महाभारतः
mahābhārataḥ
-
book-12, chapter-194
युधिष्ठिर उवाच ।
किं फलं ज्ञानयोगस्य वेदानां नियमस्य च ।
भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह ॥१॥
किं फलं ज्ञानयोगस्य वेदानां नियमस्य च ।
भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
kiṁ phalaṁ jñānayogasya vedānāṁ niyamasya ca ,
bhūtātmā vā kathaṁ jñeyastanme brūhi pitāmaha.
kiṁ phalaṁ jñānayogasya vedānāṁ niyamasya ca ,
bhūtātmā vā kathaṁ jñeyastanme brūhi pitāmaha.
1.
yudhiṣṭhiraḥ uvāca kim phalam jñānayogasya vedānām
niyamasya ca bhūtātmā vā katham jñeyaḥ tat me brūhi pitāmaha
niyamasya ca bhūtātmā vā katham jñeyaḥ tat me brūhi pitāmaha
1.
yudhiṣṭhiraḥ uvāca pitāmaha
jñānayogasya phalam kim vedānām
niyamasya ca phalam kim vā
bhūtātmā katham jñeyaḥ tat me brūhi
jñānayogasya phalam kim vedānām
niyamasya ca phalam kim vā
bhūtātmā katham jñeyaḥ tat me brūhi
1.
Yudhishthira said: What is the fruit of the spiritual discipline of knowledge (jñānayoga) and of the Vedic injunctions? Or how is the individual self (bhūtātman) to be known? Please tell me that, O Grandfather.
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः ॥२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
manoḥ prajāpatervādaṁ maharṣeśca bṛhaspateḥ.
atrāpyudāharantīmamitihāsaṁ purātanam ,
manoḥ prajāpatervādaṁ maharṣeśca bṛhaspateḥ.
2.
bhīṣmaḥ uvāca atra api udāharanti imam itihāsam
purātanam manoḥ prajāpateḥ vādam maharṣeḥ ca bṛhaspateḥ
purātanam manoḥ prajāpateḥ vādam maharṣeḥ ca bṛhaspateḥ
2.
bhīṣmaḥ uvāca atra api imam purātanam itihāsam manoḥ
prajāpateḥ ca maharṣeḥ bṛhaspateḥ vādam udāharanti
prajāpateḥ ca maharṣeḥ bṛhaspateḥ vādam udāharanti
2.
Bhishma said: Regarding this, they narrate this ancient story, the discussion between Manu, the lord of creation (Prajāpati), and the great sage Brihaspati.
प्रजापतिं श्रेष्ठतमं पृथिव्यां देवर्षिसंघप्रवरो महर्षिः ।
बृहस्पतिः प्रश्नमिमं पुराणं पप्रच्छ शिष्योऽथ गुरुं प्रणम्य ॥३॥
बृहस्पतिः प्रश्नमिमं पुराणं पप्रच्छ शिष्योऽथ गुरुं प्रणम्य ॥३॥
3. prajāpatiṁ śreṣṭhatamaṁ pṛthivyāṁ; devarṣisaṁghapravaro maharṣiḥ ,
bṛhaspatiḥ praśnamimaṁ purāṇaṁ; papraccha śiṣyo'tha guruṁ praṇamya.
bṛhaspatiḥ praśnamimaṁ purāṇaṁ; papraccha śiṣyo'tha guruṁ praṇamya.
3.
prajāpatim śreṣṭhatamam pṛthivyām
devarṣisaṃghapravaraḥ maharṣiḥ
bṛhaspatiḥ praśnam imam purāṇam
papraccha śiṣyaḥ atha gurum praṇamya
devarṣisaṃghapravaraḥ maharṣiḥ
bṛhaspatiḥ praśnam imam purāṇam
papraccha śiṣyaḥ atha gurum praṇamya
3.
atha śiṣyaḥ bṛhaspatiḥ guruṃ praṇamya
devarṣisaṃghapravaraḥ maharṣiḥ
pṛthivyām śreṣṭhatamam prajāpatim
imam purāṇam praśnam papraccha
devarṣisaṃghapravaraḥ maharṣiḥ
pṛthivyām śreṣṭhatamam prajāpatim
imam purāṇam praśnam papraccha
3.
Having bowed down to his guru (teacher), the disciple Brihaspati, who was the great sage and foremost among the assembly of divine sages (devarṣis), then asked Prajāpati—the most excellent being on earth—this ancient question.
यत्कारणं मन्त्रविधिः प्रवृत्तो ज्ञाने फलं यत्प्रवदन्ति विप्राः ।
यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यतां मे भगवन्यथावत् ॥४॥
यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यतां मे भगवन्यथावत् ॥४॥
4. yatkāraṇaṁ mantravidhiḥ pravṛtto; jñāne phalaṁ yatpravadanti viprāḥ ,
yanmantraśabdairakṛtaprakāśaṁ; taducyatāṁ me bhagavanyathāvat.
yanmantraśabdairakṛtaprakāśaṁ; taducyatāṁ me bhagavanyathāvat.
4.
yat kāraṇam mantravidhiḥ pravṛttaḥ
jñāne phalam yat pravadanti viprāḥ
yat mantraśabdaiḥ akṛtaprakāśam
tat ucyatām me bhagavan yathāvat
jñāne phalam yat pravadanti viprāḥ
yat mantraśabdaiḥ akṛtaprakāśam
tat ucyatām me bhagavan yathāvat
4.
bhagavan me yathāvat tat ucyatām,
yat kāraṇam mantravidhiḥ pravṛttaḥ,
yat viprāḥ jñāne phalam pravadanti,
yat mantraśabdaiḥ akṛtaprakāśam
yat kāraṇam mantravidhiḥ pravṛttaḥ,
yat viprāḥ jñāne phalam pravadanti,
yat mantraśabdaiḥ akṛtaprakāśam
4.
