Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-106

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् ।
शिखण्डिनमथोवाच समभ्येहि पितामहम् ॥१॥
1. saṁjaya uvāca ,
arjunastu raṇe rājandṛṣṭvā bhīṣmasya vikramam ,
śikhaṇḍinamathovāca samabhyehi pitāmaham.
1. sañjayaḥ uvāca arjunaḥ tu raṇe rājan dṛṣṭvā bhīṣmasya
vikramam śikhaṇḍinam atha uvāca samabhyethi pitāmaham
1. sañjayaḥ uvāca rājan arjunaḥ tu raṇe bhīṣmasya vikramam
dṛṣṭvā atha śikhaṇḍinam uvāca pitāmaham samabhyethi
1. Sanjaya said: 'O King, Arjuna, seeing Bhishma's prowess in battle, then said to Shikhandin: "Approach the paternal grandfather (pitāmaha)!"
न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन ।
अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ॥२॥
2. na cāpi bhīstvayā kāryā bhīṣmādadya kathaṁcana ,
ahamenaṁ śaraistīkṣṇaiḥ pātayiṣye rathottamāt.
2. na ca api bhīḥ tvayā kāryā bhīṣmāt adya kathañcana
aham enam śaraiḥ tīkṣṇaiḥ pātayiṣye ratha-uttamāt
2. ca api tvayā adya bhīṣmāt kathañcana bhīḥ na kāryā
aham tīkṣṇaiḥ śaraiḥ enam ratha-uttamāt pātayiṣye
2. And you should not feel any fear (bhī) of Bhishma today, by any means. I myself will fell him from his excellent chariot with sharp arrows.
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।
अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥३॥
3. evamuktastu pārthena śikhaṇḍī bharatarṣabha ,
abhyadravata gāṅgeyaṁ śrutvā pārthasya bhāṣitam.
3. evam uktaḥ tu pārthena śikhaṇḍī bharatarṣabha
abhyadravata gāṅgeyam śrutvā pārthasya bhāṣitam
3. bharatarṣabha pārthena evam uktaḥ śikhaṇḍī
pārthasya bhāṣitam śrutvā gāṅgeyam abhyadravata
3. O best of Bharatas, thus addressed by Arjuna, Shikhaṇḍī, having heard Arjuna's words, charged towards Bhīṣma.
धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः ।
हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ॥४॥
4. dhṛṣṭadyumnastathā rājansaubhadraśca mahārathaḥ ,
hṛṣṭāvādravatāṁ bhīṣmaṁ śrutvā pārthasya bhāṣitam.
4. dhṛṣṭadyumnaḥ tathā rājan saubhadraḥ ca mahārathaḥ
hṛṣṭau ādravatām bhīṣmam śrutvā pārthasya bhāṣitam
4. rājan tathā dhṛṣṭadyumnaḥ ca mahārathaḥ saubhadraḥ
(tau) hṛṣṭau pārthasya bhāṣitam śrutvā bhīṣmam ādravatām
4. O King, Dhṛṣṭadyumna and the great charioteer Saubhadra, both delighted, also rushed towards Bhīṣma, having heard Arjuna's words.
विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः ।
अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः ॥५॥
5. virāṭadrupadau vṛddhau kuntibhojaśca daṁśitaḥ ,
abhyadravata gāṅgeyaṁ putrasya tava paśyataḥ.
5. virāṭadrupadau vṛddhau kuntibhojaḥ ca daṃśitaḥ
abhyadravata gāṅgeyam putrasya tava paśyataḥ
5. vṛddhau virāṭadrupadau ca daṃśitaḥ kuntibhojaḥ
tava putrasya paśyataḥ gāṅgeyam abhyadravata
5. The aged Virāṭa and Drupada, and Kuntibhoja, who was clad in armor, rushed towards Bhīṣma while your son watched.
नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् ।
तथेतराणि सैन्यानि सर्वाण्येव विशां पते ।
समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥६॥
6. nakulaḥ sahadevaśca dharmarājaśca vīryavān ,
tathetarāṇi sainyāni sarvāṇyeva viśāṁ pate ,
samādravanta gāṅgeyaṁ śrutvā pārthasya bhāṣitam.
6. nakulaḥ sahadevaḥ ca dharmarājaḥ ca
vīryavān tathā itarāṇi sainyāni
sarvāṇi eva viśām pate samādravanta
gāṅgeyam śrutvā pārthasya bhāṣitam
6. viśām pate nakulaḥ sahadevaḥ ca
vīryavān dharmarājaḥ ca tathā sarvāṇi
eva itarāṇi sainyāni pārthasya
bhāṣitam śrutvā gāṅgeyam samādravanta
6. Nakula, Sahadeva, and the valiant Dharmarāja (Yudhiṣṭhira), O lord of men, and indeed all the other forces, rushed towards Bhīṣma, having heard Arjuna's words.
