महाभारतः
mahābhārataḥ
-
book-7, chapter-173
धृतराष्ट्र उवाच ।
तस्मिन्नतिरथे द्रोणे निहते तत्र संजय ।
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् ॥१॥
तस्मिन्नतिरथे द्रोणे निहते तत्र संजय ।
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
tasminnatirathe droṇe nihate tatra saṁjaya ,
māmakāḥ pāṇḍavāścaiva kimakurvannataḥ param.
tasminnatirathe droṇe nihate tatra saṁjaya ,
māmakāḥ pāṇḍavāścaiva kimakurvannataḥ param.
1.
dhṛtarāṣṭraḥ uvāca tasmin atirathe droṇe nihate tatra
sañjaya māmakāḥ pāṇḍavāḥ ca eva kim akurvan ataḥ param
sañjaya māmakāḥ pāṇḍavāḥ ca eva kim akurvan ataḥ param
1.
sañjaya tatra tasmin atirathe droṇe nihate (sati)
māmakāḥ ca eva pāṇḍavāḥ ataḥ param kim akurvan
māmakāḥ ca eva pāṇḍavāḥ ataḥ param kim akurvan
1.
Dhṛtarāṣṭra said: 'O Sañjaya, after that great chariot warrior, Drona, was slain there, what indeed did my sons and the Pāṇḍavas do thereafter?'
संजय उवाच ।
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै ।
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनंजयः ॥२॥
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै ।
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनंजयः ॥२॥
2. saṁjaya uvāca ,
tasminnatirathe droṇe nihate pārṣatena vai ,
kauraveṣu ca bhagneṣu kuntīputro dhanaṁjayaḥ.
tasminnatirathe droṇe nihate pārṣatena vai ,
kauraveṣu ca bhagneṣu kuntīputro dhanaṁjayaḥ.
2.
sañjayaḥ uvāca tasmin atirathe droṇe nihate pārṣatena
vai kauraveṣu ca bhagneṣu kuntīputraḥ dhanañjayaḥ
vai kauraveṣu ca bhagneṣu kuntīputraḥ dhanañjayaḥ
2.
sañjayaḥ uvāca vai tasmin atirathe droṇe pārṣatena
nihate ca kauraveṣu bhagneṣu kuntīputraḥ dhanañjayaḥ
nihate ca kauraveṣu bhagneṣu kuntīputraḥ dhanañjayaḥ
2.
Sañjaya said: 'Indeed, when that great chariot warrior, Drona, was slain by Pṛṣata's son (Pārṣata), and when the Kauravas were broken, Kuntī's son Dhanañjaya (Arjuna)...'
दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् ।
यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ ॥३॥
यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ ॥३॥
3. dṛṣṭvā sumahadāścaryamātmano vijayāvaham ,
yadṛcchayāgataṁ vyāsaṁ papraccha bharatarṣabha.
yadṛcchayāgataṁ vyāsaṁ papraccha bharatarṣabha.
3.
dṛṣṭvā sumahadāścaryam ātmanaḥ vijayāvaham
yadṛcchayā āgatam vyāsam papraccha bharatarṣabhaḥ
yadṛcchayā āgatam vyāsam papraccha bharatarṣabhaḥ
3.
bharatarṣabhaḥ yadṛcchayā āgatam vyāsam ātmanaḥ
vijayāvaham sumahadāścaryam dṛṣṭvā papraccha
vijayāvaham sumahadāścaryam dṛṣṭvā papraccha
3.
Bhāratarṣabha (Yudhishthira) asked Vyasa, who had arrived by chance, after seeing a very great wonder that brought victory to his own self (ātman).
संग्रामे निघ्नतः शत्रूञ्शरौघैर्विमलैरहम् ।
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ॥४॥
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ॥४॥
4. saṁgrāme nighnataḥ śatrūñśaraughairvimalairaham ,
agrato lakṣaye yāntaṁ puruṣaṁ pāvakaprabham.
agrato lakṣaye yāntaṁ puruṣaṁ pāvakaprabham.
4.
saṃgrāme nighnataḥ śatrūn śaraughaiḥ vimalaiḥ
aham agrataḥ lakṣaye yāntam puruṣam pāvakaprabham
aham agrataḥ lakṣaye yāntam puruṣam pāvakaprabham
4.
aham saṃgrāme śatrūn śaraughaiḥ vimalaiḥ nighnataḥ
agrataḥ yāntam pāvakaprabham puruṣam lakṣaye
agrataḥ yāntam pāvakaprabham puruṣam lakṣaye
4.
In battle, as he slays enemies with pure streams of arrows, I observe a radiant individual (puruṣa), brilliant like fire, moving forth at the forefront.
ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते ।
तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने ॥५॥
तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने ॥५॥
5. jvalantaṁ śūlamudyamya yāṁ diśaṁ pratipadyate ,
tasyāṁ diśi viśīryante śatravo me mahāmune.
tasyāṁ diśi viśīryante śatravo me mahāmune.
5.
jvalantam śūlam udyamya yām diśam pratipadyate
tasyām diśi viśīryante śatravaḥ me mahāmune
tasyām diśi viśīryante śatravaḥ me mahāmune
5.
mahāmune,
jvalantam śūlam udyamya yām diśam pratipadyate,
tasyām diśi me śatravaḥ viśīryante
jvalantam śūlam udyamya yām diśam pratipadyate,
tasyām diśi me śatravaḥ viśīryante
5.
O great sage, holding up a blazing spear, whichever direction he approaches, in that very direction my enemies are scattered.
न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति ।
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा ॥६॥
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा ॥६॥
6. na padbhyāṁ spṛśate bhūmiṁ na ca śūlaṁ vimuñcati ,
śūlācchūlasahasrāṇi niṣpetustasya tejasā.
śūlācchūlasahasrāṇi niṣpetustasya tejasā.
6.
na padbhyām spṛśate bhūmim na ca śūlam vimuñcati
śūlāt śūlasahasrāṇi niṣpetuḥ tasya tejasā
śūlāt śūlasahasrāṇi niṣpetuḥ tasya tejasā
6.
saḥ padbhyām bhūmim na spṛśate,
ca śūlam na vimuñcati.
tasya tejasā śūlāt śūlasahasrāṇi niṣpetuḥ
ca śūlam na vimuñcati.
tasya tejasā śūlāt śūlasahasrāṇi niṣpetuḥ
6.
He does not touch the earth with his feet, nor does he let go of the spear. From that spear, thousands of spears emerged due to his (the person's) energy.
तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः ।
तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम् ॥७॥
तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम् ॥७॥
7. tena bhagnānarīnsarvānmadbhagnānmanyate janaḥ ,
tena dagdhāni sainyāni pṛṣṭhato'nudahāmyaham.
tena dagdhāni sainyāni pṛṣṭhato'nudahāmyaham.
7.
tena bhagnān arīn sarvān madbhagnān manyate janaḥ
tena dagdhāni sainyāni pṛṣṭhataḥ anudahāmi aham
tena dagdhāni sainyāni pṛṣṭhataḥ anudahāmi aham
7.
janaḥ tena bhagnān sarvān arīn madbhagnān manyate
aham tena dagdhāni sainyāni pṛṣṭhataḥ anudahāmi
aham tena dagdhāni sainyāni pṛṣṭhataḥ anudahāmi
7.
People believe that all enemies vanquished by him were actually vanquished by me. As for me, I burn from behind the armies that he has already ravaged.
भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः ।
शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः ॥८॥
शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः ॥८॥
8. bhagavaṁstanmamācakṣva ko vai sa puruṣottamaḥ ,
śūlapāṇirmahānkṛṣṇa tejasā sūryasaṁnibhaḥ.
śūlapāṇirmahānkṛṣṇa tejasā sūryasaṁnibhaḥ.
8.
bhagavan tat mama ācakṣva kaḥ vai saḥ puruṣottamaḥ
śūlapāṇiḥ mahān kṛṣṇa tejasā sūryasaṃnibhaḥ
śūlapāṇiḥ mahān kṛṣṇa tejasā sūryasaṃnibhaḥ
8.
bhagavan tat mama ācakṣva kaḥ vai saḥ puruṣottamaḥ
mahān śūlapāṇiḥ kṛṣṇa sūryasaṃnibhaḥ tejasā
mahān śūlapāṇiḥ kṛṣṇa sūryasaṃnibhaḥ tejasā
8.
O Lord, please tell me, who indeed is that supreme person (puruṣa) - the great one who holds a trident, who is dark-hued, and whose brilliance is like the sun's?
व्यास उवाच ।
प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम् ।
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥९॥
प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम् ।
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥९॥
9. vyāsa uvāca ,
prajāpatīnāṁ prathamaṁ taijasaṁ puruṣaṁ vibhum ,
bhuvanaṁ bhūrbhuvaṁ devaṁ sarvalokeśvaraṁ prabhum.
prajāpatīnāṁ prathamaṁ taijasaṁ puruṣaṁ vibhum ,
bhuvanaṁ bhūrbhuvaṁ devaṁ sarvalokeśvaraṁ prabhum.
9.
vyāsa uvāca prajāpatīnām prathamam taijasam puruṣam
vibhum bhuvanam bhūrbhuvam devam sarvalokeśvaram prabhum
vibhum bhuvanam bhūrbhuvam devam sarvalokeśvaram prabhum
9.
vyāsa uvāca prajāpatīnām prathamam taijasam vibhum
puruṣam bhuvanam bhūrbhuvam devam sarvalokeśvaram prabhum
puruṣam bhuvanam bhūrbhuvam devam sarvalokeśvaram prabhum
9.
Vyasa said: (He is) the foremost among the lords of creation (prajāpatis), the luminous, all-pervading person (puruṣa); the universe (bhuvana) itself, the earth and atmosphere, the divine one, the Lord of all worlds, the Supreme Master.
ईशानं वरदं पार्थ दृष्टवानसि शंकरम् ।
तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम् ॥१०॥
तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम् ॥१०॥
10. īśānaṁ varadaṁ pārtha dṛṣṭavānasi śaṁkaram ,
taṁ gaccha śaraṇaṁ devaṁ sarvādiṁ bhuvaneśvaram.
taṁ gaccha śaraṇaṁ devaṁ sarvādiṁ bhuvaneśvaram.
10.
īśānam varadam pārtha dṛṣṭavān asi śaṃkaram
tam gaccha śaraṇam devam sarvādim bhuvaneśvaram
tam gaccha śaraṇam devam sarvādim bhuvaneśvaram
10.
pārtha tvam īśānam varadam śaṃkaram dṛṣṭavān asi
tam sarvādim bhuvaneśvaram devam śaraṇam gaccha
tam sarvādim bhuvaneśvaram devam śaraṇam gaccha
10.
O Pārtha, you have seen Śaṅkara, the Lord, the giver of boons. Go to him for refuge - that divine one, the primal source of all, the Lord of the universe.
महादेवं महात्मानमीशानं जटिलं शिवम् ।
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ।
दातारं चैव भक्तानां प्रसादविहितान्वरान् ॥११॥
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ।
दातारं चैव भक्तानां प्रसादविहितान्वरान् ॥११॥
11. mahādevaṁ mahātmānamīśānaṁ jaṭilaṁ śivam ,
tryakṣaṁ mahābhujaṁ rudraṁ śikhinaṁ cīravāsasam ,
dātāraṁ caiva bhaktānāṁ prasādavihitānvarān.
tryakṣaṁ mahābhujaṁ rudraṁ śikhinaṁ cīravāsasam ,
dātāraṁ caiva bhaktānāṁ prasādavihitānvarān.
11.
mahādevam mahātmānam īśānam jaṭilam
śivam tryakṣam mahābhujam rudram
śikhinam cīravāsasam dātāram ca
eva bhaktānām prasādavihitān varān
śivam tryakṣam mahābhujam rudram
śikhinam cīravāsasam dātāram ca
eva bhaktānām prasādavihitān varān
11.
mahādevam mahātmānam īśānam jaṭilam
śivam tryakṣam mahābhujam rudram
śikhinam cīravāsasam ca eva
bhaktānām prasādavihitān varān dātāram
śivam tryakṣam mahābhujam rudram
śikhinam cīravāsasam ca eva
bhaktānām prasādavihitān varān dātāram
11.
Referring to Mahadeva, the magnanimous (mahātman), the Lord (īśāna), the matted-haired, the auspicious one (Śiva), the three-eyed, the mighty-armed, Rudra, the one with a topknot, clothed in bark garments; and indeed, he is the giver of boons bestowed by his grace to his devotees.
तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः ।
वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः ॥१२॥
वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः ॥१२॥
12. tasya te pārṣadā divyā rūpairnānāvidhaiḥ vibhoḥ ,
vāmanā jaṭilā muṇḍā hrasvagrīvā mahodarāḥ.
vāmanā jaṭilā muṇḍā hrasvagrīvā mahodarāḥ.
12.
tasya te pārṣadāḥ divyāḥ rūpaiḥ nānāvidhaiḥ vibhoḥ
vāmanāḥ jaṭilāḥ muṇḍāḥ hrasvagīvāḥ mahodarāḥ
vāmanāḥ jaṭilāḥ muṇḍāḥ hrasvagīvāḥ mahodarāḥ
12.
vibhoḥ tasya te divyāḥ pārṣadāḥ nānāvidhaiḥ rūpaiḥ
vāmanāḥ jaṭilāḥ muṇḍāḥ hrasvagīvāḥ mahodarāḥ
vāmanāḥ jaṭilāḥ muṇḍāḥ hrasvagīvāḥ mahodarāḥ
12.
O lord (vibhu), his (Mahadeva's) divine attendants (pārṣada) appear in various forms: they are dwarfs, matted-haired, shaven-headed, short-necked, and big-bellied.
महाकाया महोत्साहा महाकर्णास्तथापरे ।
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ॥१३॥
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ॥१३॥
13. mahākāyā mahotsāhā mahākarṇāstathāpare ,
ānanairvikṛtaiḥ pādaiḥ pārtha veṣaiśca vaikṛtaiḥ.
ānanairvikṛtaiḥ pādaiḥ pārtha veṣaiśca vaikṛtaiḥ.
