Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-110

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना ।
गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः ॥१॥
1. yudhiṣṭhira uvāca ,
pitāmahena vidhivadyajñāḥ proktā mahātmanā ,
guṇāścaiṣāṁ yathātattvaṁ pretya ceha ca sarvaśaḥ.
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह ।
बहूपकरणा यज्ञा नानासंभारविस्तराः ॥२॥
2. na te śakyā daridreṇa yajñāḥ prāptuṁ pitāmaha ,
bahūpakaraṇā yajñā nānāsaṁbhāravistarāḥ.
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह ।
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥३॥
3. pārthivai rājaputrairvā śakyāḥ prāptuṁ pitāmaha ,
nārthanyūnairavaguṇairekātmabhirasaṁhataiḥ.
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् ।
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ॥४॥
4. yo daridrairapi vidhiḥ śakyaḥ prāptuṁ sadā bhavet ,
tulyo yajñaphalairetaistanme brūhi pitāmaha.
भीष्म उवाच ।
इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् ।
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर ॥५॥
5. bhīṣma uvāca ,
idamaṅgirasā proktamupavāsaphalātmakam ,
vidhiṁ yajñaphalaistulyaṁ tannibodha yudhiṣṭhira.
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् ।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥६॥
6. yastu kalyaṁ tathā sāyaṁ bhuñjāno nāntarā pibet ,
ahiṁsānirato nityaṁ juhvāno jātavedasam.
षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः ।
तप्तकाञ्चनवर्णं च विमानं लभते नरः ॥७॥
7. ṣaḍbhireva tu varṣaiḥ sa sidhyate nātra saṁśayaḥ ,
taptakāñcanavarṇaṁ ca vimānaṁ labhate naraḥ.
देवस्त्रीणामधीवासे नृत्यगीतनिनादिते ।
प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे ॥८॥
8. devastrīṇāmadhīvāse nṛtyagītaninādite ,
prājāpatye vasetpadmaṁ varṣāṇāmagnisaṁnibhe.
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् ।
धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत् ॥९॥
9. trīṇi varṣāṇi yaḥ prāśetsatataṁ tvekabhojanam ,
dharmapatnīrato nityamagniṣṭomaphalaṁ labhet.
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ।
यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत् ॥१०॥
10. dvitīye divase yastu prāśnīyādekabhojanam ,
sadā dvādaśamāsāṁstu juhvāno jātavedasam ,
yajñaṁ bahusuvarṇaṁ vā vāsavapriyamāharet.
सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः ।
क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ॥११॥
11. satyavāgdānaśīlaśca brahmaṇyaścānasūyakaḥ ,
kṣānto dānto jitakrodhaḥ sa gacchati parāṁ gatim.
पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे ।
द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह ॥१२॥
12. pāṇḍurābhrapratīkāśe vimāne haṁsalakṣaṇe ,
dve samāpte tataḥ padme so'psarobhirvasetsaha.
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥१३॥
13. tṛtīye divase yastu prāśnīyādekabhojanam ,
sadā dvādaśamāsāṁstu juhvāno jātavedasam.
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।
मयूरहंससंयुक्तं विमानं लभते नरः ॥१४॥
14. atirātrasya yajñasya phalaṁ prāpnotyanuttamam ,
mayūrahaṁsasaṁyuktaṁ vimānaṁ labhate naraḥ.
सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह ।
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ॥१५॥
15. saptarṣīṇāṁ sadā loke so'psarobhirvasetsaha ,
nivartanaṁ ca tatrāsya trīṇi padmāni vai viduḥ.
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥१६॥
16. divase yaścaturthe tu prāśnīyādekabhojanam ,
sadā dvādaśamāsānvai juhvāno jātavedasam.
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।
इन्द्रकन्याभिरूढं च विमानं लभते नरः ॥१७॥
17. vājapeyasya yajñasya phalaṁ prāpnotyanuttamam ,
indrakanyābhirūḍhaṁ ca vimānaṁ labhate naraḥ.
सागरस्य च पर्यन्ते वासवं लोकमावसेत् ।
देवराजस्य च क्रीडां नित्यकालमवेक्षते ॥१८॥
18. sāgarasya ca paryante vāsavaṁ lokamāvaset ,
devarājasya ca krīḍāṁ nityakālamavekṣate.
दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥१९॥
19. divase pañcame yastu prāśnīyādekabhojanam ,
sadā dvādaśamāsāṁstu juhvāno jātavedasam.
अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः ।
अनसूयुरपापस्थो द्वादशाहफलं लभेत् ॥२०॥
20. alubdhaḥ satyavādī ca brahmaṇyaścāvihiṁsakaḥ ,
anasūyurapāpastho dvādaśāhaphalaṁ labhet.
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् ।
सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् ॥२१॥
21. jāmbūnadamayaṁ divyaṁ vimānaṁ haṁsalakṣaṇam ,
sūryamālāsamābhāsamārohetpāṇḍuraṁ gṛham.
आवर्तनानि चत्वारि तथा पद्मानि द्वादश ।
शराग्निपरिमाणं च तत्रासौ वसते सुखम् ॥२२॥
22. āvartanāni catvāri tathā padmāni dvādaśa ,
śarāgniparimāṇaṁ ca tatrāsau vasate sukham.
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥२३॥
23. divase yastu ṣaṣṭhe vai muniḥ prāśeta bhojanam ,
sadā dvādaśamāsānvai juhvāno jātavedasam.
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः ।
गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥२४॥
24. sadā triṣavaṇasnāyī brahmacāryanasūyakaḥ ,
gavāmayasya yajñasya phalaṁ prāpnotyanuttamam.
अग्निज्वालासमाभासं हंसबर्हिणसेवितम् ।
शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् ॥२५॥
25. agnijvālāsamābhāsaṁ haṁsabarhiṇasevitam ,
śātakumbhamayaṁ yuktaṁ sādhayedyānamuttamam.
तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते ।
नूपुराणां निनादेन मेखलानां च निस्वनैः ॥२६॥
26. tathaivāpsarasāmaṅke prasuptaḥ pratibudhyate ,
nūpurāṇāṁ ninādena mekhalānāṁ ca nisvanaiḥ.
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च ।
पद्मान्यष्टादश तथा पताके द्वे तथैव च ॥२७॥
27. koṭīsahasraṁ varṣāṇāṁ trīṇi koṭiśatāni ca ,
padmānyaṣṭādaśa tathā patāke dve tathaiva ca.
अयुतानि च पञ्चाशदृक्षचर्मशतस्य च ।
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ॥२८॥
28. ayutāni ca pañcāśadṛkṣacarmaśatasya ca ,
lomnāṁ pramāṇena samaṁ brahmaloke mahīyate.
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥२९॥
29. divase saptame yastu prāśnīyādekabhojanam ,
sadā dvādaśamāsānvai juhvāno jātavedasam.
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् ।
सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् ॥३०॥
30. sarasvatīṁ gopayāno brahmacaryaṁ samācaran ,
sumanovarṇakaṁ caiva madhumāṁsaṁ ca varjayet.
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति ।
तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते ॥३१॥
31. puruṣo marutāṁ lokamindralokaṁ ca gacchati ,
tatra tatra ca siddhārtho devakanyābhiruhyate.
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः ।
संख्यामतिगुणां चापि तेषु लोकेषु मोदते ॥३२॥
32. phalaṁ bahusuvarṇasya yajñasya labhate naraḥ ,
saṁkhyāmatiguṇāṁ cāpi teṣu lokeṣu modate.
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः ।
देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ॥३३॥
33. yastu saṁvatsaraṁ kṣānto bhuṅkte'hanyaṣṭame naraḥ ,
devakāryaparo nityaṁ juhvāno jātavedasam.
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।
पद्मवर्णनिभं चैव विमानमधिरोहति ॥३४॥
34. pauṇḍarīkasya yajñasya phalaṁ prāpnotyanuttamam ,
padmavarṇanibhaṁ caiva vimānamadhirohati.
कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः ।
वयोरूपविलासिन्यो लभते नात्र संशयः ॥३५॥
35. kṛṣṇāḥ kanakagauryaśca nāryaḥ śyāmāstathāparāḥ ,
vayorūpavilāsinyo labhate nātra saṁśayaḥ.
यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥३६॥
36. yastu saṁvatsaraṁ bhuṅkte navame navame'hani ,
sadā dvādaśamāsānvai juhvāno jātavedasam.
