महाभारतः
mahābhārataḥ
-
book-13, chapter-110
युधिष्ठिर उवाच ।
पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना ।
गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः ॥१॥
पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना ।
गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः ॥१॥
1. yudhiṣṭhira uvāca ,
pitāmahena vidhivadyajñāḥ proktā mahātmanā ,
guṇāścaiṣāṁ yathātattvaṁ pretya ceha ca sarvaśaḥ.
pitāmahena vidhivadyajñāḥ proktā mahātmanā ,
guṇāścaiṣāṁ yathātattvaṁ pretya ceha ca sarvaśaḥ.
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह ।
बहूपकरणा यज्ञा नानासंभारविस्तराः ॥२॥
बहूपकरणा यज्ञा नानासंभारविस्तराः ॥२॥
2. na te śakyā daridreṇa yajñāḥ prāptuṁ pitāmaha ,
bahūpakaraṇā yajñā nānāsaṁbhāravistarāḥ.
bahūpakaraṇā yajñā nānāsaṁbhāravistarāḥ.
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह ।
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥३॥
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥३॥
3. pārthivai rājaputrairvā śakyāḥ prāptuṁ pitāmaha ,
nārthanyūnairavaguṇairekātmabhirasaṁhataiḥ.
nārthanyūnairavaguṇairekātmabhirasaṁhataiḥ.
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् ।
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ॥४॥
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ॥४॥
4. yo daridrairapi vidhiḥ śakyaḥ prāptuṁ sadā bhavet ,
tulyo yajñaphalairetaistanme brūhi pitāmaha.
tulyo yajñaphalairetaistanme brūhi pitāmaha.
भीष्म उवाच ।
इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् ।
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर ॥५॥
इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् ।
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर ॥५॥
5. bhīṣma uvāca ,
idamaṅgirasā proktamupavāsaphalātmakam ,
vidhiṁ yajñaphalaistulyaṁ tannibodha yudhiṣṭhira.
idamaṅgirasā proktamupavāsaphalātmakam ,
vidhiṁ yajñaphalaistulyaṁ tannibodha yudhiṣṭhira.
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् ।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥६॥
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥६॥
6. yastu kalyaṁ tathā sāyaṁ bhuñjāno nāntarā pibet ,
ahiṁsānirato nityaṁ juhvāno jātavedasam.
ahiṁsānirato nityaṁ juhvāno jātavedasam.
षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः ।
तप्तकाञ्चनवर्णं च विमानं लभते नरः ॥७॥
तप्तकाञ्चनवर्णं च विमानं लभते नरः ॥७॥
7. ṣaḍbhireva tu varṣaiḥ sa sidhyate nātra saṁśayaḥ ,
taptakāñcanavarṇaṁ ca vimānaṁ labhate naraḥ.
taptakāñcanavarṇaṁ ca vimānaṁ labhate naraḥ.
देवस्त्रीणामधीवासे नृत्यगीतनिनादिते ।
प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे ॥८॥
प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे ॥८॥
8. devastrīṇāmadhīvāse nṛtyagītaninādite ,
prājāpatye vasetpadmaṁ varṣāṇāmagnisaṁnibhe.
prājāpatye vasetpadmaṁ varṣāṇāmagnisaṁnibhe.
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् ।
धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत् ॥९॥
धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत् ॥९॥
9. trīṇi varṣāṇi yaḥ prāśetsatataṁ tvekabhojanam ,
dharmapatnīrato nityamagniṣṭomaphalaṁ labhet.
dharmapatnīrato nityamagniṣṭomaphalaṁ labhet.
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ।
यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत् ॥१०॥
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ।
यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत् ॥१०॥
10. dvitīye divase yastu prāśnīyādekabhojanam ,
sadā dvādaśamāsāṁstu juhvāno jātavedasam ,
yajñaṁ bahusuvarṇaṁ vā vāsavapriyamāharet.
sadā dvādaśamāsāṁstu juhvāno jātavedasam ,
yajñaṁ bahusuvarṇaṁ vā vāsavapriyamāharet.
सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः ।
क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ॥११॥
क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ॥११॥
11. satyavāgdānaśīlaśca brahmaṇyaścānasūyakaḥ ,
kṣānto dānto jitakrodhaḥ sa gacchati parāṁ gatim.
kṣānto dānto jitakrodhaḥ sa gacchati parāṁ gatim.
पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे ।
द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह ॥१२॥
द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह ॥१२॥
12. pāṇḍurābhrapratīkāśe vimāne haṁsalakṣaṇe ,
dve samāpte tataḥ padme so'psarobhirvasetsaha.
dve samāpte tataḥ padme so'psarobhirvasetsaha.
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥१३॥
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥१३॥
13. tṛtīye divase yastu prāśnīyādekabhojanam ,
sadā dvādaśamāsāṁstu juhvāno jātavedasam.
sadā dvādaśamāsāṁstu juhvāno jātavedasam.
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।
मयूरहंससंयुक्तं विमानं लभते नरः ॥१४॥
मयूरहंससंयुक्तं विमानं लभते नरः ॥१४॥
14. atirātrasya yajñasya phalaṁ prāpnotyanuttamam ,
mayūrahaṁsasaṁyuktaṁ vimānaṁ labhate naraḥ.
mayūrahaṁsasaṁyuktaṁ vimānaṁ labhate naraḥ.
सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह ।
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ॥१५॥
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ॥१५॥
15. saptarṣīṇāṁ sadā loke so'psarobhirvasetsaha ,
nivartanaṁ ca tatrāsya trīṇi padmāni vai viduḥ.
nivartanaṁ ca tatrāsya trīṇi padmāni vai viduḥ.
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥१६॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥१६॥
16. divase yaścaturthe tu prāśnīyādekabhojanam ,
sadā dvādaśamāsānvai juhvāno jātavedasam.
sadā dvādaśamāsānvai juhvāno jātavedasam.
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।
इन्द्रकन्याभिरूढं च विमानं लभते नरः ॥१७॥
इन्द्रकन्याभिरूढं च विमानं लभते नरः ॥१७॥
17. vājapeyasya yajñasya phalaṁ prāpnotyanuttamam ,
indrakanyābhirūḍhaṁ ca vimānaṁ labhate naraḥ.
indrakanyābhirūḍhaṁ ca vimānaṁ labhate naraḥ.