प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान् ।
यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ॥७॥
7. pratyudyayustāvakāśca sametāstānmahārathān ,
yathāśakti yathotsāhaṁ tanme nigadataḥ śṛṇu.
7. pratyudyayuḥ tāvakāḥ ca sametāḥ tān mahārathān
yathāśakti yathotsāham tat me nigadataḥ śṛṇu
7. tāvakāḥ ca sametāḥ tān mahārathān yathāśakti
yathotsāham pratyudyayuḥ tat me nigadataḥ śṛṇu
7. And your warriors, having assembled, went forth to confront those great charioteers, each according to their strength and enthusiasm. Hear that from me as I narrate it.
चित्रसेनो महाराज चेकितानं समभ्ययात् ।
भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ॥८॥
8. citraseno mahārāja cekitānaṁ samabhyayāt ,
bhīṣmaprepsuṁ raṇe yāntaṁ vṛṣaṁ vyāghraśiśuryathā.
8. citrasenaḥ mahārāja cekitānam samabhyayāt
bhīṣmaprepsum raṇe yāntam vṛṣam vyāghraśiśuḥ yathā
8. mahārāja,
citrasenaḥ bhīṣmaprepsum raṇe yāntam cekitānam,
vyāghraśiśuḥ vṛṣam yathā,
samabhyayāt
8. O great king, Citrasena went forth to confront Chekitana, who was advancing in battle with the desire to reach Bhishma, just as a tiger cub attacks a bull.
धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् ।
त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत् ॥९॥
9. dhṛṣṭadyumnaṁ mahārāja bhīṣmāntikamupāgatam ,
tvaramāṇo raṇe yattaṁ kṛtavarmā nyavārayat.
9. dhṛṣṭadyumnam mahārāja bhīṣmāntikam upāgatam
tvaramāṇaḥ raṇe yattam kṛtavarmā nyavārayat
9. mahārāja,
tvaramāṇaḥ kṛtavarmā,
raṇe yattam bhīṣmāntikam upāgatam dhṛṣṭadyumnam nyavārayat
9. O great king, Kritavarma, moving swiftly, restrained Dhrishtadyumna, who, ready for battle, had approached Bhishma's vicinity.
भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम् ।
त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ॥१०॥
10. bhīmasenaṁ susaṁkruddhaṁ gāṅgeyasya vadhaiṣiṇam ,
tvaramāṇo mahārāja saumadattirnyavārayat.
10. bhīmasenam susaṃkruddham gāṅgeyasya vadheṣiṇam
tvaramāṇaḥ mahārāja saumadattiḥ nyavārayat
10. mahārāja,
tvaramāṇaḥ saumadattiḥ,
susaṃkruddham gāṅgeyasya vadheṣiṇam bhīmasenam nyavārayat
10. O great king, Saumadatti, moving swiftly, restrained Bhimasena, who was greatly enraged and intent on slaying the son of Ganga (Bhishma).
तथैव नकुलं वीरं किरन्तं सायकान्बहून् ।
विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् ॥११॥
11. tathaiva nakulaṁ vīraṁ kirantaṁ sāyakānbahūn ,
vikarṇo vārayāmāsa icchanbhīṣmasya jīvitam.
11. tathā eva nakulam vīram kirantam sāyakān bahūn
vikarṇaḥ vārayāmāsa icchan bhīṣmasya jīvitam
11. tathā eva vikarṇaḥ bhīṣmasya jīvitam icchan
bahūn sāyakān kirantam vīram nakulam vārayāmāsa
11. Similarly, Vikarna restrained the brave Nakula, who was showering many arrows, for he desired Bhishma's life.
सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति ।
वारयामास संक्रुद्धः कृपः शारद्वतो युधि ॥१२॥
12. sahadevaṁ tathā yāntaṁ yattaṁ bhīṣmarathaṁ prati ,
vārayāmāsa saṁkruddhaḥ kṛpaḥ śāradvato yudhi.
12. sahadevam tathā yāntam yattam bhīṣmaratham prati
vārayāmāsa saṃkruddhaḥ kṛpaḥ śāradvataḥ yudhi
12. tathā saṃkruddhaḥ śāradvataḥ kṛpaḥ yudhi bhīṣmaratham
prati yattam yāntam sahadevam vārayāmāsa
12. Similarly, the greatly enraged Kripa, son of Sharadvat, in battle restrained Sahadeva, who was heading, prepared, towards Bhishma's chariot.
राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् ।
भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली ॥१३॥
13. rākṣasaṁ krūrakarmāṇaṁ bhaimaseniṁ mahābalam ,
bhīṣmasya nidhanaṁ prepsuṁ durmukho'bhyadravadbalī.
13. rākṣasam krūra-karmāṇam bhaimasenim mahā-balam
bhīṣmasya nidhanam pra-īpsum durmukhaḥ abhi-adravat balī
13. balī durmukhaḥ bhīṣmasya nidhanam pra-īpsum rākṣasam
krūra-karmāṇam mahā-balam bhaimasenim abhi-adravat
13. The mighty Durmukha attacked Bhimasena's son (Ghatotkacha), the rakshasa of cruel deeds and great strength, who was eager for Bhishma's death.
सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारयत् ।
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति ।
सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत् ॥१४॥
14. sātyakiṁ samare kruddhamārśyaśṛṅgiravārayat ,
abhimanyuṁ mahārāja yāntaṁ bhīṣmarathaṁ prati ,
sudakṣiṇo mahārāja kāmbojaḥ pratyavārayat.
14. sātyakim samare kruddham ārśyaśṛṅgiḥ
avārayat abhimanyum mahārāja
yāntam bhīṣmaratham prati sudakṣiṇaḥ
mahārāja kāmbojaḥ prati-avārayat
14. mahārāja ārśyaśṛṅgiḥ samare kruddham
sātyakim avārayat mahārāja
kāmbojaḥ sudakṣiṇaḥ bhīṣmaratham
prati yāntam abhimanyum prati-avārayat
14. O great king, Rishyashringa's son (Alambusha) checked the enraged Satyaki in battle. And, O great king, Sudakshina, the Kamboja king, restrained Abhimanyu, who was heading towards Bhishma's chariot.
विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ ।
अश्वत्थामा ततः क्रुद्धो वारयामास भारत ॥१५॥
15. virāṭadrupadau vṛddhau sametāvarimardanau ,
aśvatthāmā tataḥ kruddho vārayāmāsa bhārata.
15. virāṭadrupadau vṛddhau sametau arimardanau
aśvatthāmā tataḥ kruddhaḥ vārayāmāsa bhārata
15. bhārata tataḥ kruddhaḥ aśvatthāmā vṛddhau
sametau arimardanau virāṭadrupadau vārayāmāsa
15. O descendant of Bharata, then the enraged Aśvatthāmā stopped Virāṭa and Drupada, who were old, united, and destroyers of foes.
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् ।
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ॥१६॥
16. tathā pāṇḍusutaṁ jyeṣṭhaṁ bhīṣmasya vadhakāṅkṣiṇam ,
bhāradvājo raṇe yatto dharmaputramavārayat.
16. tathā pāṇḍusutam jyeṣṭham bhīṣmasya vadhakāṅkṣiṇam
bhāradvājaḥ raṇe yattaḥ dharmaputram avārayat
16. tathā raṇe yattaḥ bhāradvājaḥ bhīṣmasya vadhakāṅkṣiṇam
jyeṣṭham pāṇḍusutam dharmaputram avārayat
16. Similarly, Bhāradvāja (Droṇa), exerting himself in battle, stopped the eldest son of Pāṇḍu, the son of Dharma (dharmaputra), who was intent on slaying Bhīṣma.
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् ।
भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश ।
दुःशासनो महेष्वासो वारयामास संयुगे ॥१७॥
17. arjunaṁ rabhasaṁ yuddhe puraskṛtya śikhaṇḍinam ,
bhīṣmaprepsuṁ mahārāja tāpayantaṁ diśo daśa ,
duḥśāsano maheṣvāso vārayāmāsa saṁyuge.
17. arjunam rabhasam yuddhe puraskṛtya
śikhaṇḍinam bhīṣmaprepsum mahārāja
tāpayantam diśaḥ daśa duḥśāsanaḥ
maheṣvāsaḥ vārayāmāsa saṃyuge
17. mahārāja duḥśāsanaḥ maheṣvāsaḥ
saṃyuge yuddhe rabhasam śikhaṇḍinam
puraskṛtya bhīṣmaprepsum daśa
diśaḥ tāpayantam arjunam vārayāmāsa
17. O great king, Duḥśāsana, the mighty archer, stopped Arjuna in battle - Arjuna who was impetuous in the fight, who had placed Śikhaṇḍin at the forefront, who sought to reach Bhīṣma, and who was scorching the ten directions.
