Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-5

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः ।
बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः ॥१॥
1. vaiśaṁpāyana uvāca ,
te vīrā baddhanistriṁśāstatāyudhakalāpinaḥ ,
baddhagodhāṅgulitrāṇāḥ kālindīmabhito yayuḥ.
1. vaiśaṃpāyanaḥ uvāca te vīrāḥ baddhanistriṃśāḥ tatāyudhakalāpinaḥ
baddhagodhāṅgulitrāṇāḥ kālindīm abhitaḥ yayuḥ
1. Vaiśampāyana said: Those heroes, with their swords strapped on, quivers filled with weapons, and arm-guards (made of iguana skin) bound, proceeded towards the Kālindī (Yamunā River).
ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः ।
वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः ॥२॥
2. tataste dakṣiṇaṁ tīramanvagacchanpadātayaḥ ,
vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ.
2. tataḥ te dakṣiṇam tīram anvagacchan padātayaḥ
vasantaḥ giridurgeṣu vanadurgeṣu dhanvinaḥ
2. Then, proceeding on foot, they followed the southern bank, dwelling as archers in mountain fortresses and forest strongholds.
विध्यन्तो मृगजातानि महेष्वासा महाबलाः ।
उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु ॥३॥
3. vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ ,
uttareṇa daśārṇāṁste pāñcālāndakṣiṇena tu.
3. vidhyantaḥ mṛgajātāni maheṣvāsāḥ mahābalāḥ
uttareṇa daśārṇān te pāñcālān dakṣiṇena tu
3. Those great archers, mighty and powerful, who were striking down herds of deer, proceeded north of the Daśārṇa region and south of Pāñcāla.
अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः ।
लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात् ॥४॥
4. antareṇa yakṛllomāñśūrasenāṁśca pāṇḍavāḥ ,
lubdhā bruvāṇā matsyasya viṣayaṁ prāviśanvanāt.
4. antareṇa yakṛllomān śūrasenān ca pāṇḍavāḥ
lubdhāḥ bruvāṇāḥ matsyasya viṣayam prāviśan vanāt
4. The Pāṇḍavas, proclaiming themselves to be hunters, entered the Matsya territory from the forest, passing between the Yakṛllomas and the Śūrasenas.
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् ।
पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च ॥५॥
5. tato janapadaṁ prāpya kṛṣṇā rājānamabravīt ,
paśyaikapadyo dṛśyante kṣetrāṇi vividhāni ca.
5. tataḥ janapadam prāpya kṛṣṇā rājānam abravīt
paśya ekapadyaḥ dṛśyante kṣetrāṇi vividhāni ca
5. Then, having arrived at the populated country, Draupadi spoke to the king: 'Look, solitary footpaths are visible, and various fields too.'
व्यक्तं दूरे विराटस्य राजधानी भविष्यति ।
वसामेह परां रात्रिं बलवान्मे परिश्रमः ॥६॥
6. vyaktaṁ dūre virāṭasya rājadhānī bhaviṣyati ,
vasāmeha parāṁ rātriṁ balavānme pariśramaḥ.
6. vyaktam dūre virāṭasya rājadhānī bhaviṣyati
vasāmahe iha parām rātrim balavān me pariśramaḥ
6. Evidently, the capital of Virāṭa is still far away. Let us stay here for this remaining night; my exhaustion is immense.
युधिष्ठिर उवाच ।
धनंजय समुद्यम्य पाञ्चालीं वह भारत ।
राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः ॥७॥
7. yudhiṣṭhira uvāca ,
dhanaṁjaya samudyamya pāñcālīṁ vaha bhārata ,
rājadhānyāṁ nivatsyāmo vimuktāśca vanāditaḥ.
7. युधिष्ठिरः उवाच धनंजय समुद्यम्य पाञ्चालीम् वह भारत
राजधान्याम् निवत्स्यामः विमुक्ताः च वनात् इतः
7. Yudhishthira said, "O Dhananjaya, O Bharata, escort Panchali (Draupadi). We, having been released from the forest, will now reside in the capital city."
वैशंपायन उवाच ।
तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव ।
संप्राप्य नगराभ्याशमवतारयदर्जुनः ॥८॥
8. vaiśaṁpāyana uvāca ,
tāmādāyārjunastūrṇaṁ draupadīṁ gajarāḍiva ,
saṁprāpya nagarābhyāśamavatārayadarjunaḥ.
8. वैशंपायनः उवाच ताम् आदाय अर्जुनः तूर्णम् द्रौपदीम्
गजराट् इव संप्राप्य नगराभ्याशम् अवतारयत् अर्जुनः
8. Vaishampayana said, "Arjuna, swiftly taking Draupadi as a king of elephants (gajarāṭ) might, reached the vicinity of the city and then made her dismount."