सागरस्य च पर्यन्ते वासवं लोकमावसेत् ।
देवराजस्य च क्रीडां नित्यकालमवेक्षते ॥१८॥
देवराजस्य च क्रीडां नित्यकालमवेक्षते ॥१८॥
18. sāgarasya ca paryante vāsavaṁ lokamāvaset ,
devarājasya ca krīḍāṁ nityakālamavekṣate.
devarājasya ca krīḍāṁ nityakālamavekṣate.
दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥१९॥
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥१९॥
19. divase pañcame yastu prāśnīyādekabhojanam ,
sadā dvādaśamāsāṁstu juhvāno jātavedasam.
sadā dvādaśamāsāṁstu juhvāno jātavedasam.
अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः ।
अनसूयुरपापस्थो द्वादशाहफलं लभेत् ॥२०॥
अनसूयुरपापस्थो द्वादशाहफलं लभेत् ॥२०॥
20. alubdhaḥ satyavādī ca brahmaṇyaścāvihiṁsakaḥ ,
anasūyurapāpastho dvādaśāhaphalaṁ labhet.
anasūyurapāpastho dvādaśāhaphalaṁ labhet.
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् ।
सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् ॥२१॥
सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् ॥२१॥
21. jāmbūnadamayaṁ divyaṁ vimānaṁ haṁsalakṣaṇam ,
sūryamālāsamābhāsamārohetpāṇḍuraṁ gṛham.
sūryamālāsamābhāsamārohetpāṇḍuraṁ gṛham.
आवर्तनानि चत्वारि तथा पद्मानि द्वादश ।
शराग्निपरिमाणं च तत्रासौ वसते सुखम् ॥२२॥
शराग्निपरिमाणं च तत्रासौ वसते सुखम् ॥२२॥
22. āvartanāni catvāri tathā padmāni dvādaśa ,
śarāgniparimāṇaṁ ca tatrāsau vasate sukham.
śarāgniparimāṇaṁ ca tatrāsau vasate sukham.
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥२३॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥२३॥
23. divase yastu ṣaṣṭhe vai muniḥ prāśeta bhojanam ,
sadā dvādaśamāsānvai juhvāno jātavedasam.
sadā dvādaśamāsānvai juhvāno jātavedasam.
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः ।
गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥२४॥
गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥२४॥
24. sadā triṣavaṇasnāyī brahmacāryanasūyakaḥ ,
gavāmayasya yajñasya phalaṁ prāpnotyanuttamam.
gavāmayasya yajñasya phalaṁ prāpnotyanuttamam.
अग्निज्वालासमाभासं हंसबर्हिणसेवितम् ।
शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् ॥२५॥
शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् ॥२५॥
25. agnijvālāsamābhāsaṁ haṁsabarhiṇasevitam ,
śātakumbhamayaṁ yuktaṁ sādhayedyānamuttamam.
śātakumbhamayaṁ yuktaṁ sādhayedyānamuttamam.
तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते ।
नूपुराणां निनादेन मेखलानां च निस्वनैः ॥२६॥
नूपुराणां निनादेन मेखलानां च निस्वनैः ॥२६॥
26. tathaivāpsarasāmaṅke prasuptaḥ pratibudhyate ,
nūpurāṇāṁ ninādena mekhalānāṁ ca nisvanaiḥ.
nūpurāṇāṁ ninādena mekhalānāṁ ca nisvanaiḥ.
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च ।
पद्मान्यष्टादश तथा पताके द्वे तथैव च ॥२७॥
पद्मान्यष्टादश तथा पताके द्वे तथैव च ॥२७॥
27. koṭīsahasraṁ varṣāṇāṁ trīṇi koṭiśatāni ca ,
padmānyaṣṭādaśa tathā patāke dve tathaiva ca.
padmānyaṣṭādaśa tathā patāke dve tathaiva ca.
अयुतानि च पञ्चाशदृक्षचर्मशतस्य च ।
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ॥२८॥
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ॥२८॥
28. ayutāni ca pañcāśadṛkṣacarmaśatasya ca ,
lomnāṁ pramāṇena samaṁ brahmaloke mahīyate.
lomnāṁ pramāṇena samaṁ brahmaloke mahīyate.
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥२९॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥२९॥
29. divase saptame yastu prāśnīyādekabhojanam ,
sadā dvādaśamāsānvai juhvāno jātavedasam.
sadā dvādaśamāsānvai juhvāno jātavedasam.
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् ।
सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् ॥३०॥
सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् ॥३०॥
30. sarasvatīṁ gopayāno brahmacaryaṁ samācaran ,
sumanovarṇakaṁ caiva madhumāṁsaṁ ca varjayet.
sumanovarṇakaṁ caiva madhumāṁsaṁ ca varjayet.
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति ।
तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते ॥३१॥
तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते ॥३१॥
31. puruṣo marutāṁ lokamindralokaṁ ca gacchati ,
tatra tatra ca siddhārtho devakanyābhiruhyate.
tatra tatra ca siddhārtho devakanyābhiruhyate.
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः ।
संख्यामतिगुणां चापि तेषु लोकेषु मोदते ॥३२॥
संख्यामतिगुणां चापि तेषु लोकेषु मोदते ॥३२॥
32. phalaṁ bahusuvarṇasya yajñasya labhate naraḥ ,
saṁkhyāmatiguṇāṁ cāpi teṣu lokeṣu modate.
saṁkhyāmatiguṇāṁ cāpi teṣu lokeṣu modate.
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः ।
देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ॥३३॥
देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ॥३३॥
33. yastu saṁvatsaraṁ kṣānto bhuṅkte'hanyaṣṭame naraḥ ,
devakāryaparo nityaṁ juhvāno jātavedasam.
devakāryaparo nityaṁ juhvāno jātavedasam.
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।
पद्मवर्णनिभं चैव विमानमधिरोहति ॥३४॥
पद्मवर्णनिभं चैव विमानमधिरोहति ॥३४॥
34. pauṇḍarīkasya yajñasya phalaṁ prāpnotyanuttamam ,
padmavarṇanibhaṁ caiva vimānamadhirohati.
padmavarṇanibhaṁ caiva vimānamadhirohati.
कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः ।
वयोरूपविलासिन्यो लभते नात्र संशयः ॥३५॥
वयोरूपविलासिन्यो लभते नात्र संशयः ॥३५॥
35. kṛṣṇāḥ kanakagauryaśca nāryaḥ śyāmāstathāparāḥ ,
vayorūpavilāsinyo labhate nātra saṁśayaḥ.
vayorūpavilāsinyo labhate nātra saṁśayaḥ.
यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥३६॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥३६॥
36. yastu saṁvatsaraṁ bhuṅkte navame navame'hani ,
sadā dvādaśamāsānvai juhvāno jātavedasam.
sadā dvādaśamāsānvai juhvāno jātavedasam.
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।
पुण्डरीकप्रकाशं च विमानं लभते नरः ॥३७॥
पुण्डरीकप्रकाशं च विमानं लभते नरः ॥३७॥
37. aśvamedhasya yajñasya phalaṁ prāpnoti mānavaḥ ,
puṇḍarīkaprakāśaṁ ca vimānaṁ labhate naraḥ.
puṇḍarīkaprakāśaṁ ca vimānaṁ labhate naraḥ.
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च ।
नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् ॥३८॥
नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् ॥३८॥
38. dīptasūryāgnitejobhirdivyamālābhireva ca ,
nīyate rudrakanyābhiḥ so'ntarikṣaṁ sanātanam.
nīyate rudrakanyābhiḥ so'ntarikṣaṁ sanātanam.
अष्टादशसहस्राणि वर्षाणां कल्पमेव च ।
कोटीशतसहस्रं च तेषु लोकेषु मोदते ॥३९॥
कोटीशतसहस्रं च तेषु लोकेषु मोदते ॥३९॥
39. aṣṭādaśasahasrāṇi varṣāṇāṁ kalpameva ca ,
koṭīśatasahasraṁ ca teṣu lokeṣu modate.
koṭīśatasahasraṁ ca teṣu lokeṣu modate.
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥४०॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥४०॥
40. yastu saṁvatsaraṁ bhuṅkte daśāhe vai gate gate ,
sadā dvādaśamāsānvai juhvāno jātavedasam.
sadā dvādaśamāsānvai juhvāno jātavedasam.
ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे ।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥४१॥
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥४१॥
41. brahmakanyāniveśe ca sarvabhūtamanohare ,
aśvamedhasahasrasya phalaṁ prāpnotyanuttamam.
aśvamedhasahasrasya phalaṁ prāpnotyanuttamam.
रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् ।
नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा ॥४२॥
नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा ॥४२॥
42. rūpavatyaśca taṁ kanyā ramayanti sadā naram ,
nīlotpalanibhairvarṇai raktotpalanibhaistathā.
nīlotpalanibhairvarṇai raktotpalanibhaistathā.
विमानं मण्डलावर्तमावर्तगहनावृतम् ।
सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम् ॥४३॥
सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम् ॥४३॥
43. vimānaṁ maṇḍalāvartamāvartagahanāvṛtam ,
sāgarormipratīkāśaṁ sādhayedyānamuttamam.
sāgarormipratīkāśaṁ sādhayedyānamuttamam.
विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः ।
स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् ।
आरोहति महद्यानं हंससारसवाहनम् ॥४४॥
स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् ।
आरोहति महद्यानं हंससारसवाहनम् ॥४४॥
44. vicitramaṇimālābhirnāditaṁ śaṅkhapuṣkaraiḥ ,
sphāṭikairvajrasāraiśca stambhaiḥ sukṛtavedikam ,
ārohati mahadyānaṁ haṁsasārasavāhanam.
sphāṭikairvajrasāraiśca stambhaiḥ sukṛtavedikam ,
ārohati mahadyānaṁ haṁsasārasavāhanam.
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥४५॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥४५॥
45. ekādaśe tu divase yaḥ prāpte prāśate haviḥ ,
sadā dvādaśamāsānvai juhvāno jātavedasam.
sadā dvādaśamāsānvai juhvāno jātavedasam.
परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा ।
अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा ॥४६॥
अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा ॥४६॥
46. parastriyo nābhilaṣedvācātha manasāpi vā ,
anṛtaṁ ca na bhāṣeta mātāpitroḥ kṛte'pi vā.
anṛtaṁ ca na bhāṣeta mātāpitroḥ kṛte'pi vā.
अभिगच्छेन्महादेवं विमानस्थं महाबलम् ।
स्वयंभुवं च पश्येत विमानं समुपस्थितम् ॥४७॥
स्वयंभुवं च पश्येत विमानं समुपस्थितम् ॥४७॥
47. abhigacchenmahādevaṁ vimānasthaṁ mahābalam ,
svayaṁbhuvaṁ ca paśyeta vimānaṁ samupasthitam.
svayaṁbhuvaṁ ca paśyeta vimānaṁ samupasthitam.
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् ।
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ॥४८॥
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ॥४८॥
48. kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam ,
rudrāṇāṁ tamadhīvāsaṁ divi divyaṁ manoharam.
rudrāṇāṁ tamadhīvāsaṁ divi divyaṁ manoharam.
वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् ।
कोटीशतसहस्रं च दश कोटिशतानि च ॥४९॥
कोटीशतसहस्रं च दश कोटिशतानि च ॥४९॥
49. varṣāṇyaparimeyāni yugāntamapi cāvaset ,
koṭīśatasahasraṁ ca daśa koṭiśatāni ca.
koṭīśatasahasraṁ ca daśa koṭiśatāni ca.
रुद्रं नित्यं प्रणमते देवदानवसंमतम् ।
स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् ॥५०॥
स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् ॥५०॥
50. rudraṁ nityaṁ praṇamate devadānavasaṁmatam ,
sa tasmai darśanaṁ prāpto divase divase bhavet.
sa tasmai darśanaṁ prāpto divase divase bhavet.
दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः ।
सदा द्वादशमासान्वै सर्वमेधफलं लभेत् ॥५१॥
सदा द्वादशमासान्वै सर्वमेधफलं लभेत् ॥५१॥
51. divase dvādaśe yastu prāpte vai prāśate haviḥ ,
sadā dvādaśamāsānvai sarvamedhaphalaṁ labhet.
sadā dvādaśamāsānvai sarvamedhaphalaṁ labhet.
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते ।
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् ॥५२॥
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् ॥५२॥
52. ādityairdvādaśaistasya vimānaṁ saṁvidhīyate ,
maṇimuktāpravālaiśca mahārhairupaśobhitam.
maṇimuktāpravālaiśca mahārhairupaśobhitam.
हंसमालापरिक्षिप्तं नागवीथीसमाकुलम् ।
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् ॥५३॥
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् ॥५३॥
53. haṁsamālāparikṣiptaṁ nāgavīthīsamākulam ,
mayūraiścakravākaiśca kūjadbhirupaśobhitam.
mayūraiścakravākaiśca kūjadbhirupaśobhitam.