O Venerable One (Bhagavan), please explain to me accurately: What is the purpose for which the prescribed ritual of sacred formulas (mantra) is performed? What result (phalam) do the wise (viprāḥ) declare to be achieved through knowledge? And what is that which remains unrevealed by the words of sacred formulas (mantra)?
यदर्थशास्त्रागममन्त्रविद्भिर्यज्ञैरनेकैर्वरगोप्रदानैः ।
फलं महद्भिर्यदुपास्यते च तत्किं कथं वा भविता क्व वा तत् ॥५॥
फलं महद्भिर्यदुपास्यते च तत्किं कथं वा भविता क्व वा तत् ॥५॥
5. yadarthaśāstrāgamamantravidbhi;ryajñairanekairvaragopradānaiḥ ,
phalaṁ mahadbhiryadupāsyate ca; tatkiṁ kathaṁ vā bhavitā kva vā tat.
phalaṁ mahadbhiryadupāsyate ca; tatkiṁ kathaṁ vā bhavitā kva vā tat.
5.
yat arthaśāstrāgamamantravidbhiḥ
yajñaiḥ anekaiḥ varagopradānaiḥ
phalam mahadbhiḥ yat upāsyate ca
tat kim katham vā bhavitā kva vā tat
yajñaiḥ anekaiḥ varagopradānaiḥ
phalam mahadbhiḥ yat upāsyate ca
tat kim katham vā bhavitā kva vā tat
5.
yat arthaśāstrāgamamantravidbhiḥ anekaiḥ yajñaiḥ varagopradānaiḥ ca mahadbhiḥ phalam yat upāsyate,
tat kim vā katham bhavitā vā kva tat?
tat kim vā katham bhavitā vā kva tat?
5.
What is that great result (phalam) that is sought and attained by those who are knowledgeable in treatises on material welfare (arthaśāstra), traditional doctrines (āgama), and sacred formulas (mantra), and by means of numerous sacrificial rites (yajña) and the offering of excellent cows? What is its nature, how will it come to be, and where is it located?
मही महीजाः पवनोऽन्तरिक्षं जलौकसश्चैव जलं दिवं च ।
दिवौकसश्चैव यतः प्रसूतास्तदुच्यतां मे भगवन्पुराणम् ॥६॥
दिवौकसश्चैव यतः प्रसूतास्तदुच्यतां मे भगवन्पुराणम् ॥६॥
6. mahī mahījāḥ pavano'ntarikṣaṁ; jalaukasaścaiva jalaṁ divaṁ ca ,
divaukasaścaiva yataḥ prasūtā;staducyatāṁ me bhagavanpurāṇam.
divaukasaścaiva yataḥ prasūtā;staducyatāṁ me bhagavanpurāṇam.
6.
mahī mahī-jāḥ pavanaḥ antarikṣam
jala-okasaḥ ca eva jalam divam ca
| diva-okasaḥ ca eva yataḥ prasūtāḥ
tat ucyatām me bhagavan purāṇam
jala-okasaḥ ca eva jalam divam ca
| diva-okasaḥ ca eva yataḥ prasūtāḥ
tat ucyatām me bhagavan purāṇam
6.
bhagavan me tat purāṇam ucyatām yataḥ mahī,
mahī-jāḥ,
pavanaḥ,
antarikṣam,
jalam,
jala-okasaḥ ca eva,
divam ca,
diva-okasaḥ ca eva prasūtāḥ (iti).
mahī-jāḥ,
pavanaḥ,
antarikṣam,
jalam,
jala-okasaḥ ca eva,
divam ca,
diva-okasaḥ ca eva prasūtāḥ (iti).
6.
O Venerable One (Bhagavan), please tell me about that ancient (Purāṇa) source from which the earth, mountains (born of earth), wind, atmosphere, aquatic beings, water, and the sky, as well as the celestial inhabitants, have all originated.
ज्ञानं यतः प्रार्थयते नरो वै ततस्तदर्था भवति प्रवृत्तिः ।
न चाप्यहं वेद परं पुराणं मिथ्याप्रवृत्तिं च कथं नु कुर्याम् ॥७॥
न चाप्यहं वेद परं पुराणं मिथ्याप्रवृत्तिं च कथं नु कुर्याम् ॥७॥
7. jñānaṁ yataḥ prārthayate naro vai; tatastadarthā bhavati pravṛttiḥ ,
na cāpyahaṁ veda paraṁ purāṇaṁ; mithyāpravṛttiṁ ca kathaṁ nu kuryām.
na cāpyahaṁ veda paraṁ purāṇaṁ; mithyāpravṛttiṁ ca kathaṁ nu kuryām.
7.
jñānam yataḥ prārthayate naraḥ vai
tataḥ tat-arthā bhavati pravṛttiḥ |
na ca api aham veda param purāṇam
mithyā-pravṛttim ca katham nu kuryām
tataḥ tat-arthā bhavati pravṛttiḥ |
na ca api aham veda param purāṇam
mithyā-pravṛttim ca katham nu kuryām
7.
vai naraḥ yataḥ jñānam prārthayate,
tataḥ pravṛttiḥ tat-arthā bhavati.
ca aham param purāṇam na api veda,
nu katham mithyā-pravṛttim ca kuryām?
tataḥ pravṛttiḥ tat-arthā bhavati.
ca aham param purāṇam na api veda,
nu katham mithyā-pravṛttim ca kuryām?