स राजधानीं संप्राप्य कौन्तेयोऽर्जुनमब्रवीत् ।
क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम् ॥९॥
9. sa rājadhānīṁ saṁprāpya kaunteyo'rjunamabravīt ,
kvāyudhāni samāsajya pravekṣyāmaḥ puraṁ vayam.
9. सः राजधानीम् संप्राप्य कौन्तेयः अर्जुनम् अब्रवीत्
क्व आयुधानि समासज्य प्रवेक्ष्यामः पुरम् वयम्
9. Having reached the capital city, the son of Kunti (Yudhishthira) asked Arjuna, "Where shall we deposit our weapons and then enter the city?"
सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि ।
समुद्वेगं जनस्यास्य करिष्यामो न संशयः ॥१०॥
10. sāyudhāśca vayaṁ tāta pravekṣyāmaḥ puraṁ yadi ,
samudvegaṁ janasyāsya kariṣyāmo na saṁśayaḥ.
10. सायुधाः च वयम् तात प्रवेक्ष्यामः पुरम् यदि
समुद्वेगम् जनस्य अस्य करिष्यामः न संशयः
10. "O dear one (tāta), if we enter the city armed, we will undoubtedly cause great agitation among its people."
ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः ।
एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा ॥११॥
11. tato dvādaśa varṣāṇi praveṣṭavyaṁ vanaṁ punaḥ ,
ekasminnapi vijñāte pratijñātaṁ hi nastathā.
11. tataḥ dvādaśa varṣāṇi praveṣṭavyam vanam punaḥ
ekasmin api vijñāte pratijñātam hi naḥ tathā
11. Then, we must re-enter the forest for twelve years. For it was indeed promised by us that if even one of us were to be recognized, this would be the consequence.
अर्जुन उवाच ।
इयं कूटे मनुष्येन्द्र गहना महती शमी ।
भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥१२॥
12. arjuna uvāca ,
iyaṁ kūṭe manuṣyendra gahanā mahatī śamī ,
bhīmaśākhā durārohā śmaśānasya samīpataḥ.
12. arjuna uvāca iyam kūṭe manuṣyendra gahanā mahatī
śamī bhīmaśākhā durārohā śmaśānasya samīpataḥ
12. Arjuna said: 'O king of men, this very large and dense śamī tree is in a hidden place. It has massive branches and is difficult to climb. It stands near the cremation ground.'
न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव ।
उत्पथे हि वने जाता मृगव्यालनिषेविते ॥१३॥
13. na cāpi vidyate kaścinmanuṣya iha pārthiva ,
utpathe hi vane jātā mṛgavyālaniṣevite.
13. na ca api vidyate kaścit manuṣyaḥ iha pārthiva
utpathe hi vane jātā mṛgavyālaniṣevite
13. Moreover, O king, no human being is found here. Indeed, it (the tree) has grown in a forest that is off the beaten path and frequented by deer and wild animals.
समासज्यायुधान्यस्यां गच्छामो नगरं प्रति ।
एवमत्र यथाजोषं विहरिष्याम भारत ॥१४॥
14. samāsajyāyudhānyasyāṁ gacchāmo nagaraṁ prati ,
evamatra yathājoṣaṁ vihariṣyāma bhārata.
14. samāsajya āyudhāni asyām gacchāmaḥ nagaram
prati evam atra yathājoṣam vihariṣyāma bhārata
14. Having deposited the weapons in this (tree), let us proceed towards the city. In this way, O descendant of Bharata, we will dwell here as we desire.
वैशंपायन उवाच ।
एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम् ।
प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ ॥१५॥
15. vaiśaṁpāyana uvāca ,
evamuktvā sa rājānaṁ dharmātmānaṁ yudhiṣṭhiram ,
pracakrame nidhānāya śastrāṇāṁ bharatarṣabha.
15. vaiśampāyanaḥ uvāca | evam uktvā sa rājānam dharmātmānam
yudhiṣṭhiram pracakrame nidhānāya śastrāṇām bharatarṣabha
15. Vaiśampāyana said: Having thus spoken to King Yudhiṣṭhira, whose inner self (ātman) was devoted to righteousness (dharma), he (Arjuna), the foremost of the Bhāratas, then began the task of depositing the weapons.
येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् ।
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः ॥१६॥
16. yena devānmanuṣyāṁśca sarpāṁścaikaratho'jayat ,
sphītāñjanapadāṁścānyānajayatkurunandanaḥ.
