Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-97

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम् ।
अलम्बुसः कथं युद्धे प्रत्ययुध्यत संजय ॥१॥
1. dhṛtarāṣṭra uvāca ,
ārjuniṁ samare śūraṁ vinighnantaṁ mahāratham ,
alambusaḥ kathaṁ yuddhe pratyayudhyata saṁjaya.
1. dhṛtarāṣṭraḥ uvāca ārjunim samare śūram vinighnantam
mahāratham alambusaḥ katham yuddhe pratyayudhyata saṃjaya
1. dhṛtarāṣṭraḥ uvāca saṃjaya katham alambusaḥ yuddhe samare
śūram vinighnantam mahāratham ārjunim pratyayudhyata
1. Dhṛtarāṣṭra said: "O Sañjaya, how did Alambusa fight in battle against Arjuna's son (ārjuni), who was a heroic, great charioteer, slaying (enemies) in combat?"
आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा ।
तन्ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संयुगे ॥२॥
2. ārśyaśṛṅgiṁ kathaṁ cāpi saubhadraḥ paravīrahā ,
tanmamācakṣva tattvena yathā vṛttaṁ sma saṁyuge.
2. ārśyaśṛṅgim katham ca api saubhadraḥ paravīrahā
tat mama ācakṣva tattvena yathā vṛttam sma saṃyuge
2. ca api paravīrahā saubhadraḥ katham ārśyaśṛṅgim
tat mama tattvena yathā vṛttam sma saṃyuge ācakṣva
2. And how did Saubhadra, the slayer of mighty heroes (paravīrahā), also fight against the son of Ṛṣyaśṛṅga (ārśyaśṛṅgim)? Tell me that truly, exactly as it happened in the battle (saṃyuge).
धनंजयश्च किं चक्रे मम सैन्येषु संजय ।
भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः ॥३॥
3. dhanaṁjayaśca kiṁ cakre mama sainyeṣu saṁjaya ,
bhīmo vā balināṁ śreṣṭho rākṣaso vā ghaṭotkacaḥ.
3. dhanaṃjayaḥ ca kim cakre mama sainyaṣu saṃjaya
bhīmaḥ vā balinām śreṣṭhaḥ rākṣasaḥ vā ghaṭotkacaḥ
3. saṃjaya ca dhanaṃjayaḥ kim cakre mama sainyaṣu vā
balinām śreṣṭhaḥ bhīmaḥ vā rākṣasaḥ ghaṭotkacaḥ
3. And what did Dhanañjaya do to my armies, O Sañjaya? Or Bhīma, the best among the strong, or the rākṣasa Ghaṭotkaca?
नकुलः सहदेवो वा सात्यकिर्वा महारथः ।
एतदाचक्ष्व मे सर्वं कुशलो ह्यसि संजय ॥४॥
4. nakulaḥ sahadevo vā sātyakirvā mahārathaḥ ,
etadācakṣva me sarvaṁ kuśalo hyasi saṁjaya.
4. nakulaḥ sahadevaḥ vā sātyakiḥ vā mahārathaḥ
etat ācakṣva me sarvam kuśalaḥ hi asi saṃjaya
4. saṃjaya vā nakulaḥ vā sahadevaḥ vā mahārathaḥ
sātyakiḥ hi kuśalaḥ asi etat sarvam me ācakṣva
4. Or Nakula, or Sahadeva, or Sātyaki, the great charioteer? Tell me all this, O Sañjaya, for you are indeed skilled.
संजय उवाच ।
हन्त तेऽहं प्रवक्ष्यामि संग्रामं लोमहर्षणम् ।
यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥५॥
5. saṁjaya uvāca ,
hanta te'haṁ pravakṣyāmi saṁgrāmaṁ lomaharṣaṇam ,
yathābhūdrākṣasendrasya saubhadrasya ca māriṣa.
5. sañjayaḥ uvāca hanta te aham pravakṣyāmi saṅgrāmam
lomaharṣaṇam yathā abhūt rākṣasendrasya saubhadrasya ca māriṣa
5. sañjayaḥ uvāca māriṣa hanta aham te lomaharṣaṇam saṅgrāmam
yathā rākṣasendrasya ca saubhadrasya abhūt pravakṣyāmi
5. Sanjaya said: "Well then, O respected one, I will recount to you the hair-raising battle as it occurred between the lord of the Rākṣasas and Saubhadra (Abhimanyu)."
अर्जुनश्च यथा संख्ये भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ॥६॥
6. arjunaśca yathā saṁkhye bhīmasenaśca pāṇḍavaḥ ,
nakulaḥ sahadevaśca raṇe cakruḥ parākramam.
6. arjunaḥ ca yathā saṅkhye bhīmasenaḥ ca pāṇḍavaḥ
nakulaḥ sahadevaḥ ca raṇe cakruḥ parākramam
6. yathā arjunaḥ ca pāṇḍavaḥ bhīmasenaḥ ca nakulaḥ
ca sahadevaḥ ca saṅkhye raṇe parākramam cakruḥ
6. And how Arjuna, as well as Bhīmasena (the Pāṇḍava), Nakula, and Sahadeva, displayed valor in battle.
तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः ।
अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् ॥७॥
7. tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ ,
adbhutāni vicitrāṇi cakruḥ karmāṇyabhītavat.
7. tathā eva tāvakāḥ sarve bhīṣmadroṇapurōgamāḥ
adbhūtāni vicitrāṇi cakruḥ karmāṇi abhītavat
7. tathā eva bhīṣmadroṇapurōgamāḥ sarve tāvakāḥ
abhītavat adbhūtāni vicitrāṇi karmāṇi cakruḥ
7. In the same way, all your warriors, with Bhīṣma and Droṇa at the forefront, fearlessly performed amazing and diverse deeds.
