महाभारतः
mahābhārataḥ
-
book-6, chapter-112
संजय उवाच ।
अभिमन्युर्महाराज तव पुत्रमयोधयत् ।
महत्या सेनया युक्तो भीष्महेतोः पराक्रमी ॥१॥
अभिमन्युर्महाराज तव पुत्रमयोधयत् ।
महत्या सेनया युक्तो भीष्महेतोः पराक्रमी ॥१॥
1. saṁjaya uvāca ,
abhimanyurmahārāja tava putramayodhayat ,
mahatyā senayā yukto bhīṣmahetoḥ parākramī.
abhimanyurmahārāja tava putramayodhayat ,
mahatyā senayā yukto bhīṣmahetoḥ parākramī.
1.
saṃjaya uvāca mahārāja tava putram ayodhayat
mahatyā senayā yuktaḥ bhīṣmahetoḥ parākramī
mahatyā senayā yuktaḥ bhīṣmahetoḥ parākramī
1.
saṃjaya uvāca mahārāja parākramī abhimanyuḥ mahatyā
senayā yuktaḥ bhīṣmahetoḥ tava putram ayodhayat
senayā yuktaḥ bhīṣmahetoḥ tava putram ayodhayat
1.
Sanjaya said, "O great king, the valiant Abhimanyu, accompanied by a large army, fought your son for Bhishma's sake."
दुर्योधनो रणे कार्ष्णिं नवभिर्नतपर्वभिः ।
आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥२॥
आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥२॥
2. duryodhano raṇe kārṣṇiṁ navabhirnataparvabhiḥ ,
ājaghāna raṇe kruddhaḥ punaścainaṁ tribhiḥ śaraiḥ.
ājaghāna raṇe kruddhaḥ punaścainaṁ tribhiḥ śaraiḥ.
2.
duryodhanaḥ raṇe kārṣṇim navabhiḥ nataparvabhiḥ
ājaghāna raṇe kruddhaḥ punaḥ ca enam tribhiḥ śaraiḥ
ājaghāna raṇe kruddhaḥ punaḥ ca enam tribhiḥ śaraiḥ
2.
raṇe kruddhaḥ duryodhanaḥ raṇe kārṣṇim navabhiḥ
nataparvabhiḥ śaraiḥ ājaghāna punaḥ ca enam tribhiḥ śaraiḥ
nataparvabhiḥ śaraiḥ ājaghāna punaḥ ca enam tribhiḥ śaraiḥ
2.
In battle, the enraged Duryodhana struck Kārṣṇi (Abhimanyu) with nine straight-feathered arrows; and again, he struck him with three more arrows.
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम् ।
प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति ॥३॥
प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति ॥३॥
3. tasya śaktiṁ raṇe kārṣṇirmṛtyorghorāmiva svasām ,
preṣayāmāsa saṁkruddho duryodhanarathaṁ prati.
preṣayāmāsa saṁkruddho duryodhanarathaṁ prati.
3.
tasya śaktim raṇe kārṣṇiḥ mṛtyoḥ ghorām iva svasām
preṣayāmāsa saṃkruddhaḥ duryodhanaratham prati
preṣayāmāsa saṃkruddhaḥ duryodhanaratham prati
3.
saṃkruddhaḥ kārṣṇiḥ raṇe tasya mṛtyoḥ ghorām svasām
iva śaktim duryodhanaratham prati preṣayāmāsa
iva śaktim duryodhanaratham prati preṣayāmāsa
3.
Enraged, Kārṣṇi (Abhimanyu) hurled his spear, which was as terrible as Death's (mṛtyu) own sister, towards Duryodhana's chariot in battle.
तामापतन्तीं सहसा घोररूपां विशां पते ।
द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ॥४॥
द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ॥४॥
4. tāmāpatantīṁ sahasā ghorarūpāṁ viśāṁ pate ,
dvidhā ciccheda te putraḥ kṣurapreṇa mahārathaḥ.
dvidhā ciccheda te putraḥ kṣurapreṇa mahārathaḥ.
4.
tām āpatantīm sahasā ghorarūpām viśām pate
dvidhā ciccheda te putraḥ kṣurapreṇa mahārathaḥ
dvidhā ciccheda te putraḥ kṣurapreṇa mahārathaḥ
4.
viśām pate te putraḥ mahārathaḥ sahasā ghorarūpām
tām āpatantīm kṣurapreṇa dvidhā ciccheda
tām āpatantīm kṣurapreṇa dvidhā ciccheda
4.
O lord of men (viśām pate), your son, the great charioteer (Duryodhana), suddenly cut that approaching spear, which had a terrible form, into two with a razor-sharp arrow.
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः ।
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥५॥
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥५॥
5. tāṁ śaktiṁ patitāṁ dṛṣṭvā kārṣṇiḥ paramakopanaḥ ,
duryodhanaṁ tribhirbāṇairbāhvorurasi cārpayat.
duryodhanaṁ tribhirbāṇairbāhvorurasi cārpayat.
5.
tām śaktim patitām dṛṣṭvā kārṣṇiḥ paramakopanaḥ
duryodhanam tribhiḥ bāṇaiḥ bāhvoḥ urasi ca arpayat
duryodhanam tribhiḥ bāṇaiḥ bāhvoḥ urasi ca arpayat
5.
tām patitām śaktim dṛṣṭvā paramakopanaḥ kārṣṇiḥ
tribhiḥ bāṇaiḥ duryodhanam bāhvoḥ urasi ca arpayat
tribhiḥ bāṇaiḥ duryodhanam bāhvoḥ urasi ca arpayat
5.
Having seen that spear fallen, Satyaki (Kārṣṇi), who was exceedingly furious, struck Duryodhana with three arrows on his two arms and on his chest.
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे ।
दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ॥६॥
दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ॥६॥
6. punaścainaṁ śarairghorairājaghāna stanāntare ,
daśabhirbharataśreṣṭha duryodhanamamarṣaṇam.
daśabhirbharataśreṣṭha duryodhanamamarṣaṇam.
6.
punaḥ ca enam śaraiḥ ghoraiḥ ājaghāna stanāntare
| daśabhiḥ bharataśreṣṭha duryodhanam amarṣaṇam
| daśabhiḥ bharataśreṣṭha duryodhanam amarṣaṇam
6.
bharataśreṣṭha punaḥ ca enam amarṣaṇam duryodhanam
daśabhiḥ ghoraiḥ śaraiḥ stanāntare ājaghāna
daśabhiḥ ghoraiḥ śaraiḥ stanāntare ājaghāna
6.
O best among the Bharatas (bharataśreṣṭha), again he struck that Duryodhana, who was intolerant and enraged, in the chest with ten fierce arrows.
तद्युद्धमभवद्घोरं चित्ररूपं च भारत ।
ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् ॥७॥
ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् ॥७॥
7. tadyuddhamabhavadghoraṁ citrarūpaṁ ca bhārata ,
īkṣitṛprītijananaṁ sarvapārthivapūjitam.
īkṣitṛprītijananaṁ sarvapārthivapūjitam.
7.
tat yuddham abhavat ghoram citrarūpam ca bhārata
| īkṣitṛprītijananam sarvapārthivapūjitam
| īkṣitṛprītijananam sarvapārthivapūjitam
7.
bhārata tat yuddham ghoram citrarūpam ca
abhavat īkṣitṛprītijananam sarvapārthivapūjitam
abhavat īkṣitṛprītijananam sarvapārthivapūjitam
7.
That battle, O Bhārata, became terrible and wondrous, generating joy for the spectators and honored by all kings.
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च ।
युयुधाते रणे वीरौ सौभद्रकुरुपुंगवौ ॥८॥
युयुधाते रणे वीरौ सौभद्रकुरुपुंगवौ ॥८॥
8. bhīṣmasya nidhanārthāya pārthasya vijayāya ca ,
yuyudhāte raṇe vīrau saubhadrakurupuṁgavau.
yuyudhāte raṇe vīrau saubhadrakurupuṁgavau.
8.
bhīṣmasya nidhanārthāya pārthasya vijayāya ca
| yuyudhāte raṇe vīrau saubhadrakurupuṅgavau
| yuyudhāte raṇe vīrau saubhadrakurupuṅgavau
8.
bhīṣmasya nidhanārthāya pārthasya vijayāya ca
vīrau saubhadrakurupuṅgavau raṇe yuyudhāte
vīrau saubhadrakurupuṅgavau raṇe yuyudhāte
8.