16. yena devān manuṣyān ca sarpān ca ekarathaḥ ajayat
sphītān janapadān ca anyān ajayat kurunandanaḥ
16. By him (Arjuna), the one with a single chariot, gods, humans, and serpents were conquered. The delight of the Kurus (Arjuna) also conquered flourishing territories (janapadas) and other lands.
तदुदारं महाघोषं सपत्नगणसूदनम् ।
अपज्यमकरोत्पार्थो गाण्डीवमभयंकरम् ॥१७॥
17. tadudāraṁ mahāghoṣaṁ sapatnagaṇasūdanam ,
apajyamakarotpārtho gāṇḍīvamabhayaṁkaram.
17. tat udāram mahāghoṣam sapatnagaṇasūdanam
apajyam akarot pārthaḥ gāṇḍīvam abhayaṅkaram
17. Pārtha (Arjuna) rendered that noble, mighty-sounding, destroyer of enemy hosts, and fear-dispelling Gaṇḍīva bow stringless.
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः ।
अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः ॥१८॥
18. yena vīraḥ kurukṣetramabhyarakṣatparaṁtapaḥ ,
amuñcaddhanuṣastasya jyāmakṣayyāṁ yudhiṣṭhiraḥ.
18. yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ
amuñcat dhanuṣaḥ tasya jyām akṣayyām yudhiṣṭhiraḥ
18. Yudhiṣṭhira removed the inexhaustible bowstring from that bow, by which the hero and tormentor of enemies (Arjuna) had protected Kurukṣetra.
पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्प्रभुः ।
प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये ॥१९॥
19. pāñcālānyena saṁgrāme bhīmaseno'jayatprabhuḥ ,
pratyaṣedhadbahūnekaḥ sapatnāṁścaiva digjaye.
19. pāñcālān yena saṃgrāme bhīmasenaḥ ajayat prabhuḥ
pratyāṣedhat bahūn ekaḥ sapatnān ca eva digjaye
19. The mighty Bhīmasena, by whom the Pañcālas were conquered in battle, single-handedly repelled many enemies during his conquest of regions.
निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे ।
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ॥२०॥
20. niśamya yasya visphāraṁ vyadravanta raṇe pare ,
parvatasyeva dīrṇasya visphoṭamaśaneriva.
20. niśamya yasya visphāram vyadravanta raṇe pare
parvatasya iva dīrṇasya visphoṭam aśaneḥ iva
20. Upon hearing the twang of his bowstring, the enemies fled from battle, as if a split mountain were bursting or a thunderbolt were exploding.
सैन्धवं येन राजानं परामृषत चानघ ।
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ॥२१॥
21. saindhavaṁ yena rājānaṁ parāmṛṣata cānagha ,
jyāpāśaṁ dhanuṣastasya bhīmaseno'vatārayat.
21. saindhavam yena rājānam parāmṛṣat ca anagha
jyāpāśam dhanuṣaḥ tasya bhīmasenaḥ avatārayat
21. O faultless one (anagha), by whom King Jayadratha was seized, Bhīmasena removed the bowstring from his (the king's) bow.
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः ।
तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि ॥२२॥
22. ajayatpaścimāmāśāṁ dhanuṣā yena pāṇḍavaḥ ,
tasya maurvīmapākarṣacchūraḥ saṁkrandano yudhi.
22. ajayat paścimām āśām dhanuṣā yena pāṇḍavaḥ
tasya maurvīm apākarṣat śūraḥ saṃkrandanaḥ yudhi
22. The Pāṇḍava (Bhīmasena), by whom the western region was conquered with his bow, and the heroic Bhīmasena (known as Saṃkrandana) pulled off the bowstring from his (opponent's) bow in battle.
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः ।
अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ॥२३॥
23. dakṣiṇāṁ dakṣiṇācāro diśaṁ yenājayatprabhuḥ ,
apajyamakarodvīraḥ sahadevastadāyudham.
23. dakṣiṇām dakṣiṇācāraḥ diśam yena ajayat prabhuḥ
apajyam akarot vīraḥ sahadevaḥ tadāyudham
23. Through which (campaign), the lord (prabhu), Sahadeva, who followed righteous conduct, conquered the southern direction. The hero (vīra) Sahadeva then rendered his weapon (bow) stringless.
खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान् ।
विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह ॥२४॥
24. khaḍgāṁśca pītāndīrghāṁśca kalāpāṁśca mahādhanān ,
vipāṭhānkṣuradhārāṁśca dhanurbhirnidadhuḥ saha.