13.
mahākāyāḥ mahotsāhāḥ mahākarṇāḥ tathā apare
ānanaiḥ vikṛtaiḥ pādaiḥ pārtha veṣaiḥ ca vaikṛtaiḥ
ānanaiḥ vikṛtaiḥ pādaiḥ pārtha veṣaiḥ ca vaikṛtaiḥ
13.
pārtha tathā apare mahākāyāḥ mahotsāhāḥ mahākarṇāḥ
vikṛtaiḥ ānanaiḥ pādaiḥ ca vaikṛtaiḥ veṣaiḥ
vikṛtaiḥ ānanaiḥ pādaiḥ ca vaikṛtaiḥ veṣaiḥ
13.
Similarly, others (among his attendants) are colossal-bodied, greatly energetic, and large-eared. O Pārtha (Arjuna), they also appear with monstrous faces, unusual feet, and grotesque attires.
ईदृशैः स महादेवः पूज्यमानो महेश्वरः ।
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ।
तस्मिन्घोरे तदा पार्थ संग्रामे लोमहर्षणे ॥१४॥
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ।
तस्मिन्घोरे तदा पार्थ संग्रामे लोमहर्षणे ॥१४॥
14. īdṛśaiḥ sa mahādevaḥ pūjyamāno maheśvaraḥ ,
sa śivastāta tejasvī prasādādyāti te'grataḥ ,
tasminghore tadā pārtha saṁgrāme lomaharṣaṇe.
sa śivastāta tejasvī prasādādyāti te'grataḥ ,
tasminghore tadā pārtha saṁgrāme lomaharṣaṇe.
14.
īdṛśaiḥ saḥ mahādevaḥ pūjyamānaḥ
maheśvaraḥ saḥ śivaḥ tāta tejasvī
prasādāt yāti te agrataḥ tasmin ghore
tadā pārtha saṃgrāme lomaharṣaṇe
maheśvaraḥ saḥ śivaḥ tāta tejasvī
prasādāt yāti te agrataḥ tasmin ghore
tadā pārtha saṃgrāme lomaharṣaṇe
14.
tāta pārtha tadā saḥ mahādevaḥ
maheśvaraḥ īdṛśaiḥ pūjyamānaḥ saḥ śivaḥ
tejasvī prasādāt te agrataḥ tasmin
ghore lomaharṣaṇe saṃgrāme yāti
maheśvaraḥ īdṛśaiḥ pūjyamānaḥ saḥ śivaḥ
tejasvī prasādāt te agrataḥ tasmin
ghore lomaharṣaṇe saṃgrāme yāti
14.
That Mahadeva, the Great Lord (maheśvara), being worshipped by such attendants, O dear son (tāta), he, Śiva, full of splendor, proceeds before you by his grace in that terrible, hair-raising battle (saṃgrāma) then, O Pārtha (Arjuna).
द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः ।
कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् ।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥१५॥
कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् ।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥१५॥
15. droṇakarṇakṛpairguptāṁ maheṣvāsaiḥ prahāribhiḥ ,
kastāṁ senāṁ tadā pārtha manasāpi pradharṣayet ,
ṛte devānmaheṣvāsādbahurūpānmaheśvarāt.
kastāṁ senāṁ tadā pārtha manasāpi pradharṣayet ,
ṛte devānmaheṣvāsādbahurūpānmaheśvarāt.
15.
droṇakarṇakṛpaiḥ guptām maheṣvāsaiḥ
prahāribhiḥ kaḥ tām senām tadā
pārtha manasā api pradharṣayet ṛte
devān maheṣvāsāt bahurūpāt maheśvarāt
prahāribhiḥ kaḥ tām senām tadā
pārtha manasā api pradharṣayet ṛte
devān maheṣvāsāt bahurūpāt maheśvarāt
15.
pārtha tadā droṇakarṇakṛpaiḥ
maheṣvāsaiḥ prahāribhiḥ guptām tām senām
kaḥ manasā api pradharṣayet devān
bahurūpāt maheṣvāsāt maheśvarāt ṛte
maheṣvāsaiḥ prahāribhiḥ guptām tām senām
kaḥ manasā api pradharṣayet devān
bahurūpāt maheṣvāsāt maheśvarāt ṛte
15.
O Pārtha, who then, even in thought, would dare to challenge that army, which is protected by Droṇa, Karṇa, and Kṛpa, all of whom are great archers and powerful attackers? No one could, except for the gods and the multi-formed great archer Maheśvara (Śiva).
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते ।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥१६॥
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥१६॥
16. sthātumutsahate kaścinna tasminnagrataḥ sthite ,
na hi bhūtaṁ samaṁ tena triṣu lokeṣu vidyate.
na hi bhūtaṁ samaṁ tena triṣu lokeṣu vidyate.
16.
sthātum utsahate kaścit na tasmin agrataḥ sthite
na hi bhūtam samam tena triṣu lokeṣu vidyate
na hi bhūtam samam tena triṣu lokeṣu vidyate
16.
tasmin agrataḥ sthite kaścit sthātum na utsahate
hi tena samam bhūtam triṣu lokeṣu na vidyate
hi tena samam bhūtam triṣu lokeṣu na vidyate
16.
No one dares to stand [against him] when he stands before them. Indeed, no being equal to him exists in the three worlds.
गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः ।
विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥१७॥
विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥१७॥
17. gandhenāpi hi saṁgrāme tasya kruddhasya śatravaḥ ,
visaṁjñā hatabhūyiṣṭhā vepanti ca patanti ca.
visaṁjñā hatabhūyiṣṭhā vepanti ca patanti ca.
17.
gandhena api hi saṅgrāme tasya kruddhasya śatravaḥ
visañjñāḥ hatabhūyiṣṭhāḥ vepanti ca patanti ca
visañjñāḥ hatabhūyiṣṭhāḥ vepanti ca patanti ca
17.
hi saṅgrāme kruddhasya tasya gandhena api śatravaḥ
visañjñāḥ hatabhūyiṣṭhāḥ vepanti ca patanti ca
visañjñāḥ hatabhūyiṣṭhāḥ vepanti ca patanti ca
17.
Indeed, even by the mere presence of him, when he is enraged in battle, his enemies become senseless, mostly slain, and they tremble and fall.
तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि ।
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥१८॥
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥१८॥
18. tasmai namastu kurvanto devāstiṣṭhanti vai divi ,
ye cānye mānavā loke ye ca svargajito narāḥ.
ye cānye mānavā loke ye ca svargajito narāḥ.
18.
tasmai namaḥ tu kurvantaḥ devāḥ tiṣṭhanti vai divi
ye ca anye mānavāḥ loke ye ca svargajitaḥ narāḥ
ye ca anye mānavāḥ loke ye ca svargajitaḥ narāḥ
18.
tasmai tu devāḥ divi namas kurvantaḥ vai tiṣṭhanti
ca ye anye mānavāḥ loke ca ye svargajitaḥ narāḥ
ca ye anye mānavāḥ loke ca ye svargajitaḥ narāḥ
18.
Indeed, the gods in heaven offer homage (namas) to him, and so do other humans in this world, as well as those men who have conquered heaven.
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् ।
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥१९॥
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥१९॥
19. ye bhaktā varadaṁ devaṁ śivaṁ rudramumāpatim ,
iha loke sukhaṁ prāpya te yānti paramāṁ gatim.
iha loke sukhaṁ prāpya te yānti paramāṁ gatim.
19.
ye bhaktāḥ varadam devam śivam rudram umāpatim
iha loke sukham prāpya te yānti paramām gatim
iha loke sukham prāpya te yānti paramām gatim
19.
ye bhaktāḥ varadam devam śivam rudram umāpatim iha loke sukham prāpya,
te paramām gatim yānti.
te paramām gatim yānti.
19.
Those devotees who worship the boon-bestowing (varada) god Śiva, Rudra, the husband of Umā, attain happiness in this world and then reach the supreme state (gati).
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा ।
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥२०॥
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥२०॥
20. namaskuruṣva kaunteya tasmai śāntāya vai sadā ,
rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase.
rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase.
20.
namaskuruṣva kaunteya tasmai śāntāya vai sadā
rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase
rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase
20.
kaunteya,
tasmai śāntāya vai sadā rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase namaskuruṣva.
tasmai śāntāya vai sadā rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase namaskuruṣva.
20.
O son of Kuntī (Kaunteya), always indeed bow down to that peaceful (śānta) (Śiva), Rudra, the blue-necked one (Śitikaṇṭha), the youngest, and the one of great splendor (suvarcas).
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ।
याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च ॥२१॥
याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च ॥२१॥
21. kapardine karālāya haryakṣṇe varadāya ca ,
yāmyāyāvyaktakeśāya sadvṛtte śaṁkarāya ca.
yāmyāyāvyaktakeśāya sadvṛtte śaṁkarāya ca.
21.
kapardine karālāya haryakṣṇe varadāya ca
yāmyāya avyaktakeśāya sadvṛtte śaṅkarāya ca
yāmyāya avyaktakeśāya sadvṛtte śaṅkarāya ca
21.
(namaskuruṣva) kapardine,
karālāya,
haryakṣṇe,
ca varadāya; yāmyāya,
avyaktakeśāya,
sadvṛtte ca śaṅkarāya.
karālāya,
haryakṣṇe,
ca varadāya; yāmyāya,
avyaktakeśāya,
sadvṛtte ca śaṅkarāya.
21.
(Bow down) to the one with matted hair (Kapardin), to the formidable one (Karāla), to the lion-eyed one (Haryakṣṇa), and to the boon-bestower (Varada). And to the controller (Yāmya), to the one with unmanifested hair (Avyaktakeśa), to the one of good conduct (Sadvṛtta), and to Śaṅkara (the benevolent one).
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च ।
हरिकेशाय मुण्डाय कृशायोत्तरणाय च ॥२२॥
हरिकेशाय मुण्डाय कृशायोत्तरणाय च ॥२२॥
22. kāmyāya harinetrāya sthāṇave puruṣāya ca ,
harikeśāya muṇḍāya kṛśāyottaraṇāya ca.
harikeśāya muṇḍāya kṛśāyottaraṇāya ca.
22.
kāmyāya harinetrāya sthāṇave puruṣāya ca
harikeśāya muṇḍāya kṛśāya uttaraṇāya ca
harikeśāya muṇḍāya kṛśāya uttaraṇāya ca
22.
(namaskuruṣva) kāmyāya,
harinetrāya,
sthāṇave,
ca puruṣāya; harikeśāya,
muṇḍāya,
kṛśāya ca uttaraṇāya.
harinetrāya,
sthāṇave,
ca puruṣāya; harikeśāya,
muṇḍāya,
kṛśāya ca uttaraṇāya.
22.
(Bow down) to the desirable one (Kāmya), to the one with Vishnu's eyes (Harinetra), to Sthāṇu (the firm, immovable one), and to the cosmic person (puruṣa). And to the one with golden hair (Harikeśa), to the shaven-headed one (Muṇḍa), to the emaciated one (Kṛśa), and to the deliverer (Uttaraṇa).
भास्कराय सुतीर्थाय देवदेवाय रंहसे ।
बहुरूपाय शर्वाय प्रियाय प्रियवाससे ॥२३॥
बहुरूपाय शर्वाय प्रियाय प्रियवाससे ॥२३॥
23. bhāskarāya sutīrthāya devadevāya raṁhase ,
bahurūpāya śarvāya priyāya priyavāsase.
bahurūpāya śarvāya priyāya priyavāsase.
23.
bhāskarāya sutīrthāya devadevāya raṃhase
bahurūpāya śarvāya priyāya priyavāsase
bahurūpāya śarvāya priyāya priyavāsase
23.
bhāskarāya sutīrthāya devadevāya raṃhase
bahurūpāya śarvāya priyāya priyavāsase
bahurūpāya śarvāya priyāya priyavāsase
23.
To the luminous one, to the one of excellent sacred places, to the God of gods, to the energetic one; to the multi-formed one, to the destroyer (śarva), to the beloved one, to the one with beloved garments.
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ।
गिरिशाय प्रशान्ताय पतये चीरवाससे ॥२४॥
गिरिशाय प्रशान्ताय पतये चीरवाससे ॥२४॥
24. uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe ,
giriśāya praśāntāya pataye cīravāsase.
giriśāya praśāntāya pataye cīravāsase.
24.
uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe
giriśāya praśāntāya pataye cīravāsase
giriśāya praśāntāya pataye cīravāsase
24.
uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe
giriśāya praśāntāya pataye cīravāsase
giriśāya praśāntāya pataye cīravāsase
24.
To the one wearing a turban, to the one with a beautiful face, to the thousand-eyed one, to the bountiful one; to the mountain dweller (giriśa), to the greatly peaceful one, to the lord, to the one clad in bark garments.
हिरण्यबाहवे चैव उग्राय पतये दिशाम् ।
पर्जन्यपतये चैव भूतानां पतये नमः ॥२५॥
पर्जन्यपतये चैव भूतानां पतये नमः ॥२५॥
25. hiraṇyabāhave caiva ugrāya pataye diśām ,
parjanyapataye caiva bhūtānāṁ pataye namaḥ.
parjanyapataye caiva bhūtānāṁ pataye namaḥ.
25.
hiraṇyabāhave ca eva ugrāya pataye diśām
parjanyapataye ca eva bhūtānām pataye namaḥ
parjanyapataye ca eva bhūtānām pataye namaḥ
25.
hiraṇyabāhave ca eva ugrāya diśām pataye ca
eva parjanyapataye bhūtānām pataye namaḥ
eva parjanyapataye bhūtānām pataye namaḥ
25.
And indeed, to the golden-armed one, to the fierce one, to the lord of the directions; and indeed, to the lord of rain, to the lord of all beings - salutations!
वृक्षाणां पतये चैव अपां च पतये तथा ।
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ॥२६॥
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ॥२६॥
26. vṛkṣāṇāṁ pataye caiva apāṁ ca pataye tathā ,
vṛkṣairāvṛtakāyāya senānye madhyamāya ca.
vṛkṣairāvṛtakāyāya senānye madhyamāya ca.
26.
vṛkṣāṇām pataye ca eva apām ca pataye tathā
vṛkṣaiḥ āvṛtakāyāya senānye madhyamāya ca
vṛkṣaiḥ āvṛtakāyāya senānye madhyamāya ca
26.
vṛkṣāṇām pataye ca eva apām ca tathā pataye
vṛkṣaiḥ āvṛtakāyāya senānye madhyamāya ca
vṛkṣaiḥ āvṛtakāyāya senānye madhyamāya ca
26.