7.
Indeed, a person seeks knowledge (jñāna) from a particular source, and therefore their activity (pravṛtti) is directed towards that very purpose. Since I do not know the supreme (ancient truth (Purāṇa)), how can I possibly engage in a misguided action?
ऋक्सामसंघांश्च यजूंषि चाहं छन्दांसि नक्षत्रगतिं निरुक्तम् ।
अधीत्य च व्याकरणं सकल्पं शिक्षां च भूतप्रकृतिं न वेद्मि ॥८॥
अधीत्य च व्याकरणं सकल्पं शिक्षां च भूतप्रकृतिं न वेद्मि ॥८॥
8. ṛksāmasaṁghāṁśca yajūṁṣi cāhaṁ; chandāṁsi nakṣatragatiṁ niruktam ,
adhītya ca vyākaraṇaṁ sakalpaṁ; śikṣāṁ ca bhūtaprakṛtiṁ na vedmi.
adhītya ca vyākaraṇaṁ sakalpaṁ; śikṣāṁ ca bhūtaprakṛtiṁ na vedmi.
8.
ṛk-sāma-saṅghān ca yajūṃṣi ca aham
chandāṃsi nakṣatra-gatim niruktam
| adhītya ca vyākaraṇam sa-kalpam
śikṣām ca bhūta-prakṛtim na vedmi
chandāṃsi nakṣatra-gatim niruktam
| adhītya ca vyākaraṇam sa-kalpam
śikṣām ca bhūta-prakṛtim na vedmi
8.
aham ṛk-sāma-saṅghān ca yajūṃṣi ca chandāṃsi,
nakṣatra-gatim,
niruktam,
sa-kalpam vyākaraṇam ca śikṣām ca adhītya api,
bhūta-prakṛtim na vedmi.
nakṣatra-gatim,
niruktam,
sa-kalpam vyākaraṇam ca śikṣām ca adhītya api,
bhūta-prakṛtim na vedmi.
8.
I have studied the collections of Ṛk and Sāma Vedas, as well as the Yajus, the Vedic meters (chandas), the movements of the stars, Nirukta, and also grammar (vyākaraṇa) along with Kalpa and phonetics (śikṣā), yet I still do not understand the fundamental nature (prakṛti) of beings (bhūta).
स मे भवाञ्शंसतु सर्वमेतज्ज्ञाने फलं कर्मणि वा यदस्ति ।
यथा च देहाच्च्यवते शरीरी पुनः शरीरं च यथाभ्युपैति ॥९॥
यथा च देहाच्च्यवते शरीरी पुनः शरीरं च यथाभ्युपैति ॥९॥
9. sa me bhavāñśaṁsatu sarvameta;jjñāne phalaṁ karmaṇi vā yadasti ,
yathā ca dehāccyavate śarīrī; punaḥ śarīraṁ ca yathābhyupaiti.
yathā ca dehāccyavate śarīrī; punaḥ śarīraṁ ca yathābhyupaiti.
9.
sa me bhavān śaṃsatu sarvam etat
jñāne phalam karmaṇi vā yat asti
| yathā ca dehāt cyavate śarīrī
punaḥ śarīram ca yathā abhyupaiti
jñāne phalam karmaṇi vā yat asti
| yathā ca dehāt cyavate śarīrī
punaḥ śarīram ca yathā abhyupaiti
9.
sa bhavān me etat sarvam śaṃsatu jñāne vā karmaṇi yat phalam asti ca,
yathā śarīrī dehāt cyavate ca,
yathā punaḥ śarīram abhyupaiti (iti).
yathā śarīrī dehāt cyavate ca,
yathā punaḥ śarīram abhyupaiti (iti).
9.
May that venerable one (Bhagavān) explain all this to me: what result (phala) there is in knowledge (jñāna) or in action (karma), and how the embodied soul (śarīrī) departs from the body (deha), and how it again obtains a new body.
मनुरुवाच ।
यद्यत्प्रियं यस्य सुखं तदाहुस्तदेव दुःखं प्रवदन्त्यनिष्टम् ।
इष्टं च मे स्यादितरच्च न स्यादेतत्कृते कर्मविधिः प्रवृत्तः ।
इष्टं त्वनिष्टं च न मां भजेतेत्येतत्कृते ज्ञानविधिः प्रवृत्तः ॥१०॥
यद्यत्प्रियं यस्य सुखं तदाहुस्तदेव दुःखं प्रवदन्त्यनिष्टम् ।
इष्टं च मे स्यादितरच्च न स्यादेतत्कृते कर्मविधिः प्रवृत्तः ।
इष्टं त्वनिष्टं च न मां भजेतेत्येतत्कृते ज्ञानविधिः प्रवृत्तः ॥१०॥
10. manuruvāca ,
yadyatpriyaṁ yasya sukhaṁ tadāhu;stadeva duḥkhaṁ pravadantyaniṣṭam ,
iṣṭaṁ ca me syāditaracca na syā;detatkṛte karmavidhiḥ pravṛttaḥ ,
iṣṭaṁ tvaniṣṭaṁ ca na māṁ bhajete;tyetatkṛte jñānavidhiḥ pravṛttaḥ.
yadyatpriyaṁ yasya sukhaṁ tadāhu;stadeva duḥkhaṁ pravadantyaniṣṭam ,
iṣṭaṁ ca me syāditaracca na syā;detatkṛte karmavidhiḥ pravṛttaḥ ,
iṣṭaṁ tvaniṣṭaṁ ca na māṁ bhajete;tyetatkṛte jñānavidhiḥ pravṛttaḥ.
