महाभारतः
mahābhārataḥ
-
book-5, chapter-144
वैशंपायन उवाच ।
ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् ।
दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् ॥१॥
ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् ।
दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् ॥१॥
1. vaiśaṁpāyana uvāca ,
tataḥ sūryānniścaritāṁ karṇaḥ śuśrāva bhāratīm ,
duratyayāṁ praṇayinīṁ pitṛvadbhāskareritām.
tataḥ sūryānniścaritāṁ karṇaḥ śuśrāva bhāratīm ,
duratyayāṁ praṇayinīṁ pitṛvadbhāskareritām.
1.
vaiśaṃpāyanaḥ uvāca tataḥ sūryāt niścaritām karṇaḥ śuśrāva
bhāratīm duratyayām praṇayinīm pitṛvat bhāskarerītām
bhāratīm duratyayām praṇayinīm pitṛvat bhāskarerītām
1.
vaiśaṃpāyanaḥ uvāca tataḥ karṇaḥ sūryāt niścaritām duratyayām
praṇayinīm pitṛvat bhāskara-īritām bhāratīm śuśrāva
praṇayinīm pitṛvat bhāskara-īritām bhāratīm śuśrāva
1.
Vaiśaṃpāyana said: Then Karna heard the speech (bhāratī) emanating from the Sun, a loving message, difficult to overcome, spoken by the Sun (bhāskara) like a father.
सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु ।
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ॥२॥
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ॥२॥
2. satyamāha pṛthā vākyaṁ karṇa mātṛvacaḥ kuru ,
śreyaste syānnaravyāghra sarvamācaratastathā.
śreyaste syānnaravyāghra sarvamācaratastathā.
2.
satyam āha pṛthā vākyam karṇa mātṛvacaḥ kuru
śreyaḥ te syāt naravyāghra sarvam ācarataḥ tathā
śreyaḥ te syāt naravyāghra sarvam ācarataḥ tathā
2.
karṇa,
pṛthā satyam vākyam āha mātṛvacaḥ kuru naravyāghra,
tathā sarvam ācarataḥ te śreyaḥ syāt
pṛthā satyam vākyam āha mātṛvacaḥ kuru naravyāghra,
tathā sarvam ācarataḥ te śreyaḥ syāt
2.
Pṛthā speaks the truth, Karna. Heed your mother's words. Your welfare will be ensured, O tiger among men, if you act completely in that manner.
एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना ।
चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ॥३॥
चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ॥३॥
3. evamuktasya mātrā ca svayaṁ pitrā ca bhānunā ,
cacāla naiva karṇasya matiḥ satyadhṛtestadā.
cacāla naiva karṇasya matiḥ satyadhṛtestadā.
3.
evam uktasya mātrā ca svayam pitrā ca bhānunā
cacāla na eva karṇasya matiḥ satyadhṛteḥ tadā
cacāla na eva karṇasya matiḥ satyadhṛteḥ tadā
3.
tadā evam mātrā ca svayam pitrā ca bhānunā
uktasya satyadhṛteḥ karṇasya matiḥ na eva cacāla
uktasya satyadhṛteḥ karṇasya matiḥ na eva cacāla
3.
Even when spoken to thus by his mother and by his own father Bhānu, Karṇa, who was steadfast in truth, did not waver in his resolve then.
कर्ण उवाच ।
न ते न श्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया ।
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव ॥४॥
न ते न श्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया ।
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव ॥४॥
4. karṇa uvāca ,
na te na śraddadhe vākyaṁ kṣatriye bhāṣitaṁ tvayā ,
dharmadvāraṁ mamaitatsyānniyogakaraṇaṁ tava.
na te na śraddadhe vākyaṁ kṣatriye bhāṣitaṁ tvayā ,
dharmadvāraṁ mamaitatsyānniyogakaraṇaṁ tava.
4.
karṇa uvāca na te na śraddadhe vākyam kṣatriye bhāṣitam
tvayā dharmadvāram mama etat syāt niyogakaraṇam tava
tvayā dharmadvāram mama etat syāt niyogakaraṇam tava
4.
karṇa uvāca kṣatriye tvayā bhāṣitam te vākyam na
śraddadhe etat tava niyogakaraṇam mama dharmadvāram syāt
śraddadhe etat tava niyogakaraṇam mama dharmadvāram syāt
4.
