महाभारतः
mahābhārataḥ
-
book-8, chapter-4
वैशंपायन उवाच ।
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः ।
अब्रवीत्संजयं सूतं शोकव्याकुलचेतनः ॥१॥
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः ।
अब्रवीत्संजयं सूतं शोकव्याकुलचेतनः ॥१॥
1. vaiśaṁpāyana uvāca ,
etacchrutvā mahārāja dhṛtarāṣṭro'mbikāsutaḥ ,
abravītsaṁjayaṁ sūtaṁ śokavyākulacetanaḥ.
etacchrutvā mahārāja dhṛtarāṣṭro'mbikāsutaḥ ,
abravītsaṁjayaṁ sūtaṁ śokavyākulacetanaḥ.
1.
vaiśaṃpāyana uvāca | etat śrutvā mahārāja dhṛtarāṣṭraḥ
ambikāsutaḥ | abravīt saṃjayaṃ sūtaṃ śokavyākulacetanaḥ
ambikāsutaḥ | abravīt saṃjayaṃ sūtaṃ śokavyākulacetanaḥ
1.
vaiśaṃpāyana uvāca mahārāja,
etat śrutvā ambikāsutaḥ dhṛtarāṣṭraḥ śokavyākulacetanaḥ saṃjayaṃ sūtaṃ abravīt.
etat śrutvā ambikāsutaḥ dhṛtarāṣṭraḥ śokavyākulacetanaḥ saṃjayaṃ sūtaṃ abravīt.
1.
Vaiśaṃpāyana said: "Having heard this, O great king, Dhṛtarāṣṭra, the son of Ambikā, whose mind was bewildered by sorrow, spoke to Sañjaya, the charioteer."
दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः ।
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ॥२॥
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ॥२॥
2. duṣpraṇītena me tāta manasābhiplutātmanaḥ ,
hataṁ vaikartanaṁ śrutvā śoko marmāṇi kṛntati.
hataṁ vaikartanaṁ śrutvā śoko marmāṇi kṛntati.
2.
duṣpraṇītena me tāta manasā abhiplutātmanaḥ |
hatam vaikarṭanam śrutvā śokaḥ marmāṇi kṛntati
hatam vaikarṭanam śrutvā śokaḥ marmāṇi kṛntati
2.
tāta,
duṣpraṇītena manasā abhiplutātmanaḥ me,
vaikarṭanaṃ hatam śrutvā,
śokaḥ marmāṇi kṛntati.
duṣpraṇītena manasā abhiplutātmanaḥ me,
vaikarṭanaṃ hatam śrutvā,
śokaḥ marmāṇi kṛntati.
2.
O dear one (tāta), for me, whose being (ātman) is overwhelmed by an ill-guided mind, upon hearing that Vikartana's son (Karṇa) has been slain, sorrow pierces my vital parts.
कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः ।
कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः ॥३॥
कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः ॥३॥
3. kṛtāstraparamāḥ śalye duḥkhapāraṁ titīrṣavaḥ ,
kurūṇāṁ sṛñjayānāṁ ca ke nu jīvanti ke mṛtāḥ.
kurūṇāṁ sṛñjayānāṁ ca ke nu jīvanti ke mṛtāḥ.
3.
kṛtāstraparamāḥ śalye duḥkhapāram titīrṣavaḥ
| kurūṇām sṛñjayānām ca ke nu jīvanti ke mṛtāḥ
| kurūṇām sṛñjayānām ca ke nu jīvanti ke mṛtāḥ
3.
śalye kṛtāstraparamāḥ duḥkhapāraṃ titīrṣavaḥ kurūṇāṃ sṛñjayānāṃ ca madhye ke nu jīvanti,
ke mṛtāḥ?
ke mṛtāḥ?
3.
Among the Kurus and the Sṛñjayas – those who held Śalya as their supreme weapon and wished to cross beyond the ocean of suffering – who among them are now alive, and who are dead?
संजय उवाच ।
हतः शांतनवो राजन्दुराधर्षः प्रतापवान् ।
हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः ॥४॥
हतः शांतनवो राजन्दुराधर्षः प्रतापवान् ।
हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः ॥४॥
4. saṁjaya uvāca ,
hataḥ śāṁtanavo rājandurādharṣaḥ pratāpavān ,
hatvā pāṇḍavayodhānāmarbudaṁ daśabhirdinaiḥ.
hataḥ śāṁtanavo rājandurādharṣaḥ pratāpavān ,
hatvā pāṇḍavayodhānāmarbudaṁ daśabhirdinaiḥ.
4.
saṃjaya uvāca | hataḥ śāntanavaḥ rājan durādharṣaḥ
pratāpavān | hatvā pāṇḍavayo-dhānām arbudam daśabhiḥ dinaiḥ
pratāpavān | hatvā pāṇḍavayo-dhānām arbudam daśabhiḥ dinaiḥ
4.
saṃjaya uvāca rājan,
durādharṣaḥ pratāpavān śāntanavaḥ daśabhiḥ dinaiḥ pāṇḍavayo-dhānām arbudam hatvā hataḥ.
durādharṣaḥ pratāpavān śāntanavaḥ daśabhiḥ dinaiḥ pāṇḍavayo-dhānām arbudam hatvā hataḥ.
4.
Sañjaya said: "O King, the son of Śāntanu (Bhīṣma), that invincible and glorious warrior, has been slain, but only after he had killed ten crores (an arbuda) of Pāṇḍava warriors within ten days."
ततो द्रोणो महेष्वासः पाञ्चालानां रथव्रजान् ।
निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः ॥५॥
निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः ॥५॥
5. tato droṇo maheṣvāsaḥ pāñcālānāṁ rathavrajān ,
nihatya yudhi durdharṣaḥ paścādrukmaratho hataḥ.
nihatya yudhi durdharṣaḥ paścādrukmaratho hataḥ.
5.
tataḥ droṇaḥ maheṣvāsaḥ pāñcālānām rathavrajān
nihatya yudhi durdharṣaḥ paścāt rukmarathaḥ hataḥ
nihatya yudhi durdharṣaḥ paścāt rukmarathaḥ hataḥ
5.
tataḥ droṇaḥ maheṣvāsaḥ durdharṣaḥ yudhi pāñcālānām
rathavrajān nihatya paścāt rukmarathaḥ hataḥ
rathavrajān nihatya paścāt rukmarathaḥ hataḥ
5.
Then Drona, the great archer (maheṣvāsaḥ) and formidable (durdharṣaḥ) in battle, having destroyed the throngs of chariots belonging to the Pancalas, Rukmaratha was subsequently killed.
हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना ।
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ॥६॥
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ॥६॥
6. hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā ,
ardhaṁ nihatya sainyasya karṇo vaikartano hataḥ.
ardhaṁ nihatya sainyasya karṇo vaikartano hataḥ.
6.
hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā ardham
nihatya sainyasya karṇaḥ vaikartanaḥ hataḥ
nihatya sainyasya karṇaḥ vaikartanaḥ hataḥ
6.
bhīṣmeṇa ca mahātmanā droṇena hataśiṣṭasya
sainyasya ardham nihatya vaikartanaḥ karṇaḥ hataḥ
sainyasya ardham nihatya vaikartanaḥ karṇaḥ hataḥ
6.
After a portion of the army had been slain by Bhishma and the great-souled (mahātmanā) Drona, Karna, the son of Vikartana (vaikartano), having destroyed half of the remaining forces, was himself killed.
विविंशतिर्महाराज राजपुत्रो महाबलः ।
आनर्तयोधाञ्शतशो निहत्य निहतो रणे ॥७॥
आनर्तयोधाञ्शतशो निहत्य निहतो रणे ॥७॥
7. viviṁśatirmahārāja rājaputro mahābalaḥ ,
ānartayodhāñśataśo nihatya nihato raṇe.
ānartayodhāñśataśo nihatya nihato raṇe.
7.
viviṃśatiḥ mahārāja rājaputraḥ mahābalaḥ
ānartayodhān śataśaḥ nihatya nihataḥ raṇe
ānartayodhān śataśaḥ nihatya nihataḥ raṇe
7.
mahārāja,
mahābalaḥ rājaputraḥ viviṃśatiḥ śataśaḥ ānartayodhān nihatya raṇe nihataḥ
mahābalaḥ rājaputraḥ viviṃśatiḥ śataśaḥ ānartayodhān nihatya raṇe nihataḥ
7.
O great king (mahārāja), prince (rājaputraḥ) Vivimshati, who was very powerful (mahābalaḥ), having killed hundreds of Anarta warriors (ānartayodhān), was himself killed in battle (raṇe).
अथ पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन् ।
क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् ॥८॥
क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् ॥८॥
8. atha putro vikarṇaste kṣatravratamanusmaran ,
kṣīṇavāhāyudhaḥ śūraḥ sthito'bhimukhataḥ parān.
kṣīṇavāhāyudhaḥ śūraḥ sthito'bhimukhataḥ parān.
8.
atha putraḥ vikarṇaḥ te kṣatravratam anusmaran
kṣīṇavāhāyudhaḥ śūraḥ sthitaḥ abhimukhataḥ parān
kṣīṇavāhāyudhaḥ śūraḥ sthitaḥ abhimukhataḥ parān
8.
atha te putraḥ vikarṇaḥ kṣatravratam anusmaran
kṣīṇavāhāyudhaḥ śūraḥ parān abhimukhataḥ sthitaḥ
kṣīṇavāhāyudhaḥ śūraḥ parān abhimukhataḥ sthitaḥ
8.
Now, your son (putraḥ) Vikarna, remembering the warrior's code of conduct (kṣatravrata) (dharma), stood bravely (śūraḥ) facing (abhimukhataḥ) the enemies (parān), despite his steeds and weapons being exhausted (kṣīṇavāhāyudhaḥ).
घोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून् ।
प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः ॥९॥
प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः ॥९॥
9. ghorarūpānparikleśānduryodhanakṛtānbahūn ,
pratijñāṁ smaratā caiva bhīmasenena pātitaḥ.
pratijñāṁ smaratā caiva bhīmasenena pātitaḥ.
9.
ghorarūpān parikleśān duryodhanakṛtān bahūn
pratijñām smaratā ca eva bhīmasenena pātitaḥ
pratijñām smaratā ca eva bhīmasenena pātitaḥ
9.
bhīmasenena smaratā pratijñām duryodhanakṛtān
bahūn ghorarūpān parikleśān ca eva pātitaḥ
bahūn ghorarūpān parikleśān ca eva pātitaḥ
9.
Indeed, because of the many dreadful troubles of ghastly nature caused by Duryodhana, he was struck down by Bhimasena, who remembered his vow.
विन्दानुविन्दावावन्त्यौ राजपुत्रौ महाबलौ ।
कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् ॥१०॥
कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् ॥१०॥
10. vindānuvindāvāvantyau rājaputrau mahābalau ,
kṛtvā nasukaraṁ karma gatau vaivasvatakṣayam.
kṛtvā nasukaraṁ karma gatau vaivasvatakṣayam.
10.
vindānuvindau āvantyau rājaputrau mahābalau
kṛtvā nasukaraṃ karma gatau vaivasvatakṣayam
kṛtvā nasukaraṃ karma gatau vaivasvatakṣayam
10.
āvantyau mahābalau rājaputrau vindānuvindau
nasukaraṃ karma kṛtvā vaivasvatakṣayam gatau
nasukaraṃ karma kṛtvā vaivasvatakṣayam gatau
10.
The two immensely powerful princes from Avanti, Vinda and Anuvinda, having accomplished a task that was not easy, both departed to the abode of Yama (vaivasvata).
सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै ।
वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने ॥११॥
वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने ॥११॥
11. sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai ,
vaśe tiṣṭhanti vīrasya yaḥ sthitastava śāsane.
vaśe tiṣṭhanti vīrasya yaḥ sthitastava śāsane.
11.
sindhurāṣṭramukhāni iha daśa rāṣṭrāṇi yasya vai
vaśe tiṣṭhanti vīrasya yaḥ sthitaḥ tava śāsane
vaśe tiṣṭhanti vīrasya yaḥ sthitaḥ tava śāsane
11.
iha vai yaḥ tava śāsane sthitaḥ,
tasya vīrasya yasya sindhurāṣṭramukhāni daśa rāṣṭrāṇi vaśe tiṣṭhanti
tasya vīrasya yasya sindhurāṣṭramukhāni daśa rāṣṭrāṇi vaśe tiṣṭhanti
11.
Here, indeed, ten kingdoms, headed by the Sindhu region, are under the control of that hero who is steadfast in your command.
अक्षौहिणीर्दशैकां च निर्जित्य निशितैः शरैः ।
अर्जुनेन हतो राजन्महावीर्यो जयद्रथः ॥१२॥
अर्जुनेन हतो राजन्महावीर्यो जयद्रथः ॥१२॥
12. akṣauhiṇīrdaśaikāṁ ca nirjitya niśitaiḥ śaraiḥ ,
arjunena hato rājanmahāvīryo jayadrathaḥ.
arjunena hato rājanmahāvīryo jayadrathaḥ.
12.
akṣauhiṇīḥ daśa ekām ca nirjitya niśitaiḥ śaraiḥ
arjunena hataḥ rājan mahāvīryaḥ jayadrathaḥ
arjunena hataḥ rājan mahāvīryaḥ jayadrathaḥ
12.
rājan,
arjunena daśa ekām ca akṣauhiṇīḥ niśitaiḥ śaraiḥ nirjitya,
mahāvīryaḥ jayadrathaḥ hataḥ
arjunena daśa ekām ca akṣauhiṇīḥ niśitaiḥ śaraiḥ nirjitya,
mahāvīryaḥ jayadrathaḥ hataḥ
12.
O King, having conquered eleven Akṣauhiṇīs with sharp arrows, the immensely powerful Jayadratha was killed by Arjuna.
तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः ।
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ॥१३॥
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ॥१३॥
13. tathā duryodhanasutastarasvī yuddhadurmadaḥ ,
vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ.
vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ.
13.
tathā duryodhanasutaḥ tarasvī yuddhadurmadaḥ
vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ
vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ
13.
tathā yuddhadurmadaḥ pituḥ śāstre vartamānaḥ
tarasvī duryodhanasutaḥ saubhadreṇa nipātitaḥ
tarasvī duryodhanasutaḥ saubhadreṇa nipātitaḥ
13.
Similarly, Duryodhana's mighty son, who was infatuated with battle and acting according to his father's instructions, was struck down by Abhimanyu (the son of Subhadrā).
तथा दौःशासनिर्वीरो बाहुशाली रणोत्कटः ।
द्रौपदेयेन विक्रम्य गमितो यमसादनम् ॥१४॥
द्रौपदेयेन विक्रम्य गमितो यमसादनम् ॥१४॥
14. tathā dauḥśāsanirvīro bāhuśālī raṇotkaṭaḥ ,
draupadeyena vikramya gamito yamasādanam.
draupadeyena vikramya gamito yamasādanam.
14.
tathā dauḥśāsaniḥ vīraḥ bāhuśālī raṇotkaṭaḥ
draupadeyena vikramya gamitaḥ yamasādanam
draupadeyena vikramya gamitaḥ yamasādanam
14.
tathā dauḥśāsaniḥ vīraḥ bāhuśālī raṇotkaṭaḥ
draupadeyena vikramya yamasādanam gamitaḥ
draupadeyena vikramya yamasādanam gamitaḥ
14.
Similarly, Duḥśāsana's heroic son, mighty-armed and fierce in battle, was valorously sent to Yama's abode by Draupadī's son.
किरातानामधिपतिः सागरानूपवासिनाम् ।
देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ॥१५॥
देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ॥१५॥
15. kirātānāmadhipatiḥ sāgarānūpavāsinām ,
devarājasya dharmātmā priyo bahumataḥ sakhā.
devarājasya dharmātmā priyo bahumataḥ sakhā.
15.
kirātānām adhipatiḥ sāgarānūpavāsinām
devarājasya dharmātmā priyaḥ bahumataḥ sakhā
devarājasya dharmātmā priyaḥ bahumataḥ sakhā
15.
kirātānām sāgarānūpavāsinām adhipatiḥ
devarājasya dharmātmā priyaḥ bahumataḥ sakhā
devarājasya dharmātmā priyaḥ bahumataḥ sakhā
15.