10.
manuḥ uvāca yat yat priyam yasya sukham tat āhuḥ tat eva
duḥkham pravadanti aniṣṭam iṣṭam ca me syāt itarat ca
na syāt etat kṛte karmavidhiḥ pravṛttaḥ iṣṭam tu aniṣṭam
ca na mām bhajete iti etat kṛte jñānavidhiḥ pravṛttaḥ
duḥkham pravadanti aniṣṭam iṣṭam ca me syāt itarat ca
na syāt etat kṛte karmavidhiḥ pravṛttaḥ iṣṭam tu aniṣṭam
ca na mām bhajete iti etat kṛte jñānavidhiḥ pravṛttaḥ
10.
manuḥ uvāca yasya yat yat priyam tat sukham āhuḥ tat eva
aniṣṭam duḥkham pravadanti me iṣṭam ca syāt itarat ca na
syāt etat kṛte karmavidhiḥ pravṛttaḥ tu iṣṭam ca aniṣṭam
ca mām na bhajete iti etat kṛte jñānavidhiḥ pravṛttaḥ
aniṣṭam duḥkham pravadanti me iṣṭam ca syāt itarat ca na
syāt etat kṛte karmavidhiḥ pravṛttaḥ tu iṣṭam ca aniṣṭam
ca mām na bhajete iti etat kṛte jñānavidhiḥ pravṛttaḥ
10.
Manu said: Whatever is dear to a person, that they call happiness; and that very thing, if undesired, they declare to be unhappiness. The rule of ritual action was established for the purpose that what is desired might be mine, and what is undesired might not be. However, the rule of knowledge was established so that neither what is desired nor what is undesired should affect me.
कामात्मकाश्छन्दसि कर्मयोगा एभिर्विमुक्तः परमश्नुवीत ।
नानाविधे कर्मपथे सुखार्थी नरः प्रवृत्तो न परं प्रयाति ।
परं हि तत्कर्मपथादपेतं निराशिषं ब्रह्मपरं ह्यवश्यम् ॥११॥
नानाविधे कर्मपथे सुखार्थी नरः प्रवृत्तो न परं प्रयाति ।
परं हि तत्कर्मपथादपेतं निराशिषं ब्रह्मपरं ह्यवश्यम् ॥११॥
11. kāmātmakāśchandasi karmayogā; ebhirvimuktaḥ paramaśnuvīta ,
nānāvidhe karmapathe sukhārthī; naraḥ pravṛtto na paraṁ prayāti ,
paraṁ hi tatkarmapathādapetaṁ; nirāśiṣaṁ brahmaparaṁ hyavaśyam.
nānāvidhe karmapathe sukhārthī; naraḥ pravṛtto na paraṁ prayāti ,
paraṁ hi tatkarmapathādapetaṁ; nirāśiṣaṁ brahmaparaṁ hyavaśyam.
11.
kāma-ātmakāḥ chandasi karmayogāḥ ebhiḥ vimuktaḥ
param aśnuvīta nānāvidhe karmapathe sukha-arthī
naraḥ pravṛttaḥ na param prayāti param hi tat
karmapathāt apetam nirāśiṣam brahmaparam hi avaśyam
param aśnuvīta nānāvidhe karmapathe sukha-arthī
naraḥ pravṛttaḥ na param prayāti param hi tat
karmapathāt apetam nirāśiṣam brahmaparam hi avaśyam
11.
kāma-ātmakāḥ chandasi karmayogāḥ (santi).
ebhiḥ vimuktaḥ (janaḥ) param aśnuvīta.
sukha-arthī naraḥ nānāvidhe karmapathe pravṛttaḥ (san) param na prayāti.
hi tat param karmapathāt apetam nirāśiṣam hi avaśyam brahmaparam (asti).
ebhiḥ vimuktaḥ (janaḥ) param aśnuvīta.
sukha-arthī naraḥ nānāvidhe karmapathe pravṛttaḥ (san) param na prayāti.
hi tat param karmapathāt apetam nirāśiṣam hi avaśyam brahmaparam (asti).
11.
Those whose essence is desire (kāma) engage in actions (karmayoga) prescribed in the Vedic hymns. One who is liberated from these [desires or such actions] attains the supreme. A person, driven by a desire for happiness, who is engaged in various paths of action (karma), does not reach the supreme. For that supreme state is indeed free from the path of action, devoid of expectations, and certainly centered on Brahman (brahman).
प्रजाः सृष्टा मनसा कर्मणा च द्वावप्येतौ सत्पथौ लोकजुष्टौ ।
दृष्ट्वा कर्म शाश्वतं चान्तवच्च मनस्त्यागः कारणं नान्यदस्ति ॥१२॥
दृष्ट्वा कर्म शाश्वतं चान्तवच्च मनस्त्यागः कारणं नान्यदस्ति ॥१२॥
12. prajāḥ sṛṣṭā manasā karmaṇā ca; dvāvapyetau satpathau lokajuṣṭau ,
dṛṣṭvā karma śāśvataṁ cāntavacca; manastyāgaḥ kāraṇaṁ nānyadasti.
dṛṣṭvā karma śāśvataṁ cāntavacca; manastyāgaḥ kāraṇaṁ nānyadasti.
