Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-39

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः ।
विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् ॥१॥
1. janamejaya uvāca ,
bhagavañśrotumicchāmi pārthasyākliṣṭakarmaṇaḥ ,
vistareṇa kathāmetāṁ yathāstrāṇyupalabdhavān.
1. janamejaya uvāca bhagavan śrotum icchāmi pārthasya
akliṣṭakarmaṇaḥ vistareṇa kathām etām yathā astrāṇi upalabdhvān
1. Janamejaya said: 'O revered one (Bhagavan), I wish to hear in detail this narrative of Partha (Arjuna), whose actions are untiring, specifically how he acquired the divine weapons.'
कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः ।
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ॥२॥
2. kathaṁ sa puruṣavyāghro dīrghabāhurdhanaṁjayaḥ ,
vanaṁ praviṣṭastejasvī nirmanuṣyamabhītavat.
2. katham sa puruṣavyāghraḥ dīrghabāhuḥ dhanañjayaḥ
vanam praviṣṭaḥ tejasvī nirmanuṣyam abhītavat
2. How did that tiger among men, the long-armed, radiant Dhananjaya (Arjuna), enter that deserted forest so fearlessly?
किं च तेन कृतं तत्र वसता ब्रह्मवित्तम ।
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ॥३॥
3. kiṁ ca tena kṛtaṁ tatra vasatā brahmavittama ,
kathaṁ ca bhagavānsthāṇurdevarājaśca toṣitaḥ.
3. kim ca tena kṛtam tatra vasatā brahmavittama
katham ca bhagavān sthāṇuḥ devarājaḥ ca toṣitaḥ
3. And what did he accomplish while residing there, O best among the knowers of Brahman (brahman)? And how were the venerable Lord Sthāṇu (Śiva) and the king of the gods (Indra) pleased?
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम ।
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह ॥४॥
4. etadicchāmyahaṁ śrotuṁ tvatprasādāddvijottama ,
tvaṁ hi sarvajña divyaṁ ca mānuṣaṁ caiva vettha ha.
4. etat icchāmi aham śrotum tvatprasādāt dvijottama
tvam hi sarvajña divyam ca mānuṣam ca eva vettha ha
4. I wish to hear this from your grace, O best among the twice-born (dvija). For you are indeed omniscient, and you truly know both divine and human matters.
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः ।
भवेन सह संग्रामं चकाराप्रतिमं किल ।
पुरा प्रहरतां श्रेष्ठः संग्रामेष्वपराजितः ॥५॥
5. atyadbhutaṁ mahāprājña romaharṣaṇamarjunaḥ ,
bhavena saha saṁgrāmaṁ cakārāpratimaṁ kila ,
purā praharatāṁ śreṣṭhaḥ saṁgrāmeṣvaparājitaḥ.
5. atyadbhutam mahāprājña romaharṣaṇam
arjunaḥ bhavena saha saṃgrāmam
cakāra apratimam kila purā praharatām
śreṣṭhaḥ saṃgrāmeṣu aparājitaḥ
5. O greatly wise one, it is indeed exceedingly wonderful and hair-raising that Arjuna (arjuna) fought an unparalleled battle (saṃgrāma) with Bhava (Śiva). Formerly, he was the foremost among fighters, undefeated in battles (saṃgrāma).
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् ।
शूराणामपि पार्थानां हृदयानि चकम्पिरे ॥६॥
6. yacchrutvā narasiṁhānāṁ dainyaharṣātivismayāt ,
śūrāṇāmapi pārthānāṁ hṛdayāni cakampire.
6. yat śrutvā narasiṃhānām dainyaharṣātivismayāt
śūrāṇām api pārthānām hṛdayāni cakampire
6. Having heard that (story), the hearts of even the brave Pārthas (pārtha)—those lion-like men—trembled from a mixture of despondency, elation, and extreme astonishment.
यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद ।
न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ।
चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय ॥७॥
7. yadyacca kṛtavānanyatpārthastadakhilaṁ vada ,
na hyasya ninditaṁ jiṣṇoḥ susūkṣmamapi lakṣaye ,
caritaṁ tasya śūrasya tanme sarvaṁ prakīrtaya.
7. yat yat ca kṛtavān anyat pārthaḥ tat
akhilam vada na hi asya ninditam
jiṣṇoḥ susūkṣmam api lakṣaye caritam
tasya śūrasya tat me sarvam prakīrtaya
7. Whatever else Pārtha (Arjuna) did, tell me all of it. Indeed, I do not perceive even the slightest blameworthy act by this Jīṣṇu (Arjuna). Therefore, recount all the exploits of that hero to me.
वैशंपायन उवाच ।
कथयिष्यामि ते तात कथामेतां महात्मनः ।
दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ॥८॥
8. vaiśaṁpāyana uvāca ,
kathayiṣyāmi te tāta kathāmetāṁ mahātmanaḥ ,
divyāṁ kauravaśārdūla mahatīmadbhutopamām.
8. vaiśaṃpāyana uvāca kathayiṣyāmi te tāta kathām etām
mahātmanaḥ divyām kauravaśārdūla mahatīm adbhutopamām
8. Vaiśampāyana said: "O dear father, O tiger among Kurus, I will narrate to you this great, wondrous, and divine story of the great soul (Arjuna)."
गात्रसंस्पर्शसंबन्धं त्र्यम्बकेण सहानघ ।
पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ॥९॥
9. gātrasaṁsparśasaṁbandhaṁ tryambakeṇa sahānagha ,
pārthasya devadevena śṛṇu samyaksamāgamam.
9. gātrasaṃsparśasaṃbandham tryambakeṇa saha anagha
pārthasya devadevena śṛṇu samyak samāgamam
9. O sinless one, listen to the excellent encounter (samāgama) and connection (saṃbandha) involving physical touch (gātrasaṃsparśa) between Pārtha (Arjuna) and the God of gods, Tryambaka (Śiva).
युधिष्ठिरनियोगात्स जगामामितविक्रमः ।
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् ॥१०॥
10. yudhiṣṭhiraniyogātsa jagāmāmitavikramaḥ ,
śakraṁ sureśvaraṁ draṣṭuṁ devadevaṁ ca śaṁkaram.
10. yudhiṣṭhiraniyogāt saḥ jagāma amita vikramaḥ
śakram sureśvaram draṣṭum devadevam ca śaṅkaram
10. By the command of Yudhiṣṭhira, he, the one of immeasurable valor, went to see Śakra (Indra), the lord of gods, and Śaṅkara (Śiva), the God of gods.
दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः ।
महाबलो महाबाहुरर्जुनः कार्यसिद्धये ।
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ॥११॥
11. divyaṁ taddhanurādāya khaḍgaṁ ca puruṣarṣabhaḥ ,
mahābalo mahābāhurarjunaḥ kāryasiddhaye ,
diśaṁ hyudīcīṁ kauravyo himavacchikharaṁ prati.
11. divyam tat dhanuḥ ādāya khaḍgam ca
puruṣarṣabhaḥ mahābalaḥ mahābāhuḥ
arjunaḥ kāryasiddhaye diśam hi
udīcīm kauravyaḥ himavat śikharam prati
11. The best among men (puruṣa), the mighty-armed and greatly powerful Arjuna, indeed took up that divine bow and sword for the accomplishment of his task. He proceeded towards the northern direction, towards the peak of the Himalayas.
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः ।
त्वरया परया युक्तस्तपसे धृतनिश्चयः ।
वनं कण्टकितं घोरमेक एवान्वपद्यत ॥१२॥
12. aindriḥ sthiramanā rājansarvalokamahārathaḥ ,
tvarayā parayā yuktastapase dhṛtaniścayaḥ ,
vanaṁ kaṇṭakitaṁ ghorameka evānvapadyata.