The chief of the Kirātas, who dwell near the seashore, (he was) righteous (dharmātmā), beloved, and a highly respected friend of the king of gods (Indra).
भगदत्तो महीपालः क्षत्रधर्मरतः सदा ।
धनंजयेन विक्रम्य गमितो यमसादनम् ॥१६॥
धनंजयेन विक्रम्य गमितो यमसादनम् ॥१६॥
16. bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā ,
dhanaṁjayena vikramya gamito yamasādanam.
dhanaṁjayena vikramya gamito yamasādanam.
16.
bhagadattaḥ mahīpālaḥ kṣatradharmarataḥ sadā
dhanaṃjayena vikramya gamitaḥ yamasādanam
dhanaṃjayena vikramya gamitaḥ yamasādanam
16.
bhagadattaḥ mahīpālaḥ sadā kṣatradharmarataḥ
dhanaṃjayena vikramya yamasādanam gamitaḥ
dhanaṃjayena vikramya yamasādanam gamitaḥ
16.
King Bhagadatta, who was always devoted to the warrior's (kṣatra) intrinsic nature (dharma), was valorously sent to Yama's abode by Dhanaṃjaya (Arjuna).
तथा कौरवदायादः सौमदत्तिर्महायशाः ।
हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि ॥१७॥
हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि ॥१७॥
17. tathā kauravadāyādaḥ saumadattirmahāyaśāḥ ,
hato bhūriśravā rājañśūraḥ sātyakinā yudhi.
hato bhūriśravā rājañśūraḥ sātyakinā yudhi.
17.
tathā kauravadāyādaḥ saumadattiḥ mahāyaśāḥ
hataḥ bhūriśravā rājan śūraḥ sātyakinā yudhi
hataḥ bhūriśravā rājan śūraḥ sātyakinā yudhi
17.
rājan tathā kauravadāyādaḥ saumadattiḥ
mahāyaśāḥ śūraḥ bhūriśravā yuDhi sātyakinā hataḥ
mahāyaśāḥ śūraḥ bhūriśravā yuDhi sātyakinā hataḥ
17.
O King, similarly, Bhurishrava, the renowned son of Somadatta and an heir of the Kauravas, a brave warrior, was killed in battle by Satyaki.
श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धनुर्धरः ।
चरन्नभीतवत्संख्ये निहतः सव्यसाचिना ॥१८॥
चरन्नभीतवत्संख्ये निहतः सव्यसाचिना ॥१८॥
18. śrutāyurapi cāmbaṣṭhaḥ kṣatriyāṇāṁ dhanurdharaḥ ,
carannabhītavatsaṁkhye nihataḥ savyasācinā.
carannabhītavatsaṁkhye nihataḥ savyasācinā.
18.
śrutāyuḥ api ca ambaṣṭhaḥ kṣatriyāṇām dhanurdharaḥ
caran abhītavat saṅkhye nihataḥ savyasācinā
caran abhītavat saṅkhye nihataḥ savyasācinā
18.
ca śrutāyuḥ api ambaṣṭhaḥ kṣatriyāṇām dhanurdharaḥ
abhītavat saṅkhye caran savyasācinā nihataḥ
abhītavat saṅkhye caran savyasācinā nihataḥ
18.
And Shrutayu, who was also the Ambaṣṭha king and a renowned archer among the kṣatriyas, was killed fearlessly moving in battle by Savyasācin (Arjuna).
तव पुत्रः सदा संख्ये कृतास्त्रो युद्धदुर्मदः ।
दुःशासनो महाराज भीमसेनेन पातितः ॥१९॥
दुःशासनो महाराज भीमसेनेन पातितः ॥१९॥
19. tava putraḥ sadā saṁkhye kṛtāstro yuddhadurmadaḥ ,
duḥśāsano mahārāja bhīmasenena pātitaḥ.
duḥśāsano mahārāja bhīmasenena pātitaḥ.
19.
tava putraḥ sadā saṅkhye kṛtāstraḥ yuddhadurmadaḥ
duḥśāsanaḥ mahārāja bhīmasenena pātitaḥ
duḥśāsanaḥ mahārāja bhīmasenena pātitaḥ
19.
mahārāja tava putraḥ duḥśāsanaḥ sadā saṅkhye
kṛtāstraḥ yuddhadurmadaḥ bhīmasenena pātitaḥ
kṛtāstraḥ yuddhadurmadaḥ bhīmasenena pātitaḥ
19.
O great king, your son Duḥśāsana, who was always skilled in weaponry and fierce in battle (yuddha-durmada), was struck down by Bhīmasena.
यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम् ।
सुदक्षिणः स संग्रामे निहतः सव्यसाचिना ॥२०॥
सुदक्षिणः स संग्रामे निहतः सव्यसाचिना ॥२०॥
20. yasya rājangajānīkaṁ bahusāhasramadbhutam ,
sudakṣiṇaḥ sa saṁgrāme nihataḥ savyasācinā.
sudakṣiṇaḥ sa saṁgrāme nihataḥ savyasācinā.
20.
yasya rājan gajānīkam bahusāhasram adbhutam
sudakṣiṇaḥ saḥ saṅgrāme nihataḥ savyasācinā
sudakṣiṇaḥ saḥ saṅgrāme nihataḥ savyasācinā
20.
rājan yasya adbhutam bahusāhasram gajānīkam
saḥ sudakṣiṇaḥ saṅgrāme savyasācinā nihataḥ
saḥ sudakṣiṇaḥ saṅgrāme savyasācinā nihataḥ
20.
O King, that same Sudakṣiṇa, whose amazing elephant army numbered many thousands, was killed in battle by Savyasācin (Arjuna).
कोसलानामधिपतिर्हत्वा बहुशतान्परान् ।
सौभद्रेण हि विक्रम्य गमितो यमसादनम् ॥२१॥
सौभद्रेण हि विक्रम्य गमितो यमसादनम् ॥२१॥
21. kosalānāmadhipatirhatvā bahuśatānparān ,
saubhadreṇa hi vikramya gamito yamasādanam.
saubhadreṇa hi vikramya gamito yamasādanam.
21.
kosalānām adhipatiḥ hatvā bahuśatān parān
saubhadreṇa hi vikramya gamitaḥ yamasādanam
saubhadreṇa hi vikramya gamitaḥ yamasādanam
21.
kosalānām adhipatiḥ bahuśatān parān hatvā,
saubhadreṇa hi vikramya yamasādanam gamitaḥ
saubhadreṇa hi vikramya yamasādanam gamitaḥ
21.
The lord of the Kosalas, having killed many hundreds of enemies, was indeed sent to the abode of Yama by the son of Subhadrā (Abhimanyu) after he displayed his prowess.
बहुशो योधयित्वा च भीमसेनं महारथः ।
चित्रसेनस्तव सुतो भीमसेनेन पातितः ॥२२॥
चित्रसेनस्तव सुतो भीमसेनेन पातितः ॥२२॥
22. bahuśo yodhayitvā ca bhīmasenaṁ mahārathaḥ ,
citrasenastava suto bhīmasenena pātitaḥ.
citrasenastava suto bhīmasenena pātitaḥ.
22.
bahuśaḥ yodhayitvā ca bhīmasenam mahārathaḥ
citrasenaḥ tava sutaḥ bhīmasenena pātitaḥ
citrasenaḥ tava sutaḥ bhīmasenena pātitaḥ
22.
tava sutaḥ citrasenaḥ mahārathaḥ,
bhīmasenam bahuśaḥ yodhayitvā ca,
bhīmasenena pātitaḥ
bhīmasenam bahuśaḥ yodhayitvā ca,
bhīmasenena pātitaḥ
22.
And your son, Citrasena, a great warrior, after fighting Bhīmasena many times, was struck down by Bhīmasena.
मद्रराजात्मजः शूरः परेषां भयवर्धनः ।
असिचर्मधरः श्रीमान्सौभद्रेण निपातितः ॥२३॥
असिचर्मधरः श्रीमान्सौभद्रेण निपातितः ॥२३॥
23. madrarājātmajaḥ śūraḥ pareṣāṁ bhayavardhanaḥ ,
asicarmadharaḥ śrīmānsaubhadreṇa nipātitaḥ.
asicarmadharaḥ śrīmānsaubhadreṇa nipātitaḥ.
23.
madrarājātmajaḥ śūraḥ pareṣām bhayavardhanaḥ
asicarmadharaḥ śrīmān saubhadreṇa nipātitaḥ
asicarmadharaḥ śrīmān saubhadreṇa nipātitaḥ
23.
śrīmān madrarājātmajaḥ śūraḥ,
pareṣām bhayavardhanaḥ,
asicarmadharaḥ,
saubhadreṇa nipātitaḥ
pareṣām bhayavardhanaḥ,
asicarmadharaḥ,
saubhadreṇa nipātitaḥ
23.
The glorious son of the Madra king, a brave warrior who inspired fear in enemies, bearing a sword and shield, was struck down by the son of Subhadrā (Abhimanyu).
समः कर्णस्य समरे यः स कर्णस्य पश्यतः ।
वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः ॥२४॥
वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः ॥२४॥
24. samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ ,
vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ.
vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ.
24.
samaḥ karṇasya samare yaḥ saḥ karṇasya paśyataḥ
vṛṣasenaḥ mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ
vṛṣasenaḥ mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ
24.
yaḥ samare karṇasya samaḥ,
saḥ mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ vṛṣasenaḥ,
karṇasya paśyataḥ
saḥ mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ vṛṣasenaḥ,
karṇasya paśyataḥ
24.
Vṛṣasena, who was equal to Karṇa in battle, greatly powerful, skilled in swift weapons, and resolute, stood there as Karṇa watched.
अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः ।
धनंजयेन विक्रम्य गमितो यमसादनम् ॥२५॥
धनंजयेन विक्रम्य गमितो यमसादनम् ॥२५॥
25. abhimanyorvadhaṁ smṛtvā pratijñāmapi cātmanaḥ ,
dhanaṁjayena vikramya gamito yamasādanam.
dhanaṁjayena vikramya gamito yamasādanam.
25.
abhimanyoḥ vadham smṛtvā pratijñām api ca
ātmanaḥ dhanaṃjayena vikramya gamitaḥ yamasādanam
ātmanaḥ dhanaṃjayena vikramya gamitaḥ yamasādanam
25.
dhanaṃjayena abhimanyoḥ vadham ātmanaḥ pratijñām
api ca smṛtvā vikramya yamasādanam gamitaḥ
api ca smṛtvā vikramya yamasādanam gamitaḥ
25.
Remembering Abhimanyu's death and his own (ātman) vow, (Jayadratha) was sent to the abode of Yama (the god of death) by Dhananjaya (Arjuna), who displayed great valor.
नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः ।
विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ॥२६॥
विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ॥२६॥
26. nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ ,
viśrāvya vairaṁ pārthena śrutāyuḥ sa nipātitaḥ.
viśrāvya vairaṁ pārthena śrutāyuḥ sa nipātitaḥ.
26.
nityaprasaktavairaḥ yaḥ pāṇḍavaiḥ pṛthivīpatiḥ
viśrāvya vairam pārthena śrutāyuḥ sa nipātitaḥ
viśrāvya vairam pārthena śrutāyuḥ sa nipātitaḥ
26.
yaḥ pṛthivīpatiḥ pāṇḍavaiḥ nityaprasaktavairaḥ,
saḥ śrutāyuḥ vairam viśrāvya pārthena nipātitaḥ
saḥ śrutāyuḥ vairam viśrāvya pārthena nipātitaḥ
26.
Shrutayus, the king who was constantly engaged in hostility with the Pandavas, after proclaiming his enmity, was struck down by Partha (Arjuna).
शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष ।
हतो रुक्मरथो राजन्भ्राता मातुलजो युधि ॥२७॥
हतो रुक्मरथो राजन्भ्राता मातुलजो युधि ॥२७॥
27. śalyaputrastu vikrāntaḥ sahadevena māriṣa ,
hato rukmaratho rājanbhrātā mātulajo yudhi.
hato rukmaratho rājanbhrātā mātulajo yudhi.
27.
śalyaputraḥ tu vikrāntaḥ sahadevena māriṣa
hataḥ rukmarathaḥ rājan bhrātā mātulajaḥ yudhi
hataḥ rukmarathaḥ rājan bhrātā mātulajaḥ yudhi
27.
māriṣa rājan,
sahadevena vikrāntaḥ mātulajaḥ bhrātā śalyaputraḥ rukmarathaḥ tu yudhi hataḥ
sahadevena vikrāntaḥ mātulajaḥ bhrātā śalyaputraḥ rukmarathaḥ tu yudhi hataḥ
27.
O respected one, O King, Shalya's valiant son Rukmaratha, who was his maternal cousin, was killed by Sahadeva in battle.
राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः ।
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ॥२८॥
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ॥२८॥
28. rājā bhagīratho vṛddho bṛhatkṣatraśca kekayaḥ ,
parākramantau vikrāntau nihatau vīryavattarau.
parākramantau vikrāntau nihatau vīryavattarau.
28.
rājā bhagīrathaḥ vṛddhaḥ bṛhatkṣatraḥ ca kekayaḥ
parākramantau vikrāntau nihatau vīryavattarau
parākramantau vikrāntau nihatau vīryavattarau
28.
vṛddhaḥ rājā bhagīrathaḥ ca kekayaḥ bṛhatkṣatraḥ
parākramantau vikrāntau vīryavattarau nihatau
parākramantau vikrāntau vīryavattarau nihatau
28.
The elder King Bhagiratha and Brihatkṣatra, the Kekaya, both valiant and extremely powerful, were killed while displaying their prowess.
भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः ।
श्येनवच्चरता संख्ये नकुलेन निपातितः ॥२९॥
श्येनवच्चरता संख्ये नकुलेन निपातितः ॥२९॥
29. bhagadattasuto rājankṛtaprajño mahābalaḥ ,
śyenavaccaratā saṁkhye nakulena nipātitaḥ.
śyenavaccaratā saṁkhye nakulena nipātitaḥ.
29.
Bhagadattasutaḥ rājan kṛtaprajñaḥ mahābalaḥ
śyenavat caratā saṅkhye nakulena nipātitaḥ
śyenavat caratā saṅkhye nakulena nipātitaḥ
29.
O King, Bhagadatta's mighty and discerning son was struck down by Nakula in battle, just as he was moving like a hawk.
पितामहस्तव तथा बाह्लिकः सह बाह्लिकैः ।
भीमसेनेन विक्रम्य गमितो यमसादनम् ॥३०॥
भीमसेनेन विक्रम्य गमितो यमसादनम् ॥३०॥
30. pitāmahastava tathā bāhlikaḥ saha bāhlikaiḥ ,
bhīmasenena vikramya gamito yamasādanam.
bhīmasenena vikramya gamito yamasādanam.
30.
pitāmahaḥ tava tathā bāhlikaḥ saha bāhlikaiḥ
bhīmasenena vikramya gamitaḥ yamasādanam
bhīmasenena vikramya gamitaḥ yamasādanam
30.
And similarly, your paternal grandfather Bahlika, along with the Bahlikas, was sent to the abode of Yama by Bhimasena, who acted with great valor.
जयत्सेनस्तथा राजञ्जारासंधिर्महाबलः ।
मागधो निहतः संख्ये सौभद्रेण महात्मना ॥३१॥
मागधो निहतः संख्ये सौभद्रेण महात्मना ॥३१॥
31. jayatsenastathā rājañjārāsaṁdhirmahābalaḥ ,
māgadho nihataḥ saṁkhye saubhadreṇa mahātmanā.
māgadho nihataḥ saṁkhye saubhadreṇa mahātmanā.
31.
jayatsenaḥ tathā rājan jārasandhiḥ mahābalaḥ
māgadhaḥ nihataḥ saṅkhye saubhadreṇa mahātmanā
māgadhaḥ nihataḥ saṅkhye saubhadreṇa mahātmanā
31.