अलम्बुसस्तु समरे अभिमन्युं महारथम् ।
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ।
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥८॥
8. alambusastu samare abhimanyuṁ mahāratham ,
vinadya sumahānādaṁ tarjayitvā muhurmuhuḥ ,
abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt.
8. alambusaḥ tu samare abhimanyum
mahāratham vinadya sumahānādam
tarjayitvā muhuḥ muhuḥ abhidudrāva
vegena tiṣṭha tiṣṭha iti ca abravīt
8. tu samare alambusaḥ sumahānādam
vinadya muhuḥ muhuḥ tarjayitvā
mahāratham abhimanyum vegena abhidudrāva
ca tiṣṭha tiṣṭha iti abravīt
8. But Alambusa, in battle, having roared a very great roar and having repeatedly threatened Abhimanyu, the great charioteer, rushed forward with speed and exclaimed, "Stop! Stop!"
सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः ।
आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् ॥९॥
9. saubhadro'pi raṇe rājansiṁhavadvinadanmuhuḥ ,
ārśyaśṛṅgiṁ maheṣvāsaṁ pituratyantavairiṇam.
9. saubhadraḥ api raṇe rājan siṃhavat vinadan muhuḥ
ārśyaśṛṅgim maheṣvāsam pituḥ atyanta-vairiṇam
9. rājan saubhadraḥ api raṇe siṃhavat muhuḥ vinadan
pituḥ atyanta-vairiṇam maheṣvāsam ārśyaśṛṅgim
9. O king, Abhimanyu (Saubhadra), also, roaring repeatedly like a lion in battle, [faced] Ārśyaśṛṅgi, the great archer (maheṣvāsa) and the greatest enemy (atyanta-vairiṇam) of his father.
ततः समेयतुः संख्ये त्वरितौ नरराक्षसौ ।
रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ ।
मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः ॥१०॥
10. tataḥ sameyatuḥ saṁkhye tvaritau nararākṣasau ,
rathābhyāṁ rathināṁ śreṣṭhau yathā vai devadānavau ,
māyāvī rākṣasaśreṣṭho divyāstrajñaśca phālguniḥ.
10. tataḥ sameyatuḥ saṃkhye tvaritau
nara-rākṣasau rathābhyām rathinām śreṣṭhau
yathā vai deva-dānavau māyāvī
rākṣasa-śreṣṭhaḥ divyāstra-jñaḥ ca phālguniḥ
10. tataḥ tvaritau rathinām śreṣṭhau nara-rākṣasau
rathābhyām saṃkhye sameyatuḥ yathā vai
deva-dānavau (tayor madhye) māyāvī rākṣasa-śreṣṭhaḥ
ca (āsīt) divyāstra-jñaḥ ca phālguniḥ (āsīt)
10. Then, those two swift beings, the man (Abhimanyu) and the demon (Alambusha), both excellent (śreṣṭhau) charioteers with their chariots, met in battle, just as a god and a demon (deva-dānavau) would. The illusionist (māyāvī) was the best of demons (rākṣasa-śreṣṭha), and Arjuna's son (Phālguni) was skilled in divine weapons (divyāstra-jña).
ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः ।
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः ॥११॥
11. tataḥ kārṣṇirmahārāja niśitaiḥ sāyakaistribhiḥ ,
ārśyaśṛṅgiṁ raṇe viddhvā punarvivyādha pañcabhiḥ.
11. tataḥ kārṣṇiḥ mahārāja niśitaiḥ sāyakaiḥ tribhiḥ
ārśyaśṛṅgim raṇe viddhvā punaḥ vivyādha pañcabhiḥ
11. mahārāja tataḥ kārṣṇiḥ raṇe niśitaiḥ tribhiḥ sāyakaiḥ
ārśyaśṛṅgim viddhvā punaḥ pañcabhiḥ vivyādha
11. O great king, then Abhimanyu (Kārṣṇi), having pierced Ārśyaśṛṅgi in battle with three sharp arrows, again pierced him with five more.
अलम्बुसोऽपि संक्रुद्धः कार्ष्णिं नवभिराशुगैः ।
हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम् ॥१२॥
12. alambuso'pi saṁkruddhaḥ kārṣṇiṁ navabhirāśugaiḥ ,
hṛdi vivyādha vegena tottrairiva mahādvipam.
12. alambusaḥ api saṃkruddhaḥ kārṣṇim navabhiḥ āśugaiḥ
hṛdi vivyādha vegena tottraiḥ iva mahā-dvipam
12. saṃkruddhaḥ alambusaḥ api navabhiḥ āśugaiḥ vegena hṛdi
kārṣṇim vivyādha tottraiḥ mahā-dvipam iva (vivyādha)
12. Greatly enraged, Alambusha also pierced Abhimanyu (Kārṣṇi) in the heart with nine swift arrows, just as one would pierce a great elephant (mahā-dvipam) with goads.
ततः शरसहस्रेण क्षिप्रकारी निशाचरः ।
अर्जुनस्य सुतं संख्ये पीडयामास भारत ॥१३॥
13. tataḥ śarasahasreṇa kṣiprakārī niśācaraḥ ,
arjunasya sutaṁ saṁkhye pīḍayāmāsa bhārata.