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् ।
नित्यमावसते राजन्नरनारीसमावृतम् ।
ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित् ॥५४॥
नित्यमावसते राजन्नरनारीसमावृतम् ।
ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित् ॥५४॥
54. aṭṭairmahadbhiḥ saṁyuktaṁ brahmaloke pratiṣṭhitam ,
nityamāvasate rājannaranārīsamāvṛtam ,
ṛṣirevaṁ mahābhāgastvaṅgirāḥ prāha dharmavit.
nityamāvasate rājannaranārīsamāvṛtam ,
ṛṣirevaṁ mahābhāgastvaṅgirāḥ prāha dharmavit.
त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः ।
सदा द्वादश मासान्वै देवसत्रफलं लभेत् ॥५५॥
सदा द्वादश मासान्वै देवसत्रफलं लभेत् ॥५५॥
55. trayodaśe tu divase yaḥ prāpte prāśate haviḥ ,
sadā dvādaśa māsānvai devasatraphalaṁ labhet.
sadā dvādaśa māsānvai devasatraphalaṁ labhet.
रक्तपद्मोदयं नाम विमानं साधयेन्नरः ।
जातरूपप्रयुक्तं च रत्नसंचयभूषितम् ॥५६॥
जातरूपप्रयुक्तं च रत्नसंचयभूषितम् ॥५६॥
56. raktapadmodayaṁ nāma vimānaṁ sādhayennaraḥ ,
jātarūpaprayuktaṁ ca ratnasaṁcayabhūṣitam.
jātarūpaprayuktaṁ ca ratnasaṁcayabhūṣitam.
देवकन्याभिराकीर्णं दिव्याभरणभूषितम् ।
पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम् ॥५७॥
पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम् ॥५७॥
57. devakanyābhirākīrṇaṁ divyābharaṇabhūṣitam ,
puṇyagandhodayaṁ divyaṁ vāyavyairupaśobhitam.
puṇyagandhodayaṁ divyaṁ vāyavyairupaśobhitam.
तत्र शङ्कुपताकं च युगान्तं कल्पमेव च ।
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥५८॥
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥५८॥
58. tatra śaṅkupatākaṁ ca yugāntaṁ kalpameva ca ,
ayutāyutaṁ tathā padmaṁ samudraṁ ca tathā vaset.
ayutāyutaṁ tathā padmaṁ samudraṁ ca tathā vaset.
गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः ।
सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते ॥५९॥
सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते ॥५९॥
59. gītagandharvaghoṣaiśca bherīpaṇavanisvanaiḥ ,
sadā pramuditastābhirdevakanyābhirīḍyate.
sadā pramuditastābhirdevakanyābhirīḍyate.
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः ।
सदा द्वादश मासान्वै महामेधफलं लभेत् ॥६०॥
सदा द्वादश मासान्वै महामेधफलं लभेत् ॥६०॥
60. caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ ,
sadā dvādaśa māsānvai mahāmedhaphalaṁ labhet.
sadā dvādaśa māsānvai mahāmedhaphalaṁ labhet.
अनिर्देश्यवयोरूपा देवकन्याः स्वलंकृताः ।
मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम् ॥६१॥
मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम् ॥६१॥
61. anirdeśyavayorūpā devakanyāḥ svalaṁkṛtāḥ ,
mṛṣṭataptāṅgadadharā vimānairanuyānti tam.
mṛṣṭataptāṅgadadharā vimānairanuyānti tam.
कलहंसविनिर्घोषैर्नूपुराणां च निस्वनैः ।
काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते ॥६२॥
काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते ॥६२॥
62. kalahaṁsavinirghoṣairnūpurāṇāṁ ca nisvanaiḥ ,
kāñcīnāṁ ca samutkarṣaistatra tatra vibodhyate.
kāñcīnāṁ ca samutkarṣaistatra tatra vibodhyate.
देवकन्यानिवासे च तस्मिन्वसति मानवः ।
जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः ॥६३॥
जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः ॥६३॥
63. devakanyānivāse ca tasminvasati mānavaḥ ,
jāhnavīvālukākīrṇe pūrṇaṁ saṁvatsaraṁ naraḥ.
jāhnavīvālukākīrṇe pūrṇaṁ saṁvatsaraṁ naraḥ.
यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः ।
सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ।
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥६४॥
सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ।
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥६४॥
64. yastu pakṣe gate bhuṅkte ekabhaktaṁ jitendriyaḥ ,
sadā dvādaśa māsāṁstu juhvāno jātavedasam ,
rājasūyasahasrasya phalaṁ prāpnotyanuttamam.
sadā dvādaśa māsāṁstu juhvāno jātavedasam ,
rājasūyasahasrasya phalaṁ prāpnotyanuttamam.
यानमारोहते नित्यं हंसबर्हिणसेवितम् ।
मणिमण्डलकैश्चित्रं जातरूपसमावृतम् ॥६५॥
मणिमण्डलकैश्चित्रं जातरूपसमावृतम् ॥६५॥
65. yānamārohate nityaṁ haṁsabarhiṇasevitam ,
maṇimaṇḍalakaiścitraṁ jātarūpasamāvṛtam.
maṇimaṇḍalakaiścitraṁ jātarūpasamāvṛtam.
दिव्याभरणशोभाभिर्वरस्त्रीभिरलंकृतम् ।
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् ।
वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः ॥६६॥
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् ।
वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः ॥६६॥
66. divyābharaṇaśobhābhirvarastrībhiralaṁkṛtam ,
ekastambhaṁ caturdvāraṁ saptabhaumaṁ sumaṅgalam ,
vaijayantīsahasraiśca śobhitaṁ gītanisvanaiḥ.
ekastambhaṁ caturdvāraṁ saptabhaumaṁ sumaṅgalam ,
vaijayantīsahasraiśca śobhitaṁ gītanisvanaiḥ.
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति ।
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् ।
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ॥६७॥
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् ।
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ॥६७॥
67. divyaṁ divyaguṇopetaṁ vimānamadhirohati ,
maṇimuktāpravālaiśca bhūṣitaṁ vaidyutaprabham ,
vasedyugasahasraṁ ca khaḍgakuñjaravāhanaḥ.
maṇimuktāpravālaiśca bhūṣitaṁ vaidyutaprabham ,
vasedyugasahasraṁ ca khaḍgakuñjaravāhanaḥ.