Karṇa said: "O Kṣatriya woman, I do not have faith in these words spoken by you. Although, for me, carrying out your command would be a gateway to natural law (dharma)."
अकरोन्मयि यत्पापं भवती सुमहात्ययम् ।
अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम् ॥५॥
अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम् ॥५॥
5. akaronmayi yatpāpaṁ bhavatī sumahātyayam ,
avakīrṇo'smi te tena tadyaśaḥkīrtināśanam.
avakīrṇo'smi te tena tadyaśaḥkīrtināśanam.
5.
akarot mayi yat pāpam bhavatī sumahātyayam
avakīrṇaḥ asmi te tena tat yaśaḥkīrtināśanam
avakīrṇaḥ asmi te tena tat yaśaḥkīrtināśanam
5.
bhavatī mayi yat sumahātyayam pāpam akarot
tena te avakīrṇaḥ asmi tat yaśaḥkīrtināśanam
tena te avakīrṇaḥ asmi tat yaśaḥkīrtināśanam
5.
The very great transgression, the sin (pāpa) which you committed against me - by that act I have been abandoned by you, and that (act was) destructive of my fame and glory.
अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् ।
त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् ॥६॥
त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् ॥६॥
6. ahaṁ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām ,
tvatkṛte kiṁ nu pāpīyaḥ śatruḥ kuryānmamāhitam.
tvatkṛte kiṁ nu pāpīyaḥ śatruḥ kuryānmamāhitam.
6.
aham ca kṣatriyaḥ jātaḥ na prāptaḥ kṣatrasatkriyām
tvatkṛte kim nu pāpīyaḥ śatruḥ kuryāt mama ahitam
tvatkṛte kim nu pāpīyaḥ śatruḥ kuryāt mama ahitam
6.
aham ca kṣatriyaḥ jātaḥ tvatkṛte kṣatrasatkriyām na
prāptaḥ kim nu pāpīyaḥ śatruḥ mama ahitam kuryāt
prāptaḥ kim nu pāpīyaḥ śatruḥ mama ahitam kuryāt
6.
And I, though born a Kṣatriya, did not receive the honors and proper rites befitting a warrior (kṣatra) due to you. What worse misfortune could an enemy inflict upon me?
क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम ।
हीनसंस्कारसमयमद्य मां समचूचुदः ॥७॥
हीनसंस्कारसमयमद्य मां समचूचुदः ॥७॥
7. kriyākāle tvanukrośamakṛtvā tvamimaṁ mama ,
hīnasaṁskārasamayamadya māṁ samacūcudaḥ.
hīnasaṁskārasamayamadya māṁ samacūcudaḥ.
7.
kriyākāle tu anukrośam akṛtvā tvam imam mama
hīnasaṃskārasamayam adya mām samacūcudaḥ
hīnasaṃskārasamayam adya mām samacūcudaḥ
7.
tvam adya kriyākāle mama imam hīnasaṃskārasamayam
akṛtvā mām anukrośam samacūcudaḥ
akṛtvā mām anukrośam samacūcudaḥ
7.
At the moment of action, without having shown compassion (anukrośa) for me in this state of deficient sacred rites (saṃskāra), you have now spurred me on.
न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया ।
सा मां संबोधयस्यद्य केवलात्महितैषिणी ॥८॥
सा मां संबोधयस्यद्य केवलात्महितैषिणी ॥८॥
8. na vai mama hitaṁ pūrvaṁ mātṛvacceṣṭitaṁ tvayā ,
sā māṁ saṁbodhayasyadya kevalātmahitaiṣiṇī.
sā māṁ saṁbodhayasyadya kevalātmahitaiṣiṇī.
8.
na vai mama hitam pūrvam mātṛvat ceṣṭitam tvayā
sā mām saṃbodhayasi adya kevala ātmahitaiṣiṇī
sā mām saṃbodhayasi adya kevala ātmahitaiṣiṇī
8.
tvayā pūrvam mama hitam mātṛvat na vai ceṣṭitam
sā adya kevala ātmahitaiṣiṇī mām saṃbodhayasi
sā adya kevala ātmahitaiṣiṇī mām saṃbodhayasi
8.