And indeed, to the lord of trees, and also to the lord of waters; to the one whose body is covered by trees, to the commander of the army, and to the middle one.
स्रुवहस्ताय देवाय धन्विने भार्गवाय च ।
बहुरूपाय विश्वस्य पतये चीरवाससे ॥२७॥
बहुरूपाय विश्वस्य पतये चीरवाससे ॥२७॥
27. sruvahastāya devāya dhanvine bhārgavāya ca ,
bahurūpāya viśvasya pataye cīravāsase.
bahurūpāya viśvasya pataye cīravāsase.
27.
sruvahastāya devāya dhanvine bhārgavāya
ca bahurūpāya viśvasya pataye cīravāsase
ca bahurūpāya viśvasya pataye cīravāsase
27.
devāya sruvahastāya dhanvine bhārgavāya
ca bahurūpāya viśvasya pataye cīravāsase
ca bahurūpāya viśvasya pataye cīravāsase
27.
(Salutations) to the god (deva) who holds a ladle in his hand, to the wielder of the bow, and to the descendant of Bhṛgu. (Salutations) to him of many forms, the lord of the universe, who is clothed in bark garments.
सहस्रशिरसे चैव सहस्रनयनाय च ।
सहस्रबाहवे चैव सहस्रचरणाय च ॥२८॥
सहस्रबाहवे चैव सहस्रचरणाय च ॥२८॥
28. sahasraśirase caiva sahasranayanāya ca ,
sahasrabāhave caiva sahasracaraṇāya ca.
sahasrabāhave caiva sahasracaraṇāya ca.
28.
sahasraśirase ca eva sahasranayanāya ca
sahasrabāhave ca eva sahasracaraṇāya ca
sahasrabāhave ca eva sahasracaraṇāya ca
28.
sahasraśirase ca eva sahasranayanāya ca
sahasrabāhave ca eva sahasracaraṇāya ca
sahasrabāhave ca eva sahasracaraṇāya ca
28.
And indeed, (salutations) to him with a thousand heads, and to him with a thousand eyes. And indeed, (salutations) to him with a thousand arms, and to him with a thousand feet.
शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम् ।
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ।
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ॥२९॥
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ।
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ॥२९॥
29. śaraṇaṁ prāpya kaunteya varadaṁ bhuvaneśvaram ,
umāpatiṁ virūpākṣaṁ dakṣayajñanibarhaṇam ,
prajānāṁ patimavyagraṁ bhūtānāṁ patimavyayam.
umāpatiṁ virūpākṣaṁ dakṣayajñanibarhaṇam ,
prajānāṁ patimavyagraṁ bhūtānāṁ patimavyayam.
29.
śaraṇam prāpya kaunteya varadam
bhuvaneśvaram umāpatim virūpākṣam
dakṣayajñanibarhaṇam prajānām patim
avyagram bhūtānām patim avyayam
bhuvaneśvaram umāpatim virūpākṣam
dakṣayajñanibarhaṇam prajānām patim
avyagram bhūtānām patim avyayam
29.
kaunteya,
varadam bhuvaneśvaram umāpatim virūpākṣam dakṣayajñanibarhaṇam prajānām patim avyagram bhūtānām patim avyayam śaraṇam prāpya
varadam bhuvaneśvaram umāpatim virūpākṣam dakṣayajñanibarhaṇam prajānām patim avyagram bhūtānām patim avyayam śaraṇam prāpya
29.
O son of Kunti (Arjuna), having taken refuge in the bestower of boons, the Lord of the worlds, the husband of Umā, the three-eyed deity, the destroyer of Dakṣa's Vedic ritual (yajña), the undisturbed protector of all beings, and the imperishable Lord of all creatures.
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ।
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ॥३०॥
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ॥३०॥
30. kapardinaṁ vṛṣāvartaṁ vṛṣanābhaṁ vṛṣadhvajam ,
vṛṣadarpaṁ vṛṣapatiṁ vṛṣaśṛṅgaṁ vṛṣarṣabham.
vṛṣadarpaṁ vṛṣapatiṁ vṛṣaśṛṅgaṁ vṛṣarṣabham.
30.
kapardinam vṛṣāvartam vṛṣanābham vṛṣadhvajam
vṛṣadarpam vṛṣapatim vṛṣaśṛṅgam vṛṣarṣabham
vṛṣadarpam vṛṣapatim vṛṣaśṛṅgam vṛṣarṣabham
30.
kapardinam vṛṣāvartam vṛṣanābham vṛṣadhvajam
vṛṣadarpam vṛṣapatim vṛṣaśṛṅgam vṛṣarṣabham
vṛṣadarpam vṛṣapatim vṛṣaśṛṅgam vṛṣarṣabham
30.
(Salutations to him) who has matted hair, who moves like a bull, whose navel is like a bull, and whose banner bears a bull (vṛṣa) emblem. (Salutations to him) whose pride is like a bull, the lord of (dharma or) bulls, who has a bull-like horn, and who is the foremost of bulls (dharma).
वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् ।
वृषायुधं वृषशरं वृषभूतं महेश्वरम् ॥३१॥
वृषायुधं वृषशरं वृषभूतं महेश्वरम् ॥३१॥
31. vṛṣāṅkaṁ vṛṣabhodāraṁ vṛṣabhaṁ vṛṣabhekṣaṇam ,
vṛṣāyudhaṁ vṛṣaśaraṁ vṛṣabhūtaṁ maheśvaram.
vṛṣāyudhaṁ vṛṣaśaraṁ vṛṣabhūtaṁ maheśvaram.
31.
vṛṣāṅkam vṛṣabhodāram vṛṣabham vṛṣabhekṣaṇam
vṛṣāyudham vṛṣaśaram vṛṣabhūtam maheśvaram
vṛṣāyudham vṛṣaśaram vṛṣabhūtam maheśvaram
31.
vṛṣāṅkam vṛṣabhodāram vṛṣabham vṛṣabhekṣaṇam
vṛṣāyudham vṛṣaśaram vṛṣabhūtam maheśvaram
vṛṣāyudham vṛṣaśaram vṛṣabhūtam maheśvaram
31.
I take refuge in the Great Lord (maheśvara) who bears the mark of a bull, who is noble like a bull or the best among the noble, who is the bull or the best (among beings), whose gaze is like a bull's or who has excellent eyes, whose weapon is a bull or whose weapon is (dharma), whose arrow is a bull or whose arrow is (dharma), and who embodies the bull or (dharma).
महोदरं महाकायं द्वीपिचर्मनिवासिनम् ।
लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् ॥३२॥
लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् ॥३२॥
32. mahodaraṁ mahākāyaṁ dvīpicarmanivāsinam ,
lokeśaṁ varadaṁ muṇḍaṁ brahmaṇyaṁ brāhmaṇapriyam.
lokeśaṁ varadaṁ muṇḍaṁ brahmaṇyaṁ brāhmaṇapriyam.
32.
mahodaram mahākāyam dvīpicarmavāsinam lokeśam
varadam muṇḍam brahmaṇyam brāhmaṇapriyam
varadam muṇḍam brahmaṇyam brāhmaṇapriyam
32.
mahodaram mahākāyam dvīpicarmavāsinam lokeśam
varadam muṇḍam brahmaṇyam brāhmaṇapriyam
varadam muṇḍam brahmaṇyam brāhmaṇapriyam
32.
I take refuge in him who has a large belly, a huge body, who wears a tiger skin, who is the lord of the worlds, the giver of boons, who is shaven-headed (an ascetic), who is devoted to (brahman) and Brahmins, and who is dear to Brahmins.
त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् ।
पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् ।
प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ॥३३॥
पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् ।
प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ॥३३॥
33. triśūlapāṇiṁ varadaṁ khaḍgacarmadharaṁ prabhum ,
pinākinaṁ khaṇḍaparaśuṁ lokānāṁ patimīśvaram ,
prapadye śaraṇaṁ devaṁ śaraṇyaṁ cīravāsasam.
pinākinaṁ khaṇḍaparaśuṁ lokānāṁ patimīśvaram ,
prapadye śaraṇaṁ devaṁ śaraṇyaṁ cīravāsasam.
33.
triśūlapāṇim varadam khaḍgacarmadharam
prabhum pinākinam khaṇḍaparaśum
lokānām patim īśvaram prapadye
śaraṇam devam śaraṇyam cīravāsasam
prabhum pinākinam khaṇḍaparaśum
lokānām patim īśvaram prapadye
śaraṇam devam śaraṇyam cīravāsasam
33.
prapadye śaraṇam devam śaraṇyam
triśūlapāṇim varadam khaḍgacarmadharam
prabhum pinākinam khaṇḍaparaśum
lokānām patim īśvaram cīravāsasam
triśūlapāṇim varadam khaḍgacarmadharam
prabhum pinākinam khaṇḍaparaśum
lokānām patim īśvaram cīravāsasam
33.
I take refuge (prapadye) in the God, who is worthy of refuge, who holds a trident in his hand, who grants boons, who bears a sword and shield, who is the Lord, who carries the Pināka bow, who wields a crushing axe (khaṇḍaparaśu), who is the Lord (pati) of the worlds (loka), who is the Lord (īśvara), and who wears bark garments.
नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा ।
सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥३४॥
सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥३४॥
34. namastasmai sureśāya yasya vaiśravaṇaḥ sakhā ,
suvāsase namo nityaṁ suvratāya sudhanvine.
suvāsase namo nityaṁ suvratāya sudhanvine.
34.
namas tasmai sureśāya yasya vaiśravaṇaḥ sakhā
suvasase namas nityam suvratāya sudhanvine
suvasase namas nityam suvratāya sudhanvine
34.
tasmai sureśāya namas.
yasya vaiśravaṇaḥ sakhā (asti).
nityam suvasase suvratāya sudhanvine namas.
yasya vaiśravaṇaḥ sakhā (asti).
nityam suvasase suvratāya sudhanvine namas.
34.
Salutations to that Lord of gods (sureśa), whose friend is Vaiśravaṇa (Kubera). Always salutations to him who has excellent garments, who has good vows, and who has a good bow.
स्रुवहस्ताय देवाय सुखधन्वाय धन्विने ।
धन्वन्तराय धनुषे धन्वाचार्याय धन्विने ॥३५॥
धन्वन्तराय धनुषे धन्वाचार्याय धन्विने ॥३५॥
35. sruvahastāya devāya sukhadhanvāya dhanvine ,
dhanvantarāya dhanuṣe dhanvācāryāya dhanvine.
dhanvantarāya dhanuṣe dhanvācāryāya dhanvine.
35.
sruvahatstāya devāya sukhadhanvāya dhanvine
dhanvantarāya dhanuṣe dhanvācāryāya dhanvine
dhanvantarāya dhanuṣe dhanvācāryāya dhanvine
35.
sruvahatstāya devāya sukhadhanvāya dhanvine
dhanvantarāya dhanuṣe dhanvācāryāya dhanvine
dhanvantarāya dhanuṣe dhanvācāryāya dhanvine
35.
Salutations to the deity (deva) whose hand holds the sacrificial ladle, to the one with a pleasant bow, to the archer; to Dhanvantari, to the bow, and to the master of archery, the archer.
उग्रायुधाय देवाय नमः सुरवराय च ।
नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने ॥३६॥
नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने ॥३६॥
36. ugrāyudhāya devāya namaḥ suravarāya ca ,
namo'stu bahurūpāya namaśca bahudhanvine.
namo'stu bahurūpāya namaśca bahudhanvine.
36.
ugrāyudhāya devāya namaḥ suravarāya ca
namaḥ astu bahurūpāya namaḥ ca bahudhanvine
namaḥ astu bahurūpāya namaḥ ca bahudhanvine
36.
ugrāyudhāya devāya namaḥ suravarāya ca
namaḥ astu bahurūpāya namaḥ ca bahudhanvine
namaḥ astu bahurūpāya namaḥ ca bahudhanvine
36.
Salutations to the deity (deva) with fierce weapons, and to the best of the gods. May there be salutations to the multifarious one, and salutations to the one possessing many bows.
नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने ।
नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ॥३७॥
नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ॥३७॥
37. namo'stu sthāṇave nityaṁ suvratāya sudhanvine ,
namo'stu tripuraghnāya bhagaghnāya ca vai namaḥ.
namo'stu tripuraghnāya bhagaghnāya ca vai namaḥ.
37.
namaḥ astu sthāṇave nityam suvratāya sudhanvine
namaḥ astu tripuraghnāya bhagaghnāya ca vai namaḥ
namaḥ astu tripuraghnāya bhagaghnāya ca vai namaḥ
37.
namaḥ astu nityam sthāṇave suvratāya sudhanvine
namaḥ astu tripuraghnāya bhagaghnāya ca vai namaḥ
namaḥ astu tripuraghnāya bhagaghnāya ca vai namaḥ
37.
May there always be salutations to Sthāṇu, to the one of good vows, to the one with an excellent bow; may there be salutations to the destroyer of the three cities, and indeed, salutations to the destroyer of Bhaga.
वनस्पतीनां पतये नराणां पतये नमः ।
अपां च पतये नित्यं यज्ञानां पतये नमः ॥३८॥
अपां च पतये नित्यं यज्ञानां पतये नमः ॥३८॥
38. vanaspatīnāṁ pataye narāṇāṁ pataye namaḥ ,
apāṁ ca pataye nityaṁ yajñānāṁ pataye namaḥ.
apāṁ ca pataye nityaṁ yajñānāṁ pataye namaḥ.
38.
vanaspatīnām pataye narāṇām pataye namaḥ
apām ca pataye nityam yajñānām pataye namaḥ
apām ca pataye nityam yajñānām pataye namaḥ
38.
vanaspatīnām pataye namaḥ narāṇām pataye ca
apām pataye nityam yajñānām pataye namaḥ
apām pataye nityam yajñānām pataye namaḥ
38.
Salutations to the lord of vegetation, to the lord of human beings; and perpetually, to the lord of waters, and to the lord of Vedic rituals (yajña), salutations.
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च ।
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ॥३९॥
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ॥३९॥
39. pūṣṇo dantavināśāya tryakṣāya varadāya ca ,
nīlakaṇṭhāya piṅgāya svarṇakeśāya vai namaḥ.
nīlakaṇṭhāya piṅgāya svarṇakeśāya vai namaḥ.