12.
prajāḥ sṛṣṭāḥ manasā karmaṇā ca dvau
api etau satpathau lokajuṣṭau
dṛṣṭvā karma śāśvatam ca antavat ca
manas-tyāgaḥ kāraṇam na anyat asti
api etau satpathau lokajuṣṭau
dṛṣṭvā karma śāśvatam ca antavat ca
manas-tyāgaḥ kāraṇam na anyat asti
12.
prajāḥ manasā ca karmaṇā sṛṣṭāḥ.
etau dvau api satpathau lokajuṣṭau (sthaḥ).
karma śāśvatam ca antavat ca dṛṣṭvā,
manas-tyāgaḥ kāraṇam.
anyat na asti.
etau dvau api satpathau lokajuṣṭau (sthaḥ).
karma śāśvatam ca antavat ca dṛṣṭvā,
manas-tyāgaḥ kāraṇam.
anyat na asti.
12.
Beings are created by both the mind and by (ritual) action (karma). Both these two are good paths and are favored by people. However, having observed that actions are perpetual yet their results are temporary, the renunciation of mental attachments (manas) is the (sole) cause (for liberation); there is no other.
स्वेनात्मना चक्षुरिव प्रणेता निशात्यये तमसा संवृतात्मा ।
ज्ञानं तु विज्ञानगुणेन युक्तं कर्माशुभं पश्यति वर्जनीयम् ॥१३॥
ज्ञानं तु विज्ञानगुणेन युक्तं कर्माशुभं पश्यति वर्जनीयम् ॥१३॥
13. svenātmanā cakṣuriva praṇetā; niśātyaye tamasā saṁvṛtātmā ,
jñānaṁ tu vijñānaguṇena yuktaṁ; karmāśubhaṁ paśyati varjanīyam.
jñānaṁ tu vijñānaguṇena yuktaṁ; karmāśubhaṁ paśyati varjanīyam.
13.
svena ātmanā cakṣuḥ iva praṇetā
niśā-atyaye tamasā saṃvṛta-ātmā
jñānam tu vijñāna-guṇena yuktam
karma aśubham paśyati varjanīyam
niśā-atyaye tamasā saṃvṛta-ātmā
jñānam tu vijñāna-guṇena yuktam
karma aśubham paśyati varjanīyam
13.
svena ātmanā (eva) cakṣuḥ iva praṇetā (bhavati); (kintu) niśā-atyaye tamasā saṃvṛta-ātmā (bhavati).
tu vijñāna-guṇena yuktam jñānam aśubham karma varjanīyam paśyati.
tu vijñāna-guṇena yuktam jñānam aśubham karma varjanīyam paśyati.
13.
The self (ātman) guides by its own nature, much like an eye. Yet, at the end of night, the self (ātman) is enveloped by darkness. But knowledge (jñāna), endowed with the quality of discriminative wisdom (vijñāna), sees unwholesome action as something that must be avoided.
सर्पान्कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति ।
अज्ञानतस्तत्र पतन्ति मूढा ज्ञाने फलं पश्य यथा विशिष्टम् ॥१४॥
अज्ञानतस्तत्र पतन्ति मूढा ज्ञाने फलं पश्य यथा विशिष्टम् ॥१४॥
14. sarpānkuśāgrāṇi tathodapānaṁ; jñātvā manuṣyāḥ parivarjayanti ,
ajñānatastatra patanti mūḍhā; jñāne phalaṁ paśya yathā viśiṣṭam.
ajñānatastatra patanti mūḍhā; jñāne phalaṁ paśya yathā viśiṣṭam.
14.
sarpān kuśāgrāṇi tathā udapānaṃ
jñātvā manuṣyāḥ parivarjayanti
ajñānatas tatra patanti mūḍhāḥ
jñāne phalaṃ paśya yathā viśiṣṭam
jñātvā manuṣyāḥ parivarjayanti
ajñānatas tatra patanti mūḍhāḥ
jñāne phalaṃ paśya yathā viśiṣṭam
14.
manuṣyāḥ sarpān kuśāgrāṇi tathā
udapānaṃ jñātvā parivarjayanti
mūḍhāḥ ajñānatas tatra patanti
yathā viśiṣṭam phalaṃ jñāne paśya
udapānaṃ jñātvā parivarjayanti
mūḍhāḥ ajñānatas tatra patanti
yathā viśiṣṭam phalaṃ jñāne paśya
14.
People, knowing about snakes, sharp kuśa grass tips, and wells, avoid them. But the deluded, out of ignorance, fall into them. Observe how distinct the outcome is when knowledge is present.
कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो यज्ञा यथोक्तास्त्वथ दक्षिणाश्च ।
अन्नप्रदानं मनसः समाधिः पञ्चात्मकं कर्मफलं वदन्ति ॥१५॥
अन्नप्रदानं मनसः समाधिः पञ्चात्मकं कर्मफलं वदन्ति ॥१५॥
15. kṛtsnastu mantro vidhivatprayukto; yajñā yathoktāstvatha dakṣiṇāśca ,
annapradānaṁ manasaḥ samādhiḥ; pañcātmakaṁ karmaphalaṁ vadanti.
annapradānaṁ manasaḥ samādhiḥ; pañcātmakaṁ karmaphalaṁ vadanti.