Certainly, you did not previously act for my welfare (hita) as a mother would. But now, solely desiring your own benefit, you advise me.
कृष्णेन सहितात्को वै न व्यथेत धनंजयात् ।
कोऽद्य भीतं न मां विद्यात्पार्थानां समितिं गतम् ॥९॥
कोऽद्य भीतं न मां विद्यात्पार्थानां समितिं गतम् ॥९॥
9. kṛṣṇena sahitātko vai na vyatheta dhanaṁjayāt ,
ko'dya bhītaṁ na māṁ vidyātpārthānāṁ samitiṁ gatam.
ko'dya bhītaṁ na māṁ vidyātpārthānāṁ samitiṁ gatam.
9.
kṛṣṇena sahitāt kaḥ vai na vyatheta dhanañjayāt kaḥ
adya bhītam na mām vidyāt pārthānām samitim gatam
adya bhītam na mām vidyāt pārthānām samitim gatam
9.
kaḥ vai kṛṣṇena sahitāt dhanañjayāt na vyatheta kaḥ
adya pārthānām samitim gatam bhītam mām na vidyāt
adya pārthānām samitim gatam bhītam mām na vidyāt
9.
Who, indeed, would not be afraid of Dhananjaya (Arjuna) when he is accompanied by Krishna? And who today would not perceive me as fearful, now that I have come to the assembly of the Pārthas?
अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः ।
पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति ॥१०॥
पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति ॥१०॥
10. abhrātā viditaḥ pūrvaṁ yuddhakāle prakāśitaḥ ,
pāṇḍavānyadi gacchāmi kiṁ māṁ kṣatraṁ vadiṣyati.
pāṇḍavānyadi gacchāmi kiṁ māṁ kṣatraṁ vadiṣyati.
10.
abhrātā viditaḥ pūrvam yuddhakāle prakāśitaḥ
pāṇḍavān yadi gacchāmi kim mām kṣatram vadiṣyati
pāṇḍavān yadi gacchāmi kim mām kṣatram vadiṣyati
10.
pūrvam abhrātā viditaḥ yuddhakāle prakāśitaḥ
yadi pāṇḍavān gacchāmi kṣatram mām kim vadiṣyati
yadi pāṇḍavān gacchāmi kṣatram mām kim vadiṣyati
10.
Previously, I was known as one without brothers, and this was revealed during the time of war. If I go to the Pāṇḍavas, what will the warrior class (kṣatra) say about me?
सर्वकामैः संविभक्तः पूजितश्च सदा भृशम् ।
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ॥११॥
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ॥११॥
11. sarvakāmaiḥ saṁvibhaktaḥ pūjitaśca sadā bhṛśam ,
ahaṁ vai dhārtarāṣṭrāṇāṁ kuryāṁ tadaphalaṁ katham.
ahaṁ vai dhārtarāṣṭrāṇāṁ kuryāṁ tadaphalaṁ katham.
11.
sarvakāmaiḥ saṃvibhagtaḥ pūjitaḥ ca sadā bhṛśam
aham vai dhārtarāṣṭrāṇām kuryām tat aphalam katham
aham vai dhārtarāṣṭrāṇām kuryām tat aphalam katham
11.
aham vai sarvakāmaiḥ saṃvibhagtaḥ ca bhṛśam sadā
pūjitaḥ dhārtarāṣṭrāṇām tat aphalam katham kuryām
pūjitaḥ dhārtarāṣṭrāṇām tat aphalam katham kuryām
11.
How can I make fruitless the efforts of the sons of Dhṛtarāṣṭra, by whom I have certainly been provided with all things and always greatly honored?
उपनह्य परैर्वैरं ये मां नित्यमुपासते ।
नमस्कुर्वन्ति च सदा वसवो वासवं यथा ॥१२॥
नमस्कुर्वन्ति च सदा वसवो वासवं यथा ॥१२॥
12. upanahya parairvairaṁ ye māṁ nityamupāsate ,
namaskurvanti ca sadā vasavo vāsavaṁ yathā.
namaskurvanti ca sadā vasavo vāsavaṁ yathā.