39.
pūṣṇaḥ dantavināśāya tryakṣāya varadāya ca
nīlakaṇṭhāya piṅgāya svarṇakeśāya vai namaḥ
nīlakaṇṭhāya piṅgāya svarṇakeśāya vai namaḥ
39.
vai namaḥ tryakṣāya varadāya ca nīlakaṇṭhāya
piṅgāya svarṇakeśāya pūṣṇaḥ dantavināśāya
piṅgāya svarṇakeśāya pūṣṇaḥ dantavināśāya
39.
Indeed, salutations to the three-eyed one, the giver of boons, the blue-throated one, the tawny-colored one, and the golden-haired one, who is known for the destruction of Pūṣan's teeth.
कर्माणि चैव दिव्यानि महादेवस्य धीमतः ।
तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् ॥४०॥
तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् ॥४०॥
40. karmāṇi caiva divyāni mahādevasya dhīmataḥ ,
tāni te kīrtayiṣyāmi yathāprajñaṁ yathāśrutam.
tāni te kīrtayiṣyāmi yathāprajñaṁ yathāśrutam.
40.
karmāṇi ca eva divyāni mahādevasya dhīmataḥ
tāni te kīrtayiṣyāmi yathāprajñam yathāśrutam
tāni te kīrtayiṣyāmi yathāprajñam yathāśrutam
40.
ca eva aham te mahādevasya dhīmataḥ divyāni
karmāṇi tāni yathāprajñam yathāśrutam kīrtayiṣyāmi
karmāṇi tāni yathāprajñam yathāśrutam kīrtayiṣyāmi
40.
I will indeed recount to you those divine deeds (karma) of the wise Mahādeva, as far as my understanding permits and as I have heard them.
न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः ।
सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः ॥४१॥
सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः ॥४१॥
41. na surā nāsurā loke na gandharvā na rākṣasāḥ ,
sukhamedhanti kupite tasminnapi guhāgatāḥ.
sukhamedhanti kupite tasminnapi guhāgatāḥ.
41.
na surāḥ na asurāḥ loke na gandharvāḥ na rākṣasāḥ
sukham edhanti kupite tasmin api guhāgatāḥ
sukham edhanti kupite tasmin api guhāgatāḥ
41.
loke surāḥ na asurāḥ na gandharvāḥ na rākṣasāḥ
api tasmin kupite guhāgatāḥ sukham na edhanti
api tasmin kupite guhāgatāḥ sukham na edhanti
41.
Neither gods nor demons, nor Gandharvas nor Rākṣasas, prosper happily in the world, even if they are hidden in caves, when he (Śiva) is enraged.
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा ।
धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥४२॥
धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥४२॥
42. vivyādha kupito yajñaṁ nirbhayastu bhavastadā ,
dhanuṣā bāṇamutsṛjya saghoṣaṁ vinanāda ca.
dhanuṣā bāṇamutsṛjya saghoṣaṁ vinanāda ca.
42.
vivyādha kupitaḥ yajñam nirbhayaḥ tu bhavaḥ
tadā dhanuṣā bāṇam utsṛjya saghoṣam vinanāda ca
tadā dhanuṣā bāṇam utsṛjya saghoṣam vinanāda ca
42.
tadā nirbhayaḥ tu kupitaḥ bhavaḥ dhanuṣā bāṇam
utsṛjya yajñam vivyādha ca saghoṣam vinanāda
utsṛjya yajñam vivyādha ca saghoṣam vinanāda
42.
Then, the fearless and enraged Bhava (Śiva) pierced the Vedic ritual (yajña). Releasing an arrow from his bow, he also roared loudly.
ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा ।
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥४३॥
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥४३॥
43. te na śarma kutaḥ śāntiṁ lebhire sma surāstadā ,
vidrute sahasā yajñe kupite ca maheśvare.
vidrute sahasā yajñe kupite ca maheśvare.
43.
te na śarma kutaḥ śāntim lebhire sma surāḥ
tadā vidrute sahasā yajñe kupite ca maheśvare
tadā vidrute sahasā yajñe kupite ca maheśvare
43.
tadā yajñe sahasā vidrute ca maheśvare kupite
te surāḥ śarma śāntim kutaḥ na lebhire sma
te surāḥ śarma śāntim kutaḥ na lebhire sma
43.
Then, when the Vedic ritual (yajña) was suddenly disrupted and Maheśvara was enraged, those gods could not obtain any happiness or peace.
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः ।
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः ॥४४॥
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः ॥४४॥
44. tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ ,
babhūvurvaśagāḥ pārtha nipetuśca surāsurāḥ.
babhūvurvaśagāḥ pārtha nipetuśca surāsurāḥ.
44.
tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ
babhūvuḥ vaśagāḥ pārtha nipetuḥ ca surāsurāḥ
babhūvuḥ vaśagāḥ pārtha nipetuḥ ca surāsurāḥ
44.
pārtha tena jyātalaghoṣeṇa sarve lokāḥ
samākulāḥ vaśagāḥ babhūvuḥ ca surāsurāḥ nipetuḥ
samākulāḥ vaśagāḥ babhūvuḥ ca surāsurāḥ nipetuḥ
44.
O Pārtha, due to that sound of the bowstring, all beings became agitated and fell under its sway; even gods and demons collapsed.
आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुंधरा ।
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ॥४५॥
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ॥४५॥
45. āpaścukṣubhire sarvāścakampe ca vasuṁdharā ,
parvatāśca vyaśīryanta diśo nāgāśca mohitāḥ.
parvatāśca vyaśīryanta diśo nāgāśca mohitāḥ.
45.
āpaḥ cukṣubhire sarvāḥ cakampē ca vasundharā
parvatāḥ ca vyaśīryanta diśaḥ nāgāḥ ca mohitāḥ
parvatāḥ ca vyaśīryanta diśaḥ nāgāḥ ca mohitāḥ
45.
sarvāḥ āpaḥ cukṣubhire ca vasundharā cakampē ca
parvatāḥ vyaśīryanta ca diśaḥ nāgāḥ ca mohitāḥ
parvatāḥ vyaśīryanta ca diśaḥ nāgāḥ ca mohitāḥ
45.
All the waters churned, and the earth trembled. The mountains shattered, and the directions, as well as the nāgas, were bewildered.
अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः ।
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः ॥४६॥
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः ॥४६॥
46. andhāśca tamasā lokā na prakāśanta saṁvṛtāḥ ,
jaghnivānsaha sūryeṇa sarveṣāṁ jyotiṣāṁ prabhāḥ.
jaghnivānsaha sūryeṇa sarveṣāṁ jyotiṣāṁ prabhāḥ.
46.
andhāḥ ca tamasā lokāḥ na prakāśanta saṃvṛtāḥ
jaghni-vān saha sūryeṇa sarveṣām jyotiṣām prabhāḥ
jaghni-vān saha sūryeṇa sarveṣām jyotiṣām prabhāḥ
46.
tamasa saṃvṛtāḥ andhāḥ ca lokāḥ na prakāśanta (saḥ)
sūryeṇa saha sarveṣām jyotiṣām prabhāḥ jaghni-vān
sūryeṇa saha sarveṣām jyotiṣām prabhāḥ jaghni-vān
46.
The worlds, blinded by darkness and completely enveloped, no longer shone. He (Maheśvara) had destroyed the brilliance of all celestial bodies, including the sun.
चुक्रुशुर्भयभीताश्च शान्तिं चक्रुस्तथैव च ।
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः ॥४७॥
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः ॥४७॥
47. cukruśurbhayabhītāśca śāntiṁ cakrustathaiva ca ,
ṛṣayaḥ sarvabhūtānāmātmanaśca sukhaiṣiṇaḥ.
ṛṣayaḥ sarvabhūtānāmātmanaśca sukhaiṣiṇaḥ.
47.
cukruśuḥ bhayabhītāḥ ca śāntim cakruḥ tathā eva
ca ṛṣayaḥ sarvabhūtānām ātmanaḥ ca sukhaiṣiṇaḥ
ca ṛṣayaḥ sarvabhūtānām ātmanaḥ ca sukhaiṣiṇaḥ
47.
bhayabhītāḥ ca ṛṣayaḥ sarvabhūtānām ātmanaḥ ca
sukhaiṣiṇaḥ cukruśuḥ tathā eva ca śāntim cakruḥ
sukhaiṣiṇaḥ cukruśuḥ tathā eva ca śāntim cakruḥ
47.
The fear-stricken sages, desiring the well-being of all beings and of their own selves (ātman), cried out and also established peace.
पूषाणमभ्यद्रवत शंकरः प्रहसन्निव ।
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥४८॥
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥४८॥
48. pūṣāṇamabhyadravata śaṁkaraḥ prahasanniva ,
puroḍāśaṁ bhakṣayato daśanānvai vyaśātayat.
puroḍāśaṁ bhakṣayato daśanānvai vyaśātayat.
48.
pūṣāṇam abhyadravata śaṅkaraḥ prahasan iva
puroḍāśam bhakṣayataḥ daśanān vai vyaśātayat
puroḍāśam bhakṣayataḥ daśanān vai vyaśātayat
48.
śaṅkaraḥ prahasan iva pūṣāṇam abhyadravata
puroḍāśam bhakṣayataḥ daśanān vai vyaśātayat
puroḍāśam bhakṣayataḥ daśanān vai vyaśātayat
48.
As if laughing, Śaṅkara rushed towards Pūṣan and indeed shattered the teeth of the one who was consuming the sacrificial oblation (puroḍāśa).
ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम् ।
पुनश्च संदधे दीप्तं देवानां निशितं शरम् ॥४९॥
पुनश्च संदधे दीप्तं देवानां निशितं शरम् ॥४९॥
49. tato niścakramurdevā vepamānā natāḥ sma tam ,
punaśca saṁdadhe dīptaṁ devānāṁ niśitaṁ śaram.
punaśca saṁdadhe dīptaṁ devānāṁ niśitaṁ śaram.
49.
tataḥ niścakramuḥ devāḥ vepamānāḥ natāḥ sma tam
punaḥ ca saṃdadhe dīptam devānām niśitam śaram
punaḥ ca saṃdadhe dīptam devānām niśitam śaram
49.
tataḥ vepamānāḥ natāḥ tam devāḥ niścakramuḥ
punaḥ ca devānām dīptam niśitam śaram saṃdadhe
punaḥ ca devānām dīptam niśitam śaram saṃdadhe
49.
Then the trembling gods came out, bowing down to him. And again he (Shiva) fitted the gods' blazing, sharpened arrow.
रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन् ।
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ॥५०॥
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ॥५०॥
50. rudrasya yajñabhāgaṁ ca viśiṣṭaṁ te nvakalpayan ,
bhayena tridaśā rājañśaraṇaṁ ca prapedire.
bhayena tridaśā rājañśaraṇaṁ ca prapedire.
50.
rudrasya yajñabhāgam ca viśiṣṭam te anu akalpayaN
bhayena tridaśāḥ rājan śaraṇam ca prapedire
bhayena tridaśāḥ rājan śaraṇam ca prapedire
50.
rājan te rudrasya viśiṣṭam yajñabhāgam ca anu
akalpayaN bhayena tridaśāḥ śaraṇam ca prapedire
akalpayaN bhayena tridaśāḥ śaraṇam ca prapedire
50.
O King, they (the gods) then allotted a special sacrificial portion to Rudra. And the thirty gods, overcome by fear, sought refuge (śaraṇa).
तेन चैवातिकोपेन स यज्ञः संधितस्तदा ।
यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति ॥५१॥
यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति ॥५१॥
51. tena caivātikopena sa yajñaḥ saṁdhitastadā ,
yattāścāpi surā āsanyattāścādyāpi taṁ prati.
yattāścāpi surā āsanyattāścādyāpi taṁ prati.
51.
tena ca eva atikopena saḥ yajñaḥ sandhitaḥ tadā
yattāḥ ca api surāḥ āsan yattāḥ ca adya api tam prati
yattāḥ ca api surāḥ āsan yattāḥ ca adya api tam prati
51.
tadā tena atikopena saḥ yajñaḥ ca eva sandhitaḥ.
surāḥ ca api yattāḥ āsan,
ca adya api tam prati yattāḥ.
surāḥ ca api yattāḥ āsan,
ca adya api tam prati yattāḥ.
51.
Due to that intense anger, that Vedic ritual (yajña) was then restored. And the gods were prepared, and even today they remain prepared regarding him.
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि ।
आयसं राजतं चैव सौवर्णमपरं महत् ॥५२॥
आयसं राजतं चैव सौवर्णमपरं महत् ॥५२॥
52. asurāṇāṁ purāṇyāsaṁstrīṇi vīryavatāṁ divi ,
āyasaṁ rājataṁ caiva sauvarṇamaparaṁ mahat.
āyasaṁ rājataṁ caiva sauvarṇamaparaṁ mahat.
52.
asurāṇām purāṇi āsan trīṇi vīryavatām divi |
āyasaṃ rājataṃ ca eva sauvarṇam aparam mahat
āyasaṃ rājataṃ ca eva sauvarṇam aparam mahat
52.
vīryavatām asurāṇām trīṇi purāṇi divi āsan.
āyasaṃ rājataṃ ca eva aparam mahat sauvarṇam (ca āsan).
āyasaṃ rājataṃ ca eva aparam mahat sauvarṇam (ca āsan).
52.
The powerful asuras had three cities or strongholds in heaven. One was of iron, another of silver, and another, a great one, of gold.
आयसं तारकाक्षस्य कमलाक्षस्य राजतम् ।
सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च ॥५३॥
सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च ॥५३॥
53. āyasaṁ tārakākṣasya kamalākṣasya rājatam ,
sauvarṇaṁ paramaṁ hyāsīdvidyunmālina eva ca.
sauvarṇaṁ paramaṁ hyāsīdvidyunmālina eva ca.
53.
āyasaṃ tārakākṣasya kamalākṣasya rājatam |
sauvarṇaṃ paramaṃ hi āsīt vidyunmālinaḥ eva ca
sauvarṇaṃ paramaṃ hi āsīt vidyunmālinaḥ eva ca
53.