15.
kṛtsnaḥ tu mantraḥ vidhivat prayuktaḥ
yajñāḥ yathā uktāḥ tu atha
dakṣiṇāḥ ca annapradānaṃ manasaḥ samādhiḥ
pañcātmakaṃ karmaphalaṃ vadanti
yajñāḥ yathā uktāḥ tu atha
dakṣiṇāḥ ca annapradānaṃ manasaḥ samādhiḥ
pañcātmakaṃ karmaphalaṃ vadanti
15.
vadanti: kṛtsnaḥ mantraḥ vidhivat
prayuktaḥ yathā uktāḥ yajñāḥ tu atha
dakṣiṇāḥ ca annapradānaṃ manasaḥ
samādhiḥ pañcātmakaṃ karmaphalaṃ
prayuktaḥ yathā uktāḥ yajñāḥ tu atha
dakṣiṇāḥ ca annapradānaṃ manasaḥ
samādhiḥ pañcātmakaṃ karmaphalaṃ
15.
They declare that the entire sacred chant (mantra) properly applied, Vedic rituals (yajña) performed as prescribed, ritual fees, the giving of food, and the concentration (samādhi) of the mind constitute the five-fold result of action (karma).
गुणात्मकं कर्म वदन्ति वेदास्तस्मान्मन्त्रा मन्त्रमूलं हि कर्म ।
विधिर्विधेयं मनसोपपत्तिः फलस्य भोक्ता तु यथा शरीरी ॥१६॥
विधिर्विधेयं मनसोपपत्तिः फलस्य भोक्ता तु यथा शरीरी ॥१६॥
16. guṇātmakaṁ karma vadanti vedā;stasmānmantrā mantramūlaṁ hi karma ,
vidhirvidheyaṁ manasopapattiḥ; phalasya bhoktā tu yathā śarīrī.
vidhirvidheyaṁ manasopapattiḥ; phalasya bhoktā tu yathā śarīrī.
16.
guṇātmakaṃ karma vadanti vedāḥ
tasmāt mantrāḥ mantramūlaṃ hi karma
vidhiḥ vidheyaṃ manasaḥ upapattiḥ
phalasya bhoktā tu yathā śarīrī
tasmāt mantrāḥ mantramūlaṃ hi karma
vidhiḥ vidheyaṃ manasaḥ upapattiḥ
phalasya bhoktā tu yathā śarīrī
16.
vedāḥ guṇātmakaṃ karma vadanti
tasmāt mantrāḥ mantramūlaṃ hi karma
vidhiḥ manasaḥ upapattiḥ vidheyaṃ
ca tu yathā śarīrī phalasya bhoktā
tasmāt mantrāḥ mantramūlaṃ hi karma
vidhiḥ manasaḥ upapattiḥ vidheyaṃ
ca tu yathā śarīrī phalasya bhoktā
16.
The Vedas declare that action (karma) is essentially characterized by qualities (guṇas). Therefore, actions (karma) are indeed rooted in sacred chants (mantra). The injunction (vidhi) is that which should be performed (vidheya) with proper mental application (upapatti); and the experiencer of the result is indeed the embodied being, just as [it enjoys the fruit of its actions].
शब्दाश्च रूपाणि रसाश्च पुण्याः स्पर्शाश्च गन्धाश्च शुभास्तथैव ।
नरो नसंस्थानगतः प्रभुः स्यादेतत्फलं सिध्यति कर्मलोके ॥१७॥
नरो नसंस्थानगतः प्रभुः स्यादेतत्फलं सिध्यति कर्मलोके ॥१७॥
17. śabdāśca rūpāṇi rasāśca puṇyāḥ; sparśāśca gandhāśca śubhāstathaiva ,
naro nasaṁsthānagataḥ prabhuḥ syā;detatphalaṁ sidhyati karmaloke.
naro nasaṁsthānagataḥ prabhuḥ syā;detatphalaṁ sidhyati karmaloke.
17.
śabdāḥ ca rūpāṇi rasāḥ ca puṇyāḥ
sparśāḥ ca gandhāḥ ca śubhāḥ tathā
eva naraḥ na saṃsthānagataḥ prabhuḥ
syāt etat phalaṃ sidhyati karmaloke
sparśāḥ ca gandhāḥ ca śubhāḥ tathā
eva naraḥ na saṃsthānagataḥ prabhuḥ
syāt etat phalaṃ sidhyati karmaloke
17.
śabdāḥ ca rūpāṇi rasāḥ ca puṇyāḥ
sparśāḥ ca gandhāḥ ca śubhāḥ tathā
eva naraḥ na saṃsthānagataḥ prabhuḥ
syāt etat phalaṃ karmaloke sidhyati
sparśāḥ ca gandhāḥ ca śubhāḥ tathā
eva naraḥ na saṃsthānagataḥ prabhuḥ
syāt etat phalaṃ karmaloke sidhyati
17.
Auspicious sounds, forms, tastes, touches, and smells, are thus indeed good. A person who is not bound by [these sensory] conditions should be their master. This outcome is achieved in the world of action (karma).
यद्यच्छरीरेण करोति कर्म शरीरयुक्तः समुपाश्नुते तत् ।
शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम् ॥१८॥
शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम् ॥१८॥
18. yadyaccharīreṇa karoti karma; śarīrayuktaḥ samupāśnute tat ,
śarīramevāyatanaṁ sukhasya; duḥkhasya cāpyāyatanaṁ śarīram.
śarīramevāyatanaṁ sukhasya; duḥkhasya cāpyāyatanaṁ śarīram.