12.
upanahya paraiḥ vairam ye mām nityam upāsate
namaskurvanti ca sadā vasavaḥ vāsavam yathā
namaskurvanti ca sadā vasavaḥ vāsavam yathā
12.
ye paraiḥ vairam upanahya nityam mām upāsate
ca sadā namaskurvanti yathā vasavaḥ vāsavam
ca sadā namaskurvanti yathā vasavaḥ vāsavam
12.
Those who, having created enmity with others, constantly attend upon me and always offer salutations, just as the Vasus do to Indra (Vāsava).
मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम् ।
मन्यन्तेऽद्य कथं तेषामहं भिन्द्यां मनोरथम् ॥१३॥
मन्यन्तेऽद्य कथं तेषामहं भिन्द्यां मनोरथम् ॥१३॥
13. mama prāṇena ye śatrūñśaktāḥ pratisamāsitum ,
manyante'dya kathaṁ teṣāmahaṁ bhindyāṁ manoratham.
manyante'dya kathaṁ teṣāmahaṁ bhindyāṁ manoratham.
13.
mama prāṇena ye śatrūn śaktāḥ pratisamāsitum
manyante adya katham teṣām aham bhindyām manoratham
manyante adya katham teṣām aham bhindyām manoratham
13.
ye mama prāṇena śatrūn pratisamāsitum śaktāḥ
manyante adya aham teṣām manoratham katham bhindyām
manyante adya aham teṣām manoratham katham bhindyām
13.
How can I now thwart the purpose of those who are confident that they can contend with enemies by my very strength (prāṇa)?
मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम् ।
अपारे पारकामा ये त्यजेयं तानहं कथम् ॥१४॥
अपारे पारकामा ये त्यजेयं तानहं कथम् ॥१४॥
14. mayā plavena saṁgrāmaṁ titīrṣanti duratyayam ,
apāre pārakāmā ye tyajeyaṁ tānahaṁ katham.
apāre pārakāmā ye tyajeyaṁ tānahaṁ katham.
14.
mayā plavena saṃgrāmam titīrṣanti duratyayam
apāre pārakāmāḥ ye tyajeyam tān aham katham
apāre pārakāmāḥ ye tyajeyam tān aham katham
14.
ye apāre duratyayam saṃgrāmam mayā plavena
titīrṣanti pārakāmāḥ aham tān katham tyajeyam
titīrṣanti pārakāmāḥ aham tān katham tyajeyam
14.
How can I abandon those who, desiring to reach the other shore of this boundless, insurmountable battle, wish to cross it with me as their boat?
अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम् ।
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता ॥१५॥
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता ॥१५॥
15. ayaṁ hi kālaḥ saṁprāpto dhārtarāṣṭropajīvinām ,
nirveṣṭavyaṁ mayā tatra prāṇānaparirakṣatā.
nirveṣṭavyaṁ mayā tatra prāṇānaparirakṣatā.
15.
ayam hi kālaḥ saṃprāptaḥ dhārtarāṣṭropajīvinām
nirveṣṭavyam mayā tatra prāṇān aparirakṣatā
nirveṣṭavyam mayā tatra prāṇān aparirakṣatā
15.
ayam hi kālaḥ dhārtarāṣṭropajīvinām saṃprāptaḥ
mayā tatra prāṇān aparirakṣatā nirveṣṭavyam
mayā tatra prāṇān aparirakṣatā nirveṣṭavyam
15.
Indeed, this moment has arrived for those who subsist on the sons of Dhṛtarāṣṭra. I must act there, disregarding my own life.
कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते ।
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः ॥१६॥
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः ॥१६॥
16. kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite ,
anavekṣya kṛtaṁ pāpā vikurvantyanavasthitāḥ.
anavekṣya kṛtaṁ pāpā vikurvantyanavasthitāḥ.