And similarly, O King, Jayatsena, the mighty Magadhan son of Jarasandha, was slain in battle by the great-souled son of Subhadra (Abhimanyu).
पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः ।
गदया भीमसेनेन निहतौ शूरमानिनौ ॥३२॥
गदया भीमसेनेन निहतौ शूरमानिनौ ॥३२॥
32. putraste durmukho rājanduḥsahaśca mahārathaḥ ,
gadayā bhīmasenena nihatau śūramāninau.
gadayā bhīmasenena nihatau śūramāninau.
32.
putraḥ te durmukhaḥ rājan duḥsahaḥ ca mahārathaḥ
gadayā bhīmasenena nihatau śūramāninau
gadayā bhīmasenena nihatau śūramāninau
32.
O King, your two sons Durmukha and Dussaha, both great chariot warriors who considered themselves brave, were struck down by Bhimasena with a mace.
दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः ।
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥३३॥
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥३३॥
33. durmarṣaṇo durviṣaho durjayaśca mahārathaḥ ,
kṛtvā nasukaraṁ karma gatā vaivasvatakṣayam.
kṛtvā nasukaraṁ karma gatā vaivasvatakṣayam.
33.
durmarṣaṇaḥ durviṣahaḥ durjayaḥ ca mahārathaḥ
kṛtvā na sukaraṃ karma gatā vaivasvatakṣayam
kṛtvā na sukaraṃ karma gatā vaivasvatakṣayam
33.
mahārathaḥ durmarṣaṇaḥ durviṣahaḥ durjayaḥ ca,
na sukaraṃ karma kṛtvā,
vaivasvatakṣayam gatā.
na sukaraṃ karma kṛtvā,
vaivasvatakṣayam gatā.
33.
Those great chariot-fighters, who were difficult to tolerate, hard to overcome, and unconquerable, after performing deeds not easy to accomplish (karma), have gone to the abode of Yama.
सचिवो वृषवर्मा ते सूतः परमवीर्यवान् ।
भीमसेनेन विक्रम्य गमितो यमसादनम् ॥३४॥
भीमसेनेन विक्रम्य गमितो यमसादनम् ॥३४॥
34. sacivo vṛṣavarmā te sūtaḥ paramavīryavān ,
bhīmasenena vikramya gamito yamasādanam.
bhīmasenena vikramya gamito yamasādanam.
34.
sacivaḥ vṛṣavarmā te sūtaḥ paramavīryavān
bhīmasenena vikramya gamitaḥ yamasādanam
bhīmasenena vikramya gamitaḥ yamasādanam
34.
te sacivaḥ sūtaḥ paramavīryavān vṛṣavarmā bhīmasenena vikramya yamasādanam gamitaḥ.
34.
Your minister Vrishavarma, the supremely valorous charioteer, was sent to Yama's abode after Bhimasena attacked him forcefully.
नागायुतबलो राजा नागायुतबलो महान् ।
सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना ॥३५॥
सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना ॥३५॥
35. nāgāyutabalo rājā nāgāyutabalo mahān ,
sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā.
sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā.
35.
nāgāyutabalaḥ rājā nāgāyutabalaḥ mahān
sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā
sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā
35.
nāgāyutabalaḥ mahān rājā,
nāgāyutabalaḥ (ca),
sagaṇaḥ,
pāṇḍuputreṇa savyasācinā nihataḥ.
nāgāyutabalaḥ (ca),
sagaṇaḥ,
pāṇḍuputreṇa savyasācinā nihataḥ.
35.
The great king, who possessed the strength of ten thousand elephants, along with his retinue, was killed by the son of Pandu (Pāṇḍuputreṇa), Savyasacin (Arjuna).
वसातयो महाराज द्विसाहस्राः प्रहारिणः ।
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ॥३६॥
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ॥३६॥
36. vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ ,
śūrasenāśca vikrāntāḥ sarve yudhi nipātitāḥ.
śūrasenāśca vikrāntāḥ sarve yudhi nipātitāḥ.
36.
vasātayaḥ mahārāja dvisāhasrāḥ prahāriṇaḥ
śūrasenāḥ ca vikrāntāḥ sarve yudhi nipātitāḥ
śūrasenāḥ ca vikrāntāḥ sarve yudhi nipātitāḥ
36.
mahārāja,
dvisāhasrāḥ prahāriṇaḥ vasātayaḥ ca vikrāntāḥ śūrasenāḥ,
sarve yudhi nipātitāḥ.
dvisāhasrāḥ prahāriṇaḥ vasātayaḥ ca vikrāntāḥ śūrasenāḥ,
sarve yudhi nipātitāḥ.
36.
O great king (mahārāja), the two thousand Vasatis, who were formidable warriors, and all the valiant Shurasenas, were struck down in battle.
अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः ।
शिबयश्च रथोदाराः कलिङ्गसहिता हताः ॥३७॥
शिबयश्च रथोदाराः कलिङ्गसहिता हताः ॥३७॥
37. abhīṣāhāḥ kavacinaḥ praharanto madotkaṭāḥ ,
śibayaśca rathodārāḥ kaliṅgasahitā hatāḥ.
śibayaśca rathodārāḥ kaliṅgasahitā hatāḥ.
37.
abhīṣāhāḥ kavacinaḥ praharantaḥ madotkaṭāḥ
śibayaḥ ca rathodārāḥ kalingasahitāḥ hatāḥ
śibayaḥ ca rathodārāḥ kalingasahitāḥ hatāḥ
37.
abhīṣāhāḥ kavacinaḥ madotkaṭāḥ praharantaḥ
śibayaḥ ca rathodārāḥ kalingasahitāḥ hatāḥ
śibayaḥ ca rathodārāḥ kalingasahitāḥ hatāḥ
37.
The armored attackers, those furious with pride, as well as the Sibis, renowned for their chariots, along with the Kalingas, have been slain.
गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः ।
श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये ।
ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् ॥३८॥
श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये ।
ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् ॥३८॥
38. gokule nityasaṁvṛddhā yuddhe paramakovidāḥ ,
śreṇayo bahusāhasrāḥ saṁśaptakagaṇāśca ye ,
te sarve pārthamāsādya gatā vaivasvatakṣayam.
śreṇayo bahusāhasrāḥ saṁśaptakagaṇāśca ye ,
te sarve pārthamāsādya gatā vaivasvatakṣayam.
38.
gokule nityasaṃvṛddhāḥ yuddhe
paramakovidāḥ śreṇayaḥ bahusāhasrāḥ
saṃśaptakagaṇāḥ ca ye te sarve
pārtham āsādya gatāḥ vaivasvatakṣayam
paramakovidāḥ śreṇayaḥ bahusāhasrāḥ
saṃśaptakagaṇāḥ ca ye te sarve
pārtham āsādya gatāḥ vaivasvatakṣayam
38.
ye śreṇayaḥ bahusāhasrāḥ gokule
nityasaṃvṛddhāḥ yuddhe paramakovidāḥ
ca saṃśaptakagaṇāḥ te sarve
pārtham āsādya vaivasvatakṣayam gatāḥ
nityasaṃvṛddhāḥ yuddhe paramakovidāḥ
ca saṃśaptakagaṇāḥ te sarve
pārtham āsādya vaivasvatakṣayam gatāḥ
38.
All those multitudes, numbering many thousands, who were ever thriving in Gokula and supremely skilled in battle, as well as the troops of the Saṃśaptakas—they all, upon encountering Pārtha (Arjuna), have gone to the abode of Yama (Vaivasvata).
स्यालौ तव महाराज राजानौ वृषकाचलौ ।
त्वदर्थे संपराक्रान्तौ निहतौ सव्यसाचिना ॥३९॥
त्वदर्थे संपराक्रान्तौ निहतौ सव्यसाचिना ॥३९॥
39. syālau tava mahārāja rājānau vṛṣakācalau ,
tvadarthe saṁparākrāntau nihatau savyasācinā.
tvadarthe saṁparākrāntau nihatau savyasācinā.
39.
syālau tava mahārāja rājānau vṛṣakācalau
tvadarthe saṃparākrāntau nihatau savyasācinā
tvadarthe saṃparākrāntau nihatau savyasācinā
39.
mahārāja tava syālau rājānau vṛṣakācalau
tvadarthe saṃparākrāntau savyasācinā nihatau
tvadarthe saṃparākrāntau savyasācinā nihatau
39.
O great king, your two brothers-in-law, the kings Vṛṣaka and Acala, who fought valiantly for your sake, have been slain by Savyasācin (Arjuna).
उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा ।
शाल्वराजो महाराज भीमसेनेन पातितः ॥४०॥
शाल्वराजो महाराज भीमसेनेन पातितः ॥४०॥
40. ugrakarmā maheṣvāso nāmataḥ karmatastathā ,
śālvarājo mahārāja bhīmasenena pātitaḥ.
śālvarājo mahārāja bhīmasenena pātitaḥ.
40.
ugrakarmā maheṣvāsaḥ nāmataḥ karmataḥ tathā
śālvarājaḥ mahārāja bhīmasenena pātitaḥ
śālvarājaḥ mahārāja bhīmasenena pātitaḥ
40.
mahārāja ugrakarmā maheṣvāsaḥ nāmataḥ
karmataḥ tathā śālvarājaḥ bhīmasenena pātitaḥ
karmataḥ tathā śālvarājaḥ bhīmasenena pātitaḥ
40.
O great king, the king of Śālva, who was known for his fierce deeds and was a great archer, both by reputation and by his actions, has been felled by Bhīmasena.
ओघवांश्च महाराज बृहन्तः सहितो रणे ।
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ॥४१॥
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ॥४१॥
41. oghavāṁśca mahārāja bṛhantaḥ sahito raṇe ,
parākramantau mitrārthe gatau vaivasvatakṣayam.
parākramantau mitrārthe gatau vaivasvatakṣayam.
41.
oghavān ca mahārāja bṛhantaḥ sahitaḥ raṇe
parākramantau mitrārthe gatau vaivasvatakṣayam
parākramantau mitrārthe gatau vaivasvatakṣayam
41.
ca mahārāja oghavān bṛhantaḥ sahitaḥ raṇe
mitrārthe parākramantau vaivasvatakṣayam gatau
mitrārthe parākramantau vaivasvatakṣayam gatau
41.
And Oghavan, O great king, along with Brihanta, displaying great valor in battle for the sake of a friend, went to Yama's abode.
तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशां पते ।
निहतो गदया राजन्भीमसेनेन संयुगे ॥४२॥
निहतो गदया राजन्भीमसेनेन संयुगे ॥४२॥
42. tathaiva rathināṁ śreṣṭhaḥ kṣemadhūrtirviśāṁ pate ,
nihato gadayā rājanbhīmasenena saṁyuge.
nihato gadayā rājanbhīmasenena saṁyuge.
42.
tathā eva rathinām śreṣṭhaḥ kṣemadhūrtiḥ viśām
pate nihataḥ gadayā rājan bhīmasenena saṃyuge
pate nihataḥ gadayā rājan bhīmasenena saṃyuge
42.
tathā eva viśām pate rājan rathinām śreṣṭhaḥ
kṣemadhūrtiḥ bhīmasenena gadayā saṃyuge nihataḥ
kṣemadhūrtiḥ bhīmasenena gadayā saṃyuge nihataḥ
42.
Similarly, O lord of the people, O king, Kshemadhurti, who was the foremost among charioteers, was killed in battle by Bhimasena with his mace.
तथा राजा महेष्वासो जलसंधो महाबलः ।
सुमहत्कदनं कृत्वा हतः सात्यकिना रणे ॥४३॥
सुमहत्कदनं कृत्वा हतः सात्यकिना रणे ॥४३॥
43. tathā rājā maheṣvāso jalasaṁdho mahābalaḥ ,
sumahatkadanaṁ kṛtvā hataḥ sātyakinā raṇe.
sumahatkadanaṁ kṛtvā hataḥ sātyakinā raṇe.
43.
tathā rājā maheṣvāsaḥ jalasaṃdhaḥ mahābalaḥ
sumahat kadanam kṛtvā hataḥ sātyakinā raṇe
sumahat kadanam kṛtvā hataḥ sātyakinā raṇe
43.
tathā rājā jalasaṃdhaḥ maheṣvāsaḥ mahābalaḥ
sumahat kadanam kṛtvā sātyakinā raṇe hataḥ
sumahat kadanam kṛtvā sātyakinā raṇe hataḥ
43.
Similarly, King Jalasandha, a great archer and exceedingly powerful, after causing significant destruction, was killed in battle by Satyaki.
अलायुधो राक्षसेन्द्रः खरबन्धुरयानगः ।
घटोत्कचेन विक्रम्य गमितो यमसादनम् ॥४४॥
घटोत्कचेन विक्रम्य गमितो यमसादनम् ॥४४॥
44. alāyudho rākṣasendraḥ kharabandhurayānagaḥ ,
ghaṭotkacena vikramya gamito yamasādanam.
ghaṭotkacena vikramya gamito yamasādanam.
44.
alāyudhaḥ rākṣasendraḥ kharabandhuḥ ayānagaḥ
ghaṭotkacena vikramya gamitaḥ yamasādanam
ghaṭotkacena vikramya gamitaḥ yamasādanam
44.
rākṣasendraḥ kharabandhuḥ ayānagaḥ alāyudhaḥ
ghaṭotkacena vikramya yamasādanam gamitaḥ
ghaṭotkacena vikramya yamasādanam gamitaḥ
44.
Alayudha, the chief of Rākṣasas, related to Khara and swift-moving, was sent to Yama's abode by Ghatotkacha, after he displayed great valor.
राधेयाः सूतपुत्राश्च भ्रातरश्च महारथाः ।
केकयाः सर्वशश्चापि निहताः सव्यसाचिना ॥४५॥
केकयाः सर्वशश्चापि निहताः सव्यसाचिना ॥४५॥
45. rādheyāḥ sūtaputrāśca bhrātaraśca mahārathāḥ ,
kekayāḥ sarvaśaścāpi nihatāḥ savyasācinā.
kekayāḥ sarvaśaścāpi nihatāḥ savyasācinā.
45.
rādheyāḥ sūtaputrāḥ ca bhrātaraḥ ca mahārathāḥ
kekayāḥ sarvaśaḥ ca api nihatāḥ savyasācinā
kekayāḥ sarvaśaḥ ca api nihatāḥ savyasācinā
45.
rādheyāḥ sūtaputrāḥ ca mahārathāḥ bhrātaraḥ ca
kekayāḥ ca api sarvaśaḥ savyasācinā nihatāḥ
kekayāḥ ca api sarvaśaḥ savyasācinā nihatāḥ
45.
The sons of Rādhā, the sons of the charioteer, and the great warrior brothers, along with all the Kekayas, were slain by Savyasācin (Arjuna).
मालवा मद्रकाश्चैव द्रविडाश्चोग्रविक्रमाः ।
यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ॥४६॥
यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ॥४६॥
46. mālavā madrakāścaiva draviḍāścogravikramāḥ ,
yaudheyāśca lalitthāśca kṣudrakāścāpyuśīnarāḥ.
yaudheyāśca lalitthāśca kṣudrakāścāpyuśīnarāḥ.
46.
mālavāḥ madrakāḥ ca eva draviḍāḥ ca ugra-vikramāḥ
yaudheyāḥ ca lalitthāḥ ca kṣudrakāḥ ca api uśīnarāḥ
yaudheyāḥ ca lalitthāḥ ca kṣudrakāḥ ca api uśīnarāḥ
46.
mālavāḥ madrakāḥ ca eva ugra-vikramāḥ draviḍāḥ ca
yaudheyāḥ ca lalitthāḥ ca kṣudrakāḥ ca api uśīnarāḥ
yaudheyāḥ ca lalitthāḥ ca kṣudrakāḥ ca api uśīnarāḥ
46.
The Mālavās, the Madrakas, and indeed the Draviḍas of fierce valor; and the Yaudheyas, the Lalitthas, and also the Kṣudrakas and the Uśīnarās (were all present or slain).
मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाञ्चलाः ।
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ॥४७॥
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ॥४७॥
47. māvellakāstuṇḍikerāḥ sāvitrīputrakāñcalāḥ ,
prācyodīcyāḥ pratīcyāśca dākṣiṇātyāśca māriṣa.
prācyodīcyāḥ pratīcyāśca dākṣiṇātyāśca māriṣa.
47.
māvellakāḥ tuṇḍikerāḥ sāvitrīputrakāñcalāḥ
prācyāḥ udīcyāḥ pratīcyāḥ ca dākṣiṇātyāḥ ca māriṣa
prācyāḥ udīcyāḥ pratīcyāḥ ca dākṣiṇātyāḥ ca māriṣa
47.
māriṣa māvellakāḥ tuṇḍikerāḥ sāvitrīputrakāñcalāḥ
prācyāḥ udīcyāḥ pratīcyāḥ ca dākṣiṇātyāḥ ca
prācyāḥ udīcyāḥ pratīcyāḥ ca dākṣiṇātyāḥ ca
47.
O revered one, the Māvellakas, the Tuṇḍikerās, the Sāvitrīputrakāñcalas, the Easterners, the Northerners, the Westerners, and the Southerners (were also present or slain).
पत्तीनां निहताः संघा हयानामयुतानि च ।
रथव्रजाश्च निहता हताश्च वरवारणाः ॥४८॥
रथव्रजाश्च निहता हताश्च वरवारणाः ॥४८॥
48. pattīnāṁ nihatāḥ saṁghā hayānāmayutāni ca ,
rathavrajāśca nihatā hatāśca varavāraṇāḥ.
rathavrajāśca nihatā hatāśca varavāraṇāḥ.
48.
pattīnām nihatāḥ saṅghāḥ hayānām ayutāni ca
rathavrajāḥ ca nihatāḥ hatāḥ ca varavāraṇāḥ
rathavrajāḥ ca nihatāḥ hatāḥ ca varavāraṇāḥ
48.
pattīnām saṅghāḥ nihatāḥ hayānām ayutāni ca
rathavrajāḥ ca nihatāḥ varavāraṇāḥ ca hatāḥ
rathavrajāḥ ca nihatāḥ varavāraṇāḥ ca hatāḥ
48.
Multitudes of infantry were slain, and tens of thousands of horses; troops of chariots were destroyed, and excellent elephants were killed.
सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः ।
कालेन महता यत्ताः कुले ये च विवर्धिताः ॥४९॥
कालेन महता यत्ताः कुले ये च विवर्धिताः ॥४९॥
49. sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ ,
kālena mahatā yattāḥ kule ye ca vivardhitāḥ.
kālena mahatā yattāḥ kule ye ca vivardhitāḥ.
49.
sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbara-bhūṣaṇāḥ
kālena mahatā yattāḥ kule ye ca vivardhitāḥ
kālena mahatā yattāḥ kule ye ca vivardhitāḥ
49.
ye sadhvajāḥ sāyudhāḥ savarmāmbara-bhūṣaṇāḥ
mahatā kālena yattāḥ kule ca vivardhitāḥ śūrāḥ
mahatā kālena yattāḥ kule ca vivardhitāḥ śūrāḥ
49.
Those heroes, bearing banners and weapons, adorned with armor, garments, and ornaments, who had been meticulously prepared over a long period and raised in distinguished families...
ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा ।
अन्ये तथामितबलाः परस्परवधैषिणः ॥५०॥
अन्ये तथामितबलाः परस्परवधैषिणः ॥५०॥
50. te hatāḥ samare rājanpārthenākliṣṭakarmaṇā ,
anye tathāmitabalāḥ parasparavadhaiṣiṇaḥ.
anye tathāmitabalāḥ parasparavadhaiṣiṇaḥ.
50.
te hatāḥ samare rājan pārhena akliṣṭakarmaṇā
anye tathā amitabalāḥ parasparavadhaiṣiṇaḥ
anye tathā amitabalāḥ parasparavadhaiṣiṇaḥ
50.
rājan,
te akliṣṭakarmaṇā pārhena samare hatāḥ tathā anye amitabalāḥ parasparavadhaiṣiṇaḥ (hatāḥ)
te akliṣṭakarmaṇā pārhena samare hatāḥ tathā anye amitabalāḥ parasparavadhaiṣiṇaḥ (hatāḥ)
50.
O King, they were slain in battle by Pārtha (Arjuna), whose actions (karma) are unwearied. Similarly, other warriors of immeasurable strength, desiring to kill each other, also fell.
एते चान्ये च बहवो राजानः सगणा रणे ।
हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि ।
एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे ॥५१॥
हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि ।
एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे ॥५१॥
51. ete cānye ca bahavo rājānaḥ sagaṇā raṇe ,
hatāḥ sahasraśo rājanyanmāṁ tvaṁ paripṛcchasi ,
evameṣa kṣayo vṛttaḥ karṇārjunasamāgame.
hatāḥ sahasraśo rājanyanmāṁ tvaṁ paripṛcchasi ,
evameṣa kṣayo vṛttaḥ karṇārjunasamāgame.
51.
ete ca anye ca bahavaḥ rājānaḥ
sagaṇāḥ raṇe hatāḥ sahasraśaḥ rājan
yat mām tvam paripṛcchasi evam
eṣa kṣayaḥ vṛttaḥ karṇārjunasamāgame
sagaṇāḥ raṇe hatāḥ sahasraśaḥ rājan
yat mām tvam paripṛcchasi evam
eṣa kṣayaḥ vṛttaḥ karṇārjunasamāgame
51.
rājan,
tvam yan māṃ paripṛcchasi,
ete ca anye ca bahavaḥ rājānaḥ sagaṇāḥ raṇe sahasraśaḥ hatāḥ.
evam eṣa kṣayaḥ karṇārjunasamāgame vṛttaḥ.
tvam yan māṃ paripṛcchasi,
ete ca anye ca bahavaḥ rājānaḥ sagaṇāḥ raṇe sahasraśaḥ hatāḥ.
evam eṣa kṣayaḥ karṇārjunasamāgame vṛttaḥ.
51.
O King, these and many other kings, along with their troops, about whom you ask me, were slain by thousands in battle. Thus, this devastation occurred during the encounter between Karṇa and Arjuna.
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः ।
यथा कृष्णेन निहतो मुरो रणनिपातितः ।
कार्तवीर्यश्च रामेण भार्गवेण हतो यथा ॥५२॥
यथा कृष्णेन निहतो मुरो रणनिपातितः ।
कार्तवीर्यश्च रामेण भार्गवेण हतो यथा ॥५२॥
52. mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ ,
yathā kṛṣṇena nihato muro raṇanipātitaḥ ,
kārtavīryaśca rāmeṇa bhārgaveṇa hato yathā.
yathā kṛṣṇena nihato muro raṇanipātitaḥ ,
kārtavīryaśca rāmeṇa bhārgaveṇa hato yathā.
52.
mahendreṇa yathā vṛtraḥ yathā
rāmeṇa rāvaṇaḥ yathā kṛṣṇena nihataḥ
muraḥ raṇanipātitaḥ kārtavīryaḥ
ca rāmeṇa bhārgaveṇa hataḥ yathā
rāmeṇa rāvaṇaḥ yathā kṛṣṇena nihataḥ
muraḥ raṇanipātitaḥ kārtavīryaḥ
ca rāmeṇa bhārgaveṇa hataḥ yathā
52.
yathā vṛtraḥ mahendreṇa,
yathā rāvaṇaḥ rāmeṇa,
yathā muraḥ kṛṣṇena raṇanipātitaḥ nihataḥ,
ca yathā kārtavīryaḥ bhārgaveṇa rāmeṇa hataḥ.
yathā rāvaṇaḥ rāmeṇa,
yathā muraḥ kṛṣṇena raṇanipātitaḥ nihataḥ,
ca yathā kārtavīryaḥ bhārgaveṇa rāmeṇa hataḥ.
52.
Just as Vṛtra was slain by Mahendra (Indra), and Rāvaṇa by Rāma; and just as the demon Mura, who was brought down in battle, was killed by Kṛṣṇa; similarly, Kārtavīrya was slain by Rāma, the descendant of Bhṛgu.
सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः ।
रणे कृत्वा महायुद्धं घोरं त्रैलोक्यविश्रुतम् ॥५३॥
रणे कृत्वा महायुद्धं घोरं त्रैलोक्यविश्रुतम् ॥५३॥
53. sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ ,
raṇe kṛtvā mahāyuddhaṁ ghoraṁ trailokyaviśrutam.
raṇe kṛtvā mahāyuddhaṁ ghoraṁ trailokyaviśrutam.
53.
sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ
raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam
raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam
53.
sajñātibāndhavaḥ śūraḥ yuddhadurmadaḥ samare
raṇe ghoraṃ trailokyaviśrutam mahāyuddhaṃ kṛtvā
raṇe ghoraṃ trailokyaviśrutam mahāyuddhaṃ kṛtvā
53.
He was a hero, accompanied by his kinsmen and relatives, furious in war. Having fought a great and terrible battle on the field, he was renowned throughout the three worlds.
तथार्जुनेन निहतो द्वैरथे युद्धदुर्मदः ।
सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः ॥५४॥
सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः ॥५४॥
54. tathārjunena nihato dvairathe yuddhadurmadaḥ ,
sāmātyabāndhavo rājankarṇaḥ praharatāṁ varaḥ.
sāmātyabāndhavo rājankarṇaḥ praharatāṁ varaḥ.
54.
tathā arjunena nihataḥ dvairathe yuddhadurmadaḥ
sāmātyabāndhavaḥ rājan karṇaḥ praharatāṃ varaḥ
sāmātyabāndhavaḥ rājan karṇaḥ praharatāṃ varaḥ
54.
rājan tathā yuddhadurmadaḥ praharatāṃ varaḥ
sāmātyabāndhavaḥ karṇaḥ arjunena dvairathe nihataḥ
sāmātyabāndhavaḥ karṇaḥ arjunena dvairathe nihataḥ
54.
Thus, Karna, the best of warriors, who was furious in battle and accompanied by his ministers and relatives, was killed by Arjuna in a chariot duel, O king.
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः ।
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ॥५५॥
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ॥५५॥
55. jayāśā dhārtarāṣṭrāṇāṁ vairasya ca mukhaṁ yataḥ ,
tīrṇaṁ tatpāṇḍavai rājanyatpurā nāvabudhyase.
tīrṇaṁ tatpāṇḍavai rājanyatpurā nāvabudhyase.
55.
jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ
tīrṇaṃ tat pāṇḍavaiḥ rājan yat purā na avabudhyase
tīrṇaṃ tat pāṇḍavaiḥ rājan yat purā na avabudhyase
55.
rājan yat dhārtarāṣṭrāṇāṃ jayāśā ca vairasya mukhaṃ yataḥ tat pāṇḍavaiḥ tīrṇaṃ,
yat purā na avabudhyase
yat purā na avabudhyase
55.
O king, that which was the hope for victory for the Dhritarashtras (Kauravas), and the very origin of their enmity, has now been overcome by the Pandavas; this you did not grasp previously.
उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः ।
तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम् ॥५६॥
तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम् ॥५६॥
56. ucyamāno mahārāja bandhubhirhitakāṅkṣibhiḥ ,
tadidaṁ samanuprāptaṁ vyasanaṁ tvāṁ mahātyayam.
tadidaṁ samanuprāptaṁ vyasanaṁ tvāṁ mahātyayam.
56.
ucyamānaḥ mahārāja bandhubhiḥ hitakāṅkṣibhiḥ
tat idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam
tat idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam
56.
mahārāja hitakāṅkṣibhiḥ bandhubhiḥ ucyamānaḥ
tat idaṃ mahātyayam vyasanaṃ tvāṃ samanuprāptaṃ
tat idaṃ mahātyayam vyasanaṃ tvāṃ samanuprāptaṃ
56.
O great king, this immense calamity, about which you were repeatedly warned by your well-wishing relatives, has now truly come upon you.
पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा ।
अहितानीव चीर्णानि तेषां ते फलमागतम् ॥५७॥
अहितानीव चीर्णानि तेषां ते फलमागतम् ॥५७॥
57. putrāṇāṁ rājyakāmānāṁ tvayā rājanhitaiṣiṇā ,
ahitānīva cīrṇāni teṣāṁ te phalamāgatam.
ahitānīva cīrṇāni teṣāṁ te phalamāgatam.
57.
putrāṇām rājyakāmānām tvayā rājan hitaiṣiṇā
ahitāni iva cīrṇāni teṣām te phalam āgatam
ahitāni iva cīrṇāni teṣām te phalam āgatam
57.
rājan rājyakāmānām putrāṇām hitaiṣiṇā tvayā
teṣām ahitāni iva cīrṇāni te phalam āgatam
teṣām ahitāni iva cīrṇāni te phalam āgatam
57.
O King, the harmful actions that you, desiring the welfare of your sons who longed for the kingdom, carried out against them, have now returned to you as their consequence.
धृतराष्ट्र उवाच ।
आख्याता मामकास्तात निहता युधि पाण्डवैः ।
निहतान्पाण्डवेयानां मामकैर्ब्रूहि संजय ॥५८॥
आख्याता मामकास्तात निहता युधि पाण्डवैः ।
निहतान्पाण्डवेयानां मामकैर्ब्रूहि संजय ॥५८॥
58. dhṛtarāṣṭra uvāca ,
ākhyātā māmakāstāta nihatā yudhi pāṇḍavaiḥ ,
nihatānpāṇḍaveyānāṁ māmakairbrūhi saṁjaya.
ākhyātā māmakāstāta nihatā yudhi pāṇḍavaiḥ ,
nihatānpāṇḍaveyānāṁ māmakairbrūhi saṁjaya.
58.
dhṛtarāṣṭraḥ uvāca ākhyātāḥ māmakāḥ tāta nihatāḥ yudhi
pāṇḍavaiḥ nihatān pāṇḍaveyānām māmakaiḥ brūhi sañjaya
pāṇḍavaiḥ nihatān pāṇḍaveyānām māmakaiḥ brūhi sañjaya
58.
dhṛtarāṣṭraḥ uvāca tāta sañjaya pāṇḍavaiḥ yudhi nihatāḥ
māmakāḥ ākhyātāḥ māmakaiḥ nihatān pāṇḍaveyānām brūhi
māmakāḥ ākhyātāḥ māmakaiḥ nihatān pāṇḍaveyānām brūhi
58.
Dhritarashtra said: "My dear Sanjaya, you have recounted that my sons were killed in battle by the Pandavas. Now, please tell me about those sons of Pandu who were killed by my people."
संजय उवाच ।
कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः ।
सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः ॥५९॥
कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः ।
सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः ॥५९॥
59. saṁjaya uvāca ,
kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ ,
sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ.
kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ ,
sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ.
59.
sañjayaḥ uvāca kuntayaḥ yudhi vikrāntāḥ mahāsattvāḥ
mahābalāḥ sānubandhāḥ saha amātyāḥ bhīṣmeṇa yudhi pātitāḥ
mahābalāḥ sānubandhāḥ saha amātyāḥ bhīṣmeṇa yudhi pātitāḥ
59.
sañjayaḥ uvāca yudhi vikrāntāḥ mahāsattvāḥ mahābalāḥ
sānubandhāḥ saha amātyāḥ kuntayaḥ bhīṣmeṇa yudhi pātitāḥ
sānubandhāḥ saha amātyāḥ kuntayaḥ bhīṣmeṇa yudhi pātitāḥ
59.
Sanjaya said: "The courageous and immensely strong sons of Kunti (the Pandavas), along with their followers and companions, were felled in battle by Bhishma."
समः किरीटिना संख्ये वीर्येण च बलेन च ।
सत्यजित्सत्यसंधेन द्रोणेन निहतो रणे ॥६०॥
सत्यजित्सत्यसंधेन द्रोणेन निहतो रणे ॥६०॥
60. samaḥ kirīṭinā saṁkhye vīryeṇa ca balena ca ,
satyajitsatyasaṁdhena droṇena nihato raṇe.
satyajitsatyasaṁdhena droṇena nihato raṇe.