अन्ये च तावका योधाः पाण्डवानां महारथान् ।
भीष्मायाभिमुखं यातान्वारयामासुराहवे ॥१८॥
18. anye ca tāvakā yodhāḥ pāṇḍavānāṁ mahārathān ,
bhīṣmāyābhimukhaṁ yātānvārayāmāsurāhave.
18. anye ca tāvakāḥ yodhāḥ pāṇḍavānām mahārathān
bhīṣmāyābhimukham yātān vārayāmāsuḥ āhave
18. ca anye tāvakāḥ yodhāḥ āhave pāṇḍavānām
mahārathān bhīṣmāyābhimukham yātān vārayāmāsuḥ
18. And your other warriors stopped the Pāṇḍavas' great charioteers who were advancing towards Bhīṣma in battle.
धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः ।
अभिद्रवत संरब्धा भीष्ममेकं महाबलम् ॥१९॥
19. dhṛṣṭadyumnastu sainyāni prākrośata punaḥ punaḥ ,
abhidravata saṁrabdhā bhīṣmamekaṁ mahābalam.
19. dhṛṣṭadyumnaḥ tu sainyāni prākrośat punaḥ punaḥ
abhidravata saṃrabdhāḥ bhīṣmam ekam mahābalam
19. dhṛṣṭadyumnaḥ tu punaḥ punaḥ sainyāni prākrośat.
saṃrabdhāḥ,
ekam mahābalam bhīṣmam abhidravata!
19. Dhṛṣṭadyumna repeatedly called out to his armies, "Attack, enraged ones! Attack that single, mighty Bhīṣma!"
एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः ।
अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः ॥२०॥
20. eṣo'rjuno raṇe bhīṣmaṁ prayāti kurunandanaḥ ,
abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ.
20. eṣaḥ arjunaḥ raṇe bhīṣmam prayāti kurunandanaḥ
abhidravata mā bhaiṣṭa bhīṣmaḥ na prāpsyate hi vaḥ
20. eṣaḥ kurunandanaḥ arjunaḥ raṇe bhīṣmam prayāti.
abhidravata! mā bhaiṣṭa! hi bhīṣmaḥ vaḥ na prāpsyate.
20. "This Arjuna, the delight of the Kurus, is advancing towards Bhīṣma in battle! Attack! Do not fear! Bhīṣma will certainly not be able to get you."
अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः ।
किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः ॥२१॥
21. arjunaṁ samare yoddhuṁ notsahetāpi vāsavaḥ ,
kimu bhīṣmo raṇe vīrā gatasattvo'lpajīvitaḥ.
21. arjunam samare yoddhum na utsaheta api vāsavaḥ
kimu bhīṣmaḥ raṇe vīrāḥ gatasattvaḥ alpajīvitaḥ
21. api vāsavaḥ arjunam samare yoddhum na utsaheta.
kimu,
vīrāḥ,
raṇe gatasattvaḥ alpajīvitaḥ bhīṣmaḥ?
21. Even Indra (Vāsava) would not dare to fight Arjuna in battle; what then, O heroes, of Bhīṣma, whose vital energy has departed and who is short-lived?
इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः ।
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति ॥२२॥
22. iti senāpateḥ śrutvā pāṇḍavānāṁ mahārathāḥ ,
abhyadravanta saṁhṛṣṭā gāṅgeyasya rathaṁ prati.
22. iti senāpateḥ śrutvā pāṇḍavānām mahārathāḥ
abhyadravanta saṃhṛṣṭāḥ gāṅgeyasya ratham prati
22. iti senāpateḥ śrutvā,
pāṇḍavānām mahārathāḥ saṃhṛṣṭāḥ gāṅgeyasya ratham prati abhyadravanta.
22. Having heard this from their commander, the Pāṇḍavas' great chariot-warriors, filled with joy, rushed towards the chariot of Gaṅgā's son (Bhīṣma).
आगच्छतस्तान्समरे वार्योघान्प्रबलानिव ।
न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः ॥२३॥
23. āgacchatastānsamare vāryoghānprabalāniva ,
nyavārayanta saṁhṛṣṭāstāvakāḥ puruṣarṣabhāḥ.
23. āgacchataḥ tān samare vāri oghān prabalān iva
nyavārayanta saṃhṛṣṭāḥ tāvakāḥ puruṣarṣabhāḥ
23. saṃhṛṣṭāḥ tāvakāḥ puruṣarṣabhāḥ samare āgacchataḥ
tān prabalān vāri oghān iva nyavārayanta
23. Your mighty heroes (puruṣarṣabhāḥ), greatly pleased, held back those approaching foes in battle, just as one would stop powerful floods.