16.
kṛtārthāḥ subhṛtāḥ ye hi kṛtyakāle upasthite
anavekṣya kṛtam pāpāḥ vikurvanti anavasthitāḥ
anavekṣya kṛtam pāpāḥ vikurvanti anavasthitāḥ
16.
ye hi kṛtārthāḥ subhṛtāḥ kṛtyakāle upasthite
kṛtam anavekṣya pāpāḥ anavasthitāḥ vikurvanti
kṛtam anavekṣya pāpāḥ anavasthitāḥ vikurvanti
16.
Indeed, those who, having achieved their aims and been well-maintained, act wickedly and unsteadily when the opportune moment arrives, without considering the good done for them.
राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् ।
नैवायं न परो लोको विद्यते पापकर्मणाम् ॥१७॥
नैवायं न परो लोको विद्यते पापकर्मणाम् ॥१७॥
17. rājakilbiṣiṇāṁ teṣāṁ bhartṛpiṇḍāpahāriṇām ,
naivāyaṁ na paro loko vidyate pāpakarmaṇām.
naivāyaṁ na paro loko vidyate pāpakarmaṇām.
17.
rājakilbiṣiṇām teṣām bhartṛpiṇḍāpahāriṇām na
eva ayam na paraḥ lokaḥ vidyate pāpakarmaṇām
eva ayam na paraḥ lokaḥ vidyate pāpakarmaṇām
17.
teṣām rājakilbiṣiṇām bhartṛpiṇḍāpahāriṇām pāpakarmaṇām
na eva ayam lokaḥ na paraḥ (lokaḥ) vidyate
na eva ayam lokaḥ na paraḥ (lokaḥ) vidyate
17.
For those who commit offenses against their ruler and betray their benefactor, and for those who perform sinful deeds (karma), neither this world nor the next exists.
धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः ।
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे ॥१८॥
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे ॥१८॥
18. dhṛtarāṣṭrasya putrāṇāmarthe yotsyāmi te sutaiḥ ,
balaṁ ca śaktiṁ cāsthāya na vai tvayyanṛtaṁ vade.
balaṁ ca śaktiṁ cāsthāya na vai tvayyanṛtaṁ vade.
18.
dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ
balam ca śaktim ca āsthāya na vai tvayi anṛtam vade
balam ca śaktim ca āsthāya na vai tvayi anṛtam vade
18.
dhṛtarāṣṭrasya putrāṇām arthe te sutaiḥ yotsyāmi.
balam ca śaktim ca āsthāya,
tvayi anṛtam na vai vade
balam ca śaktim ca āsthāya,
tvayi anṛtam na vai vade
18.
For the sake of Dhṛtarāṣṭra's sons, I shall fight your sons. Relying on my strength and power (śakti), I shall certainly not speak a lie to you.
आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम् ।
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ॥१९॥
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ॥१९॥
19. ānṛśaṁsyamatho vṛttaṁ rakṣansatpuruṣocitam ,
ato'rthakaramapyetanna karomyadya te vacaḥ.
ato'rthakaramapyetanna karomyadya te vacaḥ.
19.
ānṛśaṃsyam atha u vṛttam rakṣan satpuruṣocitam
ataḥ arthakaram api etat na karomi adya te vacaḥ
ataḥ arthakaram api etat na karomi adya te vacaḥ
19.
ānṛśaṃsyam vṛttam satpuruṣocitam rakṣan atha u
ataḥ etat arthakaram api te vacaḥ adya na karomi
ataḥ etat arthakaram api te vacaḥ adya na karomi
19.
Maintaining kindness and conduct proper for virtuous persons, I will therefore not follow your instruction today, even though it would be beneficial.
न तु तेऽयं समारम्भो मयि मोघो भविष्यति ।
वध्यान्विषह्यान्संग्रामे न हनिष्यामि ते सुतान् ।
युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते ॥२०॥
वध्यान्विषह्यान्संग्रामे न हनिष्यामि ते सुतान् ।
युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते ॥२०॥
20. na tu te'yaṁ samārambho mayi mogho bhaviṣyati ,
vadhyānviṣahyānsaṁgrāme na haniṣyāmi te sutān ,
yudhiṣṭhiraṁ ca bhīmaṁ ca yamau caivārjunādṛte.
vadhyānviṣahyānsaṁgrāme na haniṣyāmi te sutān ,
yudhiṣṭhiraṁ ca bhīmaṁ ca yamau caivārjunādṛte.