In the battle, the two heroes, Abhimanyu (Saubhadra) and the foremost of the Kurus (kurupuṅgava), fought for the demise of Bhishma and the victory of Arjuna (Pārtha).
सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुंगवः ।
आजघानोरसि क्रुद्धो नाराचेन परंतपः ॥९॥
आजघानोरसि क्रुद्धो नाराचेन परंतपः ॥९॥
9. sātyakiṁ rabhasaṁ yuddhe drauṇirbrāhmaṇapuṁgavaḥ ,
ājaghānorasi kruddho nārācena paraṁtapaḥ.
ājaghānorasi kruddho nārācena paraṁtapaḥ.
9.
sātyakim rabhasam yuddhe drauṇiḥ brāhmaṇapuṅgavaḥ
ājaghāna urasi kruddhaḥ nārācena paraṃtapaḥ
ājaghāna urasi kruddhaḥ nārācena paraṃtapaḥ
9.
kruddhaḥ paraṃtapaḥ brāhmaṇapuṅgavaḥ drauṇiḥ
yuddhe rabhasam sātyakim nārācena urasi ājaghāna
yuddhe rabhasam sātyakim nārācena urasi ājaghāna
9.
Enraged, the tormentor of foes (paraṃtapa), Ashvatthama (Drauṇi), the foremost among brahmins (brāhmaṇapuṅgava), struck the impetuous Satyaki on the chest with an iron arrow in battle.
शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत ।
अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ॥१०॥
अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ॥१०॥
10. śaineyo'pi guroḥ putraṁ sarvamarmasu bhārata ,
atāḍayadameyātmā navabhiḥ kaṅkapatribhiḥ.
atāḍayadameyātmā navabhiḥ kaṅkapatribhiḥ.
10.
śaineyaḥ api guroḥ putram sarvamarmasu bhārata
atāḍayat ameyātmā navabhiḥ kaṅkapatribhiḥ
atāḍayat ameyātmā navabhiḥ kaṅkapatribhiḥ
10.
bhārata ameyātmā śaineyaḥ api guroḥ putram
sarvamarmasu navabhiḥ kaṅkapatribhiḥ atāḍayat
sarvamarmasu navabhiḥ kaṅkapatribhiḥ atāḍayat
10.
O Bhārata, Satyaki (Śaineya), of immeasurable spirit (ātman), also struck the son of his teacher (guru) (Ashvatthama) with nine arrows feathered with heron feathers on all his vital spots.
अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः ।
त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥११॥
त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥११॥
11. aśvatthāmā tu samare sātyakiṁ navabhiḥ śaraiḥ ,
triṁśatā ca punastūrṇaṁ bāhvorurasi cārpayat.
triṁśatā ca punastūrṇaṁ bāhvorurasi cārpayat.
11.
aśvatthāmā tu samare sātyakim navabhiḥ śaraiḥ
triṃśatā ca punaḥ tūrṇam bāhvoḥ urasi ca arpayat
triṃśatā ca punaḥ tūrṇam bāhvoḥ urasi ca arpayat
11.
aśvatthāmā tu samare sātyakim navabhiḥ śaraiḥ
bāhvoḥ urasi ca tūrṇam triṃśatā ca punaḥ arpayat
bāhvoḥ urasi ca tūrṇam triṃśatā ca punaḥ arpayat
11.
But Ashvatthama, in battle, swiftly struck Satyaki again on his arms and chest with nine arrows and with thirty (more arrows).
सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः ।
द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥१२॥
द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥१२॥
12. so'tividdho maheṣvāso droṇaputreṇa sātvataḥ ,
droṇaputraṁ tribhirbāṇairājaghāna mahāyaśāḥ.
droṇaputraṁ tribhirbāṇairājaghāna mahāyaśāḥ.
12.
saḥ atividdhaḥ maheṣvāsaḥ droṇaputreṇa sātvataḥ
droṇaputram tribhiḥ bāṇaiḥ ājaghāna mahāyaśāḥ
droṇaputram tribhiḥ bāṇaiḥ ājaghāna mahāyaśāḥ
12.
saḥ droṇaputreṇa atividdhaḥ maheṣvāsaḥ mahāyaśāḥ
sātvataḥ droṇaputram tribhiḥ bāṇaiḥ ājaghāna
sātvataḥ droṇaputram tribhiḥ bāṇaiḥ ājaghāna
12.
Greatly wounded by Drona's son, that great archer (maheṣvāsa), the illustrious (mahāyaśāḥ) Satyaki (Sātvata), struck Drona's son with three arrows.
पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे ।
बहुधा दारयां चक्रे महेष्वासं महारथम् ॥१३॥
बहुधा दारयां चक्रे महेष्वासं महारथम् ॥१३॥
13. pauravo dhṛṣṭaketuṁ ca śarairāsādya saṁyuge ,
bahudhā dārayāṁ cakre maheṣvāsaṁ mahāratham.
bahudhā dārayāṁ cakre maheṣvāsaṁ mahāratham.
13.
pauravaḥ dhṛṣṭaketuṃ ca śaraiḥ āsādya saṃyuge
bahudhā dārayāṃ cakre maheṣvāsaṃ mahāratham
bahudhā dārayāṃ cakre maheṣvāsaṃ mahāratham
13.
saṃyuge pauravaḥ śaraiḥ dhṛṣṭaketuṃ ca āsādya
maheṣvāsaṃ mahāratham bahudhā dārayāṃ cakre
maheṣvāsaṃ mahāratham bahudhā dārayāṃ cakre
13.
In the battle, Paurava, assailing Dhristaketu with arrows, repeatedly tore apart that great archer and great charioteer.
तथैव पौरवं युद्धे धृष्टकेतुर्महारथः ।
त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः ॥१४॥
त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः ॥१४॥
14. tathaiva pauravaṁ yuddhe dhṛṣṭaketurmahārathaḥ ,
triṁśatā niśitairbāṇairvivyādha sumahābalaḥ.
triṁśatā niśitairbāṇairvivyādha sumahābalaḥ.
14.
tathā eva pauravaṃ yuddhe dhṛṣṭaketuḥ mahārathaḥ
triṃśatā niśitaiḥ bāṇaiḥ vivyādha sumahābalaḥ
triṃśatā niśitaiḥ bāṇaiḥ vivyādha sumahābalaḥ
14.
tathā eva yuddhe sumahābalaḥ mahārathaḥ dhṛṣṭaketuḥ
triṃśatā niśitaiḥ bāṇaiḥ pauravaṃ vivyādha
triṃśatā niśitaiḥ bāṇaiḥ pauravaṃ vivyādha
14.
Just so, in the battle, the extremely mighty great charioteer Dhristaketu pierced Paurava with thirty sharp arrows.
पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः ।
ननाद बलवन्नादं विव्याध दशभिः शरैः ॥१५॥
ननाद बलवन्नादं विव्याध दशभिः शरैः ॥१५॥
15. pauravastu dhanuśchittvā dhṛṣṭaketormahārathaḥ ,
nanāda balavannādaṁ vivyādha daśabhiḥ śaraiḥ.
nanāda balavannādaṁ vivyādha daśabhiḥ śaraiḥ.
15.
pauravaḥ tu dhanuḥ chittvā dhṛṣṭaketoḥ mahārathaḥ
nanāda balavat nādaṃ vivyādha daśabhiḥ śaraiḥ
nanāda balavat nādaṃ vivyādha daśabhiḥ śaraiḥ
15.
tu mahārathaḥ pauravaḥ dhṛṣṭaketoḥ dhanuḥ chittvā
balavat nādaṃ nanāda daśabhiḥ śaraiḥ vivyādha
balavat nādaṃ nanāda daśabhiḥ śaraiḥ vivyādha
15.
But the great charioteer Paurava, having cut Dhristaketu's bow, roared a mighty roar and pierced him with ten arrows.
सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः ।
आजघान महाराज त्रिसप्तत्या शिलीमुखैः ॥१६॥
आजघान महाराज त्रिसप्तत्या शिलीमुखैः ॥१६॥
16. so'nyatkārmukamādāya pauravaṁ niśitaiḥ śaraiḥ ,
ājaghāna mahārāja trisaptatyā śilīmukhaiḥ.
ājaghāna mahārāja trisaptatyā śilīmukhaiḥ.