18.
yadyat śarīreṇa karoti karma
śarīrayuktaḥ samupāśnute tat
śarīram eva āyatanam sukhasya
duḥkhasya ca api āyatanam śarīram
śarīrayuktaḥ samupāśnute tat
śarīram eva āyatanam sukhasya
duḥkhasya ca api āyatanam śarīram
18.
śarīrayuktaḥ yadyat śarīreṇa karma karoti,
tat samupāśnute.
śarīram eva sukhasya āyatanam,
ca api śarīram duḥkhasya āyatanam.
tat samupāśnute.
śarīram eva sukhasya āyatanam,
ca api śarīram duḥkhasya āyatanam.
18.
Whatever action (karma) an embodied being performs with their body, they fully experience the result of that (karma). The body indeed is the abode of happiness, and the body is also the abode of sorrow.
वाचा तु यत्कर्म करोति किंचिद्वाचैव सर्वं समुपाश्नुते तत् ।
मनस्तु यत्कर्म करोति किंचिन्मनःस्थ एवायमुपाश्नुते तत् ॥१९॥
मनस्तु यत्कर्म करोति किंचिन्मनःस्थ एवायमुपाश्नुते तत् ॥१९॥
19. vācā tu yatkarma karoti kiṁci;dvācaiva sarvaṁ samupāśnute tat ,
manastu yatkarma karoti kiṁci;nmanaḥstha evāyamupāśnute tat.
manastu yatkarma karoti kiṁci;nmanaḥstha evāyamupāśnute tat.
19.
vācā tu yat karma karoti kiñcit
vācā eva sarvam samupāśnute tat
manaḥ tu yat karma karoti kiñcit
manaḥsthaḥ eva ayam upāśnute tat
vācā eva sarvam samupāśnute tat
manaḥ tu yat karma karoti kiñcit
manaḥsthaḥ eva ayam upāśnute tat
19.
tu yat kiñcit karma vācā karoti,
tat sarvam vācā eva samupāśnute.
tu yat kiñcit karma manaḥ karoti,
ayam manaḥsthaḥ eva tat upāśnute.
tat sarvam vācā eva samupāśnute.
tu yat kiñcit karma manaḥ karoti,
ayam manaḥsthaḥ eva tat upāśnute.
19.
But whatever action (karma) one performs with speech, one experiences all of that (karma) through speech itself. And whatever action (karma) one performs with the mind, that individual, being rooted in the mind, experiences that (karma).
यथागुणं कर्मगणं फलार्थी करोत्ययं कर्मफले निविष्टः ।
तथा तथायं गुणसंप्रयुक्तः शुभाशुभं कर्मफलं भुनक्ति ॥२०॥
तथा तथायं गुणसंप्रयुक्तः शुभाशुभं कर्मफलं भुनक्ति ॥२०॥
20. yathāguṇaṁ karmagaṇaṁ phalārthī; karotyayaṁ karmaphale niviṣṭaḥ ,
tathā tathāyaṁ guṇasaṁprayuktaḥ; śubhāśubhaṁ karmaphalaṁ bhunakti.
tathā tathāyaṁ guṇasaṁprayuktaḥ; śubhāśubhaṁ karmaphalaṁ bhunakti.
20.
yathāguṇam karmagaṇam phalārthī
karoti ayam karmaphale niviṣṭaḥ
tathā tathā ayam guṇasampraprayuktaḥ
śubhāśubham karmaphalam bhunakti
karoti ayam karmaphale niviṣṭaḥ
tathā tathā ayam guṇasampraprayuktaḥ
śubhāśubham karmaphalam bhunakti
20.
phalārthī,
karmaphale niviṣṭaḥ ayam yathāguṇam karmagaṇam karoti.
tathā tathā ayam guṇasampraprayuktaḥ śubhāśubham karmaphalam bhunakti.
karmaphale niviṣṭaḥ ayam yathāguṇam karmagaṇam karoti.
tathā tathā ayam guṇasampraprayuktaḥ śubhāśubham karmaphalam bhunakti.
20.
This individual, desiring results and intent on the fruits of their actions (karma), performs various actions (karma) in accordance with their inherent qualities (guṇa). Similarly, being endowed with these qualities (guṇa), this person experiences the good and bad results of those actions (karma).
मत्स्यो यथा स्रोत इवाभिपाती तथा कृतं पूर्वमुपैति कर्म ।
शुभे त्वसौ तुष्यति दुष्कृते तु न तुष्यते वै परमः शरीरी ॥२१॥
शुभे त्वसौ तुष्यति दुष्कृते तु न तुष्यते वै परमः शरीरी ॥२१॥
21. matsyo yathā srota ivābhipātī; tathā kṛtaṁ pūrvamupaiti karma ,
śubhe tvasau tuṣyati duṣkṛte tu; na tuṣyate vai paramaḥ śarīrī.
śubhe tvasau tuṣyati duṣkṛte tu; na tuṣyate vai paramaḥ śarīrī.
21.
matsyaḥ yathā srotaḥ iva abhipātī
tathā kṛtam pūrvam upaiti karma
śubhe tu asau tuṣyati duṣkṛte
tu na tuṣyate vai paramaḥ śarīrī
tathā kṛtam pūrvam upaiti karma
śubhe tu asau tuṣyati duṣkṛte
tu na tuṣyate vai paramaḥ śarīrī
21.
yathā matsyaḥ srotaḥ iva abhipātī,
tathā pūrvam kṛtam karma upaiti.
tu asau śubhe tuṣyati,
tu duṣkṛte vai na tuṣyate paramaḥ śarīrī.
tathā pūrvam kṛtam karma upaiti.
tu asau śubhe tuṣyati,
tu duṣkṛte vai na tuṣyate paramaḥ śarīrī.