13. tataḥ śarasahasreṇa kṣiprakārī niśācaraḥ
arjunasya sutaṃ saṃkhye pīḍayāmāsa bhārata
13. bhārata tataḥ kṣiprakārī niśācaraḥ
śarasahasreṇa saṃkhye arjunasya sutaṃ pīḍayāmāsa
13. Then, O Bhārata, the swift-acting demon, using a thousand arrows, tormented Arjuna's son in battle.
अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम् ।
चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि ॥१४॥
14. abhimanyustataḥ kruddho navatiṁ nataparvaṇām ,
cikṣepa niśitānbāṇānrākṣasasya mahorasi.
14. abhimanyuḥ tataḥ kruddhaḥ navatiṃ nataparvaṇām
cikṣepa niśitān bāṇān rākṣasasya mahorasi
14. tataḥ kruddhaḥ abhimanyuḥ navatiṃ niśitān
nataparvaṇām bāṇān rākṣasasya mahorasi cikṣepa
14. Then, Abhimanyu, enraged, shot ninety sharpened, bent-jointed arrows into the great chest of the demon.
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि ।
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ।
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ॥१५॥
15. te tasya viviśustūrṇaṁ kāyaṁ nirbhidya marmaṇi ,
sa tairvibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ ,
puṣpitaiḥ kiṁśukai rājansaṁstīrṇa iva parvataḥ.
15. te tasya viviśuḥ tūrṇaṃ kāyaṃ nirbhidya
marmaṇi saḥ taiḥ vibhinnasarvāṅgaḥ
śuśubhe rākṣasottamaḥ puṣpitaiḥ
kiṃśukaiḥ rājan saṃstīrṇaḥ iva parvataḥ
15. rājan te tasya kāyaṃ marmaṇi nirbhidya
tūrṇaṃ viviśuḥ taiḥ vibhinnasarvāṅgaḥ
saḥ rākṣasottamaḥ puṣpitaiḥ
kiṃśukaiḥ saṃstīrṇaḥ iva parvataḥ
15. O King, those arrows quickly entered his body, piercing his vital spots. He, the best of demons, with his entire body pierced by them, shone like a mountain covered with blossoming palāśa (kiṃśuka) trees.
स धारयञ्शरान्हेमपुङ्खानपि महाबलः ।
विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ॥१६॥
16. sa dhārayañśarānhemapuṅkhānapi mahābalaḥ ,
vibabhau rākṣasaśreṣṭhaḥ sajvāla iva parvataḥ.
16. saḥ dhārayan śarān hemapuṅkhān api mahābalaḥ
vibabhau rākṣasaśreṣṭhaḥ sajjvālaḥ iva parvataḥ
16. api mahābalaḥ saḥ hemapuṅkhān śarān dhārayan
rākṣasaśreṣṭhaḥ sajjvālaḥ parvataḥ iva vibabhau
16. Even though mighty and still bearing gold-shafted arrows, that best of demons shone brightly like a flaming mountain.
ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महाबलः ।
महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः ॥१७॥
17. tataḥ kruddho mahārāja ārśyaśṛṅgirmahābalaḥ ,
mahendrapratimaṁ kārṣṇiṁ chādayāmāsa patribhiḥ.
17. tataḥ kruddhaḥ mahārāja ārśyaśṛṅgiḥ mahābalaḥ
mahendrapratimam kārṣṇim chādayāmāsa patribhiḥ
17. mahārāja tataḥ mahābalaḥ kruddhaḥ ārśyaśṛṅgiḥ
mahendrapratimam kārṣṇim patribhiḥ chādayāmāsa
17. O great king, then the mighty son of Ṛṣyaśṛṅga (Alaṃbuṣa), enraged, covered the son of Kṛṣṇā (Abhimanyu), who was like the great Indra, with arrows.
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ।
अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् ॥१८॥
18. tena te viśikhā muktā yamadaṇḍopamāḥ śitāḥ ,
abhimanyuṁ vinirbhidya prāviśandharaṇītalam.
18. tena te viśikhāḥ muktāḥ yamadaṇḍopamāḥ śitāḥ
abhimanyum vinirbhidya prāviśan dharaṇītalam
18. tena yamadaṇḍopamāḥ śitāḥ te muktāḥ viśikhāḥ
abhimanyum vinirbhidya dharaṇītalam prāviśan
18. Those sharp arrows, released by him (Alaṃbuṣa) and resembling Yama's staff (yamadaṇḍa), pierced Abhimanyu and then entered the surface of the earth.
तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः ।
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ॥१९॥
19. tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ ,
alambusaṁ vinirbhidya prāviśanta dharātalam.
19. tathā eva arjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ
alambusam vinirbhidya prāviśanta dharātalam
19. tathā eva kāñcanabhūṣaṇāḥ arjuninirmuktāḥ śarāḥ
alambusam vinirbhidya dharātalam prāviśanta
19. Similarly, arrows released by Arjuna's son (Abhimanyu), adorned with gold, pierced Alaṃbuṣa and entered the surface of the earth.
सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः ।
चक्रे विमुखमासाद्य मयं शक्र इवाहवे ॥२०॥
20. saubhadrastu raṇe rakṣaḥ śaraiḥ saṁnataparvabhiḥ ,
cakre vimukhamāsādya mayaṁ śakra ivāhave.
20. saubhadraḥ tu raṇe rakṣaḥ śaraiḥ saṃnataparvabhiḥ
cakre vimukham āsādya mayam śakraḥ iva āhave
20. tu saubhadraḥ raṇe saṃnataparvabhiḥ śaraiḥ rakṣaḥ
vimukham cakre śakraḥ āhave mayam iva āsādya
20. But the son of Subhadrā (Abhimanyu) in battle, with his well-jointed arrows, having confronted the demon (Alaṃbuṣa), routed him, just as Indra (Śakra) had routed Maya in battle.
विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा ।
प्रादुश्चक्रे महामायां तामसीं परतापनः ॥२१॥
21. vimukhaṁ ca tato rakṣo vadhyamānaṁ raṇe'riṇā ,
prāduścakre mahāmāyāṁ tāmasīṁ paratāpanaḥ.
21. vimukham ca tataḥ rakṣaḥ vadhyamānam raṇe ariṇā
prāduḥ cakre mahāmāyām tāmasīm paratāpanaḥ
21. tataḥ ariṇā raṇe vadhyamānam vimukham ca rakṣaḥ
paratāpanaḥ tāmasīm mahāmāyām prāduḥ cakre
21. Then, the demon, who was facing away and being struck in battle by the enemy, the tormentor of foes, manifested a great, dark illusion (māyā).
ततस्ते तमसा सर्वे हृता ह्यासन्महीतले ।
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ॥२२॥
22. tataste tamasā sarve hṛtā hyāsanmahītale ,
nābhimanyumapaśyanta naiva svānna parānraṇe.
22. tataḥ te tamasā sarve hṛtāḥ hi āsan mahītale na
abhimanyuṃ apaśyanta na eva svān na parān raṇe
22. tataḥ sarve te tamasā hṛtāḥ hi mahītale āsan raṇe
abhimanyum na apaśyanta eva na svān na parān
22. Then, indeed, all of them were overcome by darkness (tamas) on the surface of the earth. They could not see Abhimanyu, nor their own forces, nor the enemies in battle.
अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः ।
प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः ॥२३॥
23. abhimanyuśca taddṛṣṭvā ghorarūpaṁ mahattamaḥ ,
prāduścakre'stramatyugraṁ bhāskaraṁ kurunandanaḥ.
23. abhimanyuḥ ca tat dṛṣṭvā ghorarūpam mahattamaḥ
prāduḥ cakre astram atyugram bhāskaram kurunandanaḥ
23. ca kurunandanaḥ abhimanyuḥ tat ghorarūpam mahattamaḥ
dṛṣṭvā atyugram bhāskaram astram prāduḥ cakre
23. And Abhimanyu, the delight of the Kurus, seeing that dreadful and intense darkness (tamas), manifested an exceedingly fierce, sun-like weapon.
ततः प्रकाशमभवज्जगत्सर्वं महीपते ।
तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः ॥२४॥
24. tataḥ prakāśamabhavajjagatsarvaṁ mahīpate ,
tāṁ cāpi jaghnivānmāyāṁ rākṣasasya durātmanaḥ.
24. tataḥ prakāśam abhavat jagat sarvam mahīpate
tām ca api jaghnivān māyām rākṣasasya durātmanaḥ
24. mahīpate tataḥ sarvam jagat prakāśam abhavat ca
api tām durātmanaḥ rākṣasasya māyām jaghnivān
24. Then, O lord of the earth, the entire world became bright. And he also destroyed that illusion (māyā) of the wicked demon.
संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ।
छादयामास समरे शरैः संनतपर्वभिः ॥२५॥
25. saṁkruddhaśca mahāvīryo rākṣasendraṁ narottamaḥ ,
chādayāmāsa samare śaraiḥ saṁnataparvabhiḥ.
25. saṃkruddhaḥ ca mahāvīryaḥ rākṣasendram narottamaḥ
chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ
25. narottamaḥ saṃkruddhaḥ ca mahāvīryaḥ samare
saṃnataparvabhiḥ śaraiḥ rākṣasendram chādayāmāsa
25. Greatly enraged and exceptionally valorous, the best among men [Arjuna] overwhelmed the lord of rākṣasas (demons) in battle with arrows that had well-jointed shafts.
बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा ।
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः ॥२६॥
26. bahvīstathānyā māyāśca prayuktāstena rakṣasā ,
sarvāstravidameyātmā vārayāmāsa phālguniḥ.
26. bahvīḥ tathā anyāḥ māyāḥ ca prayuktāḥ tena
rakṣasā sarvāstravit ameyātmā vārayāmāsa phālguniḥ
26. tena rakṣasā bahvīḥ tathā anyāḥ māyāḥ ca prayuktāḥ
sarvāstravit ameyātmā phālguniḥ vārayāmāsa
26. The rākṣasa (demon) employed many other illusions (māyā) as well, but Arjuna, the knower of all celestial weapons (astra) and one whose being (ātman) is immeasurable, warded them all off.
हतमायं ततो रक्षो वध्यमानं च सायकैः ।
रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात् ॥२७॥
27. hatamāyaṁ tato rakṣo vadhyamānaṁ ca sāyakaiḥ ,
rathaṁ tatraiva saṁtyajya prādravanmahato bhayāt.
27. hatamāyam tataḥ rakṣaḥ vadhyamānam ca sāyakaiḥ
ratham tatra eva saṃtyajya prādravat mahataḥ bhayāt
27. tataḥ hatamāyam ca sāyakaiḥ vadhyamānam rakṣaḥ
tatra eva ratham saṃtyajya mahataḥ bhayāt prādravat
27. Then the rākṣasa (demon), whose illusions (māyā) had been destroyed and who was being struck down by arrows, abandoned his chariot right there and fled out of great fear.
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ।
आर्जुनिः समरे सैन्यं तावकं संममर्द ह ।
मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ॥२८॥
28. tasminvinirjite tūrṇaṁ kūṭayodhini rākṣase ,
ārjuniḥ samare sainyaṁ tāvakaṁ saṁmamarda ha ,
madāndho vanyanāgendraḥ sapadmāṁ padminīmiva.