16.
saḥ anyat kārmukaṃ ādāya pauravaṃ niśitaiḥ
śaraiḥ ājaghāna mahārāja trisaptatyā śilīmukhāiḥ
śaraiḥ ājaghāna mahārāja trisaptatyā śilīmukhāiḥ
16.
mahārāja saḥ anyat kārmukaṃ ādāya niśitaiḥ
śaraiḥ trisaptatyā śilīmukhāiḥ pauravaṃ ājaghāna
śaraiḥ trisaptatyā śilīmukhāiḥ pauravaṃ ājaghāna
16.
O great king, he, taking another bow, struck Paurava with seventy-three sharp arrows.
तौ तु तत्र महेष्वासौ महामात्रौ महारथौ ।
महता शरवर्षेण परस्परमवर्षताम् ॥१७॥
महता शरवर्षेण परस्परमवर्षताम् ॥१७॥
17. tau tu tatra maheṣvāsau mahāmātrau mahārathau ,
mahatā śaravarṣeṇa parasparamavarṣatām.
mahatā śaravarṣeṇa parasparamavarṣatām.
17.
tau tu tatra maheṣvāsau mahāmātrau mahārathau
mahatā śaravarṣeṇa parasparam avarṣatām
mahatā śaravarṣeṇa parasparam avarṣatām
17.
tatra tau maheṣvāsau mahāmātrau mahārathau
tu mahatā śaravarṣeṇa parasparam avarṣatām
tu mahatā śaravarṣeṇa parasparam avarṣatām
17.
There, those two great archers, mighty warriors, and supreme chariot-fighters, rained upon each other with a tremendous shower of arrows.
अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत ।
विरथावसियुद्धाय संगतौ तौ महारथौ ॥१८॥
विरथावसियुद्धाय संगतौ तौ महारथौ ॥१८॥
18. anyonyasya dhanuśchittvā hayānhatvā ca bhārata ,
virathāvasiyuddhāya saṁgatau tau mahārathau.
virathāvasiyuddhāya saṁgatau tau mahārathau.
18.
anyonyasya dhanuḥ chittvā hayān hatvā ca bhārata
virathau asi-yuddhāya saṅgatau tau mahārathau
virathau asi-yuddhāya saṅgatau tau mahārathau
18.
bhārata anyonyasya dhanuḥ chittvā ca hayān hatvā
virathau tau mahārathau asi-yuddhāya saṅgatau
virathau tau mahārathau asi-yuddhāya saṅgatau
18.
O Bhārata, having cut each other's bows and slain their horses, those two mighty chariot-warriors, now deprived of their chariots, engaged in a sword fight.
आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते ।
तारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ ॥१९॥
तारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ ॥१९॥
19. ārṣabhe carmaṇī citre śatacandrapariṣkṛte ,
tārakāśatacitrau ca nistriṁśau sumahāprabhau.
tārakāśatacitrau ca nistriṁśau sumahāprabhau.
19.
ārṣabhe carmaṇī citre śatacandrapariṣkṛte
tārakāśatacitrau ca nistriṃśau sumahāprabhau
tārakāśatacitrau ca nistriṃśau sumahāprabhau
19.
ārṣabhe citre śatacandrapariṣkṛte carmaṇī ca
tārakāśatacitrau sumahāprabhau nistriṃśau
tārakāśatacitrau sumahāprabhau nistriṃśau
19.
(They wielded) two bull-hide shields, brilliantly variegated and decorated with a hundred moon-like discs; and two swords, sparkling with a hundred stars and possessing immense radiance.
प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ ।
वाशितासंगमे यत्तौ सिंहाविव महावने ॥२०॥
वाशितासंगमे यत्तौ सिंहाविव महावने ॥२०॥
20. pragṛhya vimalau rājaṁstāvanyonyamabhidrutau ,
vāśitāsaṁgame yattau siṁhāviva mahāvane.
vāśitāsaṁgame yattau siṁhāviva mahāvane.
20.
pragṛhya vimalau rājan tau anyonyam abhidrutau
vāśitā-saṅgame yattau siṃhau iva mahāvane
vāśitā-saṅgame yattau siṃhau iva mahāvane
20.
rājan pragṛhya vimalau tau anyonyam abhidrutau,
mahāvane vāśitā-saṅgame yattau siṃhau iva
mahāvane vāśitā-saṅgame yattau siṃhau iva
20.
O King, seizing their immaculate (swords), those two rushed at each other, just like two lions, intent on battle, would charge in a great forest among a gathering of lionesses.
मण्डलानि विचित्राणि गतप्रत्यागतानि च ।
चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥२१॥
चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥२१॥
21. maṇḍalāni vicitrāṇi gatapratyāgatāni ca ,
ceraturdarśayantau ca prārthayantau parasparam.
ceraturdarśayantau ca prārthayantau parasparam.
21.
maṇḍalāni vicitrāṇi gatapratyāgatāni ca
ceratuḥ darśayantau ca prārthayantau parasparam
ceratuḥ darśayantau ca prārthayantau parasparam
21.
tāv (implied) vicitrāṇi gatapratyāgatāni ca maṇḍalāni
darśayantau ca parasparam prārthayantau ceratuḥ
darśayantau ca parasparam prārthayantau ceratuḥ
21.
They performed diverse and intricate circular maneuvers, moving back and forth, both demonstrating their skill and challenging each other.
पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना ।
ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥२२॥
ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥२२॥
22. pauravo dhṛṣṭaketuṁ tu śaṅkhadeśe mahāsinā ,
tāḍayāmāsa saṁkruddhastiṣṭha tiṣṭheti cābravīt.
tāḍayāmāsa saṁkruddhastiṣṭha tiṣṭheti cābravīt.
22.
pauravaḥ dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā
tāḍayāmāsa saṃkruddhaḥ tiṣṭha tiṣṭha iti ca abravīt
tāḍayāmāsa saṃkruddhaḥ tiṣṭha tiṣṭha iti ca abravīt
22.
tu saṃkruddhaḥ pauravaḥ mahāsinā śaṅkhadeśe
dhṛṣṭaketuṃ tāḍayāmāsa ca "tiṣṭha tiṣṭha" iti abravīt
dhṛṣṭaketuṃ tāḍayāmāsa ca "tiṣṭha tiṣṭha" iti abravīt
22.
But Paurava, enraged, struck Dhṛṣṭaketu in the temple region with a great sword, and he cried out, 'Stop! Stop!'
चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् ।
आजघान शिताग्रेण जत्रुदेशे महासिना ॥२३॥
आजघान शिताग्रेण जत्रुदेशे महासिना ॥२३॥
23. cedirājo'pi samare pauravaṁ puruṣarṣabham ,
ājaghāna śitāgreṇa jatrudeśe mahāsinā.
ājaghāna śitāgreṇa jatrudeśe mahāsinā.
23.
cedirājaḥ api samare pauravaṃ puruṣarṣabham
ājaghāna śitāgreṇa jatrudeśe mahāsinā
ājaghāna śitāgreṇa jatrudeśe mahāsinā
23.
cedirājaḥ api samare mahāsinā śitāgreṇa
jatrudeśe puruṣarṣabham pauravaṃ ājaghāna
jatrudeśe puruṣarṣabham pauravaṃ ājaghāna
23.
The Chedi king (Cedirāja), a bull among men (puruṣarṣabha), also struck Paurava in battle in the region of the collarbone with the sharp edge of a great sword.
तावन्योन्यं महाराज समासाद्य महाहवे ।
अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ॥२४॥
अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ॥२४॥
24. tāvanyonyaṁ mahārāja samāsādya mahāhave ,
anyonyavegābhihatau nipetaturariṁdamau.
anyonyavegābhihatau nipetaturariṁdamau.
24.
tau anyonyaṃ mahārāja samāsādya mahāhave
anyonyavegābhihatau nipetatuḥ ariṃdamau
anyonyavegābhihatau nipetatuḥ ariṃdamau
24.
mahārāja anyonyaṃ mahāhave samāsādya
anyonyavegābhihatau tau ariṃdamau nipetatuḥ
anyonyavegābhihatau tau ariṃdamau nipetatuḥ
24.
O great king (mahārāja), those two subduers of enemies (ariṃdama), having met each other in the great battle, fell down, struck by each other's force.
