Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-316

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
एतस्मिन्नन्तरे शून्ये नारदः समुपागमत् ।
शुकं स्वाध्यायनिरतं वेदार्थान्वक्तुमीप्सितान् ॥१॥
1. bhīṣma uvāca ,
etasminnantare śūnye nāradaḥ samupāgamat ,
śukaṁ svādhyāyanirataṁ vedārthānvaktumīpsitān.
देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम् ।
अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत् ॥२॥
2. devarṣiṁ tu śuko dṛṣṭvā nāradaṁ samupasthitam ,
arghyapūrveṇa vidhinā vedoktenābhyapūjayat.
नारदोऽथाब्रवीत्प्रीतो ब्रूहि ब्रह्मविदां वर ।
केन त्वां श्रेयसा तात योजयामीति हृष्टवत् ॥३॥
3. nārado'thābravītprīto brūhi brahmavidāṁ vara ,
kena tvāṁ śreyasā tāta yojayāmīti hṛṣṭavat.
नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत ।
अस्मिँल्लोके हितं यत्स्यात्तेन मां योक्तुमर्हसि ॥४॥
4. nāradasya vacaḥ śrutvā śukaḥ provāca bhārata ,
asmiँlloke hitaṁ yatsyāttena māṁ yoktumarhasi.
नारद उवाच ।
तत्त्वं जिज्ञासतां पूर्वमृषीणां भावितात्मनाम् ।
सनत्कुमारो भगवानिदं वचनमब्रवीत् ॥५॥
5. nārada uvāca ,
tattvaṁ jijñāsatāṁ pūrvamṛṣīṇāṁ bhāvitātmanām ,
sanatkumāro bhagavānidaṁ vacanamabravīt.
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः ।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥६॥
6. nāsti vidyāsamaṁ cakṣurnāsti vidyāsamaṁ tapaḥ ,
nāsti rāgasamaṁ duḥkhaṁ nāsti tyāgasamaṁ sukham.
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ।
सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम् ॥७॥
7. nivṛttiḥ karmaṇaḥ pāpātsatataṁ puṇyaśīlatā ,
sadvṛttiḥ samudācāraḥ śreya etadanuttamam.
मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति ।
नालं स दुःखमोक्षाय सङ्गो वै दुःखलक्षणम् ॥८॥
8. mānuṣyamasukhaṁ prāpya yaḥ sajjati sa muhyati ,
nālaṁ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam.
सक्तस्य बुद्धिश्चलति मोहजालविवर्धिनी ।
मोहजालावृतो दुःखमिह चामुत्र चाश्नुते ॥९॥
9. saktasya buddhiścalati mohajālavivardhinī ,
mohajālāvṛto duḥkhamiha cāmutra cāśnute.
सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः ।
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥१०॥
10. sarvopāyena kāmasya krodhasya ca vinigrahaḥ ,
kāryaḥ śreyorthinā tau hi śreyoghātārthamudyatau.
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् ।
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥११॥
11. nityaṁ krodhāttapo rakṣecchriyaṁ rakṣeta matsarāt ,
vidyāṁ mānāvamānābhyāmātmānaṁ tu pramādataḥ.
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।
आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् ॥१२॥
12. ānṛśaṁsyaṁ paro dharmaḥ kṣamā ca paramaṁ balam ,
ātmajñānaṁ paraṁ jñānaṁ na satyādvidyate param.
सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत् ।
यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम ॥१३॥
13. satyasya vacanaṁ śreyaḥ satyādapi hitaṁ bhavet ,
yadbhūtahitamatyantametatsatyaṁ mataṁ mama.
सर्वारम्भफलत्यागी निराशीर्निष्परिग्रहः ।
येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः ॥१४॥
14. sarvārambhaphalatyāgī nirāśīrniṣparigrahaḥ ,
yena sarvaṁ parityaktaṁ sa vidvānsa ca paṇḍitaḥ.
इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह ।
असज्जमानः शान्तात्मा निर्विकारः समाहितः ॥१५॥
15. indriyairindriyārthebhyaścaratyātmavaśairiha ,
asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ.
आत्मभूतैरतद्भूतः सह चैव विनैव च ।
स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति ॥१६॥
16. ātmabhūtairatadbhūtaḥ saha caiva vinaiva ca ,
sa vimuktaḥ paraṁ śreyo nacireṇādhigacchati.
अदर्शनमसंस्पर्शस्तथासंभाषणं सदा ।
यस्य भूतैः सह मुने स श्रेयो विन्दते परम् ॥१७॥
17. adarśanamasaṁsparśastathāsaṁbhāṣaṇaṁ sadā ,
yasya bhūtaiḥ saha mune sa śreyo vindate param.
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् ।
नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् ॥१८॥
18. na hiṁsyātsarvabhūtāni maitrāyaṇagataścaret ,
nedaṁ janma samāsādya vairaṁ kurvīta kenacit.
आकिंचन्यं सुसंतोषो निराशीष्ट्वमचापलम् ।
एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ॥१९॥
19. ākiṁcanyaṁ susaṁtoṣo nirāśīṣṭvamacāpalam ,
etadāhuḥ paraṁ śreya ātmajñasya jitātmanaḥ.
परिग्रहं परित्यज्य भव तात जितेन्द्रियः ।
अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम् ॥२०॥
20. parigrahaṁ parityajya bhava tāta jitendriyaḥ ,
aśokaṁ sthānamātiṣṭha iha cāmutra cābhayam.
निरामिषा न शोचन्ति त्यजेहामिषमात्मनः ।
परित्यज्यामिषं सौम्य दुःखतापाद्विमोक्ष्यसे ॥२१॥
21. nirāmiṣā na śocanti tyajehāmiṣamātmanaḥ ,
parityajyāmiṣaṁ saumya duḥkhatāpādvimokṣyase.
तपोनित्येन दान्तेन मुनिना संयतात्मना ।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥२२॥
22. taponityena dāntena muninā saṁyatātmanā ,
ajitaṁ jetukāmena bhāvyaṁ saṅgeṣvasaṅginā.
गुणसङ्गेष्वनासक्त एकचर्यारतः सदा ।
ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम् ॥२३॥
23. guṇasaṅgeṣvanāsakta ekacaryārataḥ sadā ,
brāhmaṇo nacirādeva sukhamāyātyanuttamam.
द्वंद्वारामेषु भूतेषु य एको रमते मुनिः ।
विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति ॥२४॥
24. dvaṁdvārāmeṣu bhūteṣu ya eko ramate muniḥ ,
viddhi prajñānatṛptaṁ taṁ jñānatṛpto na śocati.
शुभैर्लभति देवत्वं व्यामिश्रैर्जन्म मानुषम् ।
अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः ॥२५॥
25. śubhairlabhati devatvaṁ vyāmiśrairjanma mānuṣam ,
aśubhaiścāpyadhojanma karmabhirlabhate'vaśaḥ.
तत्र मृत्युजरादुःखैः सततं समभिद्रुतः ।
संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे ॥२६॥
26. tatra mṛtyujarāduḥkhaiḥ satataṁ samabhidrutaḥ ,
saṁsāre pacyate jantustatkathaṁ nāvabudhyase.
अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः ।
अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे ॥२७॥
27. ahite hitasaṁjñastvamadhruve dhruvasaṁjñakaḥ ,
anarthe cārthasaṁjñastvaṁ kimarthaṁ nāvabudhyase.
संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः ।
कोशकारवदात्मानं वेष्टयन्नावबुध्यसे ॥२८॥
28. saṁveṣṭyamānaṁ bahubhirmohatantubhirātmajaiḥ ,
kośakāravadātmānaṁ veṣṭayannāvabudhyase.
अलं परिग्रहेणेह दोषवान्हि परिग्रहः ।
कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ॥२९॥
29. alaṁ parigraheṇeha doṣavānhi parigrahaḥ ,
kṛmirhi kośakārastu badhyate svaparigrahāt.
पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः ।
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥३०॥
30. putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ ,
saraḥpaṅkārṇave magnā jīrṇā vanagajā iva.
महाजालसमाकृष्टान्स्थले मत्स्यानिवोद्धृतान् ।
स्नेहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान् ॥३१॥
31. mahājālasamākṛṣṭānsthale matsyānivoddhṛtān ,
snehajālasamākṛṣṭānpaśya jantūnsuduḥkhitān.
कुटुम्बं पुत्रदारं च शरीरं द्रव्यसंचयाः ।
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् ॥३२॥
32. kuṭumbaṁ putradāraṁ ca śarīraṁ dravyasaṁcayāḥ ,
pārakyamadhruvaṁ sarvaṁ kiṁ svaṁ sukṛtaduṣkṛtam.
यदा सर्वं परित्यज्य गन्तव्यमवशेन ते ।
अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठसि ॥३३॥
33. yadā sarvaṁ parityajya gantavyamavaśena te ,
anarthe kiṁ prasaktastvaṁ svamarthaṁ nānutiṣṭhasi.
अविश्रान्तमनालम्बमपाथेयमदैशिकम् ।
तमःकान्तारमध्वानं कथमेको गमिष्यसि ॥३४॥
34. aviśrāntamanālambamapātheyamadaiśikam ,
tamaḥkāntāramadhvānaṁ kathameko gamiṣyasi.
न हि त्वा प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति ।
सुकृतं दुष्कृतं च त्वा यास्यन्तमनुयास्यति ॥३५॥
35. na hi tvā prasthitaṁ kaścitpṛṣṭhato'nugamiṣyati ,
sukṛtaṁ duṣkṛtaṁ ca tvā yāsyantamanuyāsyati.
विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् ।
अर्थार्थमनुसार्यन्ते सिद्धार्थस्तु विमुच्यते ॥३६॥
36. vidyā karma ca śauryaṁ ca jñānaṁ ca bahuvistaram ,
arthārthamanusāryante siddhārthastu vimucyate.
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥३७॥
37. nibandhanī rajjureṣā yā grāme vasato ratiḥ ,
chittvaināṁ sukṛto yānti naināṁ chindanti duṣkṛtaḥ.
रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम् ।
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् ॥३८॥
38. rūpakūlāṁ manaḥsrotāṁ sparśadvīpāṁ rasāvahām ,
gandhapaṅkāṁ śabdajalāṁ svargamārgadurāvahām.
क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटाकराम् ।
त्यागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत् ॥३९॥
39. kṣamāritrāṁ satyamayīṁ dharmasthairyavaṭākarām ,
tyāgavātādhvagāṁ śīghrāṁ buddhināvā nadīṁ taret.
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥४०॥
40. tyaja dharmamadharmaṁ ca ubhe satyānṛte tyaja ,
ubhe satyānṛte tyaktvā yena tyajasi taṁ tyaja.
त्यज धर्ममसंकल्पादधर्मं चाप्यहिंसया ।
उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् ॥४१॥
41. tyaja dharmamasaṁkalpādadharmaṁ cāpyahiṁsayā ,
ubhe satyānṛte buddhyā buddhiṁ paramaniścayāt.
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥४२॥
42. asthisthūṇaṁ snāyuyutaṁ māṁsaśoṇitalepanam ,
carmāvanaddhaṁ durgandhi pūrṇaṁ mūtrapurīṣayoḥ.
जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यं च भूतावासं समुत्सृज ॥४३॥
43. jarāśokasamāviṣṭaṁ rogāyatanamāturam ,
rajasvalamanityaṁ ca bhūtāvāsaṁ samutsṛja.
इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् ।
महाभूतात्मकं सर्वं महद्यत्परमाणु यत् ॥४४॥
44. idaṁ viśvaṁ jagatsarvamajagaccāpi yadbhavet ,
mahābhūtātmakaṁ sarvaṁ mahadyatparamāṇu yat.
इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा ।
इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः ॥४५॥
45. indriyāṇi ca pañcaiva tamaḥ sattvaṁ rajastathā ,
ityeṣa saptadaśako rāśiravyaktasaṁjñakaḥ.
सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः ।
पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गुणः ॥४६॥
46. sarvairihendriyārthaiśca vyaktāvyaktairhi saṁhitaḥ ,
pañcaviṁśaka ityeṣa vyaktāvyaktamayo guṇaḥ.
एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते ।
त्रिवर्गोऽत्र सुखं दुःखं जीवितं मरणं तथा ॥४७॥
47. etaiḥ sarvaiḥ samāyuktaḥ pumānityabhidhīyate ,
trivargo'tra sukhaṁ duḥkhaṁ jīvitaṁ maraṇaṁ tathā.
य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ ।
पाराशर्येह बोद्धव्यं ज्ञानानां यच्च किंचन ॥४८॥
48. ya idaṁ veda tattvena sa veda prabhavāpyayau ,
pārāśaryeha boddhavyaṁ jñānānāṁ yacca kiṁcana.
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः ।
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥४९॥
49. indriyairgṛhyate yadyattattadvyaktamiti sthitiḥ ,
avyaktamiti vijñeyaṁ liṅgagrāhyamatīndriyam.
इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते ।
लोके विततमात्मानं लोकं चात्मनि पश्यति ॥५०॥
50. indriyairniyatairdehī dhārābhiriva tarpyate ,
loke vitatamātmānaṁ lokaṁ cātmani paśyati.
परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति ।
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥५१॥
51. parāvaradṛśaḥ śaktirjñānavelāṁ na paśyati ,
paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā.
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ।
ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान् ।
लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ॥५२॥
52. brahmabhūtasya saṁyogo nāśubhenopapadyate ,
jñānena vividhānkleśānativṛttasya mohajān ,
loke buddhiprakāśena lokamārgo na riṣyate.
अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम् ।
अकर्तारममूर्तं च भगवानाह तीर्थवित् ॥५३॥
53. anādinidhanaṁ jantumātmani sthitamavyayam ,
akartāramamūrtaṁ ca bhagavānāha tīrthavit.
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ।
स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा ॥५४॥
54. yo jantuḥ svakṛtaistaistaiḥ karmabhirnityaduḥkhitaḥ ,
sa duḥkhapratighātārthaṁ hanti jantūnanekadhā.
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ।
तप्यतेऽथ पुनस्तेन भुक्त्वापथ्यमिवातुरः ॥५५॥
55. tataḥ karma samādatte punaranyannavaṁ bahu ,
tapyate'tha punastena bhuktvāpathyamivāturaḥ.
अजस्रमेव मोहार्तो दुःखेषु सुखसंज्ञितः ।
बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा ॥५६॥
56. ajasrameva mohārto duḥkheṣu sukhasaṁjñitaḥ ,
badhyate mathyate caiva karmabhirmanthavatsadā.
ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह ।
परिभ्रमति संसारं चक्रवद्बहुवेदनः ॥५७॥
57. tato nivṛtto bandhātsvātkarmaṇāmudayādiha ,
paribhramati saṁsāraṁ cakravadbahuvedanaḥ.
स त्वं निवृत्तबन्धस्तु निवृत्तश्चापि कर्मतः ।
सर्ववित्सर्वजित्सिद्धो भव भावविवर्जितः ॥५८॥
58. sa tvaṁ nivṛttabandhastu nivṛttaścāpi karmataḥ ,
sarvavitsarvajitsiddho bhava bhāvavivarjitaḥ.
संयमेन नवं बन्धं निवर्त्य तपसो बलात् ।
संप्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम् ॥५९॥
59. saṁyamena navaṁ bandhaṁ nivartya tapaso balāt ,
saṁprāptā bahavaḥ siddhimapyabādhāṁ sukhodayām.