60.
samaḥ kirīṭinā saṅkhye vīryeṇa ca balena ca
satyajit satyasaṃdhena droṇena nihataḥ raṇe
satyajit satyasaṃdhena droṇena nihataḥ raṇe
60.
satyajit saṅkhye vīryeṇa ca balena ca kirīṭinā
samaḥ satyasaṃdhena droṇena raṇe nihataḥ
samaḥ satyasaṃdhena droṇena raṇe nihataḥ
60.
Satyajit, who was equal to Arjuna (kirīṭin) in battle, both in valor and strength, was killed in combat by Drona, who was always true to his word (satyasaṃdha).
तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ ।
पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे ॥६१॥
पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे ॥६१॥
61. tathā virāṭadrupadau vṛddhau sahasutau nṛpau ,
parākramantau mitrārthe droṇena nihatau raṇe.
parākramantau mitrārthe droṇena nihatau raṇe.
61.
tathā virāṭa-drupadau vṛddhau saha-sutau nṛpau
parākramantau mitrārthe droṇena nihatāu raṇe
parākramantau mitrārthe droṇena nihatāu raṇe
61.
tathā vṛddhau saha-sutau nṛpau virāṭa-drupadau
mitrārthe parākramantau raṇe droṇena nihatāu
mitrārthe parākramantau raṇe droṇena nihatāu
61.
Likewise, the aged kings Virata and Drupada, along with their sons, though fighting valiantly for their ally, were slain by Drona in battle.
यो बाल एव समरे संमितः सव्यसाचिना ।
केशवेन च दुर्धर्षो बलदेवेन चाभिभूः ॥६२॥
केशवेन च दुर्धर्षो बलदेवेन चाभिभूः ॥६२॥
62. yo bāla eva samare saṁmitaḥ savyasācinā ,
keśavena ca durdharṣo baladevena cābhibhūḥ.
keśavena ca durdharṣo baladevena cābhibhūḥ.
62.
yaḥ bālaḥ eva samare saṃmitaḥ savyasācinā
keśavena ca durdharṣaḥ baladevena ca abhibhūḥ
keśavena ca durdharṣaḥ baladevena ca abhibhūḥ
62.
yaḥ bālaḥ eva samare savyasācinā saṃmitaḥ ca
keśavena ca baladevena durdharṣaḥ abhibhūḥ
keśavena ca baladevena durdharṣaḥ abhibhūḥ
62.
Who, even as a mere boy, was deemed equal in battle to Arjuna (savyasācin), unassailable even by Krishna (Keśava) and Baladeva, and truly a conqueror.
स एष कदनं कृत्वा महद्रणविशारदः ।
परिवार्य महामात्रैः षड्भिः परमकै रथैः ।
अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः ॥६३॥
परिवार्य महामात्रैः षड्भिः परमकै रथैः ।
अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः ॥६३॥
63. sa eṣa kadanaṁ kṛtvā mahadraṇaviśāradaḥ ,
parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ ,
aśaknuvadbhirbībhatsumabhimanyurnipātitaḥ.
parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ ,
aśaknuvadbhirbībhatsumabhimanyurnipātitaḥ.
63.
saḥ eṣaḥ kadanaṃ kṛtvā mahat
raṇa-viśāradaḥ parivārya mahāmātraiḥ
ṣaḍbhiḥ paramakaiḥ rathaiḥ aśaknuvadbhiḥ
bībhatsuṃ abhimanyuḥ nipātitaḥ
raṇa-viśāradaḥ parivārya mahāmātraiḥ
ṣaḍbhiḥ paramakaiḥ rathaiḥ aśaknuvadbhiḥ
bībhatsuṃ abhimanyuḥ nipātitaḥ
63.
saḥ eṣaḥ raṇa-viśāradaḥ mahat kadanaṃ
kṛtvā bībhatsuṃ aśaknuvadbhiḥ
ṣaḍbhiḥ paramakaiḥ rathaiḥ mahāmātraiḥ
parivārya abhimanyuḥ nipātitaḥ
kṛtvā bībhatsuṃ aśaknuvadbhiḥ
ṣaḍbhiḥ paramakaiḥ rathaiḥ mahāmātraiḥ
parivārya abhimanyuḥ nipātitaḥ
63.
This very Abhimanyu, an expert in battle, having caused great destruction, was surrounded by six supreme chariot-warriors (mahāmātra) — warriors who were themselves unable to defeat Arjuna (Bībhatsu) — and was then struck down.
तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् ।
दौःशासनिर्महाराज सौभद्रं हतवान्रणे ॥६४॥
दौःशासनिर्महाराज सौभद्रं हतवान्रणे ॥६४॥
64. taṁ kṛtaṁ virathaṁ vīraṁ kṣatradharme vyavasthitam ,
dauḥśāsanirmahārāja saubhadraṁ hatavānraṇe.
dauḥśāsanirmahārāja saubhadraṁ hatavānraṇe.
64.
taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitaṃ
dauḥśāsaniḥ mahārāja saubhadraṃ hatavān raṇe
dauḥśāsaniḥ mahārāja saubhadraṃ hatavān raṇe
64.
mahārāja dauḥśāsaniḥ taṃ virathaṃ kṛtaṃ kṣatradharme
vyavasthitaṃ vīraṃ saubhadraṃ raṇe hatavān
vyavasthitaṃ vīraṃ saubhadraṃ raṇe hatavān
64.
O great king, Dushasana's son (Dauḥśāsani) killed that hero, Abhimanyu (Saubhadra), who had been rendered without a chariot and was upholding the warrior's code (kṣatradharma) in battle.
बृहन्तस्तु महेष्वासः कृतास्त्रो युद्धदुर्मदः ।
दुःशासनेन विक्रम्य गमितो यमसादनम् ॥६५॥
दुःशासनेन विक्रम्य गमितो यमसादनम् ॥६५॥
65. bṛhantastu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ ,
duḥśāsanena vikramya gamito yamasādanam.
duḥśāsanena vikramya gamito yamasādanam.
65.
bṛhantaḥ tu maheṣvāsaḥ kṛtāstraḥ yuddhadurmadaḥ
duḥśāsanena vikramya gamitaḥ yamasādanam
duḥśāsanena vikramya gamitaḥ yamasādanam
65.
bṛhantaḥ tu maheṣvāsaḥ kṛtāstraḥ yuddhadurmadaḥ
duḥśāsanena vikramya yamasādanam gamitaḥ
duḥśāsanena vikramya yamasādanam gamitaḥ
65.
But Brihanta, the great archer, who was skilled in weapons and furious in battle, was valiantly sent to the abode of Yama by Duḥśāsana.
मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ ।
पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ ॥६६॥
पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ ॥६६॥
66. maṇimāndaṇḍadhāraśca rājānau yuddhadurmadau ,
parākramantau mitrārthe droṇena vinipātitau.
parākramantau mitrārthe droṇena vinipātitau.
66.
maṇimān daṇḍadhāraḥ ca rājānau yuddhadurmadau
parākramantau mitrārthe droṇena vinipātitau
parākramantau mitrārthe droṇena vinipātitau
66.
maṇimān ca daṇḍadhāraḥ rājānau yuddhadurmadau
mitrārthe parākramantau droṇena vinipātitau
mitrārthe parākramantau droṇena vinipātitau
66.
Maṇimān and Daṇḍadhāra, two kings who were furious in battle, were struck down by Droṇa while valiantly fighting for the sake of a friend.
अंशुमान्भोजराजस्तु सहसैन्यो महारथः ।
भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥६७॥
भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥६७॥
67. aṁśumānbhojarājastu sahasainyo mahārathaḥ ,
bhāradvājena vikramya gamito yamasādanam.
bhāradvājena vikramya gamito yamasādanam.
67.
aṃśumān bhojarājaḥ tu sahasainyaḥ mahārathaḥ
bhāradvājena vikramya gamitaḥ yamasādanam
bhāradvājena vikramya gamitaḥ yamasādanam
67.
aṃśumān bhojarājaḥ tu sahasainyaḥ mahārathaḥ
bhāradvājena vikramya yamasādanam gamitaḥ
bhāradvājena vikramya yamasādanam gamitaḥ
67.
But Aṃśumān, the Bhoja king and a great warrior who was accompanied by his army, was valiantly sent to the abode of Yama by Bhāradvāja (Droṇa).
चित्रायुधश्चित्रयोधी कृत्वा तौ कदनं महत् ।
चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि ॥६८॥
चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि ॥६८॥
68. citrāyudhaścitrayodhī kṛtvā tau kadanaṁ mahat ,
citramārgeṇa vikramya karṇena nihatau yudhi.
citramārgeṇa vikramya karṇena nihatau yudhi.
68.
citrāyudhaḥ citrayodhī kṛtvā tau kadanam mahat
citramārgeṇa vikramya karṇena nihatāu yudhi
citramārgeṇa vikramya karṇena nihatāu yudhi
68.
citrāyudhaḥ citrayodhī tau mahat kadanam kṛtvā
citramārgeṇa vikramya karṇena yudhi nihatāu
citramārgeṇa vikramya karṇena yudhi nihatāu
68.
Citrāyudha and Citrayodhī, after inflicting great slaughter, were valiantly slain in battle by Karṇa through extraordinary means.
वृकोदरसमो युद्धे दृढः केकयजो युधि ।
केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः ॥६९॥
केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः ॥६९॥
69. vṛkodarasamo yuddhe dṛḍhaḥ kekayajo yudhi ,
kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ.
kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ.
69.
vṛkodarasamaḥ yuddhe dṛḍhaḥ kekayajaḥ yudhi
kekayena eva vikramya bhrātrā bhrātā nipātitaḥ
kekayena eva vikramya bhrātrā bhrātā nipātitaḥ
69.
yudhi yuddhe vṛkodarasamaḥ dṛḍhaḥ kekayajaḥ bhrātā,
kekayena eva vikramya bhrātrā nipātitaḥ
kekayena eva vikramya bhrātrā nipātitaḥ
69.
A strong prince of the Kekaya kingdom, who was like Vṛkodara (Bhīma) in battle, was struck down in combat by his own brother, another Kekaya prince, after the latter had displayed great prowess.
जनमेजयो गदायोधी पार्वतीयः प्रतापवान् ।
दुर्मुखेन महाराज तव पुत्रेण पातितः ॥७०॥
दुर्मुखेन महाराज तव पुत्रेण पातितः ॥७०॥
70. janamejayo gadāyodhī pārvatīyaḥ pratāpavān ,
durmukhena mahārāja tava putreṇa pātitaḥ.
durmukhena mahārāja tava putreṇa pātitaḥ.
70.
janamejayaḥ gadāyodhī pārvalīyaḥ pratāpavān
durmukhena mahārāja tava putreṇa pātitaḥ
durmukhena mahārāja tava putreṇa pātitaḥ
70.
mahārāja,
gadāyodhī pārvalīyaḥ pratāpavān janamejayaḥ tava putreṇa durmukhena pātitaḥ
gadāyodhī pārvalīyaḥ pratāpavān janamejayaḥ tava putreṇa durmukhena pātitaḥ
70.
O great king, the powerful mace-wielder Janamejaya, who hailed from the mountains, was struck down by your son, Durmukha.
रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव ।
द्रोणेन युगपद्राजन्दिवं संप्रेषितौ शरैः ॥७१॥
द्रोणेन युगपद्राजन्दिवं संप्रेषितौ शरैः ॥७१॥
71. rocamānau naravyāghrau rocamānau grahāviva ,
droṇena yugapadrājandivaṁ saṁpreṣitau śaraiḥ.
droṇena yugapadrājandivaṁ saṁpreṣitau śaraiḥ.
71.
rocamānau naravyāghrau rocamānau grahā iva
droṇena yugapat rājan divam sampreṣitau śaraiḥ
droṇena yugapat rājan divam sampreṣitau śaraiḥ
71.
rājan,
rocamānau grahā iva rocamānau naravyāghrau droṇena śaraiḥ युगपत् divam sampreṣitau
rocamānau grahā iva rocamānau naravyāghrau droṇena śaraiḥ युगपत् divam sampreṣitau
71.
O king, those two glorious, tiger-like men, shining like a pair of planets, were simultaneously sent to heaven by Droṇa's arrows.
नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशां पते ।
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥७२॥
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥७२॥
72. nṛpāśca pratiyudhyantaḥ parākrāntā viśāṁ pate ,
kṛtvā nasukaraṁ karma gatā vaivasvatakṣayam.
kṛtvā nasukaraṁ karma gatā vaivasvatakṣayam.
72.
nṛpāḥ ca pratiyudhyantaḥ parākrāntāḥ viśām pate
kṛtvā na sukaram karma gatāḥ vaivasvatakṣayam
kṛtvā na sukaram karma gatāḥ vaivasvatakṣayam
72.
viśām pate,
pratiyudhyantaḥ parākrāntāḥ nṛpāḥ ca na sukaram karma kṛtvā vaivasvatakṣayam gatāḥ
pratiyudhyantaḥ parākrāntāḥ nṛpāḥ ca na sukaram karma kṛtvā vaivasvatakṣayam gatāḥ
72.
O lord of the people, the mighty kings, fighting in resistance, went to the abode of Yama (vaivasvatakṣayam) after performing a difficult feat (karma).
पुरुजित्कुन्तिभोजश्च मातुलः सव्यसाचिनः ।
संग्रामनिर्जिताँल्लोकान्गमितो द्रोणसायकैः ॥७३॥
संग्रामनिर्जिताँल्लोकान्गमितो द्रोणसायकैः ॥७३॥
73. purujitkuntibhojaśca mātulaḥ savyasācinaḥ ,
saṁgrāmanirjitāँllokāngamito droṇasāyakaiḥ.
saṁgrāmanirjitāँllokāngamito droṇasāyakaiḥ.
73.
purujit kuntibhojaḥ ca mātulaḥ savyasācinaḥ
saṃgrāmanirjitān lokān gamitaḥ droṇasāyakaiḥ
saṃgrāmanirjitān lokān gamitaḥ droṇasāyakaiḥ
73.
purujit kuntibhojaḥ ca savyasācinaḥ mātulaḥ
droṇasāyakaiḥ saṃgrāmanirjitān lokān gamitaḥ
droṇasāyakaiḥ saṃgrāmanirjitān lokān gamitaḥ
73.
Purujit and Kuntibhoja, the maternal uncle of Arjuna (savyasācin), were sent by Drona's arrows to the realms they had previously conquered in battle.
अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः ।
वसुदानस्य पुत्रेण न्यासितो देहमाहवे ॥७४॥
वसुदानस्य पुत्रेण न्यासितो देहमाहवे ॥७४॥
74. abhibhūḥ kāśirājaśca kāśikairbahubhirvṛtaḥ ,
vasudānasya putreṇa nyāsito dehamāhave.
vasudānasya putreṇa nyāsito dehamāhave.
74.
abhibhūḥ kāśirājaḥ ca kāśikaiḥ bahubhiḥ vṛtaḥ
vasudānasya putreṇa nyāsitaḥ deham āhave
vasudānasya putreṇa nyāsitaḥ deham āhave
74.
abhibhūḥ ca kāśirājaḥ bahubhiḥ kāśikaiḥ vṛtaḥ
vasudānasya putreṇa āhave deham nyāsitaḥ
vasudānasya putreṇa āhave deham nyāsitaḥ
74.
Abhibhu and the king of Kashi, who was surrounded by many Kāśi warriors, had their bodies laid down (killed) in battle by Vasudana's son.
अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् ।
निहत्य शतशः शूरान्परैर्विनिहतौ रणे ॥७५॥
निहत्य शतशः शूरान्परैर्विनिहतौ रणे ॥७५॥
75. amitaujā yudhāmanyuruttamaujāśca vīryavān ,
nihatya śataśaḥ śūrānparairvinihatau raṇe.
nihatya śataśaḥ śūrānparairvinihatau raṇe.
75.
amitaujāḥ yudhāmanyuḥ uttamaujāḥ ca vīryavān
nihatya śataśaḥ śūrān paraiḥ vinihatau raṇe
nihatya śataśaḥ śūrān paraiḥ vinihatau raṇe
75.
amitaujāḥ ca vīryavān yudhāmanyuḥ uttamaujāḥ
śataśaḥ śūrān nihatya raṇe paraiḥ vinihatau
śataśaḥ śūrān nihatya raṇe paraiḥ vinihatau
75.