20.
na tu te ayam samārambhaḥ mayi moghaḥ
bhaviṣyati vadhyān viṣahyān saṃgrāme
na haniṣyāmi te sutān yudhiṣṭhiram
ca bhīmam ca yamau ca eva arjunāt ṛte
bhaviṣyati vadhyān viṣahyān saṃgrāme
na haniṣyāmi te sutān yudhiṣṭhiram
ca bhīmam ca yamau ca eva arjunāt ṛte
20.
tu na ayam te samārambhaḥ mayi moghaḥ
na bhaviṣyati te vadhyān viṣahyān
sutān yudhiṣṭhiram ca bhīmam ca yamau ca
eva arjunāt ṛte saṃgrāme na haniṣyāmi
na bhaviṣyati te vadhyān viṣahyān
sutān yudhiṣṭhiram ca bhīmam ca yamau ca
eva arjunāt ṛte saṃgrāme na haniṣyāmi
20.
But this endeavor of yours will not be entirely in vain concerning me. I will not kill your formidable sons - Yudhiṣṭhira, Bhīma, and the two twins - in battle, except Arjuna.
अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले ।
अर्जुनं हि निहत्याजौ संप्राप्तं स्यात्फलं मया ।
यशसा चापि युज्येयं निहतः सव्यसाचिना ॥२१॥
अर्जुनं हि निहत्याजौ संप्राप्तं स्यात्फलं मया ।
यशसा चापि युज्येयं निहतः सव्यसाचिना ॥२१॥
21. arjunena samaṁ yuddhaṁ mama yaudhiṣṭhire bale ,
arjunaṁ hi nihatyājau saṁprāptaṁ syātphalaṁ mayā ,
yaśasā cāpi yujyeyaṁ nihataḥ savyasācinā.
arjunaṁ hi nihatyājau saṁprāptaṁ syātphalaṁ mayā ,
yaśasā cāpi yujyeyaṁ nihataḥ savyasācinā.
21.
arjunena samam yuddham mama yaudhiṣṭhire
bale arjunam hi nihatya ājau
samprāptam syāt phalam mayā yaśasā
ca api yujyeyam nihataḥ savyasācinā
bale arjunam hi nihatya ājau
samprāptam syāt phalam mayā yaśasā
ca api yujyeyam nihataḥ savyasācinā
21.
mama yuddham arjunena samam yaudhiṣṭhire
bale (asti) hi ājau arjunam nihatya
mayā phalam samprāptam syāt ca api
savyasācinā nihataḥ (aham) yaśasā yujyeyam
bale (asti) hi ājau arjunam nihatya
mayā phalam samprāptam syāt ca api
savyasācinā nihataḥ (aham) yaśasā yujyeyam
21.
My battle is with Arjuna in Yudhiṣṭhira's army. For, if Arjuna were killed in battle, the reward would certainly be attained by me. And even if I were killed by Savyasācin (Arjuna), I would certainly attain fame.
न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि ।
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ॥२२॥
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ॥२२॥
22. na te jātu naśiṣyanti putrāḥ pañca yaśasvini ,
nirarjunāḥ sakarṇā vā sārjunā vā hate mayi.
nirarjunāḥ sakarṇā vā sārjunā vā hate mayi.
22.
na te jātu naśiṣyanti putrāḥ pañca yaśasvini
nirarjunāḥ sakarṇāḥ vā sārjunāḥ vā hate mayi
nirarjunāḥ sakarṇāḥ vā sārjunāḥ vā hate mayi
22.
yaśasvini te pañca putrāḥ jātu na naśiṣyanti (te) nirarjunāḥ sakarṇāḥ vā,
vā hate mayi sārjunāḥ (bhaviṣyanti)
vā hate mayi sārjunāḥ (bhaviṣyanti)
22.
O glorious one, your five sons will never perish. If I am killed, they will remain with Arjuna; or (if Arjuna is killed), they will be without Arjuna, but with Karṇa.