षोडशे दिवसे यस्तु संप्राप्ते प्राशते हविः ।
सदा द्वादश मासान्वै सोमयज्ञफलं लभेत् ॥६८॥
सदा द्वादश मासान्वै सोमयज्ञफलं लभेत् ॥६८॥
68. ṣoḍaśe divase yastu saṁprāpte prāśate haviḥ ,
sadā dvādaśa māsānvai somayajñaphalaṁ labhet.
sadā dvādaśa māsānvai somayajñaphalaṁ labhet.
सोमकन्यानिवासेषु सोऽध्यावसति नित्यदा ।
सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् ॥६९॥
सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् ॥६९॥
69. somakanyānivāseṣu so'dhyāvasati nityadā ,
saumyagandhānuliptaśca kāmacāragatirbhavet.
saumyagandhānuliptaśca kāmacāragatirbhavet.
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च ।
अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते ॥७०॥
अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते ॥७०॥
70. sudarśanābhirnārībhirmadhurābhistathaiva ca ,
arcyate vai vimānasthaḥ kāmabhogaiśca sevyate.
arcyate vai vimānasthaḥ kāmabhogaiśca sevyate.
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् ।
आवर्तनानि चत्वारि सागरे यात्यसौ नरः ॥७१॥
आवर्तनानि चत्वारि सागरे यात्यसौ नरः ॥७१॥
71. phalaṁ padmaśataprakhyaṁ mahākalpaṁ daśādhikam ,
āvartanāni catvāri sāgare yātyasau naraḥ.
āvartanāni catvāri sāgare yātyasau naraḥ.
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥७२॥
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥७२॥
72. divase saptadaśame yaḥ prāpte prāśate haviḥ ,
sadā dvādaśa māsānvai juhvāno jātavedasam.
sadā dvādaśa māsānvai juhvāno jātavedasam.
स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति ।
मारुतौशनसे चैव ब्रह्मलोकं च गच्छति ॥७३॥
मारुतौशनसे चैव ब्रह्मलोकं च गच्छति ॥७३॥
73. sthānaṁ vāruṇamaindraṁ ca raudraṁ caivādhigacchati ,
mārutauśanase caiva brahmalokaṁ ca gacchati.
mārutauśanase caiva brahmalokaṁ ca gacchati.
तत्र दैवतकन्याभिरासनेनोपचर्यते ।
भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते ॥७४॥
भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते ॥७४॥
74. tatra daivatakanyābhirāsanenopacaryate ,
bhūrbhuvaṁ cāpi devarṣiṁ viśvarūpamavekṣate.
bhūrbhuvaṁ cāpi devarṣiṁ viśvarūpamavekṣate.
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् ।
द्वात्रिंशद्रूपधारिण्यो मधुराः समलंकृताः ॥७५॥
द्वात्रिंशद्रूपधारिण्यो मधुराः समलंकृताः ॥७५॥
75. tatra devādhidevasya kumāryo ramayanti tam ,
dvātriṁśadrūpadhāriṇyo madhurāḥ samalaṁkṛtāḥ.
dvātriṁśadrūpadhāriṇyo madhurāḥ samalaṁkṛtāḥ.
चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो ।
तावच्चरत्यसौ वीरः सुधामृतरसाशनः ॥७६॥
तावच्चरत्यसौ वीरः सुधामृतरसाशनः ॥७६॥
76. candrādityāvubhau yāvadgagane carataḥ prabho ,
tāvaccaratyasau vīraḥ sudhāmṛtarasāśanaḥ.
tāvaccaratyasau vīraḥ sudhāmṛtarasāśanaḥ.
अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम् ।
सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥७७॥
सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥७७॥
77. aṣṭādaśe tu divase prāśnīyādekabhojanam ,
sadā dvādaśa māsānvai sapta lokānsa paśyati.
sadā dvādaśa māsānvai sapta lokānsa paśyati.
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ।
देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः ॥७८॥
देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः ॥७८॥
78. rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so'nugamyate ,
devakanyādhirūḍhaistu bhrājamānaiḥ svalaṁkṛtaiḥ.
devakanyādhirūḍhaistu bhrājamānaiḥ svalaṁkṛtaiḥ.
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् ।
विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति ॥७९॥
विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति ॥७९॥
79. vyāghrasiṁhaprayuktaṁ ca meghasvananināditam ,
vimānamuttamaṁ divyaṁ susukhī hyadhirohati.
vimānamuttamaṁ divyaṁ susukhī hyadhirohati.
तत्र कल्पसहस्रं स कान्ताभिः सह मोदते ।
सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ॥८०॥
सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ॥८०॥
80. tatra kalpasahasraṁ sa kāntābhiḥ saha modate ,
sudhārasaṁ ca bhuñjīta amṛtopamamuttamam.
sudhārasaṁ ca bhuñjīta amṛtopamamuttamam.
एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् ।
सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥८१॥
सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥८१॥
81. ekonaviṁśe divase yo bhuṅkte ekabhojanam ,
sadā dvādaśa māsānvai sapta lokānsa paśyati.
sadā dvādaśa māsānvai sapta lokānsa paśyati.
उत्तमं लभते स्थानमप्सरोगणसेवितम् ।
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् ॥८२॥
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् ॥८२॥
82. uttamaṁ labhate sthānamapsarogaṇasevitam ,
gandharvairupagītaṁ ca vimānaṁ sūryavarcasam.
gandharvairupagītaṁ ca vimānaṁ sūryavarcasam.
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः ।
दिव्याम्बरधरः श्रीमानयुतानां शतं समाः ॥८३॥
दिव्याम्बरधरः श्रीमानयुतानां शतं समाः ॥८३॥
83. tatrāmaravarastrībhirmodate vigatajvaraḥ ,
divyāmbaradharaḥ śrīmānayutānāṁ śataṁ samāḥ.
divyāmbaradharaḥ śrīmānayutānāṁ śataṁ samāḥ.
पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम् ।
सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः ॥८४॥
सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः ॥८४॥
84. pūrṇe'tha divase viṁśe yo bhuṅkte hyekabhojanam ,
sadā dvādaśa māsāṁstu satyavādī dhṛtavrataḥ.
sadā dvādaśa māsāṁstu satyavādī dhṛtavrataḥ.