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।
पुण्डरीकप्रकाशं च विमानं लभते नरः ॥३७॥
37. aśvamedhasya yajñasya phalaṁ prāpnoti mānavaḥ ,
puṇḍarīkaprakāśaṁ ca vimānaṁ labhate naraḥ.
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च ।
नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् ॥३८॥
38. dīptasūryāgnitejobhirdivyamālābhireva ca ,
nīyate rudrakanyābhiḥ so'ntarikṣaṁ sanātanam.
अष्टादशसहस्राणि वर्षाणां कल्पमेव च ।
कोटीशतसहस्रं च तेषु लोकेषु मोदते ॥३९॥
39. aṣṭādaśasahasrāṇi varṣāṇāṁ kalpameva ca ,
koṭīśatasahasraṁ ca teṣu lokeṣu modate.
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥४०॥
40. yastu saṁvatsaraṁ bhuṅkte daśāhe vai gate gate ,
sadā dvādaśamāsānvai juhvāno jātavedasam.
ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे ।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥४१॥
41. brahmakanyāniveśe ca sarvabhūtamanohare ,
aśvamedhasahasrasya phalaṁ prāpnotyanuttamam.
रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् ।
नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा ॥४२॥
42. rūpavatyaśca taṁ kanyā ramayanti sadā naram ,
nīlotpalanibhairvarṇai raktotpalanibhaistathā.
विमानं मण्डलावर्तमावर्तगहनावृतम् ।
सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम् ॥४३॥
43. vimānaṁ maṇḍalāvartamāvartagahanāvṛtam ,
sāgarormipratīkāśaṁ sādhayedyānamuttamam.
विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः ।
स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् ।
आरोहति महद्यानं हंससारसवाहनम् ॥४४॥
44. vicitramaṇimālābhirnāditaṁ śaṅkhapuṣkaraiḥ ,
sphāṭikairvajrasāraiśca stambhaiḥ sukṛtavedikam ,
ārohati mahadyānaṁ haṁsasārasavāhanam.
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥४५॥
45. ekādaśe tu divase yaḥ prāpte prāśate haviḥ ,
sadā dvādaśamāsānvai juhvāno jātavedasam.
परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा ।
अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा ॥४६॥
46. parastriyo nābhilaṣedvācātha manasāpi vā ,
anṛtaṁ ca na bhāṣeta mātāpitroḥ kṛte'pi vā.
अभिगच्छेन्महादेवं विमानस्थं महाबलम् ।
स्वयंभुवं च पश्येत विमानं समुपस्थितम् ॥४७॥
47. abhigacchenmahādevaṁ vimānasthaṁ mahābalam ,
svayaṁbhuvaṁ ca paśyeta vimānaṁ samupasthitam.
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् ।
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ॥४८॥
48. kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam ,
rudrāṇāṁ tamadhīvāsaṁ divi divyaṁ manoharam.
वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् ।
कोटीशतसहस्रं च दश कोटिशतानि च ॥४९॥
49. varṣāṇyaparimeyāni yugāntamapi cāvaset ,
koṭīśatasahasraṁ ca daśa koṭiśatāni ca.
रुद्रं नित्यं प्रणमते देवदानवसंमतम् ।
स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् ॥५०॥
50. rudraṁ nityaṁ praṇamate devadānavasaṁmatam ,
sa tasmai darśanaṁ prāpto divase divase bhavet.
दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः ।
सदा द्वादशमासान्वै सर्वमेधफलं लभेत् ॥५१॥
51. divase dvādaśe yastu prāpte vai prāśate haviḥ ,
sadā dvādaśamāsānvai sarvamedhaphalaṁ labhet.
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते ।
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् ॥५२॥
52. ādityairdvādaśaistasya vimānaṁ saṁvidhīyate ,
maṇimuktāpravālaiśca mahārhairupaśobhitam.
हंसमालापरिक्षिप्तं नागवीथीसमाकुलम् ।
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् ॥५३॥
53. haṁsamālāparikṣiptaṁ nāgavīthīsamākulam ,
mayūraiścakravākaiśca kūjadbhirupaśobhitam.