12. aindriḥ sthiramanāḥ rājan
sarvalokamahārathaḥ tvarayā parayā yuktaḥ
tapase dhṛtaniścayaḥ vanam
kaṇṭakitam ghoram ekaḥ eva anvapadyata
12. O King, the son of Indra, Arjuna, resolute and a great charioteer (mahāratha) in all worlds, endowed with supreme speed, and with a firm resolve for asceticism (tapas), indeed entered that dreadful, thorny forest all alone.
नानापुष्पफलोपेतं नानापक्षिनिषेवितम् ।
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥१३॥
13. nānāpuṣpaphalopetaṁ nānāpakṣiniṣevitam ,
nānāmṛgagaṇākīrṇaṁ siddhacāraṇasevitam.
13. nānāpuṣpaphalopetam nānāpakṣiniṣevitam
nānāmṛgagaṇākīrṇam siddhacāraṇasevitam
13. [He entered a forest] endowed with various flowers and fruits, frequented by diverse birds, teeming with herds of various animals, and resorted to by Siddhas and Cāraṇas.
ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् ।
शङ्खानां पटहानां च शब्दः समभवद्दिवि ॥१४॥
14. tataḥ prayāte kaunteye vanaṁ mānuṣavarjitam ,
śaṅkhānāṁ paṭahānāṁ ca śabdaḥ samabhavaddivi.
14. tataḥ prayāte kaunteye vanam mānuṣavarjitam
śaṅkhānām paṭahānām ca śabdaḥ samabhavat divi
14. Thereupon, after the son of Kunti (Arjuna) had departed for the humanless forest, a sound of conch-shells and drums arose in the sky.
पुष्पवर्षं च सुमहन्निपपात महीतले ।
मेघजालं च विततं छादयामास सर्वतः ॥१५॥
15. puṣpavarṣaṁ ca sumahannipapāta mahītale ,
meghajālaṁ ca vitataṁ chādayāmāsa sarvataḥ.
15. puṣpavarṣam ca sumahat nipapāta mahītale |
meghajālam ca vitatam chādayāmāsa sarvataḥ
15. A great shower of flowers fell upon the ground, and a vast network of clouds covered everything.
अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः ।
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ॥१६॥
16. atītya vanadurgāṇi saṁnikarṣe mahāgireḥ ,
śuśubhe himavatpṛṣṭhe vasamāno'rjunastadā.
16. atītya vanadurgāṇi saṃnikarṣe mahāgireḥ |
śuśubhe himavatpṛṣṭhe vasamānaḥ arjunaḥ tadā
16. Having passed beyond the difficult forest paths, Arjuna, dwelling near the great mountain, shone brightly upon the peak of the Himalayas (Himavat) at that time.
तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान् ।
नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः ॥१७॥
17. tatrāpaśyaddrumānphullānvihagairvalgu nāditān ,
nadīśca bahulāvartā nīlavaiḍūryasaṁnibhāḥ.
17. tatra apaśyat drumān phullān vihagaiḥ valgu nāditān
| nadīḥ ca bahulāvartāḥ nīlavaidūryasaṃnibhāḥ
17. There he saw trees in bloom, sweetly resounding with the calls of birds, and rivers with many whirlpools that resembled blue lapis lazuli.
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा ।
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ॥१८॥
18. haṁsakāraṇḍavodgītāḥ sārasābhirutāstathā ,
puṁskokilarutāścaiva krauñcabarhiṇanāditāḥ.
18. haṃsakāraṇḍava udgītāḥ sārasa abhirutāḥ tathā |
puṃskokila rutāḥ ca eva krauñcabarhiṇa nāditāḥ
18. They (the rivers) were resonant with the songs of swans and karandava ducks, with the calls of sarasa cranes, and also with the cries of male cuckoos, and were made to echo with the sounds of curlews and peacocks.