āyasaṃ tārakākṣasya.
rājatam kamalākṣasya.
hi ca sauvarṇaṃ paramaṃ eva vidyunmālinaḥ āsīt.
rājatam kamalākṣasya.
hi ca sauvarṇaṃ paramaṃ eva vidyunmālinaḥ āsīt.
53.
The iron city belonged to Tarakākṣa, the silver one to Kamalākṣa. And indeed, the supreme golden city belonged to Vidyunmālin.
न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि ।
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥५४॥
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥५४॥
54. na śaktastāni maghavānbhettuṁ sarvāyudhairapi ,
atha sarve'marā rudraṁ jagmuḥ śaraṇamarditāḥ.
atha sarve'marā rudraṁ jagmuḥ śaraṇamarditāḥ.
54.
na śaktaḥ tāni maghavān bhettuṃ sarvāyudhaiḥ api
| atha sarve amarāḥ rudraṃ jagmuḥ śaraṇam arditāḥ
| atha sarve amarāḥ rudraṃ jagmuḥ śaraṇam arditāḥ
54.
maghavān na api sarvāyudhaiḥ tāni bhettuṃ śaktaḥ (āsīt).
atha sarve arditāḥ amarāḥ rudraṃ śaraṇam jagmuḥ.
atha sarve arditāḥ amarāḥ rudraṃ śaraṇam jagmuḥ.
54.
Even Indra (Maghavan) was not capable of destroying those (cities) with all his weapons. Then, all the afflicted immortals went to Rudra for refuge.
ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः ।
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ।
निपातयिष्यसे चैनानसुरान्भुवनेश्वर ॥५५॥
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ।
निपातयिष्यसे चैनानसुरान्भुवनेश्वर ॥५५॥
55. te tamūcurmahātmānaṁ sarve devāḥ savāsavāḥ ,
rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu ,
nipātayiṣyase cainānasurānbhuvaneśvara.
rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu ,
nipātayiṣyase cainānasurānbhuvaneśvara.
55.
te tam ūcuḥ mahātmānam sarve devāḥ
sa-vāsavāḥ rudra raudrāḥ bhaviṣyanti
paśavaḥ sarva-karmasu nipātayiṣyase
ca enān asurān bhuvana-īśvara
sa-vāsavāḥ rudra raudrāḥ bhaviṣyanti
paśavaḥ sarva-karmasu nipātayiṣyase
ca enān asurān bhuvana-īśvara
55.
sarve sa-vāsavāḥ devāḥ te tam
mahātmānam ūcuḥ rudra sarva-karmasu
raudrāḥ paśavaḥ bhaviṣyanti ca enān
asurān nipātayiṣyase bhuvana-īśvara
mahātmānam ūcuḥ rudra sarva-karmasu
raudrāḥ paśavaḥ bhaviṣyanti ca enān
asurān nipātayiṣyase bhuvana-īśvara
55.
All the gods, with Indra, said to that great-souled one (mahātman): 'O Rudra, in all sacrificial rites, the fierce ones will become sacrificial victims. And you, O Lord of the Worlds, will strike down these demons.'
स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया ।
अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ॥५६॥
अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ॥५६॥
56. sa tathoktastathetyuktvā devānāṁ hitakāmyayā ,
atiṣṭhatsthāṇubhūtaḥ sa sahasraṁ parivatsarān.
atiṣṭhatsthāṇubhūtaḥ sa sahasraṁ parivatsarān.
56.
sa tathā uktaḥ tathā iti uktvā devānām hita-kāmyayā
atiṣṭhat sthāṇu-bhūtaḥ sa sahasram parivatsarān
atiṣṭhat sthāṇu-bhūtaḥ sa sahasram parivatsarān
56.
sa tathā uktaḥ deevānām hita-kāmyayā tathā iti uktvā
sa sthāṇu-bhūtaḥ sahasram parivatsarān atiṣṭhat
sa sthāṇu-bhūtaḥ sahasram parivatsarān atiṣṭhat
56.
He, thus addressed, having said 'So be it!' with a desire for the welfare of the gods, stood like an immovable pillar for a thousand years.
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै ।
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥५७॥
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥५७॥
57. yadā trīṇi sametāni antarikṣe purāṇi vai ,
triparvaṇā triśalyena tena tāni bibheda saḥ.
triparvaṇā triśalyena tena tāni bibheda saḥ.
57.
yadā trīṇi sametāni antarikṣe purāṇi vai
triparvaṇā triśalyena tena tāni bibheda saḥ
triparvaṇā triśalyena tena tāni bibheda saḥ
57.
yadā trīṇi purāṇi vai antarikṣe sametāni
sa tena triparvaṇā triśalyena tāni bibheda
sa tena triparvaṇā triśalyena tāni bibheda
57.
When those three cities (pura) were indeed united in the sky, he, with that three-jointed and three-barbed (arrow), pierced them.
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् ।
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ॥५८॥
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ॥५८॥
58. purāṇi na ca taṁ śekurdānavāḥ prativīkṣitum ,
śaraṁ kālāgnisaṁyuktaṁ viṣṇusomasamāyutam.
śaraṁ kālāgnisaṁyuktaṁ viṣṇusomasamāyutam.
58.
purāṇi na ca tam śekuḥ dānavāḥ prativīkṣitum
śaram kāla-agni-saṃyuktam viṣṇu-soma-samāyutam
śaram kāla-agni-saṃyuktam viṣṇu-soma-samāyutam
58.
ca dānavāḥ na śekuḥ tam purāṇi śaram prativīkṣitum
śaram kāla-agni-saṃyuktam viṣṇu-soma-samāyutam
śaram kāla-agni-saṃyuktam viṣṇu-soma-samāyutam
58.
Moreover, the Dānavas were unable to look directly at him, nor at the cities (pura), nor at the arrow, which was imbued with the fire of destruction (kālāgni) and united with Vishnu and Soma.
बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः ।
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान् ॥५९॥
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान् ॥५९॥
59. bālamaṅkagataṁ kṛtvā svayaṁ pañcaśikhaṁ punaḥ ,
umā jijñāsamānā vai ko'yamityabravītsurān.
umā jijñāsamānā vai ko'yamityabravītsurān.
59.
bālam aṅkગતam kṛtvā svayam pañcaśikham punaḥ
umā jijñāsamānā vai kaḥ ayam iti abravīt surān
umā jijñāsamānā vai kaḥ ayam iti abravīt surān
59.
umā svayam pañcaśikham bālam aṅkगतam kṛtvā
jijñāsamānā vai ayam kaḥ iti surān abravīt
jijñāsamānā vai ayam kaḥ iti surān abravīt
59.
Uma, having placed the child with five braids on her lap, herself inquisitively asked the gods, "Who is this?"
बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः ।
स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ॥६०॥
स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ॥६०॥
60. bāhuṁ savajraṁ śakrasya kruddhasyāstambhayatprabhuḥ ,
sa eṣa bhagavāndevaḥ sarvalokeśvaraḥ prabhuḥ.
sa eṣa bhagavāndevaḥ sarvalokeśvaraḥ prabhuḥ.
60.
bāhum savajram śakrasya kruddhasya astambhayat prabhuḥ
saḥ eṣaḥ bhagavān devaḥ sarvalokeśvaraḥ prabhuḥ
saḥ eṣaḥ bhagavān devaḥ sarvalokeśvaraḥ prabhuḥ
60.
prabhuḥ kruddhasya śakrasya savajram bāhum astambhayat
saḥ eṣaḥ bhagavān devaḥ sarvalokeśvaraḥ prabhuḥ
saḥ eṣaḥ bhagavān devaḥ sarvalokeśvaraḥ prabhuḥ
60.
The Lord immobilized the arm, holding the thunderbolt (vajra), of the enraged Indra. This very one is the divine (bhagavān) god, the Lord of all worlds, the supreme master.
न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम् ।
सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ॥६१॥
सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ॥६१॥
61. na saṁbubudhire cainaṁ devāstaṁ bhuvaneśvaram ,
saprajāpatayaḥ sarve bālārkasadṛśaprabham.
saprajāpatayaḥ sarve bālārkasadṛśaprabham.
61.
na saṃbubudhire ca enam devāḥ tam bhuvaneśvaram
saprajāpatayaḥ sarve bālārkasadṛśaprabham
saprajāpatayaḥ sarve bālārkasadṛśaprabham
61.
ca sarve saprajāpatayaḥ devāḥ bālārkasadṛśaprabham
tam bhuvaneśvaram enam na saṃbubudhire
tam bhuvaneśvaram enam na saṃbubudhire
61.
And all the gods, along with the Prajapatis, did not comprehend or recognize him, that Lord of the world (bhuvaneśvara), whose radiance was like that of the rising sun.
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम् ।
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ॥६२॥
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ॥६२॥
62. athābhyetya tato brahmā dṛṣṭvā ca sa maheśvaram ,
ayaṁ śreṣṭha iti jñātvā vavande taṁ pitāmahaḥ.
ayaṁ śreṣṭha iti jñātvā vavande taṁ pitāmahaḥ.
62.
atha abhyetya tataḥ brahmā dṛṣṭvā ca saḥ maheśvaram
ayam śreṣṭhaḥ iti jñātvā vavande tam pitāmahaḥ
ayam śreṣṭhaḥ iti jñātvā vavande tam pitāmahaḥ
62.
atha tatas brahmā ca saḥ abhyetya maheśvaram dṛṣṭvā
ayam śreṣṭhaḥ iti jñātvā tam pitāmahaḥ vavande
ayam śreṣṭhaḥ iti jñātvā tam pitāmahaḥ vavande
62.
Then, Brahma, having approached and seen that great lord (Maheśvara), and recognizing "This one is supreme," the grandfather (pitāmaha) thereupon worshipped him.
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः ।
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः ॥६३॥
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः ॥६३॥
63. tataḥ prasādayāmāsurumāṁ rudraṁ ca te surāḥ ,
abhavacca punarbāhuryathāprakṛti vajriṇaḥ.
abhavacca punarbāhuryathāprakṛti vajriṇaḥ.
63.
tataḥ prasādayām āsuḥ umām rudram ca te surāḥ
abhavat ca punar bāhuḥ yathāprakṛti vajriṇaḥ
abhavat ca punar bāhuḥ yathāprakṛti vajriṇaḥ
63.
tataḥ te surāḥ umām rudram ca prasādayām āsuḥ
ca vajriṇaḥ bāhuḥ punaḥ yathāprakṛti abhavat
ca vajriṇaḥ bāhuḥ punaḥ yathāprakṛti abhavat
63.
Thereafter, those gods appeased Uma and Rudra. And the arm of Indra, the wielder of the thunderbolt, was restored to its original state.
तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः ।
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः ॥६४॥
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः ॥६४॥
64. teṣāṁ prasanno bhagavānsapatnīko vṛṣadhvajaḥ ,
devānāṁ tridaśaśreṣṭho dakṣayajñavināśanaḥ.
devānāṁ tridaśaśreṣṭho dakṣayajñavināśanaḥ.
64.
teṣām prasannaḥ bhagavān sapatnīkaḥ vṛṣadhvajaḥ
devānām tridaśaśreṣṭhaḥ dakṣayajñavināśanaḥ
devānām tridaśaśreṣṭhaḥ dakṣayajñavināśanaḥ
64.
teṣām prasannaḥ bhagavān vṛṣadhvajaḥ sapatnīkaḥ.
devānām tridaśaśreṣṭhaḥ dakṣayajñavināśanaḥ (asti).
devānām tridaśaśreṣṭhaḥ dakṣayajñavināśanaḥ (asti).
64.
The divine Lord (bhagavān), Shiva (vṛṣadhvaja), accompanied by his consort, became pleased with them. He is the foremost among the gods, the destroyer of Dakṣa's Vedic ritual (yajña).
स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित् ।
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः ॥६५॥
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः ॥६५॥
65. sa vai rudraḥ sa ca śivaḥ so'gniḥ śarvaḥ sa sarvavit ,
sa cendraścaiva vāyuśca so'śvinau sa ca vidyutaḥ.
sa cendraścaiva vāyuśca so'śvinau sa ca vidyutaḥ.
65.
sa vai rudraḥ sa ca śivaḥ saḥ agniḥ śarvaḥ sa sarvavit
sa ca indraḥ ca eva vāyuḥ ca saḥ aśvinau sa ca vidyutaḥ
sa ca indraḥ ca eva vāyuḥ ca saḥ aśvinau sa ca vidyutaḥ
65.
sa vai rudraḥ sa ca śivaḥ saḥ agniḥ sa śarvaḥ sa sarvavit
sa ca eva indraḥ ca vāyuḥ ca saḥ aśvinau sa ca vidyutaḥ
sa ca eva indraḥ ca vāyuḥ ca saḥ aśvinau sa ca vidyutaḥ
65.
Indeed, he is Rudra; and he is Shiva. He is Agni, he is Śarva, and he is the all-knower. He is also Indra, and Vāyu; he is the two Aśvins; and he is the lightnings.
स भवः स च पर्जन्यो महादेवः स चानघः ।
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥६६॥
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥६६॥
66. sa bhavaḥ sa ca parjanyo mahādevaḥ sa cānaghaḥ ,
sa candramāḥ sa ceśānaḥ sa sūryo varuṇaśca saḥ.
sa candramāḥ sa ceśānaḥ sa sūryo varuṇaśca saḥ.
66.
sa bhavaḥ sa ca parjanyaḥ mahādevaḥ sa ca anaghaḥ
sa candramāḥ sa ca īśānaḥ sa sūryaḥ varuṇaḥ ca saḥ
sa candramāḥ sa ca īśānaḥ sa sūryaḥ varuṇaḥ ca saḥ
66.
sa bhavaḥ sa ca parjanyaḥ sa mahādevaḥ sa ca anaghaḥ
sa candramāḥ sa ca īśānaḥ sa sūryaḥ sa ca varuṇaḥ
sa candramāḥ sa ca īśānaḥ sa sūryaḥ sa ca varuṇaḥ
66.
He is Bhava, and he is Parjanya; he is Mahadeva, and he is the sinless one. He is the Moon (candramas), and he is Īśāna; he is the Sun, and he is Varuṇa.