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् ।
नित्यमावसते राजन्नरनारीसमावृतम् ।
ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित् ॥५४॥
54. aṭṭairmahadbhiḥ saṁyuktaṁ brahmaloke pratiṣṭhitam ,
nityamāvasate rājannaranārīsamāvṛtam ,
ṛṣirevaṁ mahābhāgastvaṅgirāḥ prāha dharmavit.
त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः ।
सदा द्वादश मासान्वै देवसत्रफलं लभेत् ॥५५॥
55. trayodaśe tu divase yaḥ prāpte prāśate haviḥ ,
sadā dvādaśa māsānvai devasatraphalaṁ labhet.
रक्तपद्मोदयं नाम विमानं साधयेन्नरः ।
जातरूपप्रयुक्तं च रत्नसंचयभूषितम् ॥५६॥
56. raktapadmodayaṁ nāma vimānaṁ sādhayennaraḥ ,
jātarūpaprayuktaṁ ca ratnasaṁcayabhūṣitam.
देवकन्याभिराकीर्णं दिव्याभरणभूषितम् ।
पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम् ॥५७॥
57. devakanyābhirākīrṇaṁ divyābharaṇabhūṣitam ,
puṇyagandhodayaṁ divyaṁ vāyavyairupaśobhitam.
तत्र शङ्कुपताकं च युगान्तं कल्पमेव च ।
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥५८॥
58. tatra śaṅkupatākaṁ ca yugāntaṁ kalpameva ca ,
ayutāyutaṁ tathā padmaṁ samudraṁ ca tathā vaset.
गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः ।
सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते ॥५९॥
59. gītagandharvaghoṣaiśca bherīpaṇavanisvanaiḥ ,
sadā pramuditastābhirdevakanyābhirīḍyate.
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः ।
सदा द्वादश मासान्वै महामेधफलं लभेत् ॥६०॥
60. caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ ,
sadā dvādaśa māsānvai mahāmedhaphalaṁ labhet.
अनिर्देश्यवयोरूपा देवकन्याः स्वलंकृताः ।
मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम् ॥६१॥
61. anirdeśyavayorūpā devakanyāḥ svalaṁkṛtāḥ ,
mṛṣṭataptāṅgadadharā vimānairanuyānti tam.
कलहंसविनिर्घोषैर्नूपुराणां च निस्वनैः ।
काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते ॥६२॥
62. kalahaṁsavinirghoṣairnūpurāṇāṁ ca nisvanaiḥ ,
kāñcīnāṁ ca samutkarṣaistatra tatra vibodhyate.
देवकन्यानिवासे च तस्मिन्वसति मानवः ।
जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः ॥६३॥
63. devakanyānivāse ca tasminvasati mānavaḥ ,
jāhnavīvālukākīrṇe pūrṇaṁ saṁvatsaraṁ naraḥ.
यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः ।
सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ।
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥६४॥
64. yastu pakṣe gate bhuṅkte ekabhaktaṁ jitendriyaḥ ,
sadā dvādaśa māsāṁstu juhvāno jātavedasam ,
rājasūyasahasrasya phalaṁ prāpnotyanuttamam.
यानमारोहते नित्यं हंसबर्हिणसेवितम् ।
मणिमण्डलकैश्चित्रं जातरूपसमावृतम् ॥६५॥
65. yānamārohate nityaṁ haṁsabarhiṇasevitam ,
maṇimaṇḍalakaiścitraṁ jātarūpasamāvṛtam.
दिव्याभरणशोभाभिर्वरस्त्रीभिरलंकृतम् ।
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् ।
वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः ॥६६॥
66. divyābharaṇaśobhābhirvarastrībhiralaṁkṛtam ,
ekastambhaṁ caturdvāraṁ saptabhaumaṁ sumaṅgalam ,
vaijayantīsahasraiśca śobhitaṁ gītanisvanaiḥ.
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति ।
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् ।
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ॥६७॥
67. divyaṁ divyaguṇopetaṁ vimānamadhirohati ,
maṇimuktāpravālaiśca bhūṣitaṁ vaidyutaprabham ,
vasedyugasahasraṁ ca khaḍgakuñjaravāhanaḥ.