ततः स्वरथमारोप्य पौरवं तनयस्तव ।
जयत्सेनो रथे राजन्नपोवाह रणाजिरात् ॥२५॥
जयत्सेनो रथे राजन्नपोवाह रणाजिरात् ॥२५॥
25. tataḥ svarathamāropya pauravaṁ tanayastava ,
jayatseno rathe rājannapovāha raṇājirāt.
jayatseno rathe rājannapovāha raṇājirāt.
25.
tataḥ svaratham āropya pauravam tanayaḥ tava
jayatsenaḥ rathe rājan apovāha raṇājirāt
jayatsenaḥ rathe rājan apovāha raṇājirāt
25.
rājan tataḥ tava tanayaḥ jayatsenaḥ
pauravam svaratham āropya raṇājirāt apovāha
pauravam svaratham āropya raṇājirāt apovāha
25.
O king, your son Jayatsena then seated Paurava in his own chariot and carried him away from the battlefield.
धृष्टकेतुं च समरे माद्रीपुत्रः परंतपः ।
अपोवाह रणे राजन्सहदेवः प्रतापवान् ॥२६॥
अपोवाह रणे राजन्सहदेवः प्रतापवान् ॥२६॥
26. dhṛṣṭaketuṁ ca samare mādrīputraḥ paraṁtapaḥ ,
apovāha raṇe rājansahadevaḥ pratāpavān.
apovāha raṇe rājansahadevaḥ pratāpavān.
26.
dhṛṣṭaketum ca samare mādrīputraḥ paraṃtapaḥ
apovāha raṇe rājan sahadevaḥ pratāpavān
apovāha raṇe rājan sahadevaḥ pratāpavān
26.
rājan ca mādrīputraḥ paraṃtapaḥ pratāpavān
sahadevaḥ samare dhṛṣṭaketum raṇe apovāha
sahadevaḥ samare dhṛṣṭaketum raṇe apovāha
26.
And, O king, the mighty Sahadeva, son of Madri and tormentor of foes, carried Dhṛṣṭaketu away from the battle.
चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैः ।
पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः ॥२७॥
पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः ॥२७॥
27. citrasenaḥ suśarmāṇaṁ viddhvā navabhirāśugaiḥ ,
punarvivyādha taṁ ṣaṣṭyā punaśca navabhiḥ śaraiḥ.
punarvivyādha taṁ ṣaṣṭyā punaśca navabhiḥ śaraiḥ.
27.
citrasenaḥ suśarmāṇam viddhvā navabhiḥ āśugaiḥ
punaḥ vivyādha tam ṣaṣṭyā punaḥ ca navabhiḥ śaraiḥ
punaḥ vivyādha tam ṣaṣṭyā punaḥ ca navabhiḥ śaraiḥ
27.
citrasenaḥ navabhiḥ āśugaiḥ suśarmāṇam viddhvā
punaḥ tam ṣaṣṭyā ca punaḥ navabhiḥ śaraiḥ vivyādha
punaḥ tam ṣaṣṭyā ca punaḥ navabhiḥ śaraiḥ vivyādha
27.
Having first wounded Susharman with nine swift arrows, Chitrasena then pierced him again with sixty arrows, and yet again with nine more.
सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते ।
दशभिर्दशभिश्चैव विव्याध निशितैः शरैः ॥२८॥
दशभिर्दशभिश्चैव विव्याध निशितैः शरैः ॥२८॥
28. suśarmā tu raṇe kruddhastava putraṁ viśāṁ pate ,
daśabhirdaśabhiścaiva vivyādha niśitaiḥ śaraiḥ.
daśabhirdaśabhiścaiva vivyādha niśitaiḥ śaraiḥ.
28.
suśarmā tu raṇe kruddhaḥ tava putram viśām pate
daśabhiḥ daśabhiḥ ca eva vivyādha niśitaiḥ śaraiḥ
daśabhiḥ daśabhiḥ ca eva vivyādha niśitaiḥ śaraiḥ
28.
viśām pate tu raṇe kruddhaḥ suśarmā tava putram
daśabhiḥ ca eva daśabhiḥ niśitaiḥ śaraiḥ vivyādha
daśabhiḥ ca eva daśabhiḥ niśitaiḥ śaraiḥ vivyādha
28.
But Susharman, enraged in battle, O lord of men, pierced your son with ten and ten sharp arrows.
चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम् ।
आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत ।
भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ॥२९॥
आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत ।
भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ॥२९॥
29. citrasenaśca taṁ rājaṁstriṁśatā nataparvaṇām ,
ājaghāna raṇe kruddhaḥ sa ca taṁ pratyavidhyata ,
bhīṣmasya samare rājanyaśo mānaṁ ca vardhayan.
ājaghāna raṇe kruddhaḥ sa ca taṁ pratyavidhyata ,
bhīṣmasya samare rājanyaśo mānaṁ ca vardhayan.
29.
citrasenaḥ ca taṃ rājan triṃśatā
nataparvaṇām ājaghāna raṇe kruddhaḥ
saḥ ca taṃ pratyavidhyata bhīṣmasya
samare rājan yaśaḥ mānaṃ ca vardhayan
nataparvaṇām ājaghāna raṇe kruddhaḥ
saḥ ca taṃ pratyavidhyata bhīṣmasya
samare rājan yaśaḥ mānaṃ ca vardhayan
29.
rājan,
kruddhaḥ citrasenaḥ raṇe triṃśatā nataparvaṇām taṃ ājaghāna saḥ ca taṃ pratyavidhyata,
rājan,
samare bhīṣmasya yaśaḥ mānaṃ ca vardhayan
kruddhaḥ citrasenaḥ raṇe triṃśatā nataparvaṇām taṃ ājaghāna saḥ ca taṃ pratyavidhyata,
rājan,
samare bhīṣmasya yaśaḥ mānaṃ ca vardhayan
29.
O King, enraged Citrasena struck that warrior in battle with thirty well-jointed arrows. And that warrior, in turn, pierced him back, thereby increasing Bhishma's fame and honor in the battle.
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् ।
आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ।
पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः ॥३०॥
आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ।
पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः ॥३०॥
30. saubhadro rājaputraṁ tu bṛhadbalamayodhayat ,
ārjuniṁ kosalendrastu viddhvā pañcabhirāyasaiḥ ,
punarvivyādha viṁśatyā śaraiḥ saṁnataparvabhiḥ.
ārjuniṁ kosalendrastu viddhvā pañcabhirāyasaiḥ ,
punarvivyādha viṁśatyā śaraiḥ saṁnataparvabhiḥ.
30.
saubhadraḥ rājaputraṃ tu bṛhadbalaṃ
ayodhayat ārjuniṃ kosalendraḥ tu
viddhvā pañcabhiḥ āyasaiḥ punaḥ vivyādha
viṃśatyā śaraiḥ saṃnataparvabhiḥ
ayodhayat ārjuniṃ kosalendraḥ tu
viddhvā pañcabhiḥ āyasaiḥ punaḥ vivyādha
viṃśatyā śaraiḥ saṃnataparvabhiḥ
30.
tu saubhadraḥ rājaputraṃ bṛhadbalaṃ
ayodhayat tu kosalendraḥ pañcabhiḥ
āyasaiḥ ārjuniṃ viddhvā punaḥ viṃśatyā
saṃnataparvabhiḥ śaraiḥ vivyādha
ayodhayat tu kosalendraḥ pañcabhiḥ
āyasaiḥ ārjuniṃ viddhvā punaḥ viṃśatyā
saṃnataparvabhiḥ śaraiḥ vivyādha
30.
Saubhadra (Abhimanyu), however, fought with Prince Brihadbala. And the lord of Kosala [Brihadbala], having first pierced Arjuni (Abhimanyu) with five iron arrows, again struck him with twenty well-jointed arrows.
बृहद्बलं च सौभद्रो विद्ध्वा नवभिरायसैः ।
नाकम्पयत संग्रामे विव्याध च पुनः पुनः ॥३१॥
नाकम्पयत संग्रामे विव्याध च पुनः पुनः ॥३१॥
31. bṛhadbalaṁ ca saubhadro viddhvā navabhirāyasaiḥ ,
nākampayata saṁgrāme vivyādha ca punaḥ punaḥ.
nākampayata saṁgrāme vivyādha ca punaḥ punaḥ.