स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च ।
मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः ॥६७॥
मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः ॥६७॥
67. sa kālaḥ so'ntako mṛtyuḥ sa yamo rātryahāni ca ,
māsārdhamāsā ṛtavaḥ saṁdhye saṁvatsaraśca saḥ.
māsārdhamāsā ṛtavaḥ saṁdhye saṁvatsaraśca saḥ.
67.
saḥ kālaḥ saḥ antakaḥ mṛtyuḥ saḥ yamaḥ rātri ahāni
ca māsa ardhamāsāḥ ṛtavaḥ sandhye saṃvatsaraḥ ca saḥ
ca māsa ardhamāsāḥ ṛtavaḥ sandhye saṃvatsaraḥ ca saḥ
67.
सः कालः सः अन्तकाः मृत्युः सः यमः च रात्रि
अहानि मास अर्धमासाः ऋतवः संध्ये च संवत्सरः सः
अहानि मास अर्धमासाः ऋतवः संध्ये च संवत्सरः सः
67.
He is Time (kāla), He is the ender, He is Death, He is Yama. He is also the nights and days, the months and half-months, the seasons, the twilight periods, and the year.
स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् ।
सर्वासां देवतानां च धारयत्यवपुर्वपुः ॥६८॥
सर्वासां देवतानां च धारयत्यवपुर्वपुः ॥६८॥
68. sa ca dhātā vidhātā ca viśvātmā viśvakarmakṛt ,
sarvāsāṁ devatānāṁ ca dhārayatyavapurvapuḥ.
sarvāsāṁ devatānāṁ ca dhārayatyavapurvapuḥ.
68.
saḥ ca dhātā vidhātā ca viśvātmā viśvakarmakṛt
sarvāsām devatānām ca dhārayati avapuḥ vapuḥ
sarvāsām devatānām ca dhārayati avapuḥ vapuḥ
68.
च सः धाता च विधाता विश्वात्मा विश्वकर्मकृत्
च सर्वासां देवतानां अवपुः वपुः धारयति
च सर्वासां देवतानां अवपुः वपुः धारयति
68.
And He is the Creator (dhātā) and the Ordainer (vidhātā), the universal self (viśvātmā), the creator of all (viśvakarmakṛt). He also sustains a formless form for all the deities.
सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः ।
शतधा सहस्रधा चैव तथा शतसहस्रधा ॥६९॥
शतधा सहस्रधा चैव तथा शतसहस्रधा ॥६९॥
69. sarvairdevaiḥ stuto devaḥ saikadhā bahudhā ca saḥ ,
śatadhā sahasradhā caiva tathā śatasahasradhā.
śatadhā sahasradhā caiva tathā śatasahasradhā.
69.
sarvaiḥ devaiḥ stutaḥ devaḥ saḥ ekadhā bahudhā ca
saḥ śatadhā sahasradhā ca eva tathā śatasahasradhā
saḥ śatadhā sahasradhā ca eva tathā śatasahasradhā
69.
सः देवः सर्वैः देवैः स्तुतः च एकधा च
बहुधा शतधा सहस्रधा च एव तथा शतसहस्रधा
बहुधा शतधा सहस्रधा च एव तथा शतसहस्रधा
69.
Praised by all the deities, He, the Divine One, is both one-fold and many-fold; indeed, He is a hundred-fold, a thousand-fold, and similarly, a hundred thousand-fold.
ईदृशः स महादेवो भूयश्च भगवानजः ।
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ॥७०॥
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ॥७०॥
70. īdṛśaḥ sa mahādevo bhūyaśca bhagavānajaḥ ,
na hi sarve mayā śakyā vaktuṁ bhagavato guṇāḥ.
na hi sarve mayā śakyā vaktuṁ bhagavato guṇāḥ.
70.
īdṛśaḥ saḥ mahādevaḥ bhūyaḥ ca bhagavān ajaḥ
na hi sarve mayā śakyā vaktum bhagavataḥ guṇāḥ
na hi sarve mayā śakyā vaktum bhagavataḥ guṇāḥ
70.
सः महादेवः ईदृशः च भूयः भगवान् अजः हि
सर्वे भगवतः गुणाः मया वक्तुं न शक्या
सर्वे भगवतः गुणाः मया वक्तुं न शक्या
70.
Such is that great deity (mahādeva), and furthermore, He is the unborn Lord (bhagavān). Indeed, it is not possible for me to describe all the qualities of the Lord (bhagavān).
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् ।
स मोचयति सुप्रीतः शरण्यः शरणागतान् ॥७१॥
स मोचयति सुप्रीतः शरण्यः शरणागतान् ॥७१॥
71. sarvairgrahairgṛhītānvai sarvapāpasamanvitān ,
sa mocayati suprītaḥ śaraṇyaḥ śaraṇāgatān.
sa mocayati suprītaḥ śaraṇyaḥ śaraṇāgatān.
71.
sarvaiḥ grahaiḥ gṛhītān vai sarvapāpasamanvitān
saḥ mocayati suprītaḥ śaraṇyaḥ śaraṇāgatān
saḥ mocayati suprītaḥ śaraṇyaḥ śaraṇāgatān
71.
saḥ śaraṇyaḥ suprītaḥ sarvaiḥ grahaiḥ gṛhītān
sarvapāpasamanvitān śaraṇāgatān vai mocayati
sarvapāpasamanvitān śaraṇāgatān vai mocayati
71.
Being greatly pleased, that protector indeed liberates those who have taken refuge, who are afflicted by all planets and beset by all evils.
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ।
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ॥७२॥
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ॥७२॥
72. āyurārogyamaiśvaryaṁ vittaṁ kāmāṁśca puṣkalān ,
sa dadāti manuṣyebhyaḥ sa caivākṣipate punaḥ.
sa dadāti manuṣyebhyaḥ sa caivākṣipate punaḥ.
72.
āyurārogyam aiśvaryam vittam kāmān ca puṣkalān
saḥ dadāti manuṣyebhyaḥ saḥ ca eva ākṣipate punaḥ
saḥ dadāti manuṣyebhyaḥ saḥ ca eva ākṣipate punaḥ
72.
saḥ manuṣyebhyaḥ āyurārogyam aiśvaryam vittam ca
puṣkalān kāmān dadāti ca saḥ eva punaḥ ākṣipate
puṣkalān kāmān dadāti ca saḥ eva punaḥ ākṣipate
72.
He bestows longevity, health, sovereignty, wealth, and abundant desires upon humans, and he also takes them away again.
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ।
स चैव व्याहृते लोके मनुष्याणां शुभाशुभे ॥७३॥
स चैव व्याहृते लोके मनुष्याणां शुभाशुभे ॥७३॥
73. sendrādiṣu ca deveṣu tasya caiśvaryamucyate ,
sa caiva vyāhṛte loke manuṣyāṇāṁ śubhāśubhe.
sa caiva vyāhṛte loke manuṣyāṇāṁ śubhāśubhe.
73.
seindrādiṣu ca deveṣu tasya ca aiśvaryam ucyate
saḥ ca eva vyāhṛte loke manuṣyāṇām śubhāśubhe
saḥ ca eva vyāhṛte loke manuṣyāṇām śubhāśubhe
73.
ca seindrādiṣu deveṣu tasya aiśvaryam ucyate
ca saḥ eva vyāhṛte loke manuṣyāṇām śubhāśubhe
ca saḥ eva vyāhṛte loke manuṣyāṇām śubhāśubhe
73.
And among the gods, beginning with Indra, his sovereignty (aiśvarya) is proclaimed. And it is he, indeed, who determines the good and evil of humans in this declared world.
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ।
महेश्वरश्च भूतानां महतामीश्वरश्च सः ॥७४॥
महेश्वरश्च भूतानां महतामीश्वरश्च सः ॥७४॥
74. aiśvaryāccaiva kāmānāmīśvaraḥ punarucyate ,
maheśvaraśca bhūtānāṁ mahatāmīśvaraśca saḥ.
maheśvaraśca bhūtānāṁ mahatāmīśvaraśca saḥ.
74.
aiśvaryāt ca eva kāmānām īśvaraḥ punaḥ ucyate
maheśvaraḥ ca bhūtānām mahatām īśvaraḥ ca saḥ
maheśvaraḥ ca bhūtānām mahatām īśvaraḥ ca saḥ
74.
ca eva aiśvaryāt kāmānām īśvaraḥ punaḥ ucyate
ca saḥ bhūtānām maheśvaraḥ ca mahatām īśvaraḥ
ca saḥ bhūtānām maheśvaraḥ ca mahatām īśvaraḥ
74.
Due to his sovereignty (aiśvarya) and his control over desires, he is again called Īśvara. And he is also the great lord (Maheśvara) of all beings, and the lord of the great ones.
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् ।
अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत ॥७५॥
अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत ॥७५॥
75. bahubhirbahudhā rūpairviśvaṁ vyāpnoti vai jagat ,
asya devasya yadvaktraṁ samudre tadatiṣṭhata.
asya devasya yadvaktraṁ samudre tadatiṣṭhata.
75.
bahubhiḥ bahudhā rūpaiḥ viśvam vyāpnoti vai jagat
asya devasya yat vaktram samudre tat atiṣṭhata
asya devasya yat vaktram samudre tat atiṣṭhata
75.
vai asya devasya jagat viśvam bahudhā bahubhiḥ rūpaiḥ
vyāpnoti yat vaktram asya samudre tat atiṣṭhata
vyāpnoti yat vaktram asya samudre tat atiṣṭhata
75.
Indeed, this deity permeates the entire world (jagat) and universe (viśvam) through numerous forms and in manifold ways. That mouth of his, which was located in the ocean, stood there.
एष चैव श्मशानेषु देवो वसति नित्यशः ।
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ॥७६॥
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ॥७६॥
76. eṣa caiva śmaśāneṣu devo vasati nityaśaḥ ,
yajantyenaṁ janāstatra vīrasthāna itīśvaram.
yajantyenaṁ janāstatra vīrasthāna itīśvaram.
76.
eṣaḥ ca eva śmaśāneṣu devaḥ vasati nityaśaḥ
yajanti enam janāḥ tatra vīrasthāna iti īśvaram
yajanti enam janāḥ tatra vīrasthāna iti īśvaram
76.
eṣaḥ devaḥ ca eva śmaśāneṣu nityaśaḥ vasati
janāḥ enam tatra vīrasthāna iti īśvaram yajanti
janāḥ enam tatra vīrasthāna iti īśvaram yajanti
76.
Indeed, this deity constantly dwells in cremation grounds. People worship him there as the Lord (īśvara) in what they call places of heroes.
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च ।
लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च ॥७७॥
लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च ॥७७॥
77. asya dīptāni rūpāṇi ghorāṇi ca bahūni ca ,
loke yānyasya kurvanti manuṣyāḥ pravadanti ca.
loke yānyasya kurvanti manuṣyāḥ pravadanti ca.
77.
asya dīptāni rūpāṇi ghorāṇi ca bahūni ca loke
yāni asya kurvanti manuṣyāḥ pravadanti ca
yāni asya kurvanti manuṣyāḥ pravadanti ca
77.
asya dīptāni ca ghorāṇi ca bahūni rūpāṇi manuṣyāḥ
loke asya yāni kurvanti ca pravadanti ca
loke asya yāni kurvanti ca pravadanti ca
77.
This deity possesses many forms, both radiant and terrible, and numerous. These are the forms that people in the world attribute to him and also speak about.
नामधेयानि लोकेषु बहून्यत्र यथार्थवत् ।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥७८॥
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥७८॥
78. nāmadheyāni lokeṣu bahūnyatra yathārthavat ,
nirucyante mahattvācca vibhutvātkarmabhistathā.
nirucyante mahattvācca vibhutvātkarmabhistathā.
78.
nāmadheyāni lokeṣu bahūni atra yathārthavat
nirucyante mahattvāt ca vibhutvāt karmabhiḥ tathā
nirucyante mahattvāt ca vibhutvāt karmabhiḥ tathā
78.
atra lokeṣu bahūni nāmadheyāni yathārthavat
nirucyante ca mahattvāt ca vibhutvāt tathā karmabhiḥ
nirucyante ca mahattvāt ca vibhutvāt tathā karmabhiḥ
78.
Here in the worlds, many names are appropriately derived, truly reflecting his greatness, his pervasiveness, and also his deeds (karma).
वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम् ।
नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः ॥७९॥
नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः ॥७९॥
79. vede cāsya samāmnātaṁ śatarudrīyamuttamam ,
nāmnā cānantarudreti upasthānaṁ mahātmanaḥ.
nāmnā cānantarudreti upasthānaṁ mahātmanaḥ.
79.
vede ca asya samāmnātam śatarudrīyam uttamam
nāmnā ca anantarudra iti upasthānam mahātmanaḥ
nāmnā ca anantarudra iti upasthānam mahātmanaḥ
79.
asya uttamam śatarudrīyam vede samāmnātam ca
nāmnā anantarudra iti mahātmanaḥ upasthānam
nāmnā anantarudra iti mahātmanaḥ upasthānam
79.
And in the Veda, His supreme Śatarudrīya hymn is recited, and by name it is 'Anantarudra', an adoration of the great soul (mahātman).
स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः ।
स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत् ॥८०॥
स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत् ॥८०॥
80. sa kāmānāṁ prabhurdevo ye divyā ye ca mānuṣāḥ ,
sa vibhuḥ sa prabhurdevo viśvaṁ vyāpnuvate mahat.
sa vibhuḥ sa prabhurdevo viśvaṁ vyāpnuvate mahat.
80.
saḥ kāmānām prabhuḥ devaḥ ye divyāḥ ye ca mānuṣāḥ
saḥ vibhuḥ saḥ prabhuḥ devaḥ viśvam vyāpnuvate mahat
saḥ vibhuḥ saḥ prabhuḥ devaḥ viśvam vyāpnuvate mahat
80.
saḥ devaḥ kāmānām prabhuḥ ye divyāḥ ca ye mānuṣāḥ
saḥ vibhuḥ saḥ devaḥ prabhuḥ mahat viśvam vyāpnuvate
saḥ vibhuḥ saḥ devaḥ prabhuḥ mahat viśvam vyāpnuvate
80.
He is the God, the master of all desires, both divine and human. He, the omnipresent (vibhu) and lordly God, pervades the vast universe.