षोडशे दिवसे यस्तु संप्राप्ते प्राशते हविः ।
सदा द्वादश मासान्वै सोमयज्ञफलं लभेत् ॥६८॥
68. ṣoḍaśe divase yastu saṁprāpte prāśate haviḥ ,
sadā dvādaśa māsānvai somayajñaphalaṁ labhet.
सोमकन्यानिवासेषु सोऽध्यावसति नित्यदा ।
सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् ॥६९॥
69. somakanyānivāseṣu so'dhyāvasati nityadā ,
saumyagandhānuliptaśca kāmacāragatirbhavet.
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च ।
अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते ॥७०॥
70. sudarśanābhirnārībhirmadhurābhistathaiva ca ,
arcyate vai vimānasthaḥ kāmabhogaiśca sevyate.
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् ।
आवर्तनानि चत्वारि सागरे यात्यसौ नरः ॥७१॥
71. phalaṁ padmaśataprakhyaṁ mahākalpaṁ daśādhikam ,
āvartanāni catvāri sāgare yātyasau naraḥ.
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥७२॥
72. divase saptadaśame yaḥ prāpte prāśate haviḥ ,
sadā dvādaśa māsānvai juhvāno jātavedasam.
स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति ।
मारुतौशनसे चैव ब्रह्मलोकं च गच्छति ॥७३॥
73. sthānaṁ vāruṇamaindraṁ ca raudraṁ caivādhigacchati ,
mārutauśanase caiva brahmalokaṁ ca gacchati.
तत्र दैवतकन्याभिरासनेनोपचर्यते ।
भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते ॥७४॥
74. tatra daivatakanyābhirāsanenopacaryate ,
bhūrbhuvaṁ cāpi devarṣiṁ viśvarūpamavekṣate.
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् ।
द्वात्रिंशद्रूपधारिण्यो मधुराः समलंकृताः ॥७५॥
75. tatra devādhidevasya kumāryo ramayanti tam ,
dvātriṁśadrūpadhāriṇyo madhurāḥ samalaṁkṛtāḥ.
चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो ।
तावच्चरत्यसौ वीरः सुधामृतरसाशनः ॥७६॥
76. candrādityāvubhau yāvadgagane carataḥ prabho ,
tāvaccaratyasau vīraḥ sudhāmṛtarasāśanaḥ.
अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम् ।
सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥७७॥
77. aṣṭādaśe tu divase prāśnīyādekabhojanam ,
sadā dvādaśa māsānvai sapta lokānsa paśyati.
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ।
देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः ॥७८॥
78. rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so'nugamyate ,
devakanyādhirūḍhaistu bhrājamānaiḥ svalaṁkṛtaiḥ.
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् ।
विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति ॥७९॥
79. vyāghrasiṁhaprayuktaṁ ca meghasvananināditam ,
vimānamuttamaṁ divyaṁ susukhī hyadhirohati.
तत्र कल्पसहस्रं स कान्ताभिः सह मोदते ।
सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ॥८०॥
80. tatra kalpasahasraṁ sa kāntābhiḥ saha modate ,
sudhārasaṁ ca bhuñjīta amṛtopamamuttamam.
एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् ।
सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥८१॥
81. ekonaviṁśe divase yo bhuṅkte ekabhojanam ,
sadā dvādaśa māsānvai sapta lokānsa paśyati.
उत्तमं लभते स्थानमप्सरोगणसेवितम् ।
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् ॥८२॥
82. uttamaṁ labhate sthānamapsarogaṇasevitam ,
gandharvairupagītaṁ ca vimānaṁ sūryavarcasam.
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः ।
दिव्याम्बरधरः श्रीमानयुतानां शतं समाः ॥८३॥
83. tatrāmaravarastrībhirmodate vigatajvaraḥ ,
divyāmbaradharaḥ śrīmānayutānāṁ śataṁ samāḥ.
पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम् ।
सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः ॥८४॥
84. pūrṇe'tha divase viṁśe yo bhuṅkte hyekabhojanam ,
sadā dvādaśa māsāṁstu satyavādī dhṛtavrataḥ.
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः ।
स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते ॥८५॥
85. amāṁsāśī brahmacārī sarvabhūtahite rataḥ ,
sa lokānvipulāndivyānādityānāmupāśnute.
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः ।
विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते ॥८६॥
86. gandharvairapsarobhiśca divyamālyānulepanaiḥ ,
vimānaiḥ kāñcanairdivyaiḥ pṛṣṭhataścānugamyate.
एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम् ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥८७॥
87. ekaviṁśe tu divase yo bhuṅkte hyekabhojanam ,
sadā dvādaśa māsānvai juhvāno jātavedasam.
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति ।
अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा ॥८८॥
88. lokamauśanasaṁ divyaṁ śakralokaṁ ca gacchati ,
aśvinormarutāṁ caiva sukheṣvabhirataḥ sadā.
अनभिज्ञश्च दुःखानां विमानवरमास्थितः ।
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः ॥८९॥
89. anabhijñaśca duḥkhānāṁ vimānavaramāsthitaḥ ,
sevyamāno varastrībhiḥ krīḍatyamaravatprabhuḥ.
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥९०॥
90. dvāviṁśe divase prāpte yo bhuṅkte hyekabhojanam ,
sadā dvādaśa māsānvai juhvāno jātavedasam.
धृतिमानहिंसानिरतः सत्यवागनसूयकः ।
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ॥९१॥
91. dhṛtimānahiṁsānirataḥ satyavāganasūyakaḥ ,
lokānvasūnāmāpnoti divākarasamaprabhaḥ.
कामचारी सुधाहारो विमानवरमास्थितः ।
रमते देवकन्याभिर्दिव्याभरणभूषितः ॥९२॥
92. kāmacārī sudhāhāro vimānavaramāsthitaḥ ,
ramate devakanyābhirdivyābharaṇabhūṣitaḥ.
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् ।
सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः ॥९३॥
93. trayoviṁśe tu divase prāśedyastvekabhojanam ,
sadā dvādaśa māsāṁstu mitāhāro jitendriyaḥ.
वायोरुशनसश्चैव रुद्रलोकं च गच्छति ।
कामचारी कामगमः पूज्यमानोऽप्सरोगणैः ॥९४॥
94. vāyoruśanasaścaiva rudralokaṁ ca gacchati ,
kāmacārī kāmagamaḥ pūjyamāno'psarogaṇaiḥ.
अनेकगुणपर्यन्तं विमानवरमास्थितः ।
रमते देवकन्याभिर्दिव्याभरणभूषितः ॥९५॥
95. anekaguṇaparyantaṁ vimānavaramāsthitaḥ ,
ramate devakanyābhirdivyābharaṇabhūṣitaḥ.
चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम् ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥९६॥
96. caturviṁśe tu divase yaḥ prāśedekabhojanam ,
sadā dvādaśa māsānvai juhvāno jātavedasam.
आदित्यानामधीवासे मोदमानो वसेच्चिरम् ।
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥९७॥
97. ādityānāmadhīvāse modamāno vasecciram ,
divyamālyāmbaradharo divyagandhānulepanaḥ.
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे ।
रमते देवकन्यानां सहस्रैरयुतैस्तथा ॥९८॥
98. vimāne kāñcane divye haṁsayukte manorame ,
ramate devakanyānāṁ sahasrairayutaistathā.
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् ।
सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत् ॥९९॥
99. pañcaviṁśe tu divase yaḥ prāśedekabhojanam ,
sadā dvādaśa māsāṁstu puṣkalaṁ yānamāruhet.
सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः ।
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ॥१००॥
100. siṁhavyāghraprayuktaiśca meghasvananināditaiḥ ,
rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so'nugamyate.
देवकन्यासमारूढै राजतैर्विमलैः शुभैः ।
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ॥१०१॥
101. devakanyāsamārūḍhai rājatairvimalaiḥ śubhaiḥ ,
vimānamuttamaṁ divyamāsthāya sumanoharam.
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते ।
सुधारसं चोपजीवन्नमृतोपममुत्तमम् ॥१०२॥
102. tatra kalpasahasraṁ vai vasate strīśatāvṛte ,
sudhārasaṁ copajīvannamṛtopamamuttamam.
षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादश मासांस्तु नियतो नियताशनः ॥१०३॥
103. ṣaḍviṁśe divase yastu prāśnīyādekabhojanam ,
sadā dvādaśa māsāṁstu niyato niyatāśanaḥ.