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः ।
स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते ॥८५॥
स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते ॥८५॥
85. amāṁsāśī brahmacārī sarvabhūtahite rataḥ ,
sa lokānvipulāndivyānādityānāmupāśnute.
sa lokānvipulāndivyānādityānāmupāśnute.
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः ।
विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते ॥८६॥
विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते ॥८६॥
86. gandharvairapsarobhiśca divyamālyānulepanaiḥ ,
vimānaiḥ kāñcanairdivyaiḥ pṛṣṭhataścānugamyate.
vimānaiḥ kāñcanairdivyaiḥ pṛṣṭhataścānugamyate.
एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम् ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥८७॥
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥८७॥
87. ekaviṁśe tu divase yo bhuṅkte hyekabhojanam ,
sadā dvādaśa māsānvai juhvāno jātavedasam.
sadā dvādaśa māsānvai juhvāno jātavedasam.
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति ।
अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा ॥८८॥
अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा ॥८८॥
88. lokamauśanasaṁ divyaṁ śakralokaṁ ca gacchati ,
aśvinormarutāṁ caiva sukheṣvabhirataḥ sadā.
aśvinormarutāṁ caiva sukheṣvabhirataḥ sadā.
अनभिज्ञश्च दुःखानां विमानवरमास्थितः ।
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः ॥८९॥
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः ॥८९॥
89. anabhijñaśca duḥkhānāṁ vimānavaramāsthitaḥ ,
sevyamāno varastrībhiḥ krīḍatyamaravatprabhuḥ.
sevyamāno varastrībhiḥ krīḍatyamaravatprabhuḥ.
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥९०॥
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥९०॥
90. dvāviṁśe divase prāpte yo bhuṅkte hyekabhojanam ,
sadā dvādaśa māsānvai juhvāno jātavedasam.
sadā dvādaśa māsānvai juhvāno jātavedasam.
धृतिमानहिंसानिरतः सत्यवागनसूयकः ।
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ॥९१॥
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ॥९१॥
91. dhṛtimānahiṁsānirataḥ satyavāganasūyakaḥ ,
lokānvasūnāmāpnoti divākarasamaprabhaḥ.
lokānvasūnāmāpnoti divākarasamaprabhaḥ.
कामचारी सुधाहारो विमानवरमास्थितः ।
रमते देवकन्याभिर्दिव्याभरणभूषितः ॥९२॥
रमते देवकन्याभिर्दिव्याभरणभूषितः ॥९२॥
92. kāmacārī sudhāhāro vimānavaramāsthitaḥ ,
ramate devakanyābhirdivyābharaṇabhūṣitaḥ.
ramate devakanyābhirdivyābharaṇabhūṣitaḥ.
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् ।
सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः ॥९३॥
सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः ॥९३॥
93. trayoviṁśe tu divase prāśedyastvekabhojanam ,
sadā dvādaśa māsāṁstu mitāhāro jitendriyaḥ.
sadā dvādaśa māsāṁstu mitāhāro jitendriyaḥ.
वायोरुशनसश्चैव रुद्रलोकं च गच्छति ।
कामचारी कामगमः पूज्यमानोऽप्सरोगणैः ॥९४॥
कामचारी कामगमः पूज्यमानोऽप्सरोगणैः ॥९४॥
94. vāyoruśanasaścaiva rudralokaṁ ca gacchati ,
kāmacārī kāmagamaḥ pūjyamāno'psarogaṇaiḥ.
kāmacārī kāmagamaḥ pūjyamāno'psarogaṇaiḥ.
अनेकगुणपर्यन्तं विमानवरमास्थितः ।
रमते देवकन्याभिर्दिव्याभरणभूषितः ॥९५॥
रमते देवकन्याभिर्दिव्याभरणभूषितः ॥९५॥
95. anekaguṇaparyantaṁ vimānavaramāsthitaḥ ,
ramate devakanyābhirdivyābharaṇabhūṣitaḥ.
ramate devakanyābhirdivyābharaṇabhūṣitaḥ.
चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम् ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥९६॥
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥९६॥
96. caturviṁśe tu divase yaḥ prāśedekabhojanam ,
sadā dvādaśa māsānvai juhvāno jātavedasam.
sadā dvādaśa māsānvai juhvāno jātavedasam.
आदित्यानामधीवासे मोदमानो वसेच्चिरम् ।
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥९७॥
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥९७॥
97. ādityānāmadhīvāse modamāno vasecciram ,
divyamālyāmbaradharo divyagandhānulepanaḥ.
divyamālyāmbaradharo divyagandhānulepanaḥ.
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे ।
रमते देवकन्यानां सहस्रैरयुतैस्तथा ॥९८॥
रमते देवकन्यानां सहस्रैरयुतैस्तथा ॥९८॥
98. vimāne kāñcane divye haṁsayukte manorame ,
ramate devakanyānāṁ sahasrairayutaistathā.
ramate devakanyānāṁ sahasrairayutaistathā.
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् ।
सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत् ॥९९॥
सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत् ॥९९॥
99. pañcaviṁśe tu divase yaḥ prāśedekabhojanam ,
sadā dvādaśa māsāṁstu puṣkalaṁ yānamāruhet.
sadā dvādaśa māsāṁstu puṣkalaṁ yānamāruhet.
सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः ।
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ॥१००॥
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ॥१००॥
100. siṁhavyāghraprayuktaiśca meghasvananināditaiḥ ,
rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so'nugamyate.
rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so'nugamyate.
देवकन्यासमारूढै राजतैर्विमलैः शुभैः ।
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ॥१०१॥
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ॥१०१॥
101. devakanyāsamārūḍhai rājatairvimalaiḥ śubhaiḥ ,
vimānamuttamaṁ divyamāsthāya sumanoharam.
vimānamuttamaṁ divyamāsthāya sumanoharam.
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते ।
सुधारसं चोपजीवन्नमृतोपममुत्तमम् ॥१०२॥
सुधारसं चोपजीवन्नमृतोपममुत्तमम् ॥१०२॥
102. tatra kalpasahasraṁ vai vasate strīśatāvṛte ,
sudhārasaṁ copajīvannamṛtopamamuttamam.
sudhārasaṁ copajīvannamṛtopamamuttamam.
षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादश मासांस्तु नियतो नियताशनः ॥१०३॥
सदा द्वादश मासांस्तु नियतो नियताशनः ॥१०३॥
103. ṣaḍviṁśe divase yastu prāśnīyādekabhojanam ,
sadā dvādaśa māsāṁstu niyato niyatāśanaḥ.
sadā dvādaśa māsāṁstu niyato niyatāśanaḥ.