Amitaujas and the valiant Yudhamanyu and Uttamaujas, after killing hundreds of brave warriors, were themselves slain in battle by the enemies.
क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष ।
द्रोणेन परमेष्वासौ गमितौ यमसादनम् ॥७६॥
द्रोणेन परमेष्वासौ गमितौ यमसादनम् ॥७६॥
76. kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa ,
droṇena parameṣvāsau gamitau yamasādanam.
droṇena parameṣvāsau gamitau yamasādanam.
76.
kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa
droṇena parameṣvāsau gamitau yamasādanam
droṇena parameṣvāsau gamitau yamasādanam
76.
māriṣa kṣatradharmā ca pāñcālyaḥ ca kṣatravarmā
parameṣvāsau droṇena yamasādanam gamitau
parameṣvāsau droṇena yamasādanam gamitau
76.
O venerable one (māriṣa), Kṣatradharmā and Pañcālya, along with Kṣatravarmā, both supreme archers, were sent to Yama's abode (killed) by Drona.
शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः ।
लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ॥७७॥
लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ॥७७॥
77. śikhaṇḍitanayo yuddhe kṣatradevo yudhāṁ patiḥ ,
lakṣmaṇena hato rājaṁstava pautreṇa bhārata.
lakṣmaṇena hato rājaṁstava pautreṇa bhārata.
77.
śikhaṇḍitanayaḥ yuddhe kṣatradevaḥ yudhām patiḥ
lakṣmaṇena hataḥ rājan tava pautreṇa bhārata
lakṣmaṇena hataḥ rājan tava pautreṇa bhārata
77.
rājan bhārata,
śikhaṇḍitanayaḥ kṣatradevaḥ yudhām patiḥ yuddhe tava pautreṇa lakṣmaṇena hataḥ
śikhaṇḍitanayaḥ kṣatradevaḥ yudhām patiḥ yuddhe tava pautreṇa lakṣmaṇena hataḥ
77.
O King (rājan), O Bhārata (bhārata), Kṣatradeva, the son of Śikhaṇḍin and a lord of battles, was killed in battle by Lakṣmaṇa, your grandson.
सुचित्रश्चित्रधर्मा च पितापुत्रौ महारथौ ।
प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे ॥७८॥
प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे ॥७८॥
78. sucitraścitradharmā ca pitāputrau mahārathau ,
pracarantau mahāvīryau droṇena nihatau raṇe.
pracarantau mahāvīryau droṇena nihatau raṇe.
78.
sucitraḥ citradharmā ca pitāputrau mahārathau
pracarantau mahāvīryau droṇena nihatau raṇe
pracarantau mahāvīryau droṇena nihatau raṇe
78.
sucitraḥ ca citradharmā pitāputrau mahārathau
mahāvīryau pracarantau droṇena raṇe nihatau
mahāvīryau pracarantau droṇena raṇe nihatau
78.
Sucitra and Citradharmā, father and son, both great warriors (mahārathau) and exceedingly powerful, were killed in battle by Droṇa while they were fighting.
वार्धक्षेमिर्महाराज कृत्वा कदनमाहवे ।
बाह्लिकेन महाराज कौरवेण निपातितः ॥७९॥
बाह्लिकेन महाराज कौरवेण निपातितः ॥७९॥
79. vārdhakṣemirmahārāja kṛtvā kadanamāhave ,
bāhlikena mahārāja kauraveṇa nipātitaḥ.
bāhlikena mahārāja kauraveṇa nipātitaḥ.
79.
vārdhakṣemiḥ mahārāja kṛtvā kadanam āhave
bāhlikena mahārāja kauraveṇa nipātitaḥ
bāhlikena mahārāja kauraveṇa nipātitaḥ
79.
mahārāja mahārāja,
vārdhakṣemiḥ āhave kadanam kṛtvā kauraveṇa bāhlikena nipātitaḥ
vārdhakṣemiḥ āhave kadanam kṛtvā kauraveṇa bāhlikena nipātitaḥ
79.
O great king (mahārāja), Vārdhakṣemi, after causing great slaughter in battle, was struck down by the Kaurava Bāhlika, O great king (mahārāja).
धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः ।
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥८०॥
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥८०॥
80. dhṛṣṭaketurmahārāja cedīnāṁ pravaro rathaḥ ,
kṛtvā nasukaraṁ karma gato vaivasvatakṣayam.
kṛtvā nasukaraṁ karma gato vaivasvatakṣayam.
80.
dhṛṣṭaketuḥ mahārāja cedīnām pravaraḥ rathaḥ
kṛtvā nasukaram karma gataḥ vaivasvatakṣayam
kṛtvā nasukaram karma gataḥ vaivasvatakṣayam
80.
mahārāja,
cedīnām pravaraḥ rathaḥ dhṛṣṭaketuḥ nasukaram karma kṛtvā vaivasvatakṣayam gataḥ
cedīnām pravaraḥ rathaḥ dhṛṣṭaketuḥ nasukaram karma kṛtvā vaivasvatakṣayam gataḥ
80.
O great king (mahārāja), Dhṛṣṭaketu, the foremost warrior (rathaḥ) of the Cedis, after performing a difficult action (karma), went to the abode of Yama (Vaivasvata), that is, he met his death.
तथा सत्यधृतिस्तात कृत्वा कदनमाहवे ।
पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् ॥८१॥
पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् ॥८१॥
81. tathā satyadhṛtistāta kṛtvā kadanamāhave ,
pāṇḍavārthe parākrānto gamito yamasādanam.
pāṇḍavārthe parākrānto gamito yamasādanam.
81.
tathā satyadhṛtiḥ tāta kṛtvā kadanam āhave
pāṇḍavārthe parākrāntaḥ gamitaḥ yamasādanam
pāṇḍavārthe parākrāntaḥ gamitaḥ yamasādanam
81.
tāta tathā satyadhṛtiḥ āhave kadanam kṛtvā
pāṇḍavārthe parākrāntaḥ yamasādanam gamitaḥ
pāṇḍavārthe parākrāntaḥ yamasādanam gamitaḥ
81.
Likewise, O sire, Satyadhriti, having wrought great destruction in battle, fought valiantly for the sake of the Pāṇḍavas and was dispatched to the abode of Yama.
पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपते ।
निहत्य शात्रवान्संख्ये द्रोणेन निहतो युधि ॥८२॥
निहत्य शात्रवान्संख्ये द्रोणेन निहतो युधि ॥८२॥
82. putrastu śiśupālasya suketuḥ pṛthivīpate ,
nihatya śātravānsaṁkhye droṇena nihato yudhi.
nihatya śātravānsaṁkhye droṇena nihato yudhi.
82.
putraḥ tu śiśupālasya suketuḥ pṛthivīpate
nihatya śātravān saṃkhye droṇena nihataḥ yudhi
nihatya śātravān saṃkhye droṇena nihataḥ yudhi
82.
pṛthivīpate tu śiśupālasya putraḥ suketuḥ
saṃkhye śātravān nihatya yudhi droṇena nihataḥ
saṃkhye śātravān nihatya yudhi droṇena nihataḥ
82.
And, O lord of the earth, Suketu, the son of Śiśupāla, after having killed enemies in battle, was himself slain by Droṇa in the fight.
तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् ।
सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः ॥८३॥
सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः ॥८३॥
83. tathā satyadhṛtirvīro madirāśvaśca vīryavān ,
sūryadattaśca vikrānto nihato droṇasāyakaiḥ.
sūryadattaśca vikrānto nihato droṇasāyakaiḥ.
83.
tathā satyadhṛtiḥ vīraḥ madirāśvaḥ ca vīryavān
sūryadattaḥ ca vikrāntaḥ nihataḥ droṇasāyakaiḥ
sūryadattaḥ ca vikrāntaḥ nihataḥ droṇasāyakaiḥ
83.
tathā वीरः satyadhṛtiḥ ca vīryavān madirāśvaḥ
ca vikrāntaḥ sūryadattaḥ droṇasāyakaiḥ nihataḥ
ca vikrāntaḥ sūryadattaḥ droṇasāyakaiḥ nihataḥ
83.
Similarly, the heroic Satyadhriti, the mighty Madirāśva, and the valiant Sūryadatta were all slain by Droṇa's arrows.
श्रेणिमांश्च महाराज युध्यमानः पराक्रमी ।
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥८४॥
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥८४॥
84. śreṇimāṁśca mahārāja yudhyamānaḥ parākramī ,
kṛtvā nasukaraṁ karma gato vaivasvatakṣayam.
kṛtvā nasukaraṁ karma gato vaivasvatakṣayam.
84.
śreṇimān ca mahārāja yudhyamānaḥ parākramī
kṛtvā nasukaram karma gataḥ vaivasvatakṣayam
kṛtvā nasukaram karma gataḥ vaivasvatakṣayam
84.
mahārāja ca parākramī śreṇimān yudhyamānaḥ
nasukaram karma kṛtvā vaivasvatakṣayam gataḥ
nasukaram karma kṛtvā vaivasvatakṣayam gataḥ
84.
And O great king, the valiant Śreṇimān, while fighting, performed a deed not easily done and departed to the realm of Vaivasvata (Yama).
तथैव युधि विक्रान्तो मागधः परवीरहा ।
भीष्मेण निहतो राजन्युध्यमानः पराक्रमी ॥८५॥
भीष्मेण निहतो राजन्युध्यमानः पराक्रमी ॥८५॥
85. tathaiva yudhi vikrānto māgadhaḥ paravīrahā ,
bhīṣmeṇa nihato rājanyudhyamānaḥ parākramī.
bhīṣmeṇa nihato rājanyudhyamānaḥ parākramī.
85.
tathā eva yudhi vikrāntaḥ māgadhaḥ paravīrahā
bhīṣmeṇa nihataḥ rājan yudhyamānaḥ parākramī
bhīṣmeṇa nihataḥ rājan yudhyamānaḥ parākramī
85.
rājan tathā eva yudhi vikrāntaḥ paravīrahā
yudhyamānaḥ parākramī māgadhaḥ bhīṣmeṇa nihataḥ
yudhyamānaḥ parākramī māgadhaḥ bhīṣmeṇa nihataḥ
85.
Similarly, O king, the valorous Magadhan, the slayer of enemy heroes, who was fighting powerfully, was slain by Bhishma.
वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे ।
भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥८६॥
भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥८६॥
86. vasudānaśca kadanaṁ kurvāṇo'tīva saṁyuge ,
bhāradvājena vikramya gamito yamasādanam.
bhāradvājena vikramya gamito yamasādanam.
86.
vasudānaḥ ca kadanam kurvāṇaḥ atīva saṃyuge
bhāradvājena vikramya gamitaḥ yamasādanam
bhāradvājena vikramya gamitaḥ yamasādanam
86.
ca vasudānaḥ atīva kadanam kurvāṇaḥ saṃyuge
bhāradvājena vikramya yamasādanam gamitaḥ
bhāradvājena vikramya yamasādanam gamitaḥ
86.
And Vasudana, causing great destruction in battle, was sent to the abode of Yama (god of death) by Drona (Bhāradvāja), who fought with valor.
एते चान्ये च बहवः पाण्डवानां महारथाः ।
हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ॥८७॥
हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ॥८७॥
87. ete cānye ca bahavaḥ pāṇḍavānāṁ mahārathāḥ ,
hatā droṇena vikramya yanmāṁ tvaṁ paripṛcchasi.
hatā droṇena vikramya yanmāṁ tvaṁ paripṛcchasi.
87.
ete ca anye ca bahavaḥ pāṇḍavānām mahārathāḥ
hatāḥ droṇena vikramya yat mām tvam paripṛcchasi
hatāḥ droṇena vikramya yat mām tvam paripṛcchasi
87.
ca ete ca anye bahavaḥ pāṇavānām mahārathāḥ
droṇena vikramya hatāḥ yat tvam mām paripṛcchasi
droṇena vikramya hatāḥ yat tvam mām paripṛcchasi
87.
And these, along with many other great charioteers (mahārathas) of the Pandavas, were slain by Drona, who fought valiantly, regarding whom you question me.
धृतराष्ट्र उवाच ।
हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर ।
अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन ॥८८॥
हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर ।
अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन ॥८८॥
88. dhṛtarāṣṭra uvāca ,
hatapravīre sainye'sminmāmake vadatāṁ vara ,
ahatāñśaṁsa me sūta ye'tra jīvanti kecana.
hatapravīre sainye'sminmāmake vadatāṁ vara ,
ahatāñśaṁsa me sūta ye'tra jīvanti kecana.
88.
dhṛtarāṣṭraḥ uvāca hatapravīre sainye asmin māmake
vadatām vara ahatān śaṃsa me sūta ye atra jīvanti kecana
vadatām vara ahatān śaṃsa me sūta ye atra jīvanti kecana
88.
dhṛtarāṣṭraḥ uvāca sūta vadatām vara me śaṃsa ahatān
ye kecana atra jīvanti asmin māmake hatapravīre sainye
ye kecana atra jīvanti asmin māmake hatapravīre sainye
88.
Dhritarashtra said: 'O best among speakers (vara), O charioteer (sūta), tell me about those who are unslain and still live here in this army of mine, in which the chief warriors are slain.'
एतेषु निहतेष्वद्य ये त्वया परिकीर्तिताः ।
अहतान्मन्यसे यांस्त्वं तेऽपि स्वर्गजितो मताः ॥८९॥
अहतान्मन्यसे यांस्त्वं तेऽपि स्वर्गजितो मताः ॥८९॥
89. eteṣu nihateṣvadya ye tvayā parikīrtitāḥ ,
ahatānmanyase yāṁstvaṁ te'pi svargajito matāḥ.
ahatānmanyase yāṁstvaṁ te'pi svargajito matāḥ.
89.
eteṣu nihateṣu adya ye tvayā parikīrtitāḥ ahatān
manyase yān tvam te api svargajitaḥ matāḥ
manyase yān tvam te api svargajitaḥ matāḥ
89.
adya tvayā ye parikīrtitāḥ yān tvam ahatān manyase,
eteṣu nihateṣu api te svargajitaḥ matāḥ
eteṣu nihateṣu api te svargajitaḥ matāḥ
89.
Among those who have been slain today, whom you have praised and whom you still consider unslain, they too are regarded as having conquered heaven.
संजय उवाच ।
यस्मिन्महास्त्राणि समर्पितानि चित्राणि शुभ्राणि चतुर्विधानि ।
दिव्यानि राजन्निहितानि चैव द्रोणेन वीरद्विजसत्तमेन ॥९०॥
यस्मिन्महास्त्राणि समर्पितानि चित्राणि शुभ्राणि चतुर्विधानि ।
दिव्यानि राजन्निहितानि चैव द्रोणेन वीरद्विजसत्तमेन ॥९०॥
90. saṁjaya uvāca ,
yasminmahāstrāṇi samarpitāni; citrāṇi śubhrāṇi caturvidhāni ,
divyāni rājannihitāni caiva; droṇena vīradvijasattamena.
yasminmahāstrāṇi samarpitāni; citrāṇi śubhrāṇi caturvidhāni ,
divyāni rājannihitāni caiva; droṇena vīradvijasattamena.
90.
saṃjaya uvāca yasmin mahāstrāṇi
samarpitāni citrāṇi śubhrāṇi
caturvidhāni divyāni rājan nihitāni
ca eva droṇena vīradvijasattamena
samarpitāni citrāṇi śubhrāṇi
caturvidhāni divyāni rājan nihitāni
ca eva droṇena vīradvijasattamena
90.
saṃjaya uvāca rājan,
yasmin vīradvijasattamena droṇena citrāṇi śubhrāṇi caturvidhāni divyāni ca eva mahāstrāṇi nihitāni samarpitāni.
yasmin vīradvijasattamena droṇena citrāṇi śubhrāṇi caturvidhāni divyāni ca eva mahāstrāṇi nihitāni samarpitāni.
90.
Saṃjaya said: "O King, in him, the best of heroic brahmins, Droṇa had deposited all the great, wonderful, brilliant, four-fold, and divine weapons (astra)."