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः ।
पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत् ॥१९॥
19. manoharavanopetāstasminnatiratho'rjunaḥ ,
puṇyaśītāmalajalāḥ paśyanprītamanābhavat.
19. manoharavanopetāḥ tasmin atirathaḥ arjunaḥ
puṇyaśītāmalajalāḥ paśyan prītamanāḥ abhavat
19. In that region, endowed with charming forests and having sacred, cool, clear waters, Arjuna, the great warrior, became pleased in mind upon seeing them.
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा ।
तपस्युग्रे वर्तमान उग्रतेजा महामनाः ॥२०॥
20. ramaṇīye vanoddeśe ramamāṇo'rjunastadā ,
tapasyugre vartamāna ugratejā mahāmanāḥ.
20. ramaṇīye vanoddeśe ramamāṇaḥ arjunaḥ tadā
tapasi ugre vartamānaḥ ugratejāḥ mahāmanāḥ
20. Then, Arjuna, the great-souled one of fierce splendor, while delighting in the charming forest region, engaged in severe asceticism (tapas).
दर्भचीरं निवस्याथ दण्डाजिनविभूषितः ।
पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः ।
द्विगुणेनैव कालेन द्वितीयं मासमत्यगात् ॥२१॥
21. darbhacīraṁ nivasyātha daṇḍājinavibhūṣitaḥ ,
pūrṇe pūrṇe trirātre tu māsamekaṁ phalāśanaḥ ,
dviguṇenaiva kālena dvitīyaṁ māsamatyagāt.
21. darbhacīram nivasya atha
daṇḍājinavibhūṣitaḥ pūrṇe pūrṇe trirātre
tu māsam ekam phalāśanaḥ dviguṇena
eva kālena dvitīyam māsam atyagāt
21. Then, having put on a garment of Darbha grass and adorned with a staff and deerskin, he subsisted on fruits for one month, doing so after every three nights. He passed the second month with a fasting period of twice that duration.
तृतीयमपि मासं स पक्षेणाहारमाचरन् ।
शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् ॥२२॥
22. tṛtīyamapi māsaṁ sa pakṣeṇāhāramācaran ,
śīrṇaṁ ca patitaṁ bhūmau parṇaṁ samupayuktavān.
22. tṛtīyam api māsam sa pakṣeṇa āhāram ācaran
śīrṇam ca patitam bhūmau parṇam samupayuktavān
22. Even for the third month, he would consume food only once every fortnight. He sustained himself by consuming withered leaves that had fallen to the ground.
चतुर्थे त्वथ संप्राप्ते मासि पूर्णे ततः परम् ।
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ।
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः ॥२३॥
23. caturthe tvatha saṁprāpte māsi pūrṇe tataḥ param ,
vāyubhakṣo mahābāhurabhavatpāṇḍunandanaḥ ,
ūrdhvabāhurnirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ.
23. caturthe tu atha saṃprāpte māsi pūrṇe
tataḥ param vāyubhakṣaḥ mahābāhuḥ
abhavat pāṇḍunandanaḥ ūrdhvabāhuḥ
nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ
23. When the fourth full month had thus passed, the mighty-armed (mahābāhu) son of Pāṇḍu (Pāṇḍunandana) became one who subsisted on air. He stood with arms raised, without support, perched on the very tips of his big toes.
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः ।
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ॥२४॥
24. sadopasparśanāccāsya babhūvuramitaujasaḥ ,
vidyudambhoruhanibhā jaṭāstasya mahātmanaḥ.
24. sadā upaspraśanāt ca asya babhūvuḥ amitaujasaḥ
vidyudambhoruhanibhāḥ jaṭāḥ tasya mahātmanaḥ
24. And due to his constant ablutions, the matted locks (jaṭāḥ) of that great-souled one (mahātman) became immensely brilliant, resembling lightning and lotuses.