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् ।
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः ॥१०४॥
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः ॥१०४॥
104. jitendriyo vītarāgo juhvāno jātavedasam ,
sa prāpnoti mahābhāgaḥ pūjyamāno'psarogaṇaiḥ.
sa prāpnoti mahābhāgaḥ pūjyamāno'psarogaṇaiḥ.
सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते ।
विमाने स्फाटिके दिव्ये सर्वरत्नैरलंकृते ॥१०५॥
विमाने स्फाटिके दिव्ये सर्वरत्नैरलंकृते ॥१०५॥
105. saptānāṁ marutāṁ lokānvasūnāṁ cāpi so'śnute ,
vimāne sphāṭike divye sarvaratnairalaṁkṛte.
vimāne sphāṭike divye sarvaratnairalaṁkṛte.
गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते ।
द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा ॥१०६॥
द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा ॥१०६॥
106. gandharvairapsarobhiśca pūjyamānaḥ pramodate ,
dve yugānāṁ sahasre tu divye divyena tejasā.
dve yugānāṁ sahasre tu divye divyena tejasā.
सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम् ।
सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ॥१०७॥
सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ॥१०७॥
107. saptaviṁśe tu divase yaḥ prāśedekabhojanam ,
sadā dvādaśa māsāṁstu juhvāno jātavedasam.
sadā dvādaśa māsāṁstu juhvāno jātavedasam.
फलं प्राप्नोति विपुलं देवलोके च पूज्यते ।
अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते ॥१०८॥
अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते ॥१०८॥
108. phalaṁ prāpnoti vipulaṁ devaloke ca pūjyate ,
amṛtāśī vasaṁstatra sa vitṛptaḥ pramodate.
amṛtāśī vasaṁstatra sa vitṛptaḥ pramodate.
देवर्षिचरितं राजन्राजर्षिभिरधिष्ठितम् ।
अध्यावसति दिव्यात्मा विमानवरमास्थितः ॥१०९॥
अध्यावसति दिव्यात्मा विमानवरमास्थितः ॥१०९॥
109. devarṣicaritaṁ rājanrājarṣibhiradhiṣṭhitam ,
adhyāvasati divyātmā vimānavaramāsthitaḥ.
adhyāvasati divyātmā vimānavaramāsthitaḥ.
स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः ।
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् ॥११०॥
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् ॥११०॥
110. strībhirmanobhirāmābhī ramamāṇo madotkaṭaḥ ,
yugakalpasahasrāṇi trīṇyāvasati vai sukham.
yugakalpasahasrāṇi trīṇyāvasati vai sukham.
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् ।
सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः ॥१११॥
सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः ॥१११॥
111. yo'ṣṭāviṁśe tu divase prāśnīyādekabhojanam ,
sadā dvādaśa māsāṁstu jitātmā vijitendriyaḥ.
sadā dvādaśa māsāṁstu jitātmā vijitendriyaḥ.
फलं देवर्षिचरितं विपुलं समुपाश्नुते ।
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ॥११२॥
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ॥११२॥
112. phalaṁ devarṣicaritaṁ vipulaṁ samupāśnute ,
bhogavāṁstejasā bhāti sahasrāṁśurivāmalaḥ.
bhogavāṁstejasā bhāti sahasrāṁśurivāmalaḥ.
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः ।
पीनस्तनोरुजघना दिव्याभरणभूषिताः ॥११३॥
पीनस्तनोरुजघना दिव्याभरणभूषिताः ॥११३॥
113. sukumāryaśca nāryastaṁ ramamāṇāḥ suvarcasaḥ ,
pīnastanorujaghanā divyābharaṇabhūṣitāḥ.
pīnastanorujaghanā divyābharaṇabhūṣitāḥ.
रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे ।
सर्वकामगमे दिव्ये कल्पायुतशतं समाः ॥११४॥
सर्वकामगमे दिव्ये कल्पायुतशतं समाः ॥११४॥
114. ramayanti manaḥ kāntā vimāne sūryasaṁnibhe ,
sarvakāmagame divye kalpāyutaśataṁ samāḥ.
sarvakāmagame divye kalpāyutaśataṁ samāḥ.
एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम् ।
सदा द्वादश मासान्वै सत्यव्रतपरायणः ॥११५॥
सदा द्वादश मासान्वै सत्यव्रतपरायणः ॥११५॥
115. ekonatriṁśe divase yaḥ prāśedekabhojanam ,
sadā dvādaśa māsānvai satyavrataparāyaṇaḥ.
sadā dvādaśa māsānvai satyavrataparāyaṇaḥ.
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः ।
विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति ॥११६॥
विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति ॥११६॥
116. tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ ,
vimānaṁ candraśubhrābhaṁ divyaṁ samadhigacchati.
vimānaṁ candraśubhrābhaṁ divyaṁ samadhigacchati.
जातरूपमयं युक्तं सर्वरत्नविभूषितम् ।
अप्सरोगणसंपूर्णं गन्धर्वैरभिनादितम् ॥११७॥
अप्सरोगणसंपूर्णं गन्धर्वैरभिनादितम् ॥११७॥
117. jātarūpamayaṁ yuktaṁ sarvaratnavibhūṣitam ,
apsarogaṇasaṁpūrṇaṁ gandharvairabhināditam.
apsarogaṇasaṁpūrṇaṁ gandharvairabhināditam.
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः ।
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ॥११८॥
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ॥११८॥
118. tatra cainaṁ śubhā nāryo divyābharaṇabhūṣitāḥ ,
manobhirāmā madhurā ramayanti madotkaṭāḥ.
manobhirāmā madhurā ramayanti madotkaṭāḥ.
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः ।
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ॥११९॥
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ॥११९॥
119. bhogavāṁstejasā yukto vaiśvānarasamaprabhaḥ ,
divyo divyena vapuṣā bhrājamāna ivāmaraḥ.
divyo divyena vapuṣā bhrājamāna ivāmaraḥ.
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा ।
रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति ॥१२०॥
रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति ॥१२०॥
120. vasūnāṁ marutāṁ caiva sādhyānāmaśvinostathā ,
rudrāṇāṁ ca tathā lokānbrahmalokaṁ ca gacchati.
rudrāṇāṁ ca tathā lokānbrahmalokaṁ ca gacchati.
यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः ।
सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् ॥१२१॥
सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् ॥१२१॥
121. yastu māse gate bhuṅkte ekabhaktaṁ śamātmakaḥ ,
sadā dvādaśa māsānvai brahmalokamavāpnuyāt.
sadā dvādaśa māsānvai brahmalokamavāpnuyāt.
सुधारसकृताहारः श्रीमान्सर्वमनोहरः ।
तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ॥१२२॥
तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ॥१२२॥
122. sudhārasakṛtāhāraḥ śrīmānsarvamanoharaḥ ,
tejasā vapuṣā lakṣmyā bhrājate raśmivāniva.
tejasā vapuṣā lakṣmyā bhrājate raśmivāniva.
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।
सुखेष्वभिरतो योगी दुःखानामविजानकः ॥१२३॥
सुखेष्वभिरतो योगी दुःखानामविजानकः ॥१२३॥
123. divyamālyāmbaradharo divyagandhānulepanaḥ ,
sukheṣvabhirato yogī duḥkhānāmavijānakaḥ.
sukheṣvabhirato yogī duḥkhānāmavijānakaḥ.
स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते ।
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ॥१२४॥
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ॥१२४॥
124. svayaṁprabhābhirnārībhirvimānastho mahīyate ,
rudradevarṣikanyābhiḥ satataṁ cābhipūjyate.
rudradevarṣikanyābhiḥ satataṁ cābhipūjyate.
नानाविधसुरूपाभिर्नानारागाभिरेव च ।
नानामधुरभाषाभिर्नानारतिभिरेव च ॥१२५॥
नानामधुरभाषाभिर्नानारतिभिरेव च ॥१२५॥
125. nānāvidhasurūpābhirnānārāgābhireva ca ,
nānāmadhurabhāṣābhirnānāratibhireva ca.
nānāmadhurabhāṣābhirnānāratibhireva ca.
विमाने नगराकारे सूर्यवत्सूर्यसंनिभे ।
पृष्ठतः सोमसंकाशे उदक्चैवाभ्रसंनिभे ॥१२६॥
पृष्ठतः सोमसंकाशे उदक्चैवाभ्रसंनिभे ॥१२६॥
126. vimāne nagarākāre sūryavatsūryasaṁnibhe ,
pṛṣṭhataḥ somasaṁkāśe udakcaivābhrasaṁnibhe.
pṛṣṭhataḥ somasaṁkāśe udakcaivābhrasaṁnibhe.
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले ।
ऊर्ध्वं चित्राभिसंकाशे नैको वसति पूजितः ॥१२७॥
ऊर्ध्वं चित्राभिसंकाशे नैको वसति पूजितः ॥१२७॥
127. dakṣiṇāyāṁ tu raktābhe adhastānnīlamaṇḍale ,
ūrdhvaṁ citrābhisaṁkāśe naiko vasati pūjitaḥ.
ūrdhvaṁ citrābhisaṁkāśe naiko vasati pūjitaḥ.
यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति ।
तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः ॥१२८॥
तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः ॥१२८॥
128. yāvadvarṣasahasraṁ tu jambūdvīpe pravarṣati ,
tāvatsaṁvatsarāḥ proktā brahmalokasya dhīmataḥ.
tāvatsaṁvatsarāḥ proktā brahmalokasya dhīmataḥ.
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् ।
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ॥१२९॥
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ॥१२९॥
129. vipruṣaścaiva yāvantyo nipatanti nabhastalāt ,
varṣāsu varṣatastāvannivasatyamaraprabhaḥ.
varṣāsu varṣatastāvannivasatyamaraprabhaḥ.
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् ।
महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ॥१३०॥
महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ॥१३०॥
130. māsopavāsī varṣaistu daśabhiḥ svargamuttamam ,
maharṣitvamathāsādya saśarīragatirbhavet.
maharṣitvamathāsādya saśarīragatirbhavet.
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा ।
जुह्वन्नग्नींश्च नियतः संध्योपासनसेविता ॥१३१॥
जुह्वन्नग्नींश्च नियतः संध्योपासनसेविता ॥१३१॥
131. munirdānto jitakrodho jitaśiśnodaraḥ sadā ,
juhvannagnīṁśca niyataḥ saṁdhyopāsanasevitā.
juhvannagnīṁśca niyataḥ saṁdhyopāsanasevitā.
बहुभिर्नियमैरेवं मासानश्नाति यो नरः ।
अभ्रावकाशशीलश्च तस्य वासो निरुच्यते ॥१३२॥
अभ्रावकाशशीलश्च तस्य वासो निरुच्यते ॥१३२॥
132. bahubhirniyamairevaṁ māsānaśnāti yo naraḥ ,
abhrāvakāśaśīlaśca tasya vāso nirucyate.
abhrāvakāśaśīlaśca tasya vāso nirucyate.
दिवं गत्वा शरीरेण स्वेन राजन्यथामरः ।
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि ॥१३३॥
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि ॥१३३॥
133. divaṁ gatvā śarīreṇa svena rājanyathāmaraḥ ,
svargaṁ puṇyaṁ yathākāmamupabhuṅkte yathāvidhi.
svargaṁ puṇyaṁ yathākāmamupabhuṅkte yathāvidhi.
एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः ।
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः ॥१३४॥
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः ॥१३४॥
134. eṣa te bharataśreṣṭha yajñānāṁ vidhiruttamaḥ ,
vyākhyāto hyānupūrvyeṇa upavāsaphalātmakaḥ.
vyākhyāto hyānupūrvyeṇa upavāsaphalātmakaḥ.
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा ।
उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् ।
देवद्विजातिपूजायां रतो भरतसत्तम ॥१३५॥
उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् ।
देवद्विजातिपूजायां रतो भरतसत्तम ॥१३५॥
135. daridrairmanujaiḥ pārtha prāpyaṁ yajñaphalaṁ yathā ,
upavāsamimaṁ kṛtvā gacchecca paramāṁ gatim ,
devadvijātipūjāyāṁ rato bharatasattama.
upavāsamimaṁ kṛtvā gacchecca paramāṁ gatim ,
devadvijātipūjāyāṁ rato bharatasattama.
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः ।
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ॥१३६॥
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ॥१३६॥
136. upavāsavidhistveṣa vistareṇa prakīrtitaḥ ,
niyateṣvapramatteṣu śaucavatsu mahātmasu.
niyateṣvapramatteṣu śaucavatsu mahātmasu.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110 (current chapter)
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47