महारथः कृतिमान्क्षिप्रहस्तो दृढायुधो दृढमुष्टिर्दृढेषुः ।
स वीर्यवान्द्रोणपुत्रस्तरस्वी व्यवस्थितो योद्धुकामस्त्वदर्थे ॥९१॥
स वीर्यवान्द्रोणपुत्रस्तरस्वी व्यवस्थितो योद्धुकामस्त्वदर्थे ॥९१॥
91. mahārathaḥ kṛtimānkṣiprahasto; dṛḍhāyudho dṛḍhamuṣṭirdṛḍheṣuḥ ,
sa vīryavāndroṇaputrastarasvī; vyavasthito yoddhukāmastvadarthe.
sa vīryavāndroṇaputrastarasvī; vyavasthito yoddhukāmastvadarthe.
91.
mahārathaḥ kṛtimān kṣiprahastaḥ
dṛḍhāyudhaḥ dṛḍhamuṣṭiḥ dṛḍheṣuḥ
sa vīryavān droṇaputraḥ tarasvī
vyavasthitaḥ yoddhukāmaḥ tvadarthe
dṛḍhāyudhaḥ dṛḍhamuṣṭiḥ dṛḍheṣuḥ
sa vīryavān droṇaputraḥ tarasvī
vyavasthitaḥ yoddhukāmaḥ tvadarthe
91.
sa mahārathaḥ kṛtimān kṣiprahastaḥ dṛḍhāyudhaḥ dṛḍhamuṣṭiḥ dṛḍheṣuḥ vīryavān tarasvī droṇaputraḥ tvadarthe yoddhukāmaḥ vyavasthitaḥ.
91.
That son of Droṇa—a great charioteer, skilled, swift-handed, firm with his weapons, firm-fisted, and with powerful arrows—he, valorous and energetic, stands ready, eager to fight for your sake.
आनर्तवासी हृदिकात्मजोऽसौ महारथः सात्वतानां वरिष्ठः ।
स्वयं भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्धुकामस्त्वदर्थे ॥९२॥
स्वयं भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्धुकामस्त्वदर्थे ॥९२॥
92. ānartavāsī hṛdikātmajo'sau; mahārathaḥ sātvatānāṁ variṣṭhaḥ ,
svayaṁ bhojaḥ kṛtavarmā kṛtāstro; vyavasthito yoddhukāmastvadarthe.
svayaṁ bhojaḥ kṛtavarmā kṛtāstro; vyavasthito yoddhukāmastvadarthe.
92.
ānartavāsī hṛdikātmajaḥ asau
mahārathaḥ sātvatānām variṣṭhaḥ svayam
bhojaḥ kṛtavarmā kṛtāstraḥ
vyavasthitaḥ yoddhukāmaḥ tvadarthe
mahārathaḥ sātvatānām variṣṭhaḥ svayam
bhojaḥ kṛtavarmā kṛtāstraḥ
vyavasthitaḥ yoddhukāmaḥ tvadarthe
92.
asau ānartavāsī hṛdikātmajaḥ sātvatānām variṣṭhaḥ svayam bhojaḥ kṛtavarmā kṛtāstraḥ mahārathaḥ tvadarthe yoddhukāmaḥ vyavasthitaḥ.
92.
That son of Hṛdika, a resident of Ānarta, and the best among the Sātvatas—Kṛtavarman himself, the Bhoja chief, skilled in weapons—he stands ready, eager to fight for your sake.
शारद्वतो गौतमश्चापि राजन्महाबलो बहुचित्रास्त्रयोधी ।
धनुश्चित्रं सुमहद्भारसाहं व्यवस्थितो योत्स्यमानः प्रगृह्य ॥९३॥
धनुश्चित्रं सुमहद्भारसाहं व्यवस्थितो योत्स्यमानः प्रगृह्य ॥९३॥
93. śāradvato gautamaścāpi rāja;nmahābalo bahucitrāstrayodhī ,
dhanuścitraṁ sumahadbhārasāhaṁ; vyavasthito yotsyamānaḥ pragṛhya.
dhanuścitraṁ sumahadbhārasāhaṁ; vyavasthito yotsyamānaḥ pragṛhya.
93.
śāradvataḥ gautamaḥ ca api rājan
mahābalaḥ bahucitrāstrayodhī |
dhanuḥ citram sumahat bhārasāham
vyavasthitaḥ yotsyamānaḥ pragṛhya
mahābalaḥ bahucitrāstrayodhī |
dhanuḥ citram sumahat bhārasāham
vyavasthitaḥ yotsyamānaḥ pragṛhya
93.
rājan,
śāradvataḥ gautamaḥ ca api,
mahābalaḥ,
bahucitrāstrayodhī,
citram sumahat bhārasāham dhanuḥ pragṛhya,
yotsyamānaḥ vyavasthitaḥ.
śāradvataḥ gautamaḥ ca api,
mahābalaḥ,
bahucitrāstrayodhī,
citram sumahat bhārasāham dhanuḥ pragṛhya,
yotsyamānaḥ vyavasthitaḥ.
93.
O King, Shāradvata (Kṛpa), the son of Gautama, of great strength, skilled in wielding many wondrous weapons, stands ready to fight, having taken up his beautiful, very mighty, burden-bearing bow.
आर्तायनिः समरे दुष्प्रकम्प्यः सेनाग्रणीः प्रथमस्तावकानाम् ।
स्वस्रेयांस्तान्पाण्डवेयान्विसृज्य सत्यां वाचं तां चिकीर्षुस्तरस्वी ॥९४॥
स्वस्रेयांस्तान्पाण्डवेयान्विसृज्य सत्यां वाचं तां चिकीर्षुस्तरस्वी ॥९४॥
94. ārtāyaniḥ samare duṣprakampyaḥ; senāgraṇīḥ prathamastāvakānām ,
svasreyāṁstānpāṇḍaveyānvisṛjya; satyāṁ vācaṁ tāṁ cikīrṣustarasvī.
svasreyāṁstānpāṇḍaveyānvisṛjya; satyāṁ vācaṁ tāṁ cikīrṣustarasvī.
94.
ārtāyaniḥ samare duṣprakampyaḥ
senāgraṇīḥ prathamaḥ tāvakānām |
svasreyān tān pāṇḍaveyān visṛjya
satyām vācam tām cikīrṣuḥ tarasvī
senāgraṇīḥ prathamaḥ tāvakānām |
svasreyān tān pāṇḍaveyān visṛjya
satyām vācam tām cikīrṣuḥ tarasvī
94.
tarasvī ārtāyaniḥ,
samare duṣprakampyaḥ,
tāvakānām prathamaḥ senāgraṇīḥ,
tān pāṇḍaveyān svasreyān visṛjya,
tām satyām vācam cikīrṣuḥ (asti).
samare duṣprakampyaḥ,
tāvakānām prathamaḥ senāgraṇīḥ,
tān pāṇḍaveyān svasreyān visṛjya,
tām satyām vācam cikīrṣuḥ (asti).
94.
The powerful Ārtāyani (Kṛtavarman), unshakeable in battle, the foremost general of your forces, is desirous of fulfilling that true promise, having abandoned his Pāṇḍava nephews.
तेजोवधं सूतपुत्रस्य संख्ये प्रतिश्रुत्वाजातशत्रोः पुरस्तात् ।
दुराधर्षः शक्रसमानवीर्यः शल्यः स्थितो योद्धुकामस्त्वदर्थे ॥९५॥
दुराधर्षः शक्रसमानवीर्यः शल्यः स्थितो योद्धुकामस्त्वदर्थे ॥९५॥
95. tejovadhaṁ sūtaputrasya saṁkhye; pratiśrutvājātaśatroḥ purastāt ,
durādharṣaḥ śakrasamānavīryaḥ; śalyaḥ sthito yoddhukāmastvadarthe.
durādharṣaḥ śakrasamānavīryaḥ; śalyaḥ sthito yoddhukāmastvadarthe.
95.
tejovadham sūtaputrasya saṅkhye
pratiśrutvā ajātaśatroḥ purastāt |
durādharṣaḥ śakrasamānavīryaḥ
śalyaḥ sthitaḥ yoddhukāmaḥ tvadarthe
pratiśrutvā ajātaśatroḥ purastāt |
durādharṣaḥ śakrasamānavīryaḥ
śalyaḥ sthitaḥ yoddhukāmaḥ tvadarthe
95.
ajātaśatroḥ purastāt saṅkhye sūtaputrasya tejovadham pratiśrutvā,
durādharṣaḥ,
śakrasamānavīryaḥ śalyaḥ tvadarthe yoddhukāmaḥ sthitaḥ.
durādharṣaḥ,
śakrasamānavīryaḥ śalyaḥ tvadarthe yoddhukāmaḥ sthitaḥ.
95.
Having promised before Ajātaśatru (Yudhiṣṭhira) the destruction of the Sūtaputra's (Karṇa's) glory in battle, the unconquerable Śalya, whose valor is equal to Indra's, stands ready, desiring to fight for your sake.
आजानेयैः सैन्धवैः पार्वतीयैर्नदीजकाम्बोजवनायुबाह्लिकैः ।
गान्धारराजः स्वबलेन युक्तो व्यवस्थितो योद्धुकामस्त्वदर्थे ॥९६॥
गान्धारराजः स्वबलेन युक्तो व्यवस्थितो योद्धुकामस्त्वदर्थे ॥९६॥
96. ājāneyaiḥ saindhavaiḥ pārvatīyai;rnadījakāmbojavanāyubāhlikaiḥ ,
gāndhārarājaḥ svabalena yukto; vyavasthito yoddhukāmastvadarthe.
gāndhārarājaḥ svabalena yukto; vyavasthito yoddhukāmastvadarthe.
96.
ājāneyaiḥ saindhavaiḥ pārvatīyaiḥ
nadījakāmbojavanaayubāhlikaiḥ
| gāndhārarājaḥ svabalena yuktaḥ
vyavasthitaḥ yoddhukāmaḥ tvadarthe
nadījakāmbojavanaayubāhlikaiḥ
| gāndhārarājaḥ svabalena yuktaḥ
vyavasthitaḥ yoddhukāmaḥ tvadarthe
96.
gāndhārarājaḥ,
ājāneyaiḥ saindhavaiḥ pārvatīyaiḥ nadījakāmbojavanaayubāhlikaiḥ svabalena yuktaḥ,
tvadarthe yoddhukāmaḥ vyavasthitaḥ.
ājāneyaiḥ saindhavaiḥ pārvatīyaiḥ nadījakāmbojavanaayubāhlikaiḥ svabalena yuktaḥ,
tvadarthe yoddhukāmaḥ vyavasthitaḥ.
96.
The King of Gandhāra (Śakuni), accompanied by his own army consisting of noble horses from Sindhu, the mountains, riverine regions, Kambojas, Vanāyus, and Bāhlīkas, stands ready, desiring to fight for your sake.
तथा सुतस्ते ज्वलनार्कवर्णं रथं समास्थाय कुरुप्रवीर ।
व्यवस्थितः कुरुमित्रो नरेन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा वै ॥९७॥
व्यवस्थितः कुरुमित्रो नरेन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा वै ॥९७॥
97. tathā sutaste jvalanārkavarṇaṁ; rathaṁ samāsthāya kurupravīra ,
vyavasthitaḥ kurumitro narendra; vyabhre sūryo bhrājamāno yathā vai.
vyavasthitaḥ kurumitro narendra; vyabhre sūryo bhrājamāno yathā vai.
97.
tathā sutaḥ te jvalanārkavarṇam
ratham samāsthāya kurupravīra
vyavasthitaḥ kurumitraḥ narendra
vyabhre sūryaḥ bhrājamānaḥ yathā vai
ratham samāsthāya kurupravīra
vyavasthitaḥ kurumitraḥ narendra
vyabhre sūryaḥ bhrājamānaḥ yathā vai
97.
he kurupravīra narendra,
tathā te sutaḥ jvalanārkavarṇam ratham samāsthāya,
vyabhre bhrājamānaḥ sūryaḥ yathā vai,
kurumitraḥ vyavasthitaḥ
tathā te sutaḥ jvalanārkavarṇam ratham samāsthāya,
vyabhre bhrājamānaḥ sūryaḥ yathā vai,
kurumitraḥ vyavasthitaḥ
97.
Similarly, O best among the Kurus, O king, your son, having mounted his chariot, which was the color of blazing fire and the sun, stood positioned like the radiant sun in a cloudless sky, truly a friend of the Kurus.
दुर्योधनो नागकुलस्य मध्ये महावीर्यः सह सैन्यप्रवीरैः ।
रथेन जाम्बूनदभूषणेन व्यवस्थितः समरे योद्धुकामः ॥९८॥
रथेन जाम्बूनदभूषणेन व्यवस्थितः समरे योद्धुकामः ॥९८॥
98. duryodhano nāgakulasya madhye; mahāvīryaḥ saha sainyapravīraiḥ ,
rathena jāmbūnadabhūṣaṇena; vyavasthitaḥ samare yoddhukāmaḥ.
rathena jāmbūnadabhūṣaṇena; vyavasthitaḥ samare yoddhukāmaḥ.
98.
duryodhanaḥ nāgakulasya madhye
mahāvīryaḥ saha sainyapravīraiḥ
rathena jāmbūnadabhūṣaṇena
vyavasthitaḥ samare yoddhukāmaḥ
mahāvīryaḥ saha sainyapravīraiḥ
rathena jāmbūnadabhūṣaṇena
vyavasthitaḥ samare yoddhukāmaḥ
98.
mahāvīryaḥ duryodhanaḥ,
nāgakulasya madhye,
sainyapravīraiḥ saha,
jāmbūnadabhūṣaṇena rathena samare yoddhukāmaḥ vyavasthitaḥ
nāgakulasya madhye,
sainyapravīraiḥ saha,
jāmbūnadabhūṣaṇena rathena samare yoddhukāmaḥ vyavasthitaḥ
98.
Duryodhana, immensely powerful, stood amidst the elephant battalions along with his chief military commanders. Positioned in his chariot, adorned with gold, he was eager to fight in battle.
स राजमध्ये पुरुषप्रवीरो रराज जाम्बूनदचित्रवर्मा ।
पद्मप्रभो वह्निरिवाल्पधूमो मेघान्तरे सूर्य इव प्रकाशः ॥९९॥
पद्मप्रभो वह्निरिवाल्पधूमो मेघान्तरे सूर्य इव प्रकाशः ॥९९॥
99. sa rājamadhye puruṣapravīro; rarāja jāmbūnadacitravarmā ,
padmaprabho vahnirivālpadhūmo; meghāntare sūrya iva prakāśaḥ.
padmaprabho vahnirivālpadhūmo; meghāntare sūrya iva prakāśaḥ.
99.
sa rājamadhye puruṣapravīraḥ
rarāja jāmbūnadacitravarmā
padmaprabhaḥ vahniḥ iva alpadhūmaḥ
meghāntare sūryaḥ iva prakāśaḥ
rarāja jāmbūnadacitravarmā
padmaprabhaḥ vahniḥ iva alpadhūmaḥ
meghāntare sūryaḥ iva prakāśaḥ
99.
sa puruṣapravīraḥ rājamadhye jāmbūnadacitravarmā rarāja.
alpadhūmaḥ padmaprabhaḥ vahniḥ iva,
meghāntare sūryaḥ iva prakāśaḥ (rarāja)
alpadhūmaḥ padmaprabhaḥ vahniḥ iva,
meghāntare sūryaḥ iva prakāśaḥ (rarāja)
99.
That hero among men, with his splendid gold-adorned armor, shone brightly amidst the kings. He was resplendent like a lotus-radiant fire with little smoke, and like the sun shining through a break in the clouds.
तथा सुषेणोऽप्यसिचर्मपाणिस्तवात्मजः सत्यसेनश्च वीरः ।
व्यवस्थितौ चित्रसेनेन सार्धं हृष्टात्मानौ समरे योद्धुकामौ ॥१००॥
व्यवस्थितौ चित्रसेनेन सार्धं हृष्टात्मानौ समरे योद्धुकामौ ॥१००॥
100. tathā suṣeṇo'pyasicarmapāṇi;stavātmajaḥ satyasenaśca vīraḥ ,
vyavasthitau citrasenena sārdhaṁ; hṛṣṭātmānau samare yoddhukāmau.
vyavasthitau citrasenena sārdhaṁ; hṛṣṭātmānau samare yoddhukāmau.
