Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-153

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् ।
अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥१॥
1. janamejaya uvāca ,
te tathā puruṣavyāghrā nihatya bakarākṣasam ,
ata ūrdhvaṁ tato brahmankimakurvata pāṇḍavāḥ.
1. janamejaya uvāca te tathā puruṣavyāghrāḥ nihatya bakarākṣasam
ataḥ ūrdhvam tataḥ brahman kim akurvata pāṇḍavāḥ
1. Janamejaya said, "O Brāhmaṇa, what did those tiger-like men, the Pāṇḍavas, do thereafter, having thus killed the demon Bakā?"
वैशंपायन उवाच ।
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् ।
अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥२॥
2. vaiśaṁpāyana uvāca ,
tatraiva nyavasanrājannihatya bakarākṣasam ,
adhīyānāḥ paraṁ brahma brāhmaṇasya niveśane.
2. vaiśaṃpāyana uvāca tatra eva nyavasan rājan nihatya
bakarākṣasam adhīyānāḥ param brahma brāhmaṇasya niveśane
2. Vaiśaṃpāyana said, "O King, right there, in that Brāhmaṇa's dwelling, having killed the demon Bakā, they resided, engaged in studying the supreme (brahman)."
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः ।
प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ॥३॥
3. tataḥ katipayāhasya brāhmaṇaḥ saṁśitavrataḥ ,
pratiśrayārthaṁ tadveśma brāhmaṇasyājagāma ha.
3. tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ
pratiśrayārtham tat veśma brāhmaṇasya ājagāma ha
3. Then, after a few days, a Brāhmaṇa of strict vows arrived at that Brāhmaṇa's house for the purpose of lodging.
स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा ।
ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ॥४॥
4. sa samyakpūjayitvā taṁ vidvānviprarṣabhastadā ,
dadau pratiśrayaṁ tasmai sadā sarvātithivratī.
4. saḥ samyak pūjayitvā tam vidvān viprarṣabhaḥ tadā
dadau pratiśrayam tasmai sadā sarvātithivratī
4. That learned Brāhmaṇa, who was the best among Brāhmaṇas and always observed the vow of hospitality to all guests, then properly honored him (the newcomer) and gave him lodging.
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः ।
उपासां चक्रिरे विप्रं कथयानं कथास्तदा ॥५॥
5. tataste pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ ,
upāsāṁ cakrire vipraṁ kathayānaṁ kathāstadā.
5. tataḥ te pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ
upāsām cakrire vipram kathayānam kathāḥ tadā
5. Then, all those Pāṇḍavas, the best among men, along with Kuntī, attended upon that Brāhmaṇa who was narrating stories at that time.
कथयामास देशान्स तीर्थानि विविधानि च ।
राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ॥६॥
6. kathayāmāsa deśānsa tīrthāni vividhāni ca ,
rājñāṁ ca vividhāścaryāḥ purāṇi vividhāni ca.
6. kathayāmāsa deśāns tīrthāni vividhāni ca
rājñām ca vividhāścaryāḥ purāṇi vividhāni ca
6. He narrated about various countries and holy places, and also about the various wonders of kings and their diverse cities.
स तत्राकथयद्विप्रः कथान्ते जनमेजय ।
पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥७॥
7. sa tatrākathayadvipraḥ kathānte janamejaya ,
pāñcāleṣvadbhutākāraṁ yājñasenyāḥ svayaṁvaram.
7. saḥ tatra akathayat vipraḥ kathānte janamejaya
pāñcāleṣu adbhutākāram yājñasenyāḥ svayaṃvaram
7. O Janamejaya, at the end of that narration, the Brahmin then recounted the wonderful self-choice ceremony (svayaṃvara) of Yājñasenī (Draupadī) in the Pañcāla country.
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः ।
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥८॥
8. dhṛṣṭadyumnasya cotpattimutpattiṁ ca śikhaṇḍinaḥ ,
ayonijatvaṁ kṛṣṇāyā drupadasya mahāmakhe.
8. dhṛṣṭadyumnasya ca utpattim utpattim ca śikhaṇḍinaḥ
ayonijatvam kṛṣṇāyāḥ drupadasya mahāmakhe
8. drupadasya mahāmakhe ca dhṛṣṭadyumnasya utpattim
ca śikhaṇḍinaḥ utpattim kṛṣṇāyāḥ ayonijatvam
8. And the birth of Dhṛṣṭadyumna, and the birth of Śikhaṇḍin, as well as the unusual birth (ayonijatva) of Kṛṣṇā (Draupadī), all took place during the great Vedic ritual (makha) of Drupada.
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः ।
विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥९॥
9. tadadbhutatamaṁ śrutvā loke tasya mahātmanaḥ ,
vistareṇaiva papracchuḥ kathāṁ tāṁ puruṣarṣabhāḥ.
9. tat adbhutatamam śrutvā loke tasya mahātmanaḥ
vistareṇa eva papracchuḥ kathām tām puruṣarṣabhāḥ
9. Hearing that most astonishing account (kathā) in the world from that great-souled (mahātman) sage, those foremost among men (puruṣarṣabha) then inquired about that story in greater detail.
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् ।
वेदिमध्याच्च कृष्णायाः संभवः कथमद्भुतः ॥१०॥
10. kathaṁ drupadaputrasya dhṛṣṭadyumnasya pāvakāt ,
vedimadhyācca kṛṣṇāyāḥ saṁbhavaḥ kathamadbhutaḥ.
10. katham drupadaputrasya dhṛṣṭadyumnasya pāvakāt
vedimadhyāt ca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ
10. How did Dhṛṣṭadyumna, Drupada's son, originate from the fire, and how was Kṛṣṇā (Draupadī)'s astonishing origin from the middle of the altar?
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत ।
कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ॥११॥
11. kathaṁ droṇānmaheṣvāsātsarvāṇyastrāṇyaśikṣata ,
kathaṁ priyasakhāyau tau bhinnau kasya kṛtena ca.
11. katham droṇāt maheṣvāsāt sarvāṇi astrāṇi aśikṣata
| katham priyasakhāyau tau bhinnau kasya kṛtena ca
11. How did they learn all the weapons from Drona, the great archer? And how did those two dear friends become estranged, and for whose sake?
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः ।
कथयामास तत्सर्वं द्रौपदीसंभवं तदा ॥१२॥
12. evaṁ taiścodito rājansa vipraḥ puruṣarṣabhaiḥ ,
kathayāmāsa tatsarvaṁ draupadīsaṁbhavaṁ tadā.
12. evam taiḥ coditaḥ rājan saḥ vipraḥ puruṣarṣabhaiḥ
| kathayāmāsa tat sarvam draupadīsaṃbhavam tadā
12. O king, thus prompted by those best of men (puruṣarṣabhaiḥ), that brahmin then narrated the entire story of Draupadi's origin.