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् ।
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः ॥१०४॥
104. jitendriyo vītarāgo juhvāno jātavedasam ,
sa prāpnoti mahābhāgaḥ pūjyamāno'psarogaṇaiḥ.
सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते ।
विमाने स्फाटिके दिव्ये सर्वरत्नैरलंकृते ॥१०५॥
105. saptānāṁ marutāṁ lokānvasūnāṁ cāpi so'śnute ,
vimāne sphāṭike divye sarvaratnairalaṁkṛte.
गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते ।
द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा ॥१०६॥
106. gandharvairapsarobhiśca pūjyamānaḥ pramodate ,
dve yugānāṁ sahasre tu divye divyena tejasā.
सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम् ।
सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ॥१०७॥
107. saptaviṁśe tu divase yaḥ prāśedekabhojanam ,
sadā dvādaśa māsāṁstu juhvāno jātavedasam.
फलं प्राप्नोति विपुलं देवलोके च पूज्यते ।
अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते ॥१०८॥
108. phalaṁ prāpnoti vipulaṁ devaloke ca pūjyate ,
amṛtāśī vasaṁstatra sa vitṛptaḥ pramodate.
देवर्षिचरितं राजन्राजर्षिभिरधिष्ठितम् ।
अध्यावसति दिव्यात्मा विमानवरमास्थितः ॥१०९॥
109. devarṣicaritaṁ rājanrājarṣibhiradhiṣṭhitam ,
adhyāvasati divyātmā vimānavaramāsthitaḥ.
स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः ।
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् ॥११०॥
110. strībhirmanobhirāmābhī ramamāṇo madotkaṭaḥ ,
yugakalpasahasrāṇi trīṇyāvasati vai sukham.
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् ।
सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः ॥१११॥
111. yo'ṣṭāviṁśe tu divase prāśnīyādekabhojanam ,
sadā dvādaśa māsāṁstu jitātmā vijitendriyaḥ.
फलं देवर्षिचरितं विपुलं समुपाश्नुते ।
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ॥११२॥
112. phalaṁ devarṣicaritaṁ vipulaṁ samupāśnute ,
bhogavāṁstejasā bhāti sahasrāṁśurivāmalaḥ.
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः ।
पीनस्तनोरुजघना दिव्याभरणभूषिताः ॥११३॥
113. sukumāryaśca nāryastaṁ ramamāṇāḥ suvarcasaḥ ,
pīnastanorujaghanā divyābharaṇabhūṣitāḥ.
रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे ।
सर्वकामगमे दिव्ये कल्पायुतशतं समाः ॥११४॥
114. ramayanti manaḥ kāntā vimāne sūryasaṁnibhe ,
sarvakāmagame divye kalpāyutaśataṁ samāḥ.
एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम् ।
सदा द्वादश मासान्वै सत्यव्रतपरायणः ॥११५॥
115. ekonatriṁśe divase yaḥ prāśedekabhojanam ,
sadā dvādaśa māsānvai satyavrataparāyaṇaḥ.
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः ।
विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति ॥११६॥
116. tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ ,
vimānaṁ candraśubhrābhaṁ divyaṁ samadhigacchati.
जातरूपमयं युक्तं सर्वरत्नविभूषितम् ।
अप्सरोगणसंपूर्णं गन्धर्वैरभिनादितम् ॥११७॥
117. jātarūpamayaṁ yuktaṁ sarvaratnavibhūṣitam ,
apsarogaṇasaṁpūrṇaṁ gandharvairabhināditam.
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः ।
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ॥११८॥
118. tatra cainaṁ śubhā nāryo divyābharaṇabhūṣitāḥ ,
manobhirāmā madhurā ramayanti madotkaṭāḥ.
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः ।
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ॥११९॥
119. bhogavāṁstejasā yukto vaiśvānarasamaprabhaḥ ,
divyo divyena vapuṣā bhrājamāna ivāmaraḥ.
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा ।
रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति ॥१२०॥
120. vasūnāṁ marutāṁ caiva sādhyānāmaśvinostathā ,
rudrāṇāṁ ca tathā lokānbrahmalokaṁ ca gacchati.
यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः ।
सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् ॥१२१॥
121. yastu māse gate bhuṅkte ekabhaktaṁ śamātmakaḥ ,
sadā dvādaśa māsānvai brahmalokamavāpnuyāt.