31.
bṛhadbalaṃ ca saubhadraḥ viddhvā navabhiḥ āyasaiḥ
na akampayata saṃgrāme vivyādha ca punaḥ punaḥ
na akampayata saṃgrāme vivyādha ca punaḥ punaḥ
31.
ca saubhadraḥ navabhiḥ āyasaiḥ bṛhadbalaṃ viddhvā,
saṃgrāme na akampayata,
ca punaḥ punaḥ vivyādha
saṃgrāme na akampayata,
ca punaḥ punaḥ vivyādha
31.
And Saubhadra (Abhimanyu), having pierced Brihadbala with nine iron arrows, could not make him waver in battle, and instead struck him again and again.
कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुणिः ।
आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः ॥३२॥
आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः ॥३२॥
32. kausalyasya punaścāpi dhanuściccheda phālguṇiḥ ,
ājaghāna śaraiścaiva triṁśatā kaṅkapatribhiḥ.
ājaghāna śaraiścaiva triṁśatā kaṅkapatribhiḥ.
32.
kausalyasya punaḥ ca api dhanuḥ ciccheda phālguṇiḥ
ājaghāna śaraiḥ ca eva triṃśatā kaṅkapatribhiḥ
ājaghāna śaraiḥ ca eva triṃśatā kaṅkapatribhiḥ
32.
punaḥ ca api phālguṇiḥ kausalyasya dhanuḥ ciccheda
ca eva triṃśatā kaṅkapatribhiḥ śaraiḥ ājaghāna
ca eva triṃśatā kaṅkapatribhiḥ śaraiḥ ājaghāna
32.
Moreover, Phalguni (Abhimanyu) broke the bow of the Kosala king (Brihadbala). He then struck him with thirty arrows feathered with Kanka feathers.
सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः ।
फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ॥३३॥
फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ॥३३॥
33. so'nyatkārmukamādāya rājaputro bṛhadbalaḥ ,
phālguniṁ samare kruddho vivyādha bahubhiḥ śaraiḥ.
phālguniṁ samare kruddho vivyādha bahubhiḥ śaraiḥ.
33.
saḥ anyat kārmukam ādāya rājaputraḥ bṛhadbalaḥ
phālgunim samare kruddhaḥ vivyādha bahubhiḥ śaraiḥ
phālgunim samare kruddhaḥ vivyādha bahubhiḥ śaraiḥ
33.
rājaputraḥ bṛhadbalaḥ saḥ kruddhaḥ anyat kārmukam
ādāya samare phālgunim bahubhiḥ śaraiḥ vivyādha
ādāya samare phālgunim bahubhiḥ śaraiḥ vivyādha
33.
That prince (rājaputra), Brihadbala, enraged, took another bow and struck Arjuna (Phalguni) in battle with many arrows.
तयोर्युद्धं समभवद्भीष्महेतोः परंतप ।
संरब्धयोर्महाराज समरे चित्रयोधिनोः ।
यथा देवासुरे युद्धे मयवासवयोरभूत् ॥३४॥
संरब्धयोर्महाराज समरे चित्रयोधिनोः ।
यथा देवासुरे युद्धे मयवासवयोरभूत् ॥३४॥
34. tayoryuddhaṁ samabhavadbhīṣmahetoḥ paraṁtapa ,
saṁrabdhayormahārāja samare citrayodhinoḥ ,
yathā devāsure yuddhe mayavāsavayorabhūt.
saṁrabdhayormahārāja samare citrayodhinoḥ ,
yathā devāsure yuddhe mayavāsavayorabhūt.
34.
tayoḥ yuddham samabhavat bhīṣmahetoḥ
paraṃtapa saṃrabdhayoḥ mahārāja
samare citrayodhinoḥ yathā
devāsure yuddhe mayavāsavayor abhūt
paraṃtapa saṃrabdhayoḥ mahārāja
samare citrayodhinoḥ yathā
devāsure yuddhe mayavāsavayor abhūt
34.
paraṃtapa mahārāja,
bhīṣmahetoḥ saṃrabdhayoḥ citrayodhinoḥ tayoḥ samare yuddham samabhavat,
yathā devāsure yuddhe mayavāsavayoḥ abhūt
bhīṣmahetoḥ saṃrabdhayoḥ citrayodhinoḥ tayoḥ samare yuddham samabhavat,
yathā devāsure yuddhe mayavāsavayoḥ abhūt
34.
O scorcher of foes (paraṃtapa), great king (mahārāja), a battle occurred between those two, enraged and fighting wonderfully, for the sake of Bhishma, just as a war once happened between Maya and Indra (Vāsava) in the Deva-Asura conflict.
भीमसेनो गजानीकं योधयन्बह्वशोभत ।
यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ॥३५॥
यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ॥३५॥
35. bhīmaseno gajānīkaṁ yodhayanbahvaśobhata ,
yathā śakro vajrapāṇirdārayanparvatottamān.
yathā śakro vajrapāṇirdārayanparvatottamān.
35.
bhīmasenaḥ gajānikam yodhayat bahu aśobhata
yathā śakraḥ vajrapāṇiḥ dārayan parvatottamān
yathā śakraḥ vajrapāṇiḥ dārayan parvatottamān
35.
bhīmasenaḥ gajānikam yodhayat bahu aśobhata,
yathā vajrapāṇiḥ śakraḥ parvatottamān dārayan (aśobhata)
yathā vajrapāṇiḥ śakraḥ parvatottamān dārayan (aśobhata)
35.
Bhimsena, fighting the elephant army, shone greatly, just as Indra (Śakra), holding the thunderbolt (vajra), rending the best of mountains.
ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः ।
निपेतुरुर्व्यां सहिता नादयन्तो वसुंधराम् ॥३६॥
निपेतुरुर्व्यां सहिता नादयन्तो वसुंधराम् ॥३६॥
36. te vadhyamānā bhīmena mātaṅgā girisaṁnibhāḥ ,
nipetururvyāṁ sahitā nādayanto vasuṁdharām.
nipetururvyāṁ sahitā nādayanto vasuṁdharām.
36.
te vadhyamānā bhīmena mātaṅgāḥ girisaṃnibhāḥ
nipetuḥ urvyām sahitāḥ nādayantaḥ vasuṃdharām
nipetuḥ urvyām sahitāḥ nādayantaḥ vasuṃdharām
36.
bhīmena vadhyamānāḥ te girisaṃnibhāḥ mātaṅgāḥ sahitāḥ urvyām nipetuḥ,
vasuṃdharām nādayantaḥ
vasuṃdharām nādayantaḥ
36.
Those elephant warriors, resembling mountains, being struck down by Bhima, fell united to the earth, causing the ground to resound.
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः ।
विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः ॥३७॥
विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः ॥३७॥
37. girimātrā hi te nāgā bhinnāñjanacayopamāḥ ,
virejurvasudhāṁ prāpya vikīrṇā iva parvatāḥ.
virejurvasudhāṁ prāpya vikīrṇā iva parvatāḥ.
37.
giri-mātrāḥ hi te nāgāḥ bhinnāñjana-caya-upamāḥ
virejuḥ vasudhām prāpya vikīrṇāḥ iva parvatāḥ
virejuḥ vasudhām prāpya vikīrṇāḥ iva parvatāḥ
37.
hi te giri-mātrāḥ bhinnāñjana-caya-upamāḥ nāgāḥ
vasudhām prāpya vikīrṇāḥ parvatāḥ iva virejuḥ
vasudhām prāpya vikīrṇāḥ parvatāḥ iva virejuḥ
37.
Indeed, those elephants, massive as mountains and resembling scattered piles of collyrium, looked splendid as they reached the earth, like mountains strewn about.
युधिष्ठिरो महेष्वासो मद्रराजानमाहवे ।
महत्या सेनया गुप्तं पीडयामास संगतः ॥३८॥
महत्या सेनया गुप्तं पीडयामास संगतः ॥३८॥
38. yudhiṣṭhiro maheṣvāso madrarājānamāhave ,
mahatyā senayā guptaṁ pīḍayāmāsa saṁgataḥ.
mahatyā senayā guptaṁ pīḍayāmāsa saṁgataḥ.
38.
yudhiṣṭhiraḥ mahā-iṣvāsaḥ madrarājānam āhave
mahatyā senayā guptam pīḍayāmāsa saṅgataḥ
mahatyā senayā guptam pīḍayāmāsa saṅgataḥ
38.
mahā-iṣvāsaḥ yudhiṣṭhiraḥ āhave saṅgataḥ
mahatyā senayā guptam madrarājānam pīḍayāmāsa
mahatyā senayā guptam madrarājānam pīḍayāmāsa
38.