24. khaḍgān ca pītān dīrghān ca kalāpān ca mahādhanān
vipāṭhān kṣuradhārān ca dhanurbhiḥ nidadhuḥ saha
24. Together, with their bows, they deposited golden and long swords, as well as very valuable quivers and razor-edged arrows.
तामुपारुह्य नकुलो धनूंषि निदधत्स्वयम् ।
यानि तस्यावकाशानि दृढरूपाण्यमन्यत ॥२५॥
25. tāmupāruhya nakulo dhanūṁṣi nidadhatsvayam ,
yāni tasyāvakāśāni dṛḍharūpāṇyamanyata.
25. tām upāruhya nakulaḥ dhanūṃṣi nidadhat svayam
yāni tasya avakāśāni dṛḍharūpāṇi amanyata
25. Having ascended that (platform/area), Nakula himself placed the bows in those spaces which he considered to be secure.
यत्र चापश्यत स वै तिरो वर्षाणि वर्षति ।
तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत ॥२६॥
26. yatra cāpaśyata sa vai tiro varṣāṇi varṣati ,
tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍhaṁ paryabandhata.
26. yatra ca apaśyata sa vai tiraḥ varṣāṇi varṣati
tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍham paryabandhata
26. And where he indeed saw a place that remained hidden, even with continuous rain for years, there he bound those (bows) very tightly with strong ropes.
शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः ।
विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम् ।
आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम् ॥२७॥
27. śarīraṁ ca mṛtasyaikaṁ samabadhnanta pāṇḍavāḥ ,
vivarjayiṣyanti narā dūrādeva śamīmimām ,
ābaddhaṁ śavamatreti gandhamāghrāya pūtikam.
27. śarīram ca mṛtasya ekam samabandhnanta
pāṇḍavāḥ vivarjayisyanti narāḥ
dūrāt eva śamīm imām ābaddham
śavam atra iti gandham āghrāya pūtikam
27. The Pāṇḍavas tied up the body of a dead one. People will avoid this śamī tree from a distance, smelling the foul odor and thinking, "A corpse is tied here."
अशीतिशतवर्षेयं माता न इति वादिनः ।
कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च ।
समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते ॥२८॥
28. aśītiśatavarṣeyaṁ mātā na iti vādinaḥ ,
kuladharmo'yamasmākaṁ pūrvairācarito'pi ca ,
samāsajānā vṛkṣe'sminniti vai vyāharanti te.
28. aśītiśatavarṣā iyam mātā na iti
vādinaḥ kuladharmaḥ ayam asmākam
pūrvaiḥ ācaritaḥ api ca samāsajānā
vṛkṣe asmin iti vai vyāharanti te
28. Saying, 'This mother is not one hundred and eighty years old.' They will also declare, 'This is our family custom (dharma), which was also practiced by our ancestors.' Thus indeed, they (the Pāṇḍavas) will speak to those gathered at this tree.
आ गोपालाविपालेभ्य आचक्षाणाः परंतपाः ।
आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः ॥२९॥
29. ā gopālāvipālebhya ācakṣāṇāḥ paraṁtapāḥ ,
ājagmurnagarābhyāśaṁ pārthāḥ śatrunibarhaṇāḥ.
29. ā gopālāvipālebhyaḥ ācakṣāṇāḥ paraṃtapāḥ
ājagmuḥ nagarābhyāśam pārthāḥ śatrunibarhaṇāḥ
29. The Pārthas (Pāṇḍavas), who were tormentors of foes and destroyers of enemies, came near the city, informing even the cowherds and shepherds.
जयो जयन्तो विजयो जयत्सेनो जयद्बलः ।
इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ॥३०॥
30. jayo jayanto vijayo jayatseno jayadbalaḥ ,
iti guhyāni nāmāni cakre teṣāṁ yudhiṣṭhiraḥ.
30. jayaḥ jayantaḥ vijayaḥ jayatsenaḥ jayadbalaḥ
iti guhyāni nāmāni cakre teṣām yudhiṣṭhiraḥ
30. Yudhiṣṭhira created these secret names for them: Jaya, Jayanta, Vijaya, Jayatsena, and Jayadbala.
ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत् ।
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ॥३१॥
31. tato yathāpratijñābhiḥ prāviśannagaraṁ mahat ,
ajñātacaryāṁ vatsyanto rāṣṭre varṣaṁ trayodaśam.
31. tataḥ yathāpratijñābhiḥ prāviśan nagaram mahat
ajñātacaryām vatsyantaḥ rāṣṭre varṣam trayodaśam
31. Then, in accordance with their vows, they entered the great city, intending to live for the thirteenth year in that kingdom during their incognito (ajñātacaryā) period.