सुधारसकृताहारः श्रीमान्सर्वमनोहरः ।
तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ॥१२२॥
122. sudhārasakṛtāhāraḥ śrīmānsarvamanoharaḥ ,
tejasā vapuṣā lakṣmyā bhrājate raśmivāniva.
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।
सुखेष्वभिरतो योगी दुःखानामविजानकः ॥१२३॥
123. divyamālyāmbaradharo divyagandhānulepanaḥ ,
sukheṣvabhirato yogī duḥkhānāmavijānakaḥ.
स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते ।
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ॥१२४॥
124. svayaṁprabhābhirnārībhirvimānastho mahīyate ,
rudradevarṣikanyābhiḥ satataṁ cābhipūjyate.
नानाविधसुरूपाभिर्नानारागाभिरेव च ।
नानामधुरभाषाभिर्नानारतिभिरेव च ॥१२५॥
125. nānāvidhasurūpābhirnānārāgābhireva ca ,
nānāmadhurabhāṣābhirnānāratibhireva ca.
विमाने नगराकारे सूर्यवत्सूर्यसंनिभे ।
पृष्ठतः सोमसंकाशे उदक्चैवाभ्रसंनिभे ॥१२६॥
126. vimāne nagarākāre sūryavatsūryasaṁnibhe ,
pṛṣṭhataḥ somasaṁkāśe udakcaivābhrasaṁnibhe.
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले ।
ऊर्ध्वं चित्राभिसंकाशे नैको वसति पूजितः ॥१२७॥
127. dakṣiṇāyāṁ tu raktābhe adhastānnīlamaṇḍale ,
ūrdhvaṁ citrābhisaṁkāśe naiko vasati pūjitaḥ.
यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति ।
तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः ॥१२८॥
128. yāvadvarṣasahasraṁ tu jambūdvīpe pravarṣati ,
tāvatsaṁvatsarāḥ proktā brahmalokasya dhīmataḥ.
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् ।
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ॥१२९॥
129. vipruṣaścaiva yāvantyo nipatanti nabhastalāt ,
varṣāsu varṣatastāvannivasatyamaraprabhaḥ.
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् ।
महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ॥१३०॥
130. māsopavāsī varṣaistu daśabhiḥ svargamuttamam ,
maharṣitvamathāsādya saśarīragatirbhavet.
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा ।
जुह्वन्नग्नींश्च नियतः संध्योपासनसेविता ॥१३१॥
131. munirdānto jitakrodho jitaśiśnodaraḥ sadā ,
juhvannagnīṁśca niyataḥ saṁdhyopāsanasevitā.
बहुभिर्नियमैरेवं मासानश्नाति यो नरः ।
अभ्रावकाशशीलश्च तस्य वासो निरुच्यते ॥१३२॥
132. bahubhirniyamairevaṁ māsānaśnāti yo naraḥ ,
abhrāvakāśaśīlaśca tasya vāso nirucyate.
दिवं गत्वा शरीरेण स्वेन राजन्यथामरः ।
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि ॥१३३॥
133. divaṁ gatvā śarīreṇa svena rājanyathāmaraḥ ,
svargaṁ puṇyaṁ yathākāmamupabhuṅkte yathāvidhi.
एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः ।
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः ॥१३४॥
134. eṣa te bharataśreṣṭha yajñānāṁ vidhiruttamaḥ ,
vyākhyāto hyānupūrvyeṇa upavāsaphalātmakaḥ.
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा ।
उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् ।
देवद्विजातिपूजायां रतो भरतसत्तम ॥१३५॥
135. daridrairmanujaiḥ pārtha prāpyaṁ yajñaphalaṁ yathā ,
upavāsamimaṁ kṛtvā gacchecca paramāṁ gatim ,
devadvijātipūjāyāṁ rato bharatasattama.
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः ।
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ॥१३६॥
136. upavāsavidhistveṣa vistareṇa prakīrtitaḥ ,
niyateṣvapramatteṣu śaucavatsu mahātmasu.
दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत ।
अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः ॥१३७॥
137. dambhadrohanivṛtteṣu kṛtabuddhiṣu bhārata ,
acaleṣvaprakampeṣu mā te bhūdatra saṁśayaḥ.