The great archer Yudhiṣṭhira, engaging in combat, oppressed the king of Madra, who was protected by a mighty army, in that very battle.
मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् ।
पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥३९॥
पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥३९॥
39. madreśvaraśca samare dharmaputraṁ mahāratham ,
pīḍayāmāsa saṁrabdho bhīṣmahetoḥ parākramī.
pīḍayāmāsa saṁrabdho bhīṣmahetoḥ parākramī.
39.
madreśvaraḥ ca samare dharma-putram mahāratham
pīḍayāmāsa saṃrabdhaḥ bhīṣma-hetoḥ parākramī
pīḍayāmāsa saṃrabdhaḥ bhīṣma-hetoḥ parākramī
39.
ca parākramī madreśvaraḥ bhīṣma-hetoḥ saṃrabdhaḥ
samare mahāratham dharma-putram pīḍayāmāsa
samare mahāratham dharma-putram pīḍayāmāsa
39.
And the valorous king of Madra, enraged on account of Bhīṣma, harassed Dharmaputra (son of Dharma), the great warrior, in the battle.
विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिः ।
नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् ॥४०॥
नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् ॥४०॥
40. virāṭaṁ saindhavo rājā viddhvā saṁnataparvabhiḥ ,
navabhiḥ sāyakaistīkṣṇaistriṁśatā punarardayat.
navabhiḥ sāyakaistīkṣṇaistriṁśatā punarardayat.
40.
virāṭam saindhavaḥ rājā viddhvā saṃnata-parvabhiḥ
navabhiḥ sāyakaiḥ tīkṣṇaiḥ triṃśatā punaḥ ardayat
navabhiḥ sāyakaiḥ tīkṣṇaiḥ triṃśatā punaḥ ardayat
40.
saindhavaḥ rājā viddhvā navabhiḥ tīkṣṇaiḥ
saṃnata-parvabhiḥ sāyakaiḥ virāṭam ardayat punaḥ triṃśatā
saṃnata-parvabhiḥ sāyakaiḥ virāṭam ardayat punaḥ triṃśatā
40.
The king of Sindhu, having first struck Virāṭa with nine sharp, well-jointed arrows, then tormented him again with thirty (arrows).
विराटश्च महाराज सैन्धवं वाहिनीमुखे ।
त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे ॥४१॥
त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे ॥४१॥
41. virāṭaśca mahārāja saindhavaṁ vāhinīmukhe ,
triṁśatā niśitairbāṇairājaghāna stanāntare.
triṁśatā niśitairbāṇairājaghāna stanāntare.
41.
virāṭaḥ ca mahārāja saindhavaṃ vāhinīmukhe
triṃśatā niśitaiḥ bāṇaiḥ ājaghāna stanāntare
triṃśatā niśitaiḥ bāṇaiḥ ājaghāna stanāntare
41.
mahārāja virāṭaḥ ca vāhinīmukhe saindhavaṃ
triṃśatā niśitaiḥ bāṇaiḥ stanāntare ājaghāna
triṃśatā niśitaiḥ bāṇaiḥ stanāntare ājaghāna
41.
O great king, Virata, at the vanguard of the army, struck the Sindhu king in the chest with thirty sharp arrows.
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ ।
रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ ॥४२॥
रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ ॥४२॥
42. citrakārmukanistriṁśau citravarmāyudhadhvajau ,
rejatuścitrarūpau tau saṁgrāme matsyasaindhavau.
rejatuścitrarūpau tau saṁgrāme matsyasaindhavau.
42.
citrakārmukanistriṃśau citravarmāyudadhvajau
rejatuḥ citrarūpau tau saṃgrāme matsyasaindhavau
rejatuḥ citrarūpau tau saṃgrāme matsyasaindhavau
42.
tau matsyasaindhavau citrakārmukanistriṃśau
citravarmāyudadhvajau citrarūpau saṃgrāme rejatuḥ
citravarmāyudadhvajau citrarūpau saṃgrāme rejatuḥ
42.
Those two, the Matsya (Virata) and the Saindhava (Jayadratha), who had splendid bows and swords, amazing armors, weapons, and banners, and possessed remarkable appearances, shone brightly in that battle.
द्रोणः पाञ्चालपुत्रेण समागम्य महारणे ।
महासमुदयं चक्रे शरैः संनतपर्वभिः ॥४३॥
महासमुदयं चक्रे शरैः संनतपर्वभिः ॥४३॥
43. droṇaḥ pāñcālaputreṇa samāgamya mahāraṇe ,
mahāsamudayaṁ cakre śaraiḥ saṁnataparvabhiḥ.
mahāsamudayaṁ cakre śaraiḥ saṁnataparvabhiḥ.
43.
droṇaḥ pāñcālaputreṇa samāgamya mahāraṇe
mahāsamudayaṃ cakre śaraiḥ saṃnataparvabhiḥ
mahāsamudayaṃ cakre śaraiḥ saṃnataparvabhiḥ
43.
mahāraṇe droṇaḥ pāñcālaputreṇa samāgamya
saṃnataparvabhiḥ śaraiḥ mahāsamudayaṃ cakre
saṃnataparvabhiḥ śaraiḥ mahāsamudayaṃ cakre
43.
In the great battle, Drona, having encountered the son of Pancala (Dhrstadyumna), created a vast shower with his arrows, which had well-formed, depressed nodes.
ततो द्रोणो महाराज पार्षतस्य महद्धनुः ।
छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत ॥४४॥
छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत ॥४४॥
44. tato droṇo mahārāja pārṣatasya mahaddhanuḥ ,
chittvā pañcāśateṣūṇāṁ pārṣataṁ samavidhyata.
chittvā pañcāśateṣūṇāṁ pārṣataṁ samavidhyata.
44.
tataḥ droṇaḥ mahārāja pārṣatasya mahat dhanuḥ
chittvā pañcāśat iṣūṇām pārṣataṃ samavidhyata
chittvā pañcāśat iṣūṇām pārṣataṃ samavidhyata
44.
mahārāja tataḥ droṇaḥ pārṣatasya mahat dhanuḥ
chittvā pañcāśat iṣūṇām pārṣataṃ samavidhyata
chittvā pañcāśat iṣūṇām pārṣataṃ samavidhyata
44.
Then, O great king, Drona, after cutting the great bow of the Pārṣata (Dhrstadyumna), pierced that same Pārṣata with fifty arrows.
सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा ।
द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥४५॥
द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥४५॥
45. so'nyatkārmukamādāya pārṣataḥ paravīrahā ,
droṇasya miṣato yuddhe preṣayāmāsa sāyakān.
droṇasya miṣato yuddhe preṣayāmāsa sāyakān.
45.
saḥ anyat kārmukam ādāya pārṣataḥ paravīrahā
droṇasya miṣataḥ yuddhe preṣayāmāsa sāyakān
droṇasya miṣataḥ yuddhe preṣayāmāsa sāyakān
45.
saḥ pārṣataḥ paravīrahā anyat kārmukam ādāya
yuddhe miṣataḥ droṇasya sāyakān preṣayāmāsa
yuddhe miṣataḥ droṇasya sāyakān preṣayāmāsa
45.
Then Dhṛṣṭadyumna (Pārṣataḥ), the slayer of enemy heroes, took another bow and sent arrows towards Droṇa, who was watching on in the battle.
ताञ्शराञ्शरसंघैस्तु संनिवार्य महारथः ।
द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ॥४६॥
द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ॥४६॥
46. tāñśarāñśarasaṁghaistu saṁnivārya mahārathaḥ ,
droṇo drupadaputrāya prāhiṇotpañca sāyakān.
droṇo drupadaputrāya prāhiṇotpañca sāyakān.
46.
tān śarān śarasaṃghaiḥ tu saṃnivārya mahārathaḥ
droṇaḥ drupadaputrāya prāhiṇot pañca sāyakān
droṇaḥ drupadaputrāya prāhiṇot pañca sāyakān
46.
tu mahārathaḥ droṇaḥ śarasaṃghaiḥ tān śarān
saṃnivārya drupadaputrāya pañca sāyakān prāhiṇot
saṃnivārya drupadaputrāya pañca sāyakān prāhiṇot
46.
But the great charioteer Droṇa, having completely warded off those arrows with his own volleys of arrows, then dispatched five arrows towards Dhṛṣṭadyumna (Drupada's son).