100.
tathā suṣeṇaḥ api asicarmapāṇiḥ
tava ātmajaḥ satyasenaḥ ca vīraḥ
vyavasthitau citrasenena sārdham
hṛṣṭātmānau samare yoddhukāmau
tava ātmajaḥ satyasenaḥ ca vīraḥ
vyavasthitau citrasenena sārdham
hṛṣṭātmānau samare yoddhukāmau
100.
tathā tava ātmajaḥ suṣeṇaḥ asicarmapāṇiḥ ca vīraḥ satyasenaḥ,
citrasenena sārdham,
hṛṣṭātmānau samare yoddhukāmau vyavasthitau
citrasenena sārdham,
hṛṣṭātmānau samare yoddhukāmau vyavasthitau
100.
Similarly, your son Suṣeṇa, holding a sword and shield in hand, and the heroic Satyasena, both stood ready with Chitrasena. With joyful spirits (ātman), they were eager to fight in battle.
ह्रीनिषेधा भरता राजपुत्राश्चित्रायुधः श्रुतकर्मा जयश्च ।
शलश्च सत्यव्रतदुःशलौ च व्यवस्थिता बलिनो योद्धुकामाः ॥१०१॥
शलश्च सत्यव्रतदुःशलौ च व्यवस्थिता बलिनो योद्धुकामाः ॥१०१॥
101. hrīniṣedhā bharatā rājaputrā;ścitrāyudhaḥ śrutakarmā jayaśca ,
śalaśca satyavrataduḥśalau ca; vyavasthitā balino yoddhukāmāḥ.
śalaśca satyavrataduḥśalau ca; vyavasthitā balino yoddhukāmāḥ.
101.
hrīniṣedhāḥ bharatāḥ rājaputrāḥ
ca citrāyudhaḥ śrutakarmā jayaḥ
ca śalaḥ ca satyavrata-duḥśalau
ca vyavasthitāḥ balinaḥ yoddhukāmāḥ
ca citrāyudhaḥ śrutakarmā jayaḥ
ca śalaḥ ca satyavrata-duḥśalau
ca vyavasthitāḥ balinaḥ yoddhukāmāḥ
101.
bharatāḥ rājaputrāḥ hrīniṣedhāḥ
ca citrāyudhaḥ śrutakarmā jayaḥ
ca śalaḥ ca satyavrata-duḥśalau
ca balinaḥ yoddhukāmāḥ vyavasthitāḥ
ca citrāyudhaḥ śrutakarmā jayaḥ
ca śalaḥ ca satyavrata-duḥśalau
ca balinaḥ yoddhukāmāḥ vyavasthitāḥ
101.
The fearless Bharatas and princes, along with Citrāyudha, Śrutakarmā, Jaya, Śala, and Satyavrata and Duśśala, are all positioned here, mighty and eager to fight.
कैतव्यानामधिपः शूरमानी रणे रणे शत्रुहा राजपुत्रः ।
पत्री हयी नागरथप्रयायी व्यवस्थितो योद्धुकामस्त्वदर्थे ॥१०२॥
पत्री हयी नागरथप्रयायी व्यवस्थितो योद्धुकामस्त्वदर्थे ॥१०२॥
102. kaitavyānāmadhipaḥ śūramānī; raṇe raṇe śatruhā rājaputraḥ ,
patrī hayī nāgarathaprayāyī; vyavasthito yoddhukāmastvadarthe.
patrī hayī nāgarathaprayāyī; vyavasthito yoddhukāmastvadarthe.
102.
kaitavyānām adhipaḥ śūramānī raṇe raṇe śatruhā rājaputraḥ
patrī hayī nāgarathaprayāyī vyavasthitaḥ yoddhukāmaḥ tvadarthe
patrī hayī nāgarathaprayāyī vyavasthitaḥ yoddhukāmaḥ tvadarthe
102.
kaitavyānām adhipaḥ śūramānī śatruhā rājaputraḥ patrī hayī
nāgarathaprayāyī raṇe raṇe tvadarthe yoddhukāmaḥ vyavasthitaḥ
nāgarathaprayāyī raṇe raṇe tvadarthe yoddhukāmaḥ vyavasthitaḥ
102.
The lord of the Kaitavyas, who is proud of his valor, a slayer of enemies in every battle, a prince, skilled with arrows and horses, and a rider of elephant-chariots, is positioned for your sake, eager to fight.
वीरः श्रुतायुश्च श्रुतायुधश्च चित्राङ्गदश्चित्रवर्मा स वीरः ।
व्यवस्थिता ये तु सैन्ये नराग्र्याः प्रहारिणो मानिनः सत्यसंधाः ॥१०३॥
व्यवस्थिता ये तु सैन्ये नराग्र्याः प्रहारिणो मानिनः सत्यसंधाः ॥१०३॥
103. vīraḥ śrutāyuśca śrutāyudhaśca; citrāṅgadaścitravarmā sa vīraḥ ,
vyavasthitā ye tu sainye narāgryāḥ; prahāriṇo māninaḥ satyasaṁdhāḥ.
vyavasthitā ye tu sainye narāgryāḥ; prahāriṇo māninaḥ satyasaṁdhāḥ.
103.
vīraḥ śrutāyuḥ ca śrutāyudhaḥ ca
citrāṅgadaḥ citravarmā saḥ vīraḥ
ye tu sainye narāgryāḥ prahāriṇaḥ
māninaḥ satyasaṃdhāḥ vyavasthitāḥ
citrāṅgadaḥ citravarmā saḥ vīraḥ
ye tu sainye narāgryāḥ prahāriṇaḥ
māninaḥ satyasaṃdhāḥ vyavasthitāḥ
103.
vīraḥ śrutāyuḥ ca śrutāyudhaḥ ca
citrāṅgadaḥ saḥ vīraḥ citravarmā
ye tu sainye narāgryāḥ prahāriṇaḥ
māninaḥ satyasaṃdhāḥ vyavasthitāḥ
citrāṅgadaḥ saḥ vīraḥ citravarmā
ye tu sainye narāgryāḥ prahāriṇaḥ
māninaḥ satyasaṃdhāḥ vyavasthitāḥ
103.
The brave Śrutāyu, Śrutāyudha, Citrāṅgada, and the valorous Citravarmā – and indeed those other foremost men in the army who are powerful assailants, honorable, and firm in their pledges – are all positioned.
कर्णात्मजः सत्यसेनो महात्मा व्यवस्थितः समरे योद्धुकामः ।
अथापरौ कर्णसुतौ वरार्हौ व्यवस्थितौ लघुहस्तौ नरेन्द्र ।
बलं महद्दुर्भिदमल्पधैर्यैः समाश्रितौ योत्स्यमानौ त्वदर्थे ॥१०४॥
अथापरौ कर्णसुतौ वरार्हौ व्यवस्थितौ लघुहस्तौ नरेन्द्र ।
बलं महद्दुर्भिदमल्पधैर्यैः समाश्रितौ योत्स्यमानौ त्वदर्थे ॥१०४॥
104. karṇātmajaḥ satyaseno mahātmā; vyavasthitaḥ samare yoddhukāmaḥ ,
athāparau karṇasutau varārhau; vyavasthitau laghuhastau narendra ,
balaṁ mahaddurbhidamalpadhairyaiḥ; samāśritau yotsyamānau tvadarthe.
athāparau karṇasutau varārhau; vyavasthitau laghuhastau narendra ,
balaṁ mahaddurbhidamalpadhairyaiḥ; samāśritau yotsyamānau tvadarthe.
104.
karṇātmajaḥ satyasenaḥ mahātmā vyavasthitaḥ samare
yoddhukāmaḥ | atha aparau karṇasutau varārḥau
vyavasthitau laghuhastau narendra | balam mahat durbhidam
alpadhairyaiḥ samāśritau yotsyamānau tvadarthe
yoddhukāmaḥ | atha aparau karṇasutau varārḥau
vyavasthitau laghuhastau narendra | balam mahat durbhidam
alpadhairyaiḥ samāśritau yotsyamānau tvadarthe
104.
karṇātmajaḥ mahātmā satyasenaḥ samare yoddhukāmaḥ
vyavasthitaḥ atha narendra aparau karṇasutau
varārḥau laghuhastau balam mahat durbhidam alpadhairyaiḥ
samāśritau yotsyamānau tvadarthe vyavasthitau
vyavasthitaḥ atha narendra aparau karṇasutau
varārḥau laghuhastau balam mahat durbhidam alpadhairyaiḥ
samāśritau yotsyamānau tvadarthe vyavasthitau
104.
The great-souled Satyāśena, son of Karṇa, is positioned in battle, eager to fight. And then, O King, two other excellent sons of Karṇa, quick-handed, are positioned. Relying on a great strength that is difficult for those of little courage to break, they are about to fight for your sake.
एतैश्च मुख्यैरपरैश्च राजन्योधप्रवीरैरमितप्रभावैः ।
व्यवस्थितो नागकुलस्य मध्ये यथा महेन्द्रः कुरुराजो जयाय ॥१०५॥
व्यवस्थितो नागकुलस्य मध्ये यथा महेन्द्रः कुरुराजो जयाय ॥१०५॥
105. etaiśca mukhyairaparaiśca rāja;nyodhapravīrairamitaprabhāvaiḥ ,
vyavasthito nāgakulasya madhye; yathā mahendraḥ kururājo jayāya.
vyavasthito nāgakulasya madhye; yathā mahendraḥ kururājo jayāya.
105.
etaiḥ ca mukhyaiḥ aparaiḥ ca rājan
yodhapravīraiḥ amitaprabhāvaiḥ
vyavasthitaḥ nāgakulasya madhye
yathā mahendraḥ kururājaḥ jayāya
yodhapravīraiḥ amitaprabhāvaiḥ
vyavasthitaḥ nāgakulasya madhye
yathā mahendraḥ kururājaḥ jayāya
105.
rājan etaiḥ ca aparaiḥ ca mukhyaiḥ
amitaprabhāvaiḥ yodhapravīraiḥ
nāgakulasya madhye mahendraḥ
yathā kururājaḥ jayāya vyavasthitaḥ
amitaprabhāvaiḥ yodhapravīraiḥ
nāgakulasya madhye mahendraḥ
yathā kururājaḥ jayāya vyavasthitaḥ
105.
And by these, O King, along with other principal and mighty warriors of immeasurable prowess, the Kuru king (Duryodhana) stood arrayed amidst a host of elephants, just like the great Indra, for victory.
धृतराष्ट्र उवाच ।
आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम् ।
इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः ॥१०६॥
आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम् ।
इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः ॥१०६॥
106. dhṛtarāṣṭra uvāca ,
ākhyātā jīvamānā ye parebhyo'nye yathātatham ,
itīdamabhigacchāmi vyaktamarthābhipattitaḥ.
ākhyātā jīvamānā ye parebhyo'nye yathātatham ,
itīdamabhigacchāmi vyaktamarthābhipattitaḥ.
106.
dhṛtarāṣṭraḥ uvāca ākhyātāḥ jīvamānāḥ ye parebhyaḥ anye
yathātatham iti idam abhigacchāmi vyaktam arthābhipattitaḥ
yathātatham iti idam abhigacchāmi vyaktam arthābhipattitaḥ
106.
dhṛtarāṣṭraḥ uvāca ye jīvamānāḥ parebhyaḥ anye ca yathātatham ākhyātāḥ,
idam iti vyaktam arthābhipattitaḥ abhigacchāmi
idam iti vyaktam arthābhipattitaḥ abhigacchāmi
106.
Dhṛtarāṣṭra said: 'I now clearly understand this, from the unfolding of the circumstances, that those of our own men who are still alive, and similarly those of the enemies, have been described accurately.'
वैशंपायन उवाच ।
एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः ।
हतप्रवीरं विध्वस्तं किंचिच्छेषं स्वकं बलम् ।
श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रियः ॥१०७॥
एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः ।
हतप्रवीरं विध्वस्तं किंचिच्छेषं स्वकं बलम् ।
श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रियः ॥१०७॥
107. vaiśaṁpāyana uvāca ,
evaṁ bruvanneva tadā dhṛtarāṣṭro'mbikāsutaḥ ,
hatapravīraṁ vidhvastaṁ kiṁciccheṣaṁ svakaṁ balam ,
śrutvā vyāmohamagamacchokavyākulitendriyaḥ.
evaṁ bruvanneva tadā dhṛtarāṣṭro'mbikāsutaḥ ,
hatapravīraṁ vidhvastaṁ kiṁciccheṣaṁ svakaṁ balam ,
śrutvā vyāmohamagamacchokavyākulitendriyaḥ.
107.
vaiśaṃpāyanaḥ uvāca evam bruvan eva tadā
dhṛtarāṣṭraḥ ambikāsutaḥ hatapravīram
vidhvastaṃ kiṃcit śeṣam svakam balam
śrutvā vyāmoham agamat śokavyākulitendriyaḥ
dhṛtarāṣṭraḥ ambikāsutaḥ hatapravīram
vidhvastaṃ kiṃcit śeṣam svakam balam
śrutvā vyāmoham agamat śokavyākulitendriyaḥ
107.
vaiśaṃpāyanaḥ uvāca ambikāsutaḥ dhṛtarāṣṭraḥ
evam bruvan eva tadā svakam hatapravīram
vidhvastaṃ kiṃcit śeṣam balam śrutvā
śokavyākulitendriyaḥ [san] vyāmoham agamat
evam bruvan eva tadā svakam hatapravīram
vidhvastaṃ kiṃcit śeṣam balam śrutvā
śokavyākulitendriyaḥ [san] vyāmoham agamat
107.
Vaiśampāyana said: Just as Dhṛtarāṣṭra, the son of Ambikā, was speaking thus, upon hearing that his own army was shattered, its chief warriors slain, and only a small part of it remained, he fell into a state of utter confusion, his senses agitated by grief.
मुह्यमानोऽब्रवीच्चापि मुहूर्तं तिष्ठ संजय ।
व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् ।
नष्टचित्तस्ततः सोऽथ बभूव जगतीपतिः ॥१०८॥
व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् ।
नष्टचित्तस्ततः सोऽथ बभूव जगतीपतिः ॥१०८॥
108. muhyamāno'bravīccāpi muhūrtaṁ tiṣṭha saṁjaya ,
vyākulaṁ me manastāta śrutvā sumahadapriyam ,
naṣṭacittastataḥ so'tha babhūva jagatīpatiḥ.
vyākulaṁ me manastāta śrutvā sumahadapriyam ,
naṣṭacittastataḥ so'tha babhūva jagatīpatiḥ.
108.
muhyamānaḥ abravīt ca api muhūrtam
tiṣṭha saṃjaya vyākulam me manaḥ tāta
śrutvā sumahat apriyam naṣṭacittaḥ
tataḥ saḥ atha babhūva jagatīpatiḥ
tiṣṭha saṃjaya vyākulam me manaḥ tāta
śrutvā sumahat apriyam naṣṭacittaḥ
tataḥ saḥ atha babhūva jagatīpatiḥ
108.
muhyamānaḥ ca api abravīt - "saṃjaya,
muhūrtam tiṣṭhatāta,
sumahat apriyam śrutvā me manaḥ vyākulam [asti]।
" tataḥ atha saḥ naṣṭacittaḥ jagatīpatiḥ babhūva।
muhūrtam tiṣṭhatāta,
sumahat apriyam śrutvā me manaḥ vyākulam [asti]।
" tataḥ atha saḥ naṣṭacittaḥ jagatīpatiḥ babhūva।
108.
And being utterly bewildered, he also said, 'Wait for a moment, Saṃjaya! My mind, dear one, is greatly agitated after hearing such extremely unpleasant news.' Then, with his consciousness lost, that lord of the earth (Dhṛtarāṣṭra) became completely distraught.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4 (current chapter)
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47