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा ।
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ॥८१॥
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ॥८१॥
81. jyeṣṭhaṁ bhūtaṁ vadantyenaṁ brāhmaṇā munayastathā ,
prathamo hyeṣa devānāṁ mukhādasyānalo'bhavat.
prathamo hyeṣa devānāṁ mukhādasyānalo'bhavat.
81.
jyeṣṭham bhūtam vadanti enam brāhmaṇāḥ munayaḥ tathā
prathamaḥ hi eṣaḥ devānām mukhāt asya analaḥ abhavat
prathamaḥ hi eṣaḥ devānām mukhāt asya analaḥ abhavat
81.
brāhmaṇāḥ munayaḥ tathā enam jyeṣṭham bhūtam vadanti
hi eṣaḥ devānām prathamaḥ asya mukhāt analaḥ abhavat
hi eṣaḥ devānām prathamaḥ asya mukhāt analaḥ abhavat
81.
Brahmins and sages alike declare Him to be the foremost being. Indeed, He is the first among the gods; from His mouth, fire (anala) came into existence.
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः ।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥८२॥
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥८२॥
82. sarvathā yatpaśūnpāti taiśca yadramate punaḥ ,
teṣāmadhipatiryacca tasmātpaśupatiḥ smṛtaḥ.
teṣāmadhipatiryacca tasmātpaśupatiḥ smṛtaḥ.
82.
sarvathā yat paśūn pāti taiḥ ca yat ramate punaḥ
teṣām adhipatiḥ yat ca tasmāt paśupatiḥ smṛtaḥ
teṣām adhipatiḥ yat ca tasmāt paśupatiḥ smṛtaḥ
82.
yat sarvathā paśūn pāti ca yat taiḥ punaḥ ramate
ca yat teṣām adhipatiḥ tasmāt paśupatiḥ smṛtaḥ
ca yat teṣām adhipatiḥ tasmāt paśupatiḥ smṛtaḥ
82.
Because He always protects creatures (paśu) in every way, and also because He delights with them, and because He is their master, therefore He is called Paśupati (Lord of animals).
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् ।
महयन्ति च लोकाश्च महेश्वर इति स्मृतः ॥८३॥
महयन्ति च लोकाश्च महेश्वर इति स्मृतः ॥८३॥
83. nityena brahmacaryeṇa liṅgamasya yadā sthitam ,
mahayanti ca lokāśca maheśvara iti smṛtaḥ.
mahayanti ca lokāśca maheśvara iti smṛtaḥ.
83.
nityena brahmacaryeṇa liṅgam asya yadā sthitam
mahayanti ca lokāḥ ca maheśvaraḥ iti smṛtaḥ
mahayanti ca lokāḥ ca maheśvaraḥ iti smṛtaḥ
83.
yadā asya liṅgam nityena brahmacaryeṇa sthitam
ca lokāḥ mahayanti ca maheśvaraḥ iti smṛtaḥ
ca lokāḥ mahayanti ca maheśvaraḥ iti smṛtaḥ
83.
When his emblem (liṅga) is established through constant celibacy (brahmacarya), the worlds (lokas) glorify him, and he is thus remembered as Maheśvara.
ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा ।
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ॥८४॥
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ॥८४॥
84. ṛṣayaścaiva devāśca gandharvāpsarasastathā ,
liṅgamasyārcayanti sma taccāpyūrdhvaṁ samāsthitam.
liṅgamasyārcayanti sma taccāpyūrdhvaṁ samāsthitam.
84.
ṛṣayaḥ ca eva devāḥ ca gandharvāpsarasaḥ tathā liṅgam
asya arcayanti sma tat ca api ūrdhvam samāsthitam
asya arcayanti sma tat ca api ūrdhvam samāsthitam
84.
ṛṣayaḥ ca eva devāḥ ca gandharvāpsarasaḥ tathā asya
liṅgam arcayanti sma tat ca api ūrdhvam samāsthitam
liṅgam arcayanti sma tat ca api ūrdhvam samāsthitam
84.
The sages (ṛṣis), gods (devas), Gandharvas, and Apsarases indeed worshipped his emblem (liṅga), which also stood firmly erect.
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः ।
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शंकरः ॥८५॥
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शंकरः ॥८५॥
85. pūjyamāne tatastasminmodate sa maheśvaraḥ ,
sukhī prītaśca bhavati prahṛṣṭaścaiva śaṁkaraḥ.
sukhī prītaśca bhavati prahṛṣṭaścaiva śaṁkaraḥ.
85.
pūjyamāne tataḥ tasmin modate saḥ maheśvaraḥ
sukhī prītaḥ ca bhavati prahṛṣṭaḥ ca eva śaṅkaraḥ
sukhī prītaḥ ca bhavati prahṛṣṭaḥ ca eva śaṅkaraḥ
85.
tataḥ tasmin pūjyamāne saḥ maheśvaraḥ modate sukhī
ca prītaḥ ca bhavati śaṅkaraḥ ca eva prahṛṣṭaḥ
ca prītaḥ ca bhavati śaṅkaraḥ ca eva prahṛṣṭaḥ
85.
Therefore, when that (emblem) is worshipped, Maheśvara rejoices. He becomes happy and pleased, and Śaṅkara is indeed greatly delighted.
यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम् ।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥८६॥
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥८६॥
86. yadasya bahudhā rūpaṁ bhūtabhavyabhavatsthitam ,
sthāvaraṁ jaṅgamaṁ caiva bahurūpastataḥ smṛtaḥ.
sthāvaraṁ jaṅgamaṁ caiva bahurūpastataḥ smṛtaḥ.
86.
yat asya bahudhā rūpam bhūtabhavyabhavatsthitam
sthāvaram jaṅgamam ca eva bahurūpaḥ tataḥ smṛtaḥ
sthāvaram jaṅgamam ca eva bahurūpaḥ tataḥ smṛtaḥ
86.
yat asya rūpam bahudhā bhūtabhavyabhavatsthitam
sthāvaram jaṅgamam ca eva tataḥ bahurūpaḥ smṛtaḥ
sthāvaram jaṅgamam ca eva tataḥ bahurūpaḥ smṛtaḥ
86.
Because his form is manifold, existing in the past, future, and present, and encompasses both the immobile and the mobile, he is therefore remembered as Bahurūpa (the Many-formed).
एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा ।
क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः ॥८७॥
क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः ॥८७॥
87. ekākṣo jājvalannāste sarvatokṣimayo'pi vā ,
krodhādyaścāviśallokāṁstasmāccharva iti smṛtaḥ.
krodhādyaścāviśallokāṁstasmāccharva iti smṛtaḥ.
87.
ekākṣaḥ jājvalan āste sarvataḥ akṣimayaḥ api vā
krodhāt yaḥ ca āviśat lokān tasmāt śarvaḥ iti smṛtaḥ
krodhāt yaḥ ca āviśat lokān tasmāt śarvaḥ iti smṛtaḥ
87.
yaḥ ekākṣaḥ jājvalan āste vā sarvataḥ akṣimayaḥ api
krodhāt lokān āviśat ca tasmāt iti śarvaḥ smṛtaḥ
krodhāt lokān āviśat ca tasmāt iti śarvaḥ smṛtaḥ
87.
He, who is one-eyed, shines brightly, or indeed, is full of eyes on all sides. And because he entered the worlds out of anger, he is therefore known as Śarva.
धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते ।
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥८८॥
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥८८॥
88. dhūmraṁ rūpaṁ ca yattasya dhūrjaṭistena ucyate ,
viśve devāśca yattasminviśvarūpastataḥ smṛtaḥ.
viśve devāśca yattasminviśvarūpastataḥ smṛtaḥ.
88.
dhūmram rūpam ca yat tasya dhūrjaṭiḥ tena ucyate
viśve devāḥ ca yat tasmin viśvarūpaḥ tataḥ smṛtaḥ
viśve devāḥ ca yat tasmin viśvarūpaḥ tataḥ smṛtaḥ
88.
yat tasya rūpam dhūmram (asti) tena dhūrjaṭiḥ ucyate ca
yat viśve devāḥ tasmin (santi) tataḥ viśvarūpaḥ smṛtaḥ
yat viśve devāḥ tasmin (santi) tataḥ viśvarūpaḥ smṛtaḥ
88.
Because his form is smoky, he is therefore called Dhūrjaṭi. And because all the gods (devāḥ) are contained within him, he is consequently known as Viśvarūpa.
तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः ।
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ॥८९॥
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ॥८९॥
89. tisro devīryadā caiva bhajate bhuvaneśvaraḥ ,
dyāmapaḥ pṛthivīṁ caiva tryambakaśca tataḥ smṛtaḥ.
dyāmapaḥ pṛthivīṁ caiva tryambakaśca tataḥ smṛtaḥ.
89.
tisraḥ devīḥ yadā ca eva bhajate bhuvanśvaraḥ dyām
apaḥ pṛthivīm ca eva tryambakaḥ ca tataḥ smṛtaḥ
apaḥ pṛthivīm ca eva tryambakaḥ ca tataḥ smṛtaḥ
89.
yadā ca eva bhuvanśvaraḥ tisraḥ devīḥ dyām apaḥ pṛthivīm ca eva bhajate,
ca tataḥ tryambakaḥ smṛtaḥ
ca tataḥ tryambakaḥ smṛtaḥ
89.
When the Lord of the worlds (bhuvanśvaraḥ) indeed resorts to the three goddesses (devīḥ) - namely the sky, the waters, and the earth - then he is known as Tryambaka.
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु ।
शिवमिच्छन्मनुष्याणां तस्मादेश शिवः स्मृतः ॥९०॥
शिवमिच्छन्मनुष्याणां तस्मादेश शिवः स्मृतः ॥९०॥
90. samedhayati yannityaṁ sarvārthānsarvakarmasu ,
śivamicchanmanuṣyāṇāṁ tasmādeśa śivaḥ smṛtaḥ.
śivamicchanmanuṣyāṇāṁ tasmādeśa śivaḥ smṛtaḥ.
90.
samedhayati yat nityam sarvārthān sarvakarmasu
śivam icchan manuṣyāṇām tasmāt eṣaḥ śivaḥ smṛtaḥ
śivam icchan manuṣyāṇām tasmāt eṣaḥ śivaḥ smṛtaḥ
90.
yat eṣaḥ nityam manuṣyāṇām śivam icchan sarvakarmasu
sarvārthān samedhayati tasmāt śivaḥ smṛtaḥ
sarvārthān samedhayati tasmāt śivaḥ smṛtaḥ
90.
Because he constantly causes all goals to flourish in all actions (karma), desiring auspiciousness (śiva) for humans, therefore he is known as Shiva.
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा ।
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥९१॥
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥९१॥
91. sahasrākṣo'yutākṣo vā sarvatokṣimayo'pi vā ,
yacca viśvaṁ mahatpāti mahādevastataḥ smṛtaḥ.
yacca viśvaṁ mahatpāti mahādevastataḥ smṛtaḥ.
91.
sahasrākṣaḥ ayutākṣaḥ vā sarvataḥ akṣimayaḥ api vā
yat ca viśvaṃ mahat pāti mahādevaḥ tataḥ smṛtaḥ
yat ca viśvaṃ mahat pāti mahādevaḥ tataḥ smṛtaḥ
91.
mahādevaḥ tataḥ smṛtaḥ yat ca sahasrākṣaḥ vā
ayutākṣaḥ vā api sarvataḥ akṣimayaḥ mahat viśvaṃ pāti
ayutākṣaḥ vā api sarvataḥ akṣimayaḥ mahat viśvaṃ pāti
91.
He is remembered as Mahadeva (mahādeva) because he protects the vast universe, whether he has a thousand eyes, ten thousand eyes, or indeed, eyes everywhere.
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् ।
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥९२॥
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥९२॥
92. dahatyūrdhvaṁ sthito yacca prāṇotpattisthitaśca yat ,
sthitaliṅgaśca yannityaṁ tasmātsthāṇuriti smṛtaḥ.
sthitaliṅgaśca yannityaṁ tasmātsthāṇuriti smṛtaḥ.
92.
dahati ūrdhvaṃ sthitaḥ yat ca prāṇotapattisthitaḥ ca
yat sthitaliṅgaḥ ca yat nityaṃ tasmāt sthāṇuḥ iti smṛtaḥ
yat sthitaliṅgaḥ ca yat nityaṃ tasmāt sthāṇuḥ iti smṛtaḥ
92.
tasmāt saḥ sthāṇuḥ iti smṛtaḥ yat ca ūrdhvaṃ sthitaḥ dahati
yat ca prāṇotapattisthitaḥ yat ca nityaṃ sthitaliṅgaḥ
yat ca prāṇotapattisthitaḥ yat ca nityaṃ sthitaliṅgaḥ
92.
Therefore, he is known as Sthāṇu (sthāṇu) because he stands burning upwards, because he is situated at the origin of vital breaths (prāṇa), and because his emblem (liṅga) is eternally fixed.
विषमस्थः शरीरेषु समश्च प्राणिनामिह ।
स वायुर्विषमस्थेषु प्राणापानशरीरिषु ॥९३॥
स वायुर्विषमस्थेषु प्राणापानशरीरिषु ॥९३॥
93. viṣamasthaḥ śarīreṣu samaśca prāṇināmiha ,
sa vāyurviṣamastheṣu prāṇāpānaśarīriṣu.
sa vāyurviṣamastheṣu prāṇāpānaśarīriṣu.
93.
viṣamasthaḥ śarīreṣu samaḥ ca prāṇinām iha
saḥ vāyuḥ viṣamasthaeṣu prāṇāpānaśarīriṣu
saḥ vāyuḥ viṣamasthaeṣu prāṇāpānaśarīriṣu
93.
iha saḥ vāyuḥ śarīreṣu viṣamasthaḥ ca prāṇinām
samaḥ viṣamasthaeṣu prāṇāpānaśarīriṣu
samaḥ viṣamasthaeṣu prāṇāpānaśarīriṣu
93.
Here, the vital air (vāyu) is situated unevenly within individual bodies, yet is equally present among all living beings (prāṇin). That same Vāyu resides in those bodies, composed of prāṇa and apāna, which are themselves unevenly constituted.
पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत् ।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥९४॥
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥९४॥
94. pūjayedvigrahaṁ yastu liṅgaṁ vāpi samarcayet ,
liṅgaṁ pūjayitā nityaṁ mahatīṁ śriyamaśnute.
liṅgaṁ pūjayitā nityaṁ mahatīṁ śriyamaśnute.