तस्य क्रुद्धो महाराज पार्षतः परवीरहा ।
द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥४७॥
द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥४७॥
47. tasya kruddho mahārāja pārṣataḥ paravīrahā ,
droṇāya cikṣepa gadāṁ yamadaṇḍopamāṁ raṇe.
droṇāya cikṣepa gadāṁ yamadaṇḍopamāṁ raṇe.
47.
tasya kruddhaḥ mahārāja pārṣataḥ paravīrahā
droṇāya cikṣepa gadām yamadaṇḍopamām raṇe
droṇāya cikṣepa gadām yamadaṇḍopamām raṇe
47.
mahārāja kruddhaḥ pārṣataḥ paravīrahā tasya
droṇāya raṇe yamadaṇṇopamām gadām cikṣepa
droṇāya raṇe yamadaṇṇopamām gadām cikṣepa
47.
O great king, enraged at him, Dhṛṣṭadyumna (Pārṣataḥ), the slayer of enemy heroes, hurled a mace resembling Yama's staff (yamadaṇḍopamām) at Droṇa in the battle.
तामापतन्तीं सहसा हेमपट्टविभूषिताम् ।
शरैः पञ्चाशता द्रोणो वारयामास संयुगे ॥४८॥
शरैः पञ्चाशता द्रोणो वारयामास संयुगे ॥४८॥
48. tāmāpatantīṁ sahasā hemapaṭṭavibhūṣitām ,
śaraiḥ pañcāśatā droṇo vārayāmāsa saṁyuge.
śaraiḥ pañcāśatā droṇo vārayāmāsa saṁyuge.
48.
tām āpatantīm sahasā hemapaṭṭavibhūṣitām
śaraiḥ pañcāśatā droṇaḥ vārayāmāsa saṃyuge
śaraiḥ pañcāśatā droṇaḥ vārayāmāsa saṃyuge
48.
saṃyuge droṇaḥ sahasā pañcāśatā śaraiḥ
hemapaṭṭavibhūṣitām tām āpatantīm vārayāmāsa
hemapaṭṭavibhūṣitām tām āpatantīm vārayāmāsa
48.
In the engagement (saṃyuge), Droṇa quickly (sahasā) intercepted that mace, adorned with golden plates (hemapaṭṭavibhūṣitām), as it was rapidly descending, using fifty arrows.
सा छिन्ना बहुधा राजन्द्रोणचापच्युतैः शरैः ।
चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥४९॥
चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥४९॥
49. sā chinnā bahudhā rājandroṇacāpacyutaiḥ śaraiḥ ,
cūrṇīkṛtā viśīryantī papāta vasudhātale.
cūrṇīkṛtā viśīryantī papāta vasudhātale.
49.
sā chinnā bahudhā rājan droṇacāpacyutaiḥ
śaraiḥ cūrṇīkṛtā viśīryantī papāta vasudhātale
śaraiḥ cūrṇīkṛtā viśīryantī papāta vasudhātale
49.
rājan droṇacāpacyutaiḥ śaraiḥ bahudhā chinnā
cūrṇīkṛtā viśīryantī sā vasudhātale papāta
cūrṇīkṛtā viśīryantī sā vasudhātale papāta
49.
O King, that (weapon), shattered into many pieces by the arrows released from Droṇa's bow, pulverized and crumbling, fell to the ground.
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः ।
द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ॥५०॥
द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ॥५०॥
50. gadāṁ vinihatāṁ dṛṣṭvā pārṣataḥ śatrusūdanaḥ ,
droṇāya śaktiṁ cikṣepa sarvapāraśavīṁ śubhām.
droṇāya śaktiṁ cikṣepa sarvapāraśavīṁ śubhām.
50.
gadām vinihatām dṛṣṭvā pārṣataḥ śatrusūdanaḥ
droṇāya śaktim cikṣepa sarvapāraśavīm śubhām
droṇāya śaktim cikṣepa sarvapāraśavīm śubhām
50.
śatrusūdanaḥ pārṣataḥ vinihatām gadām dṛṣṭvā
sarvapāraśavīm śubhām śaktim droṇāya cikṣepa
sarvapāraśavīm śubhām śaktim droṇāya cikṣepa
50.
The slayer of foes, Pārṣata (Dhṛṣṭadyumna), having seen his mace struck down, hurled a shining, entirely metallic spear (śakti) at Droṇa.
तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत ।
पार्षतं च महेष्वासं पीडयामास संयुगे ॥५१॥
पार्षतं च महेष्वासं पीडयामास संयुगे ॥५१॥
51. tāṁ droṇo navabhirbāṇaiściccheda yudhi bhārata ,
pārṣataṁ ca maheṣvāsaṁ pīḍayāmāsa saṁyuge.
pārṣataṁ ca maheṣvāsaṁ pīḍayāmāsa saṁyuge.
51.
tām droṇaḥ navabhiḥ bāṇaiḥ ciccheda yudhi
bhārata pārṣatam ca maheṣvāsam pīḍayāmāsa saṃyuge
bhārata pārṣatam ca maheṣvāsam pīḍayāmāsa saṃyuge
51.
bhārata droṇaḥ yudhi navabhiḥ bāṇaiḥ tām ciccheda
ca saṃyuge maheṣvāsam pārṣatam pīḍayāmāsa
ca saṃyuge maheṣvāsam pārṣatam pīḍayāmāsa
51.
O Bhārata, Droṇa, in battle, shattered that (śakti) with nine arrows, and he tormented Pārṣata (Dhṛṣṭadyumna), the great archer, in the combat.
एवमेतन्महद्युद्धं द्रोणपार्षतयोरभूत् ।
भीष्मं प्रति महाराज घोररूपं भयानकम् ॥५२॥
भीष्मं प्रति महाराज घोररूपं भयानकम् ॥५२॥
52. evametanmahadyuddhaṁ droṇapārṣatayorabhūt ,
bhīṣmaṁ prati mahārāja ghorarūpaṁ bhayānakam.
bhīṣmaṁ prati mahārāja ghorarūpaṁ bhayānakam.
52.
evam etat mahat yuddham droṇapārṣatayoḥ abhūt
bhīṣmam prati mahārāja ghorarūpam bhayānakam
bhīṣmam prati mahārāja ghorarūpam bhayānakam
52.
mahārāja evam etat mahat ghorarūpam bhayānakam
yuddham droṇapārṣatayoḥ bhīṣmam prati abhūt
yuddham droṇapārṣatayoḥ bhīṣmam prati abhūt
52.
O Great King, thus this great battle between Droṇa and Pārṣata (Dhṛṣṭadyumna), dreadful in form and terrifying, took place concerning Bhīṣma.
अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः ।
अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् ॥५३॥
अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् ॥५३॥
53. arjunaḥ prāpya gāṅgeyaṁ pīḍayanniśitaiḥ śaraiḥ ,
abhyadravata saṁyattaṁ vane mattamiva dvipam.
abhyadravata saṁyattaṁ vane mattamiva dvipam.
53.
arjunaḥ prāpya gāṅgeyam pīḍayan niśitaiḥ śaraiḥ
abhyadravat saṃyattam vane mattam iva dvipam
abhyadravat saṃyattam vane mattam iva dvipam
53.
arjunaḥ gāṅgeyam prāpya niśitaiḥ śaraiḥ pīḍayan
vane mattam dvipam iva saṃyattam abhyadravat
vane mattam dvipam iva saṃyattam abhyadravat
53.
Arjuna, having confronted Bhishma (Gāṅgeya) and tormenting him with sharp arrows, charged towards the prepared Bhishma, just as one charges at a maddened elephant in a forest.
प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् ।
त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥५४॥
त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥५४॥
54. pratyudyayau ca taṁ pārthaṁ bhagadattaḥ pratāpavān ,
tridhā bhinnena nāgena madāndhena mahābalaḥ.
tridhā bhinnena nāgena madāndhena mahābalaḥ.
54.
pratyudyayau ca tam pārtham bhagadattaḥ pratāpavān
tridhā bhinnena nāgena madāndhena mahābalaḥ
tridhā bhinnena nāgena madāndhena mahābalaḥ
54.
ca pratāpavān mahābalaḥ bhagadattaḥ tam pārtham
madāndhena tridhā bhinnena nāgena pratyudyayau
madāndhena tridhā bhinnena nāgena pratyudyayau
54.
And the powerful and mighty Bhagadatta, with his elephant that was blinded by musth and whose ichor flowed from three streams, counter-attacked Arjuna (Pārtha).