वैशंपायन उवाच ।
इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेपती ।
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पितम् ॥२३॥
इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेपती ।
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पितम् ॥२३॥
23. vaiśaṁpāyana uvāca ,
iti karṇavacaḥ śrutvā kuntī duḥkhātpravepatī ,
uvāca putramāśliṣya karṇaṁ dhairyādakampitam.
iti karṇavacaḥ śrutvā kuntī duḥkhātpravepatī ,
uvāca putramāśliṣya karṇaṁ dhairyādakampitam.
23.
vaiśaṃpāyana uvāca iti karṇavacaḥ śrutvā kuntī duḥkhāt
pravepatī uvāca putram āśliṣya karṇaṃ dhairyāt akampitam
pravepatī uvāca putram āśliṣya karṇaṃ dhairyāt akampitam
23.
vaiśaṃpāyana uvāca iti karṇavacaḥ śrutvā duḥkhāt pravepatī
kuntī putram karṇaṃ dhairyāt akampitam āśliṣya uvāca
kuntī putram karṇaṃ dhairyāt akampitam āśliṣya uvāca
23.
Vaiśampāyana said: Having heard these words from Karṇa, Kuntī, trembling with sorrow, embraced her son and spoke to Karṇa, who remained unshaken in his steadfastness.
एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः ।
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ॥२४॥
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ॥२४॥
24. evaṁ vai bhāvyametena kṣayaṁ yāsyanti kauravāḥ ,
yathā tvaṁ bhāṣase karṇa daivaṁ tu balavattaram.
yathā tvaṁ bhāṣase karṇa daivaṁ tu balavattaram.
24.
evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravāḥ
yathā tvam bhāṣase karṇa daivam tu balavattaram
yathā tvam bhāṣase karṇa daivam tu balavattaram
24.
evaṃ vai etena bhāvyam kauravāḥ kṣayaṃ yāsyanti
karṇa yathā tvam bhāṣase daivam tu balavattaram
karṇa yathā tvam bhāṣase daivam tu balavattaram
24.
"Indeed, this is how it must be; by this, the Kauravas will meet their destruction. As you declare, Karṇa, destiny (daivam) is truly more powerful."
त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन ।
दत्तं तत्प्रतिजानीहि संगरप्रतिमोचनम् ॥२५॥
दत्तं तत्प्रतिजानीहि संगरप्रतिमोचनम् ॥२५॥
25. tvayā caturṇāṁ bhrātṝṇāmabhayaṁ śatrukarśana ,
dattaṁ tatpratijānīhi saṁgarapratimocanam.
dattaṁ tatpratijānīhi saṁgarapratimocanam.
25.
tvayā caturṇāṃ bhrātṝṇām abhayam śatrukārśana
dattam tat pratijānīhi saṃgarapratimocanam
dattam tat pratijānīhi saṃgarapratimocanam
25.
śatrukārśana tvayā caturṇāṃ bhrātṝṇām abhayam
dattam tat saṃgarapratimocanam pratijānīhi
dattam tat saṃgarapratimocanam pratijānīhi
25.
"O tormentor of foes (śatrukārśana), you have granted safety to your four brothers. Acknowledge that promise as their liberation from the conflict."
अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् ।
तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् ॥२६॥
तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् ॥२६॥
26. anāmayaṁ svasti ceti pṛthātho karṇamabravīt ,
tāṁ karṇo'bhyavadatprītastatastau jagmatuḥ pṛthak.
tāṁ karṇo'bhyavadatprītastatastau jagmatuḥ pṛthak.
26.
anāmayam svasti ca iti pṛthā atho karṇam abravīt tām
karṇaḥ abhyavadat prītaḥ tataḥ tau jagmatuḥ pṛthak
karṇaḥ abhyavadat prītaḥ tataḥ tau jagmatuḥ pṛthak
26.
iti anāmayam ca svasti pṛthā atho karṇam abravīt
prītaḥ karṇaḥ tām abhyavadat tataḥ tau pṛthak jagmatuḥ
prītaḥ karṇaḥ tām abhyavadat tataḥ tau pṛthak jagmatuḥ
26.
"May you be well and free from harm (anāmayam) and prosperous (svasti)," thus Pṛthā then said to Karṇa. Karṇa, pleased, replied to her. Then they both departed separately.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144 (current chapter)
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47