दुःशासनो महाराज भयं त्यक्त्वा महारथः ।
भीष्मस्य जीविताकाङ्क्षी धनंजयमुपाद्रवत् ॥२४॥
24. duḥśāsano mahārāja bhayaṁ tyaktvā mahārathaḥ ,
bhīṣmasya jīvitākāṅkṣī dhanaṁjayamupādravat.
24. duḥśāsanaḥ mahārāja bhayaṃ tyaktvā mahārathaḥ
bhīṣmasya jīvita ākāṅkṣī dhanaṃjayam upādravat
24. mahārāja duḥśāsanaḥ mahārathaḥ bhayaṃ tyaktvā
bhīṣmasya jīvita ākāṅkṣī dhanaṃjayam upādravat
24. O great king (mahārāja), the great warrior (mahārathaḥ) Duḥśāsana, abandoning fear and desiring Bhīṣma's life (jīvitākāṅkṣī), rushed towards Dhanaṃjaya (Arjuna).
तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति ।
अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथान् ॥२५॥
25. tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṁ prati ,
abhyadravanta saṁgrāme tava putrānmahārathān.
25. tathā eva pāṇḍavāḥ śūrāḥ gāṅgeyasya rathaṃ prati
abhyadravanta saṃgrāme tava putrān mahārathān
25. tathā eva śūrāḥ pāṇḍavāḥ saṃgrāme gāṅgeyasya
rathaṃ prati abhyadravanta tava mahārathān putrān
25. Similarly, the brave Pandavas, in battle, rushed towards Gaṅgeya's (Bhīṣma's) chariot and attacked your great warrior (mahāratha) sons.
तत्राद्भुतमपश्याम चित्ररूपं विशां पते ।
दुःशासनरथं प्राप्तो यत्पार्थो नात्यवर्तत ॥२६॥
26. tatrādbhutamapaśyāma citrarūpaṁ viśāṁ pate ,
duḥśāsanarathaṁ prāpto yatpārtho nātyavartata.
26. tatra adbhutam apaśyāma citrarūpaṃ viśāṃ pate
duḥśāsana rathaṃ prāptaḥ yat pārthaḥ na atyavartata
26. viśāṃ pate tatra adbhutam citrarūpaṃ apaśyāma yat
pārthaḥ duḥśāsana rathaṃ prāptaḥ na atyavartata
26. O ruler of the people (viśāṃ pate), there we witnessed an extraordinary and marvelous sight (citrarūpaṃ): that Pārtha (Arjuna), having reached Duḥśāsana's chariot, could not proceed past it.
यथा वारयते वेला क्षुभितं वै महार्णवम् ।
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् ॥२७॥
27. yathā vārayate velā kṣubhitaṁ vai mahārṇavam ,
tathaiva pāṇḍavaṁ kruddhaṁ tava putro nyavārayat.
27. yathā vārayate velā kṣubhitam vai mahā-arṇavam
tathā eva pāṇḍavam kruddham tava putraḥ nyavārayat
27. velā kṣubhitam vai mahā-arṇavam yathā vārayate
tathā eva tava putraḥ kruddham pāṇḍavam nyavārayat
27. Just as the shore holds back the agitated great ocean, so too did your son restrain the enraged Pandava.
उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जयौ ।
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत ॥२८॥
28. ubhau hi rathināṁ śreṣṭhāvubhau bhārata durjayau ,
ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata.
28. ubhau hi rathinām śreṣṭhau ubhau bhārata durjayau
ubhau candra-arka-sadṛśau kāntyā dīptyā ca bhārata
28. hi bhārata bhārata ubhau rathinām śreṣṭhau ubhau
durjayau ca ubhau kāntyā dīptyā candra-arka-sadṛśau
28. Indeed, both are the best of charioteers; both, O Bhārata, are unconquerable. Both are like the moon and the sun in splendor and radiance, O Bhārata.
तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ ।
समीयतुर्महासंख्ये मयशक्रौ यथा पुरा ॥२९॥
29. tau tathā jātasaṁrambhāvanyonyavadhakāṅkṣiṇau ,
samīyaturmahāsaṁkhye mayaśakrau yathā purā.
29. tau tathā jāta-saṃrambhau anyonya-vadha-kāṅkṣiṇau
samīyatuḥ mahā-saṃkhye maya-śakrau yathā purā
29. tathā tau jāta-saṃrambhau anyonya-vadha-kāṅkṣiṇau
mahā-saṃkhye samīyatuḥ yathā purā maya-śakrau
29. Thus, those two, filled with rage and desiring each other's death, met in the great battle, just as Maya and Indra did in ancient times.
दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः ।
वासुदेवं च विंशत्या ताडयामास संयुगे ॥३०॥
30. duḥśāsano mahārāja pāṇḍavaṁ viśikhaistribhiḥ ,
vāsudevaṁ ca viṁśatyā tāḍayāmāsa saṁyuge.
30. duḥśāsanaḥ mahārāja pāṇḍavam viśikhaiḥ tribhiḥ
vāsudevam ca viṃśatyā tāḍayām āsa saṃyuge
30. mahārāja duḥśāsanaḥ saṃyuge tribhiḥ viśikhaiḥ
pāṇḍavam ca viṃśatyā vāsudevam tāḍayām āsa
30. O great King, Duḥśāsana struck the Pandava with three arrows and Vāsudeva (Krishna) with twenty in the battle.
ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् ।
दुःशासनं शतेनाजौ नाराचानां समार्पयत् ।
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥३१॥
31. tato'rjuno jātamanyurvārṣṇeyaṁ vīkṣya pīḍitam ,
duḥśāsanaṁ śatenājau nārācānāṁ samārpayat ,
te tasya kavacaṁ bhittvā papuḥ śoṇitamāhave.
31. tataḥ arjunaḥ jāta-manyuḥ vārṣṇeyam
vīkṣya pīḍitam duḥśāsanam śatena
ājau nārācānām samārpayat te tasya
kavacam bhittvā papuḥ śoṇitam āhave
31. tataḥ jāta-manyuḥ arjunaḥ pīḍitam vārṣṇeyam vīkṣya ājau śatena nārācānām duḥśāsanam samārpayat.
te āhave tasya kavacam bhittvā śoṇitam papuḥ.
31. Then, Arjuna, filled with anger (manyu), seeing the Vrishni hero (Krishna) distressed, struck Duḥśāsana in battle with a hundred iron arrows. Having pierced his armor, those arrows drank his blood on the battlefield.
दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः ।
ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः ॥३२॥
32. duḥśāsanastataḥ kruddhaḥ pārthaṁ vivyādha pañcabhiḥ ,
lalāṭe bharataśreṣṭha śaraiḥ saṁnataparvabhiḥ.
32. duḥśāsanaḥ tataḥ kruddhaḥ pārtham vivyādha pañcabhiḥ
lalāṭe bharata-śreṣṭha śaraiḥ sannata-parvabhiḥ
32. tataḥ kruddhaḥ duḥśāsanaḥ,
he bharata-śreṣṭha,
pārtham lalāṭe pañcabhiḥ sannata-parvabhiḥ śaraiḥ vivyādha.
32. Then, enraged, Duḥśāsana pierced Pārtha (Arjuna) with five arrows on his forehead, O best of Bharatas, using arrows with well-joined shafts.
ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः ।
यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ॥३३॥
33. lalāṭasthaistu tairbāṇaiḥ śuśubhe pāṇḍavottamaḥ ,
yathā merurmahārāja śṛṅgairatyarthamucchritaiḥ.
33. lalāṭa-sthaiḥ tu taiḥ bāṇaiḥ śuśubhe pāṇḍava-uttamaḥ
yathā meruḥ mahārāja śṛṅgaiḥ ati-artham ucchritaiḥ
33. mahārāja,
lalāṭa-sthaiḥ tu taiḥ bāṇaiḥ pāṇḍava-uttamaḥ śuśubhe,
yathā ati-artham ucchritaiḥ śṛṅgaiḥ meruḥ (śuśubhe).
33. But with those arrows fixed in his forehead, the foremost of the Pāṇḍavas (Arjuna) shone, O great king, just as Mount Meru shines with its exceedingly lofty peaks.
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना ।
व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ॥३४॥
34. so'tividdho maheṣvāsaḥ putreṇa tava dhanvinā ,
vyarājata raṇe pārthaḥ kiṁśukaḥ puṣpavāniva.
34. saḥ ati-viddhaḥ mahā-īṣu-āsaḥ putreṇa tava dhanvinā
vyarājata raṇe pārthaḥ kiṃśukaḥ puṣpa-vān iva
34. tava dhanvinā putreṇa ati-viddhaḥ saḥ mahā-īṣu-āsaḥ pārthaḥ raṇe puṣpa-vān kiṃśukaḥ iva vyarājata.
34. Deeply pierced by your archer son, that great archer Pārtha (Arjuna) shone brilliantly on the battlefield like a palāśa (kiṃśuka) tree covered in flowers.
दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः ।
पर्वणीव सुसंक्रुद्धो राहुरुग्रो निशाकरम् ॥३५॥
35. duḥśāsanaṁ tataḥ kruddhaḥ pīḍayāmāsa pāṇḍavaḥ ,
parvaṇīva susaṁkruddho rāhurugro niśākaram.
35. duḥśāsanam tataḥ kruddhaḥ pīḍayāmāsa pāṇḍavaḥ
parvaṇī iva susaṃkruddhaḥ rāhuḥ ugraḥ niśākaram
35. tataḥ kruddhaḥ pāṇḍavaḥ duḥśāsanam pīḍayāmāsa; parvaṇī
iva susaṃkruddhaḥ ugraḥ rāhuḥ niśākaram (pīḍayāmāsa)
35. Then the enraged Pandava [Bhima] tormented Duhshasana, just as the exceedingly fierce Rahu, furious during an eclipse, seizes the moon.
पीड्यमानो बलवता पुत्रस्तव विशां पते ।
विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ॥३६॥
36. pīḍyamāno balavatā putrastava viśāṁ pate ,
vivyādha samare pārthaṁ kaṅkapatraiḥ śilāśitaiḥ.
36. pīḍyamānaḥ balavatā putraḥ tava viśām pate
vivyādha samare pārtham kaṅkapatraiḥ śilāśitaiḥ
36. viśām pate,
balavatā pīḍyamānaḥ tava putraḥ samare śilāśitaiḥ kaṅkapatraiḥ pārtham vivyādha
36. O lord of the people (Dhritarashtra), your son [Duhshasana], being tormented by the powerful one [Bhima], pierced Partha [Arjuna] in battle with arrows sharpened on stone and feathered with vulture plumes.
तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी ।
आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः ॥३७॥
37. tasya pārtho dhanuśchittvā tvaramāṇaḥ parākramī ,
ājaghāna tataḥ paścātputraṁ te navabhiḥ śaraiḥ.
37. tasya pārthaḥ dhanuḥ chittvā tvaramāṇaḥ parākramī
ājaghāna tataḥ paścāt putram te navabhiḥ śaraiḥ
37. parākramī pārthaḥ tasya dhanuḥ chittvā tvaramāṇaḥ
tataḥ paścāt te putram navabhiḥ śaraiḥ ājaghāna
37. The valiant Partha (Arjuna), swiftly cutting his [Duhshasana's] bow, then struck your son [Duhshasana] with nine arrows.
सोऽन्यत्कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः ।
अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत् ॥३८॥
38. so'nyatkārmukamādāya bhīṣmasya pramukhe sthitaḥ ,
arjunaṁ pañcaviṁśatyā bāhvorurasi cārpayat.
38. saḥ anyat kārmukam ādāya bhīṣmasya pramukhe sthitaḥ
arjunam pañcaviṃśatyā bāhvoḥ urasi ca arpayat
38. saḥ anyat kārmukam ādāya bhīṣmasya pramukhe sthitaḥ [san]
arjunam bāhvoḥ urasi ca pañcaviṃśatyā [śaraiḥ] arpayat
38. He [Duhshasana], taking up another bow, stood before Bhishma and struck Arjuna with twenty-five [arrows] in the arms and chest.
तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः ।
अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ॥३९॥
39. tasya kruddho mahārāja pāṇḍavaḥ śatrukarśanaḥ ,
apraiṣīdviśikhānghorānyamadaṇḍopamānbahūn.
39. tasya kruddhaḥ mahārāja pāṇḍavaḥ śatrukārśanaḥ
apraiṣīt viśikhān ghorān yamadaṇḍopamān bahūn
39. mahārāja tasya kruddhaḥ pāṇḍavaḥ śatrukārśanaḥ
bahūn ghorān yamadaṇḍopamān viśikhān apraiṣīt
39. O great king, that enraged Pāṇḍava (Arjuna), the tormentor of foes, dispatched many terrible arrows towards him (Duryodhana), arrows that resembled the rod of Yama.
अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव ।
यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ।
पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव ॥४०॥
40. aprāptāneva tānbāṇāṁściccheda tanayastava ,
yatamānasya pārthasya tadadbhutamivābhavat ,
pārthaṁ ca niśitairbāṇairavidhyattanayastava.
40. aprāptān eva tān bāṇān ciccheda
tanayaḥ tava yatamānasya pārthasya tat
adbhutam iva abhavat pārtham ca
niśitaiḥ bāṇaiḥ avidhyat tanayaḥ tava
40. tava tanayaḥ eva tān bāṇān aprāptān
ciccheda pārthasya yatamānasya tat
adbhutam iva abhavat ca tava tanayaḥ
pārtham niśitaiḥ bāṇaiḥ avidhyat
40. Indeed, your son (Duryodhana) cut off those arrows before they even reached him. That feat, considering Pārtha's (Arjuna) strenuous effort, was truly wondrous. And your son (Duryodhana) then pierced Pārtha (Arjuna) with sharp arrows.
ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके ।
प्रेषयामास समरे स्वर्णपुङ्खाञ्शिलाशितान् ॥४१॥
41. tataḥ kruddho raṇe pārthaḥ śarānsaṁdhāya kārmuke ,
preṣayāmāsa samare svarṇapuṅkhāñśilāśitān.
41. tataḥ kruddhaḥ raṇe pārthaḥ śarān saṃdhāya
kārmuke preṣayāmāsa samare svarṇapuṅkhān śilāśitān
41. tataḥ raṇe kruddhaḥ pārthaḥ kārmuke śarān saṃdhāya
samare svarṇapuṅkhān śilāśitān preṣayāmāsa
41. Then, enraged in battle, Pārtha (Arjuna) strung arrows on his bow and dispatched into the fight golden-feathered, stone-sharpened arrows.
न्यमज्जंस्ते महाराज तस्य काये महात्मनः ।
यथा हंसा महाराज तडागं प्राप्य भारत ॥४२॥
42. nyamajjaṁste mahārāja tasya kāye mahātmanaḥ ,
yathā haṁsā mahārāja taḍāgaṁ prāpya bhārata.
42. nyamajjan te mahārāja tasya kāye mahātmanaḥ
yathā haṃsāḥ mahārāja taḍāgam prāpya bhārata
42. mahārāja te tasya mahātmanaḥ kāye nyamajjan
yathā bhārata haṃsāḥ taḍāgam prāpya nyamajjan
42. O great king, those arrows plunged into the body of that great-souled one (Duryodhana), just as, O Bhārata (Dhritarashtra), swans plunge into a pond after reaching it.
पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना ।
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत् ।
अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ॥४३॥
43. pīḍitaścaiva putraste pāṇḍavena mahātmanā ,
hitvā pārthaṁ raṇe tūrṇaṁ bhīṣmasya rathamāśrayat ,
agādhe majjatastasya dvīpo bhīṣmo'bhavattadā.
43. pīḍitaḥ ca eva putraḥ te pāṇḍavena
mahātmanā hitvā pārthaṃ raṇe tūrṇaṃ
bhīṣmasya rathaṃ āśrayat agādhe majjataḥ
tasya dvīpaḥ bhīṣmaḥ abhavat tadā
43. te putraḥ mahātmanā pāṇḍavena pīḍitaḥ
ca eva raṇe pārthaṃ hitvā tūrṇaṃ
bhīṣmasya rathaṃ āśrayat tadā agādhe
majjataḥ tasya bhīṣmaḥ dvīpaḥ abhavat
43. Your son, tormented by the great-souled Pāṇḍava (Arjuna), quickly abandoned Pārtha in battle and sought refuge in Bhishma's chariot. Bhishma then became an island (of refuge) for him as he was sinking in that deep (danger).
प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशां पते ।
अवारयत्ततः शूरो भूय एव पराक्रमी ॥४४॥
44. pratilabhya tataḥ saṁjñāṁ putrastava viśāṁ pate ,
avārayattataḥ śūro bhūya eva parākramī.
44. pratilabhya tataḥ saṃjñāṃ putraḥ tava viśāṃ
pate avārayat tataḥ śūraḥ bhūyaḥ eva parākramī
44. viśāṃ pate tava putraḥ śūraḥ parākramī tataḥ
saṃjñāṃ pratilabhya tataḥ bhūyaḥ eva avārayat
44. O lord of men, your brave and valiant son, having then regained his senses, thereupon resisted once again.
शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम् ।
निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात् ॥४५॥
45. śaraiḥ suniśitaiḥ pārthaṁ yathā vṛtraḥ puraṁdaram ,
nirbibheda mahāvīryo vivyathe naiva cārjunāt.
45. śaraiḥ suniśitaiḥ pārthaṃ yathā vṛtraḥ purandaram
nirbibheda mahāvīryaḥ vivyathe na eva ca arjunāt
45. mahāvīryaḥ suniśitaiḥ śaraiḥ pārthaṃ nirbibheda
yathā vṛtraḥ purandaram ca arjunāt na eva vivyathe
45. With very sharp arrows, that greatly valorous one pierced Pārtha (Arjuna), just as Vritra (pierced) Purandara (Indra). And he was not at all distressed by Arjuna.