21.
Just as a fish moves against the current, so too do actions (karma) performed previously return to one. However, this paramount embodied being (paramaḥ śarīrī) finds satisfaction in good deeds but does not find satisfaction in evil deeds.
यतो जगत्सर्वमिदं प्रसूतं ज्ञात्वात्मवन्तो व्यतियान्ति यत्तत् ।
यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यमानं शृणु मे परं यत् ॥२२॥
यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यमानं शृणु मे परं यत् ॥२२॥
22. yato jagatsarvamidaṁ prasūtaṁ; jñātvātmavanto vyatiyānti yattat ,
yanmantraśabdairakṛtaprakāśaṁ; taducyamānaṁ śṛṇu me paraṁ yat.
yanmantraśabdairakṛtaprakāśaṁ; taducyamānaṁ śṛṇu me paraṁ yat.
22.
yatas jagat sarvam idam prasūtam
jñātvā ātmavantaḥ vyatiyānti yat
tat yat mantraśabdaiḥ akṛtaprakāśam
tat ucyamānam śṛṇu me param yat
jñātvā ātmavantaḥ vyatiyānti yat
tat yat mantraśabdaiḥ akṛtaprakāśam
tat ucyamānam śṛṇu me param yat
22.
me yat param ucyamānam yat
mantraśabdaiḥ akṛtaprakāśam tat śṛṇu yat
jñātvā ātmavantaḥ yatas idam
sarvam jagat prasūtam tat vyatiyānti
mantraśabdaiḥ akṛtaprakāśam tat śṛṇu yat
jñātvā ātmavantaḥ yatas idam
sarvam jagat prasūtam tat vyatiyānti
22.
Listen from me to that supreme (reality) which is being spoken of, which is not revealed by the words of a sacred utterance (mantra). Knowing that (reality), those who are self-possessed (ātmavantaḥ) transcend the very source from which this entire world originated.
रसैर्वियुक्तं विविधैश्च गन्धैरशब्दमस्पर्शमरूपवच्च ।
अग्राह्यमव्यक्तमवर्णमेकं पञ्चप्रकारं ससृजे प्रजानाम् ॥२३॥
अग्राह्यमव्यक्तमवर्णमेकं पञ्चप्रकारं ससृजे प्रजानाम् ॥२३॥
23. rasairviyuktaṁ vividhaiśca gandhai;raśabdamasparśamarūpavacca ,
agrāhyamavyaktamavarṇamekaṁ; pañcaprakāraṁ sasṛje prajānām.
agrāhyamavyaktamavarṇamekaṁ; pañcaprakāraṁ sasṛje prajānām.
23.
rasaiḥ viyuktam vividhaiḥ ca
gandhaiḥ aśabdam asparśam arūpavat
ca agrāhyam avyaktam avarṇam
ekam pañcaprakāram sasṛje prajānām
gandhaiḥ aśabdam asparśam arūpavat
ca agrāhyam avyaktam avarṇam
ekam pañcaprakāram sasṛje prajānām
23.
prajānām rasaiḥ ca vividhaiḥ
gandhaiḥ viyuktam aśabdam asparśam
arūpavat ca agrāhyam avyaktam
avarṇam ekam pañcaprakāram sasṛje
gandhaiḥ viyuktam aśabdam asparśam
arūpavat ca agrāhyam avyaktam
avarṇam ekam pañcaprakāram sasṛje
23.
For the beings (prajā), (He) created a single, five-fold (manifestation) which is devoid of various tastes and smells, soundless, touchless, formless, ungraspable, unmanifest, and colorless.
न स्त्री पुमान्वापि नपुंसकं च न सन्न चासत्सदसच्च तन्न ।
पश्यन्ति यद्ब्रह्मविदो मनुष्यास्तदक्षरं न क्षरतीति विद्धि ॥२४॥
पश्यन्ति यद्ब्रह्मविदो मनुष्यास्तदक्षरं न क्षरतीति विद्धि ॥२४॥
24. na strī pumānvāpi napuṁsakaṁ ca; na sanna cāsatsadasacca tanna ,
paśyanti yadbrahmavido manuṣyā;stadakṣaraṁ na kṣaratīti viddhi.
paśyanti yadbrahmavido manuṣyā;stadakṣaraṁ na kṣaratīti viddhi.
24.
na strī pumān vā api napuṃsakam ca
na sat na ca asat sat asat ca tat
na paśyanti yat brahmavidaḥ manuṣyāḥ
tat akṣaram na kṣarati iti viddhi
na sat na ca asat sat asat ca tat
na paśyanti yat brahmavidaḥ manuṣyāḥ
tat akṣaram na kṣarati iti viddhi
24.
tat na strī na pumān na api napuṃsakam
ca tat na sat na ca asat na sat
asat ca yat manuṣyāḥ brahmavidaḥ paśyanti
tat akṣaram na kṣarati iti viddhi
ca tat na sat na ca asat na sat
asat ca yat manuṣyāḥ brahmavidaḥ paśyanti
tat akṣaram na kṣarati iti viddhi
24.
That (supreme reality) is neither female, male, nor even neuter. It is neither being (sat) nor non-being (asat), nor is it a combination of being and non-being. Understand that which human knowers of Brahman (brahman) perceive as the imperishable (akṣaram), saying 'it does not perish'.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194 (current chapter)
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47