28. tasmin vinirjite tūrṇam kūṭayodhini
rākṣase ārjuniḥ samare sainyam
tāvakam saṃmamarda ha madāndhaḥ
vanyanāgendraḥ sapadmām padminīm iva
28. tūrṇam kūṭayodhini tasmin rākṣase
vinirjite ārjuniḥ samare tāvakam
sainyam saṃmamarda ha madāndhaḥ
vanyanāgendraḥ sapadmām padminīm iva
28. Once that treacherous rākṣasa (demon) was quickly defeated, Arjuna then, in battle, indeed crushed your army, just as a great wild elephant, blinded by intoxication, would trample a lotus pond along with its lotuses.
ततः शांतनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम् ।
महता रथवंशेन सौभद्रं पर्यवारयत् ॥२९॥
29. tataḥ śāṁtanavo bhīṣmaḥ sainyaṁ dṛṣṭvābhividrutam ,
mahatā rathavaṁśena saubhadraṁ paryavārayat.
29. tataḥ śāntanavaḥ bhīṣmaḥ sainyam dṛṣṭvā abhividrutam
mahatā rathavaṃśena saubhadram paryavārayat
29. tataḥ śāntanavaḥ bhīṣmaḥ sainyam abhividrutam
dṛṣṭvā mahatā rathavaṃśena saubhadram paryavārayat
29. Then, Bhishma, the son of Shantanu, seeing his army being routed, surrounded Abhimanyu (saubhadra) with a large force of chariots.
कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः ।
एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ॥३०॥
30. koṣṭhakīkṛtya taṁ vīraṁ dhārtarāṣṭrā mahārathāḥ ,
ekaṁ subahavo yuddhe tatakṣuḥ sāyakairdṛḍham.
30. koṣṭhakīkṛtya tam vīram dhārtarāṣṭrāḥ mahārathāḥ
ekam subahavaḥ yuddhe tatakṣuḥ sāyakaiḥ dṛḍham
30. dhārtarāṣṭrāḥ mahārathāḥ subahavaḥ ekam tam vīram
koṣṭhakīkṛtya yuddhe sāyakaiḥ dṛḍham tatakṣuḥ
30. Having encircled that hero, the great charioteers among the sons of Dhritarashtra, many against one, severely pierced him with arrows in battle.
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः ।
सदृशो वासुदेवस्य विक्रमेण बलेन च ॥३१॥
31. sa teṣāṁ rathināṁ vīraḥ pitustulyaparākramaḥ ,
sadṛśo vāsudevasya vikrameṇa balena ca.
31. saḥ teṣām rathinām vīraḥ pituḥ tulyaparākramaḥ
sadṛśaḥ vāsudevasya vikrameṇa balena ca
31. saḥ vīraḥ teṣām rathinām pituḥ tulyaparākramaḥ
vāsudevasya vikrameṇa balena ca sadṛśaḥ
31. He, that hero among those charioteers, was equal in valor to his father (Arjuna), and similar to Krishna (vāsudeva) in prowess and strength.
उभयोः सदृशं कर्म स पितुर्मातुलस्य च ।
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥३२॥
32. ubhayoḥ sadṛśaṁ karma sa piturmātulasya ca ,
raṇe bahuvidhaṁ cakre sarvaśastrabhṛtāṁ varaḥ.
32. ubhayoḥ sadṛśam karma saḥ pituḥ mātulasya ca
raṇe bahuvidham cakre sarvaśastrabhṛtām varaḥ
32. saḥ sarvaśastrabhṛtām varaḥ ubhayoḥ pituḥ
mātulasya ca sadṛśam bahuvidham karma raṇe cakre
32. He, the best among all weapon-bearers, performed in battle various actions (karma) similar to those of both his father and his maternal uncle.
ततो धनंजयो राजन्विनिघ्नंस्तव सैनिकान् ।
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ॥३३॥
33. tato dhanaṁjayo rājanvinighnaṁstava sainikān ,
āsasāda raṇe bhīṣmaṁ putraprepsuramarṣaṇaḥ.
33. tataḥ dhanañjayaḥ rājan vinighnan tava sainikān
āsasāda raṇe bhīṣmam putra-prepsuḥ amarṣaṇaḥ
33. rājan tataḥ tava sainikān vinighnan putra-prepsuḥ
amarṣaṇaḥ dhanañjayaḥ raṇe bhīṣmam āsasāda
33. O King, then Dhananjaya, striking down your soldiers, approached Bhishma in battle, unyielding and seeking to protect his kin.
तथैव समरे राजन्पिता देवव्रतस्तव ।
आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ॥३४॥
34. tathaiva samare rājanpitā devavratastava ,
āsasāda raṇe pārthaṁ svarbhānuriva bhāskaram.
34. tathā eva samare rājan pitā devavrataḥ tava
āsasāda raṇe pārtham svarbhānuḥ iva bhāskaram
34. rājan tathā eva tava pitā devavrataḥ samare
raṇe pārtham āsasāda svarbhānuḥ iva bhāskaram
34. O King, similarly, your father Devavrata (Bhishma) approached Partha (Arjuna) in battle, just as Svārbhānu (Rahu) approaches the sun.
ततः सरथनागाश्वाः पुत्रास्तव विशां पते ।
परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ॥३५॥
35. tataḥ sarathanāgāśvāḥ putrāstava viśāṁ pate ,
parivavrū raṇe bhīṣmaṁ jugupuśca samantataḥ.