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् ।
शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च ।
सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ॥२५॥
25. tato maharṣayaḥ sarve jagmurdevaṁ pinākinam ,
śitikaṇṭhaṁ mahābhāgaṁ praṇipatya prasādya ca ,
sarve nivedayāmāsuḥ karma tatphalgunasya ha.
25. tataḥ maharṣayaḥ sarve jagmuḥ devam
pinākinam śitikaṇṭham mahābhāgam
praṇipatya prasādya ca sarve
nivedayāmāsuḥ karma tat phālgunasya ha
25. Then all the great sages (maharṣi) went to the god Pinākin (Shiva), the blue-necked (Śitikaṇṭha), the highly fortunate one. Bowing down and propitiating him, they all reported that action (karma) of Phālguna (Arjuna).
एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः ।
उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः ॥२६॥
26. eṣa pārtho mahātejā himavatpṛṣṭhamāśritaḥ ,
ugre tapasi duṣpāre sthito dhūmāyayandiśaḥ.
26. eṣaḥ pārthaḥ mahātejāḥ himavatpṛṣṭham āśritaḥ
ugre tapasi duṣpāre sthitaḥ dhūmāyayan diśaḥ
26. This Pārtha (Arjuna), the greatly radiant one, has resorted to the slopes of the Himalayas. He is engaged in severe (ugra) and difficult (duṣpāra) penance (tapas), causing the directions to fume.
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् ।
संतापयति नः सर्वानसौ साधु निवार्यताम् ॥२७॥
27. tasya deveśa na vayaṁ vidmaḥ sarve cikīrṣitam ,
saṁtāpayati naḥ sarvānasau sādhu nivāryatām.
27. tasya deveśa na vayam vidmaḥ sarve cikīrṣitam
saṃtāpayati naḥ sarvān asau sādhu nivāryatām
27. O lord of gods, none of us knows what he intends to do. He torments all of us; therefore, he should be properly restrained.
महेश्वर उवाच ।
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः ।
अहमस्य विजानामि संकल्पं मनसि स्थितम् ॥२८॥
28. maheśvara uvāca ,
śīghraṁ gacchata saṁhṛṣṭā yathāgatamatandritāḥ ,
ahamasya vijānāmi saṁkalpaṁ manasi sthitam.
28. maheśvaraḥ uvāca śīghraṃ gacchata saṃhṛṣṭāḥ yathāgatam
atandritāḥ aham asya vijānāmi saṃkalpaṃ manasi sthitam
28. Maheśvara said: 'Go quickly and joyfully, just as you came, without negligence. I know his resolve (saṃkalpa) which is situated in his mind.'
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः ।
यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै ॥२९॥
29. nāsya svargaspṛhā kācinnaiśvaryasya na cāyuṣaḥ ,
yattvasya kāṅkṣitaṁ sarvaṁ tatkariṣye'hamadya vai.
29. na asya svargaspṛhā kācit na aiśvaryasya na ca āyuṣaḥ
yat tu asya kāṅkṣitam sarvaṃ tat kariṣye aham adya vai
29. He has no desire for heaven, nor for sovereignty, nor for a long life. But whatever he truly desires, I will certainly accomplish all of that for him today.
वैशंपायन उवाच ।
ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः ।
प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् ॥३०॥
30. vaiśaṁpāyana uvāca ,
te śrutva śarvavacanamṛṣayaḥ satyavādinaḥ ,
prahṛṣṭamanaso jagmuryathāsvaṁ punarāśramān.
30. vaiśaṃpāyanaḥ uvāca te śrutvā śarvavacanam ṛṣayaḥ
satyavādinaḥ prahṛṣṭamanasaḥ jagmuḥ yathāsvaṃ punar āśramān
30. Vaiśampāyana said: 'Having heard Śarva's words, those truth-speaking sages, with delighted minds, returned to their own hermitages.'