ क्लेदमद्भिः स लभते नरः ।
यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति ।
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥२०॥
20. bhinnasaṁdhiratha kledamadbhiḥ sa labhate naraḥ ,
yathā pañcasu bhūteṣu saṁśritatvaṁ nigacchati ,
śaityātprakupitaḥ kāye tīvravāyusamīritaḥ.
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः ।
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ॥२१॥
21. yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ ,
sa gacchatyūrdhvago vāyuḥ kṛcchrānmuktvā śarīriṇam.
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते ।
निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ॥२२॥
22. śarīraṁ ca jahātyeva nirucchvāsaśca dṛśyate ,
nirūṣmā sa nirucchvāso niḥśrīko gatacetanaḥ.
ब्रह्मणा संपरित्यक्तो मृत इत्युच्यते नरः ।
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ।
तैरेव न विजानाति प्राणमाहारसंभवम् ॥२३॥
23. brahmaṇā saṁparityakto mṛta ityucyate naraḥ ,
srotobhiryairvijānāti indriyārthāñśarīrabhṛt ,
taireva na vijānāti prāṇamāhārasaṁbhavam.
तत्रैव कुरुते काये यः स जीवः सनातनः ।
तेषां यद्यद्भवेद्युक्तं संनिपाते क्वचित्क्वचित् ।
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥२४॥
24. tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ ,
teṣāṁ yadyadbhavedyuktaṁ saṁnipāte kvacitkvacit ,
tattanmarma vijānīhi śāstradṛṣṭaṁ hi tattathā.
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् ।
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ।
ततः स चेतनो जन्तुर्नाभिजानाति किंचन ॥२५॥
25. teṣu marmasu bhinneṣu tataḥ sa samudīrayan ,
āviśya hṛdayaṁ jantoḥ sattvaṁ cāśu ruṇaddhi vai ,
tataḥ sa cetano janturnābhijānāti kiṁcana.
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु ।
स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ॥२६॥
26. tamasā saṁvṛtajñānaḥ saṁvṛteṣvatha marmasu ,
sa jīvo niradhiṣṭhānaścāvyate mātariśvanā.
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् ।
निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ॥२७॥
27. tataḥ sa taṁ mahocchvāsaṁ bhṛśamucchvasya dāruṇam ,
niṣkrāmankampayatyāśu taccharīramacetanam.
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः ।
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ॥२८॥
28. sa jīvaḥ pracyutaḥ kāyātkarmabhiḥ svaiḥ samāvṛtaḥ ,
aṅkitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpairvāpyupapadyate.
ब्राह्मणा ज्ञानसंपन्ना यथावच्छ्रुतनिश्चयाः ।
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥२९॥
29. brāhmaṇā jñānasaṁpannā yathāvacchrutaniścayāḥ ,
itaraṁ kṛtapuṇyaṁ vā taṁ vijānanti lakṣaṇaiḥ.
यथान्धकारे खद्योतं लीयमानं ततस्ततः ।
चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ॥३०॥
30. yathāndhakāre khadyotaṁ līyamānaṁ tatastataḥ ,
cakṣuṣmantaḥ prapaśyanti tathā taṁ jñānacakṣuṣaḥ.
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा ।
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥३१॥
31. paśyantyevaṁvidhāḥ siddhā jīvaṁ divyena cakṣuṣā ,
cyavantaṁ jāyamānaṁ ca yoniṁ cānupraveśitam.
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः ।
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥३२॥
32. tasya sthānāni dṛṣṭāni trividhānīha śāstrataḥ ,
karmabhūmiriyaṁ bhūmiryatra tiṣṭhanti jantavaḥ.
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः ।
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥३३॥
33. tataḥ śubhāśubhaṁ kṛtvā labhante sarvadehinaḥ ,
ihaivoccāvacānbhogānprāpnuvanti svakarmabhiḥ.
इहैवाशुभकर्मा तु कर्मभिर्निरयं गतः ।
अवाक्स निरये पापो मानवः पच्यते भृशम् ।
तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ॥३४॥
34. ihaivāśubhakarmā tu karmabhirnirayaṁ gataḥ ,
avāksa niraye pāpo mānavaḥ pacyate bhṛśam ,
tasmātsudurlabho mokṣa ātmā rakṣyo bhṛśaṁ tataḥ.
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः ।
कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ।
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्मनिश्चयात् ॥३५॥
35. ūrdhvaṁ tu jantavo gatvā yeṣu sthāneṣvavasthitāḥ ,
kīrtyamānāni tānīha tattvataḥ saṁnibodha me ,
tacchrutvā naiṣṭhikīṁ buddhiṁ budhyethāḥ karmaniścayāt.
तारारूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् ।
यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् ।
स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ॥३६॥
36. tārārūpāṇi sarvāṇi yaccaitaccandramaṇḍalam ,
yacca vibhrājate loke svabhāsā sūryamaṇḍalam ,
sthānānyetāni jānīhi narāṇāṁ puṇyakarmaṇām.
कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः ।
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥३७॥
37. karmakṣayācca te sarve cyavante vai punaḥ punaḥ ,
tatrāpi ca viśeṣo'sti divi nīcoccamadhyamaḥ.
न तत्राप्यस्ति संतोषो दृष्ट्वा दीप्ततरां श्रियम् ।
इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ॥३८॥
38. na tatrāpyasti saṁtoṣo dṛṣṭvā dīptatarāṁ śriyam ,
ityetā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ.
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् ।
यथावत्तां निगदतः शृणुष्वावहितो द्विज ॥३९॥
39. upapattiṁ tu garbhasya vakṣyāmyahamataḥ param ,
yathāvattāṁ nigadataḥ śṛṇuṣvāvahito dvija.