35. tataḥ sa-ratha-nāga-aśvāḥ putrāḥ tava viśām pate
parivavruḥ raṇe bhīṣmam jugupuḥ ca samantataḥ
35. viśām pate tataḥ tava sa-ratha-nāga-aśvāḥ putrāḥ
raṇe bhīṣmam parivavruḥ ca samantataḥ jugupuḥ
35. O lord of the people, then your sons, with their chariots, elephants, and horses, surrounded Bhishma in battle and protected him from all sides.
तथैव पाण्डवा राजन्परिवार्य धनंजयम् ।
रणाय महते युक्ता दंशिता भरतर्षभ ॥३६॥
36. tathaiva pāṇḍavā rājanparivārya dhanaṁjayam ,
raṇāya mahate yuktā daṁśitā bharatarṣabha.
36. tathā eva pāṇḍavāḥ rājan parivārya dhanañjayam
raṇāya mahate yuktāḥ daṃśitāḥ bharatarṣabha
36. rājan bharatarṣabha tathā eva pāṇḍavāḥ dhanañjayam
parivārya mahate raṇāya daṃśitāḥ yuktāḥ
36. O King, O bull among Bharatas, similarly the Pandavas, having surrounded Dhananjaya (Arjuna), stood ready and armored for a great battle.
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् ।
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ॥३७॥
37. śāradvatastato rājanbhīṣmasya pramukhe sthitam ,
arjunaṁ pañcaviṁśatyā sāyakānāṁ samācinot.
37. śāradvataḥ tataḥ rājan bhīṣmasya pramukhe
sthitam arjunam pañcaviṃśatyā sāyakānām samācinot
37. rājan tataḥ śāradvataḥ bhīṣmasya pramukhe
sthitam arjunam pañcaviṃśatyā sāyakānām samācinot
37. Then, O King, Śāradvata (Kṛpācārya) showered Arjuna, who was standing in front of Bhīṣma, with twenty-five arrows.
प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः ।
पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ॥३८॥
38. pratyudgamyātha vivyādha sātyakistaṁ śitaiḥ śaraiḥ ,
pāṇḍavapriyakāmārthaṁ śārdūla iva kuñjaram.
38. pratyudgamya atha vivyādha sātyakiḥ tam śitaiḥ
śaraiḥ pāṇḍavapriyakāmārtham śārdūlaḥ iva kuñjaram
38. atha sātyakiḥ pratyudgamya tam śitaiḥ śaraiḥ
vivyādha śārdūlaḥ iva kuñjaram pāṇḍavapriyakāmārtham
38. Then Sātyaki, advancing to meet him, pierced him with sharp arrows, like a tiger attacking an elephant, for the sake of pleasing the Pāṇḍavas.
गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः ।
हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः ॥३९॥
39. gautamo'pi tvarāyukto mādhavaṁ navabhiḥ śaraiḥ ,
hṛdi vivyādha saṁkruddhaḥ kaṅkapatraparicchadaiḥ.
39. gautamaḥ api tvarāyuktaḥ mādhavam navabhiḥ śaraiḥ
hṛdi vivyādha saṃkruddhaḥ kaṅkapatraparicchadaiḥ
39. api tvarāyuktaḥ saṃkruddhaḥ gautamaḥ mādhavam hṛdi
navabhiḥ kaṅkapatraparicchadaiḥ śaraiḥ vivyādha
39. Gautama (Kṛpācārya) too, swift and greatly enraged, pierced Mādhava (Kṛṣṇa) in the heart with nine arrows adorned with vulture feathers.
शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः ।
गौतमान्तकरं घोरं समादत्त शिलीमुखम् ॥४०॥
40. śaineyo'pi tataḥ kruddho bhṛśaṁ viddho mahārathaḥ ,
gautamāntakaraṁ ghoraṁ samādatta śilīmukham.
40. śaineyaḥ api tataḥ kruddhaḥ bhṛśam viddhaḥ mahārathaḥ
gautamāntakaram ghoram samādatta śilīmukham
40. tataḥ api kruddhaḥ bhṛśam viddhaḥ mahārathaḥ
śaineyaḥ gautamāntakaram ghoram śilīmukham samādatta
40. Then Śaineya (Sātyaki) too, that great charioteer, enraged and deeply wounded, took up a terrible arrow capable of ending Gautama (Kṛpācārya).
तमापतन्तं वेगेन शक्राशनिसमद्युतिम् ।
द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः ॥४१॥
41. tamāpatantaṁ vegena śakrāśanisamadyutim ,
dvidhā ciccheda saṁkruddho drauṇiḥ paramakopanaḥ.
41. tam āpatantam vegena śakra-aśani-sama-dyutim
dvidhā ciccheda saṃkruddhaḥ Drauṇiḥ parama-kopanaḥ
41. Drauṇiḥ parama-kopanaḥ saṃkruddhaḥ vegena
śakra-aśani-sama-dyutim tam āpatantam dvidhā ciccheda
41. The son of Droṇa (Drauṇi), exceedingly wrathful and greatly enraged, cut into two that warrior who was swiftly approaching with a brilliance like Indra's thunderbolt.
समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम् ।
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ॥४२॥
42. samutsṛjyātha śaineyo gautamaṁ rathināṁ varam ,
abhyadravadraṇe drauṇiṁ rāhuḥ khe śaśinaṁ yathā.