94.
pūjayet vigrahaṃ yaḥ tu liṅgaṃ vā api samarcayet
liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute
liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute
94.
yaḥ tu vigrahaṃ pūjayet vā api liṅgaṃ samarcayet
nityaṃ liṅgaṃ pūjayitā mahatīṃ śriyam aśnute
nityaṃ liṅgaṃ pūjayitā mahatīṃ śriyam aśnute
94.
He who worships an idol (vigraha), or indeed, worships an emblem (liṅga) - that worshipper, by constantly venerating the liṅga, attains great prosperity (śrī).
ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः ।
आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते ॥९५॥
आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते ॥९५॥
95. ūrubhyāmardhamāgneyaṁ somārdhaṁ ca śivā tanuḥ ,
ātmano'rdhaṁ ca tasyāgniḥ somo'rdhaṁ punarucyate.
ātmano'rdhaṁ ca tasyāgniḥ somo'rdhaṁ punarucyate.
95.
ūrubhyām ardham āgneyam soma ardham ca śivā tanuḥ
ātmanaḥ ardham ca tasya agniḥ somaḥ ardham punaḥ ucyate
ātmanaḥ ardham ca tasya agniḥ somaḥ ardham punaḥ ucyate
95.
śivā tanuḥ ūrubhyām ardham āgneyam ca ardham somaḥ (ucyate)
ca tasya ātmanaḥ ardham agniḥ punaḥ ardham somaḥ ucyate
ca tasya ātmanaḥ ardham agniḥ punaḥ ardham somaḥ ucyate
95.
From the thighs, half of Shiva's body (tanu) is fiery, and the other half is lunar. Indeed, half of his very being (ātman) is fire, and the other half is again declared to be Soma.
तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः ।
भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते ॥९६॥
भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते ॥९६॥
96. taijasī mahatī dīptā devebhyaśca śivā tanuḥ ,
bhāsvatī mānuṣeṣvasya tanurghorāgnirucyate.
bhāsvatī mānuṣeṣvasya tanurghorāgnirucyate.
96.
taijasī mahatī dīptā devebhyaḥ ca śivā tanuḥ
bhāsvatī mānuṣeṣu asya tanuḥ ghorā agniḥ ucyate
bhāsvatī mānuṣeṣu asya tanuḥ ghorā agniḥ ucyate
96.
asya śivā tanuḥ taijasī mahatī dīptā devebhyaḥ asti
ca asya tanuḥ bhāsvatī ghorā agniḥ mānuṣeṣu ucyate
ca asya tanuḥ bhāsvatī ghorā agniḥ mānuṣeṣu ucyate
96.
His auspicious (śiva) body (tanu) is brilliant, great, and radiant for the gods. But among humans, his body (tanu) is called a dreadful and shining fire.
ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया ।
यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ॥९७॥
यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ॥९७॥
97. brahmacaryaṁ caratyeṣa śivā yāsya tanustayā ,
yāsya ghoratarā mūrtiḥ sarvānatti tayeśvaraḥ.
yāsya ghoratarā mūrtiḥ sarvānatti tayeśvaraḥ.
97.
brahmacaryam carati eṣaḥ śivā yā asya tanuḥ tayā
yā asya ghoratarā mūrtiḥ sarvān atti tayā īśvaraḥ
yā asya ghoratarā mūrtiḥ sarvān atti tayā īśvaraḥ
97.
eṣaḥ īśvaraḥ yā asya śivā tanuḥ tayā brahmacaryam
carati yā asya ghoratarā mūrtiḥ tayā sarvān atti
carati yā asya ghoratarā mūrtiḥ tayā sarvān atti
97.
This Lord (īśvara) practices "brahmacarya" through that auspicious (śiva) body (tanu) which is his. And through that more dreadful form (mūrti) which is his, he devours all.
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥९८॥
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥९८॥
98. yannirdahati yattīkṣṇo yadugro yatpratāpavān ,
māṁsaśoṇitamajjādo yattato rudra ucyate.
māṁsaśoṇitamajjādo yattato rudra ucyate.
98.
yat nirdahati yat tīkṣṇaḥ yat ugraḥ yat pratāpavān
māṃsaśoṇitamajjādaḥ yat tataḥ rudraḥ ucyate
māṃsaśoṇitamajjādaḥ yat tataḥ rudraḥ ucyate
98.
yat nirdahati yat tīkṣṇaḥ yat ugraḥ yat pratāpavān
yat māṃsaśoṇitamajjādaḥ tataḥ rudraḥ ucyate
yat māṃsaśoṇitamajjādaḥ tataḥ rudraḥ ucyate
98.
Because he burns completely, because he is fierce, because he is terrible, and because he is mighty; because he consumes flesh, blood, and marrow – for these reasons, he is called Rudra.
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः ।
संग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक् ॥९९॥
संग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक् ॥९९॥
99. eṣa devo mahādevo yo'sau pārtha tavāgrataḥ ,
saṁgrāme śātravānnighnaṁstvayā dṛṣṭaḥ pinākadhṛk.
saṁgrāme śātravānnighnaṁstvayā dṛṣṭaḥ pinākadhṛk.
99.
eṣaḥ devaḥ mahādevaḥ yaḥ asau pārtha tava agrataḥ
saṃgrāme śātravān nighnan tvayā dṛṣṭaḥ pinākadhṛk
saṃgrāme śātravān nighnan tvayā dṛṣṭaḥ pinākadhṛk
99.
pārtha yaḥ asau eṣaḥ devaḥ mahādevaḥ tava agrataḥ
pinākadhṛk saṃgrāme śātravān nighnan tvayā dṛṣṭaḥ
pinākadhṛk saṃgrāme śātravān nighnan tvayā dṛṣṭaḥ
99.
O Pārtha, this very god, the great god, is the one who stands before you. He is the Pināka-wielder whom you saw slaying enemies in battle.
एष वै भगवान्देवः संग्रामे याति तेऽग्रतः ।
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ॥१००॥
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ॥१००॥
100. eṣa vai bhagavāndevaḥ saṁgrāme yāti te'grataḥ ,
yena dattāni te'strāṇi yaistvayā dānavā hatāḥ.
yena dattāni te'strāṇi yaistvayā dānavā hatāḥ.
100.
eṣaḥ vai bhagavān devaḥ saṃgrāme yāti te agrataḥ
yena dattāni te astrāṇi yaiḥ tvayā dānavāḥ hatāḥ
yena dattāni te astrāṇi yaiḥ tvayā dānavāḥ hatāḥ
100.
vai eṣaḥ bhagavān devaḥ te agrataḥ saṃgrāme yāti
yena te astrāṇi dattāni yaiḥ tvayā dānavāḥ hatāḥ
yena te astrāṇi dattāni yaiḥ tvayā dānavāḥ hatāḥ
100.
Indeed, this divine lord (Bhagavān), the god, goes before you in battle. It is by him that weapons were given to you, and with those very weapons, you slew the Dānavas.
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संज्ञितम् ।
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् ॥१०१॥
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् ॥१०१॥
101. dhanyaṁ yaśasyamāyuṣyaṁ puṇyaṁ vedaiśca saṁjñitam ,
devadevasya te pārtha vyākhyātaṁ śatarudriyam.
devadevasya te pārtha vyākhyātaṁ śatarudriyam.
101.
dhanyam yaśasyam āyuṣyam puṇyam vedaiḥ ca saṃjñitam
devadevasya te pārtha vyākhyātam śatarudriyam
devadevasya te pārtha vyākhyātam śatarudriyam
101.
pārtha dhanyam yaśasyam āyuṣyam puṇyam ca vedaiḥ
saṃjñitam devadevasya te śatarudriyam vyākhyātam
saṃjñitam devadevasya te śatarudriyam vyākhyātam
101.
O Pārtha, the Śatarudriya (hymn), which is auspicious, glorious, conducive to longevity, meritorious, and renowned in the Vedas, has been explained to you concerning the God of gods.
सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम् ।
सर्वपापप्रशमनं सर्वदुःखभयापहम् ॥१०२॥
सर्वपापप्रशमनं सर्वदुःखभयापहम् ॥१०२॥
102. sarvārthasādhakaṁ puṇyaṁ sarvakilbiṣanāśanam ,
sarvapāpapraśamanaṁ sarvaduḥkhabhayāpaham.
sarvapāpapraśamanaṁ sarvaduḥkhabhayāpaham.
102.
sarvārthasādhakam puṇyam sarvakilbiṣanāśanam
sarvapāpapraśamanam sarvaduḥkhabhayāpaham
sarvapāpapraśamanam sarvaduḥkhabhayāpaham
102.
puṇyam sarvārthasādhakam sarvakilbiṣanāśanam
sarvapāpapraśamanam sarvaduḥkhabhayāpaham
sarvapāpapraśamanam sarvaduḥkhabhayāpaham
102.
[It is] meritorious, accomplishes all objectives, destroys all impurities, pacifies all evil deeds, and removes all sorrow and fear.
चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा ।
विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते ॥१०३॥
विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते ॥१०३॥
103. caturvidhamidaṁ stotraṁ yaḥ śṛṇoti naraḥ sadā ,
vijitya sarvāñśatrūnsa rudraloke mahīyate.
vijitya sarvāñśatrūnsa rudraloke mahīyate.
103.
caturvidham idam stotram yaḥ śṛṇoti naraḥ sadā
vijitya sarvān śatrūn sa rudraloke mahīyate
vijitya sarvān śatrūn sa rudraloke mahīyate
103.
yaḥ naraḥ sadā idam caturvidham stotram śṛṇoti,
sa sarvān śatrūn vijitya rudraloke mahīyate
sa sarvān śatrūn vijitya rudraloke mahīyate
103.
Whoever always listens to this fourfold hymn (stotra), having conquered all enemies, that person is glorified in the world of Rudra.
चरितं महात्मनो दिव्यं सांग्रामिकमिदं शुभम् ।
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ॥१०४॥
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ॥१०४॥
104. caritaṁ mahātmano divyaṁ sāṁgrāmikamidaṁ śubham ,
paṭhanvai śatarudrīyaṁ śṛṇvaṁśca satatotthitaḥ.
paṭhanvai śatarudrīyaṁ śṛṇvaṁśca satatotthitaḥ.
104.
caritam mahātmanaḥ divyam sāṅgrāmikam idam śubham
paṭhan vai śatarudrīyam śṛṇvan ca satatotthitaḥ
paṭhan vai śatarudrīyam śṛṇvan ca satatotthitaḥ
104.
idam divyam śubham sāṅgrāmikam caritam mahātmanaḥ (asti) (yas) paṭhan śatarudrīyam ca śṛṇvan vai satatotthitaḥ (sa.
.
.
)
.
.
)
104.
This divine, auspicious, and martial narrative (carita) of the great soul (mahātman) - a person reading the Śatarudrīya and constantly listening to it, being ever diligent...
भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा ।
वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः ॥१०५॥
वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः ॥१०५॥
105. bhakto viśveśvaraṁ devaṁ mānuṣeṣu tu yaḥ sadā ,
varānsa kāmāँllabhate prasanne tryambake naraḥ.
varānsa kāmāँllabhate prasanne tryambake naraḥ.
105.
bhaktaḥ viśveśvaram devam mānuṣeṣu tu yaḥ sadā
varān kāmān labhate prasanne tryambake naraḥ
varān kāmān labhate prasanne tryambake naraḥ
105.
tu mānuṣeṣu yaḥ naraḥ sadā viśveśvaram devam bhaktaḥ (asti),
saḥ prasanne tryambake (sati) varān kāmān labhate
saḥ prasanne tryambake (sati) varān kāmān labhate
105.
But among humans, the man (nara) who is always devoted (bhakta) to the god Viśveśvara, the lord of the universe, obtains his desired boons when Tryambaka is pleased.
गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः ।
यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः ॥१०६॥
यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः ॥१०६॥
106. gaccha yudhyasva kaunteya na tavāsti parājayaḥ ,
yasya mantrī ca goptā ca pārśvataste janārdanaḥ.
yasya mantrī ca goptā ca pārśvataste janārdanaḥ.
106.
gaccha yudhyasva kaunteya na tava asti parājayaḥ
yasya mantrī ca goptā ca pārśvataḥ te janārdanaḥ
yasya mantrī ca goptā ca pārśvataḥ te janārdanaḥ
106.
kaunteya,
gaccha yudhyasva! tava parājayaḥ na asti.
yasya te pārśvataḥ janārdanaḥ mantrī ca goptā ca (asti)
gaccha yudhyasva! tava parājayaḥ na asti.
yasya te pārśvataḥ janārdanaḥ mantrī ca goptā ca (asti)
106.
Go and fight, O son of Kunti (Kaunteya)! There is no defeat for you, for Janardana is your minister and protector at your side.
संजय उवाच ।
एवमुक्त्वार्जुनं संख्ये पराशरसुतस्तदा ।
जगाम भरतश्रेष्ठ यथागतमरिंदम ॥१०७॥
एवमुक्त्वार्जुनं संख्ये पराशरसुतस्तदा ।
जगाम भरतश्रेष्ठ यथागतमरिंदम ॥१०७॥
107. saṁjaya uvāca ,
evamuktvārjunaṁ saṁkhye parāśarasutastadā ,
jagāma bharataśreṣṭha yathāgatamariṁdama.
evamuktvārjunaṁ saṁkhye parāśarasutastadā ,
jagāma bharataśreṣṭha yathāgatamariṁdama.
107.
sañjaya uvāca evam uktvā arjunam saṅkhye parāśarasutaḥ
tadā jagāma bharataśreṣṭha yathāgatam ariṃdama
tadā jagāma bharataśreṣṭha yathāgatam ariṃdama
107.
sañjaya uvāca he bharataśreṣṭha he ariṃdama,
tadā parāśarasutaḥ saṅkhye arjunam evam uktvā yathāgatam jagāma.
tadā parāśarasutaḥ saṅkhye arjunam evam uktvā yathāgatam jagāma.
107.
Sañjaya said: Having thus spoken to Arjuna in the battle, the son of Parāśara (Vyāsa) then departed just as he had come, O best among the Bhāratas, O subduer of enemies.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173 (current chapter)
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47