42. samutsṛjya atha Śaineyaḥ Gautamam rathinām varam
abhyadravat raṇe Drauṇim Rāhuḥ khe śaśinam yathā
42. atha Śaineyaḥ rathinām varam Gautamam samutsṛjya
Drauṇim raṇe abhyadravat yathā Rāhuḥ khe śaśinam
42. Then, abandoning Gautama, the foremost among charioteers, Śaineya (Sātyaki) rushed towards Droṇa's son (Drauṇi) in battle, just as Rāhu attacks the moon in the sky.
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत ।
अथैनं छिन्नधन्वानं ताडयामास सायकैः ॥४३॥
43. tasya droṇasutaścāpaṁ dvidhā ciccheda bhārata ,
athainaṁ chinnadhanvānaṁ tāḍayāmāsa sāyakaiḥ.
43. tasya Droṇa-sutaḥ cāpam dvidhā ciccheda Bhārata
atha enam chinna-dhanvānam tāḍayām āsa sāyakaiḥ
43. Bhārata Droṇa-sutaḥ tasya cāpam dvidhā ciccheda
atha enam chinna-dhanvānam sāyakaiḥ tāḍayām āsa
43. O Bhārata, the son of Droṇa (Drauṇi) cut his (Sātyaki's) bow into two. Then, Drauṇi struck him, who was now without a bow, with arrows.
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् ।
द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ॥४४॥
44. so'nyatkārmukamādāya śatrughnaṁ bhārasādhanam ,
drauṇiṁ ṣaṣṭyā mahārāja bāhvorurasi cārpayat.
44. saḥ anyat kārmukam ādāya śatru-ghnam bhāra-sādhanam
Drauṇim ṣaṣṭyā mahārāja bāhvoḥ urasi ca arpayat
44. mahārāja saḥ śatru-ghnam bhāra-sādhanam anyat
kārmukam ādāya Drauṇim bāhvoḥ urasi ca ṣaṣṭyā arpayat
44. O great king, he (Sātyaki), taking another bow, one capable of slaying enemies and accomplishing great feats, then struck Drauṇi with sixty arrows on his arms and chest.
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः ।
निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः ॥४५॥
45. sa viddho vyathitaścaiva muhūrtaṁ kaśmalāyutaḥ ,
niṣasāda rathopasthe dhvajayaṣṭimupāśritaḥ.
45. sa viddhaḥ vyathitaḥ ca eva muhūrtam kaśmalāyutaḥ
niṣasāda rathopasthe dhvajayaṣṭim upāśritaḥ
45. sa viddhaḥ vyathitaḥ ca eva kaśmalāyutaḥ muhūrtam
rathopasthe dhvajayaṣṭim upāśritaḥ niṣasāda
45. Wounded and deeply distressed, he remained for a moment overcome by bewilderment. He then sat down on the platform of his chariot, leaning against the flagstaff.
प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् ।
वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् ॥४६॥
46. pratilabhya tataḥ saṁjñāṁ droṇaputraḥ pratāpavān ,
vārṣṇeyaṁ samare kruddho nārācena samardayat.
46. pratilabhy tataḥ saṃjñām droṇaputraḥ pratāpavān
vārṣṇeyam samare kruddhaḥ nārācena samardayat
46. tataḥ droṇaputraḥ pratāpavān saṃjñām pratilabhy
kruddhaḥ samare nārācena vārṣṇeyam samardayat
46. Having then regained his consciousness, the valiant son of Droṇa, enraged, crushed Vārṣṇeya (Kṛṣṇa) in battle with a keen arrow.
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् ।
वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ॥४७॥
47. śaineyaṁ sa tu nirbhidya prāviśaddharaṇītalam ,
vasantakāle balavānbilaṁ sarpaśiśuryathā.
47. śaineyam sa tu nirbhidya prāviśat dharaṇītalam
vasantakāle balavān bilam sarpaśiśuḥ yathā
47. tu sa śaineyam nirbhidya dharaṇītalam prāviśat
yathā balavān sarpaśiśuḥ vasantakāle bilam
47. But he, having pierced Śaineya (Sātyaki), entered the surface of the earth, just as a powerful young serpent enters its hole during the spring season.
ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम् ।
चिच्छेद समरे द्रौणिः सिंहनादं ननाद च ॥४८॥
48. tato'pareṇa bhallena mādhavasya dhvajottamam ,
ciccheda samare drauṇiḥ siṁhanādaṁ nanāda ca.
48. tataḥ apareṇa bhallena mādhavasya dhvajottamam
ciccheda samare drauṇiḥ siṃhanādam nanāda ca
48. tataḥ drauṇiḥ samare apareṇa bhallena mādhavasya
dhvajottamam ciccheda ca siṃhanādam nanāda
48. Then, Droṇi (Ashvatthama), with another sharp arrow, cut down the magnificent banner of Mādhava (Kṛṣṇa) in battle, and roared with a lion's roar.
पुनश्चैनं शरैर्घोरैश्छादयामास भारत ।
निदाघान्ते महाराज यथा मेघो दिवाकरम् ॥४९॥
49. punaścainaṁ śarairghoraiśchādayāmāsa bhārata ,
nidāghānte mahārāja yathā megho divākaram.
49. punaḥ ca enam śaraiḥ ghoraiḥ chādayāmāsa bhārata
nidāghānte mahārāja yathā meghaḥ divākaram
49. bhārata mahārāja punaḥ ca ghoraiḥ śaraiḥ enam
chādayāmāsa yathā nidāghānte meghaḥ divākaram
49. O Bhārata, O great king, he again covered him with dreadful arrows, just as a cloud covers the sun at the end of summer.
सात्यकिश्च महाराज शरजालं निहत्य तत् ।
द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा ॥५०॥
50. sātyakiśca mahārāja śarajālaṁ nihatya tat ,
drauṇimabhyapatattūrṇaṁ śarajālairanekadhā.
50. sātyakiḥ ca mahārāja śarajālam nihatya tat
drauṇim abhyapatat tūrṇam śarajālaiḥ anekadhā
50. mahārāja sātyakiḥ ca tat śarajālam nihatya
tūrṇam śarajālaiḥ anekadhā drauṇim abhyapatat
50. And Sātyaki, O great king, having destroyed that shower of arrows, swiftly attacked Droṇi with numerous volleys of arrows.
तापयामास च द्रौणिं शैनेयः परवीरहा ।
विमुक्तो मेघजालेन यथैव तपनस्तथा ॥५१॥
51. tāpayāmāsa ca drauṇiṁ śaineyaḥ paravīrahā ,
vimukto meghajālena yathaiva tapanastathā.
51. tāpayāmāsa ca drauṇim śaineyaḥ paravīrahā
vimuktaḥ meghajālena yathā eva tapanaḥ tathā
51. ca śaineyaḥ paravīrahā drauṇim tāpayāmāsa,
yathā eva meghajālena vimuktaḥ tapanaḥ tathā
51. And Śaineya, the slayer of enemy heroes, tormented Droṇi, just as the sun, liberated from a mass of clouds, shines forth.
शराणां च सहस्रेण पुनरेनं समुद्यतम् ।
सात्यकिश्छादयामास ननाद च महाबलः ॥५२॥
52. śarāṇāṁ ca sahasreṇa punarenaṁ samudyatam ,
sātyakiśchādayāmāsa nanāda ca mahābalaḥ.
52. śarāṇām ca sahasreṇa punaḥ enam samudyatam
sātyakiḥ chādayāmāsa nanāda ca mahābalaḥ
52. ca mahābalaḥ sātyakiḥ śarāṇām sahasreṇa
punaḥ samudyatam enam chādayāmāsa ca nanāda
52. And the mighty Sātyaki, with a thousand arrows, again covered him, who was ready for battle, and then roared.
दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम् ।
अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ॥५३॥
53. dṛṣṭvā putraṁ tathā grastaṁ rāhuṇeva niśākaram ,
abhyadravata śaineyaṁ bhāradvājaḥ pratāpavān.
53. dṛṣṭvā putram tathā grastam rāhuṇā iva niśākaram
abhyadravata śaineyam bhāradvājaḥ pratāpavān
53. pratāpavān bhāradvājaḥ putram tathā grastam
rāhuṇā iva niśākaram dṛṣṭvā śaineyam abhyadravata
53. Seeing his son (Aśvatthāmā) thus seized, like the moon by Rahu, the glorious Bhāradvāja (Droṇa) rushed towards Śaineya (Sātyaki).
विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे ।
परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम् ॥५४॥
54. vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe ,
parīpsansvasutaṁ rājanvārṣṇeyenābhitāpitam.
54. vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe
parīpsan svasutam rājan vārṣṇeyena abhitāpitam
54. ca rājan mahāmṛdhe sutīkṣṇena pṛṣatkena vivyādha
vārṣṇeyena abhitāpitam svasutam parīpsan
54. And he (Droṇa) pierced him (Sātyaki) with a very sharp arrow in the great battle, O King, desiring to protect his own son (Aśvatthāmā) who was tormented by the Vārṣṇeya (Sātyaki).
सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम् ।
द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥५५॥
55. sātyakistu raṇe jitvā guruputraṁ mahāratham ,
droṇaṁ vivyādha viṁśatyā sarvapāraśavaiḥ śaraiḥ.
55. sātyakiḥ tu raṇe jitvā guruputram mahāratham
droṇam vivyādha viṃśatyā sarvapāraśavaiḥ śaraiḥ
55. sātyakiḥ tu raṇe mahāratham guruputram jitvā
viṃśatyā sarvapāraśavaiḥ śaraiḥ droṇam vivyādha
55. But Sātyaki, having defeated the mighty charioteer, the guru's son (Aśvatthāmā), in battle, pierced Droṇa with twenty arrows made entirely of iron.
तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः ।
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ॥५६॥
56. tadantaramameyātmā kaunteyaḥ śvetavāhanaḥ ,
abhyadravadraṇe kruddho droṇaṁ prati mahārathaḥ.
56. tat anantaram ameyātmā kaunteyaḥ śvetavāhanaḥ
abhyadravat raṇe kruddhaḥ droṇam prati mahārathaḥ
56. tat anantaram ameyātmā kaunteyaḥ śvetavāhanaḥ
mahārathaḥ kruddhaḥ raṇe droṇam prati abhyadravat
56. Then, the immeasurable-souled Kuntī's son (Arjuna), he of the white steeds (Arjuna), a mighty charioteer, rushed wrathfully towards Droṇa in battle.
ततो द्रोणश्च पार्थश्च समेयातां महामृधे ।
यथा बुधश्च शुक्रश्च महाराज नभस्तले ॥५७॥
57. tato droṇaśca pārthaśca sameyātāṁ mahāmṛdhe ,
yathā budhaśca śukraśca mahārāja nabhastale.
57. tataḥ droṇaḥ ca pārthaḥ ca sameyātām mahāmṛdhe
yathā budhaḥ ca śukraḥ ca mahārāja nabhastale
57. mahārāja tataḥ droṇaḥ ca pārthaḥ ca mahāmṛdhe
sameyātām yathā budhaḥ ca śukraḥ ca nabhastale
57. Then, Drona and Partha met in a great battle, O great king, just as Budha (Mercury) and Shukra (Venus) meet in the sky.