तमापतन्तं सहसा महेन्द्रगजसंनिभम् ।
परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत ॥५५॥
परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत ॥५५॥
55. tamāpatantaṁ sahasā mahendragajasaṁnibham ,
paraṁ yatnaṁ samāsthāya bībhatsuḥ pratyapadyata.
paraṁ yatnaṁ samāsthāya bībhatsuḥ pratyapadyata.
55.
tam āpatantam sahasā mahendragajasaṃnibham
param yatnam samāsthāya bībhatsuḥ pratyapadyata
param yatnam samāsthāya bībhatsuḥ pratyapadyata
55.
bībhatsuḥ param yatnam samāsthāya sahasā
mahendragajasaṃnibham tam āpatantam pratyapadyata
mahendragajasaṃnibham tam āpatantam pratyapadyata
55.
Arjuna (Bībhatsu), employing utmost effort, countered that (Bhagadatta) who was rushing forcefully, resembling the great Indra's elephant.
ततो गजगतो राजा भगदत्तः प्रतापवान् ।
अर्जुनं शरवर्षेण वारयामास संयुगे ॥५६॥
अर्जुनं शरवर्षेण वारयामास संयुगे ॥५६॥
56. tato gajagato rājā bhagadattaḥ pratāpavān ,
arjunaṁ śaravarṣeṇa vārayāmāsa saṁyuge.
arjunaṁ śaravarṣeṇa vārayāmāsa saṁyuge.
56.
tataḥ gajagataḥ rājā bhagadattaḥ pratāpavān
arjunam śaravarṣeṇa vārayāmāsa saṃyuge
arjunam śaravarṣeṇa vārayāmāsa saṃyuge
56.
tataḥ pratāpavān rājā bhagadattaḥ gajagataḥ
saṃyuge śaravarṣeṇa arjunam vārayāmāsa
saṃyuge śaravarṣeṇa arjunam vārayāmāsa
56.
Then, the powerful King Bhagadatta, mounted on his elephant, in battle, held back Arjuna with a shower of arrows.
अर्जुनस्तु रणे नागमायान्तं रजतोपमम् ।
विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥५७॥
विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥५७॥
57. arjunastu raṇe nāgamāyāntaṁ rajatopamam ,
vimalairāyasaistīkṣṇairavidhyata mahāraṇe.
vimalairāyasaistīkṣṇairavidhyata mahāraṇe.
57.
arjunaḥ tu raṇe nāgam āyāntam rajata-upamam
vimalaiḥ āyasaiḥ tīkṣṇaiḥ avidhyata mahā-raṇe
vimalaiḥ āyasaiḥ tīkṣṇaiḥ avidhyata mahā-raṇe
57.
arjunaḥ tu mahā-raṇe rajata-upamam āyāntam
nāgam tīkṣṇaiḥ vimalaiḥ āyasaiḥ avidhyata
nāgam tīkṣṇaiḥ vimalaiḥ āyasaiḥ avidhyata
57.
In the great battle, Arjuna, however, pierced the approaching elephant, which resembled silver, with sharp, pure iron arrows.
शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत् ।
भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥५८॥
भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥५८॥
58. śikhaṇḍinaṁ ca kaunteyo yāhi yāhītyacodayat ,
bhīṣmaṁ prati mahārāja jahyenamiti cābravīt.
bhīṣmaṁ prati mahārāja jahyenamiti cābravīt.
58.
śikhaṇḍinam ca kaunteyaḥ yāhi yāhi iti acodayat
bhīṣmam prati mahārāja jahim enam iti ca abravīt
bhīṣmam prati mahārāja jahim enam iti ca abravīt
58.
mahārāja kaunteyaḥ ca śikhaṇḍinam yāhi yāhi iti
acodayat ca bhīṣmam prati jahim enam iti abravīt
acodayat ca bhīṣmam prati jahim enam iti abravīt
58.
O Great King, Kaunteya (Arjuna) urged Śikhaṇḍin, saying, "Go, go!" He also said, "Strike him down!" against Bhīṣma.
प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज ।
प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ॥५९॥
प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ॥५९॥
59. prāgjyotiṣastato hitvā pāṇḍavaṁ pāṇḍupūrvaja ,
prayayau tvarito rājandrupadasya rathaṁ prati.
prayayau tvarito rājandrupadasya rathaṁ prati.
59.
prāgjyotiṣaḥ tataḥ hitvā pāṇḍavam pāṇḍu-pūrvaja
prayayau tvaritaḥ rājan drupadasya ratham prati
prayayau tvaritaḥ rājan drupadasya ratham prati
59.
rājan pāṇḍu-pūrvaja tataḥ prāgjyotiṣaḥ pāṇḍavam
hitvā tvaritaḥ drupadasya ratham prati prayayau
hitvā tvaritaḥ drupadasya ratham prati prayayau
59.
O King, elder of Pāṇḍu's sons, then the King of Prāgjyotiṣa, having left the Pāṇḍava (Arjuna), swiftly went towards Drupada's chariot.
ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् ।
शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ॥६०॥
शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ॥६०॥
60. tato'rjuno mahārāja bhīṣmamabhyadravaddrutam ,
śikhaṇḍinaṁ puraskṛtya tato yuddhamavartata.
śikhaṇḍinaṁ puraskṛtya tato yuddhamavartata.
60.
tataḥ arjunaḥ mahārāja bhīṣmam abhi adravat drutam
śikhaṇḍinam puraskṛtya tataḥ yuddham avartata
śikhaṇḍinam puraskṛtya tataḥ yuddham avartata
60.
mahārāja tataḥ arjunaḥ śikhaṇḍinam puraskṛtya
drutam bhīṣmam abhi adravat tataḥ yuddham avartata
drutam bhīṣmam abhi adravat tataḥ yuddham avartata
60.
O Great King, then Arjuna swiftly rushed towards Bhīṣma, placing Śikhaṇḍin at the forefront. Thereafter, a battle ensued.
ततस्ते तावकाः शूराः पाण्डवं रभसं रणे ।
सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ॥६१॥
सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ॥६१॥
61. tataste tāvakāḥ śūrāḥ pāṇḍavaṁ rabhasaṁ raṇe ,
sarve'bhyadhāvankrośantastadadbhutamivābhavat.
sarve'bhyadhāvankrośantastadadbhutamivābhavat.
61.
tataḥ te tāvakāḥ śūrāḥ pāṇḍavam rabhasam raṇe sarve
abhyadhāvan krośantaḥ tat adbhutam iva abhavat
abhyadhāvan krośantaḥ tat adbhutam iva abhavat
61.
tataḥ te tāvakāḥ śūrāḥ sarve krośantaḥ rabhasam
pāṇḍavam raṇe abhyadhāvan tat adbhutam iva abhavat
pāṇḍavam raṇe abhyadhāvan tat adbhutam iva abhavat
61.
Then, all those brave warriors of yours rushed fiercely upon the impetuous Pāṇḍava in battle, shouting loudly; that indeed was astonishing.
नानाविधान्यनीकानि पुत्राणां ते जनाधिप ।
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥६२॥
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥६२॥
62. nānāvidhānyanīkāni putrāṇāṁ te janādhipa ,
arjuno vyadhamatkāle divīvābhrāṇi mārutaḥ.
arjuno vyadhamatkāle divīvābhrāṇi mārutaḥ.
62.
nānāvidhāni anīkāni putrāṇām te janādhipa
arjunaḥ vyadhamat kāle divi iva abhrāṇi mārutaḥ
arjunaḥ vyadhamat kāle divi iva abhrāṇi mārutaḥ
62.
janādhipa,
arjunaḥ kāle te putrāṇām nānāvidhāni anīkāni vyadhamat,
divi mārutaḥ abhrāṇi iva
arjunaḥ kāle te putrāṇām nānāvidhāni anīkāni vyadhamat,
divi mārutaḥ abhrāṇi iva
62.
O lord of men (janādhipa), Arjuna, in due time, scattered your sons' various army divisions, just as the wind (māruta) disperses clouds in the sky.
शिखण्डी तु समासाद्य भरतानां पितामहम् ।
इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥६३॥
इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥६३॥
63. śikhaṇḍī tu samāsādya bharatānāṁ pitāmaham ,
iṣubhistūrṇamavyagro bahubhiḥ sa samācinot.
iṣubhistūrṇamavyagro bahubhiḥ sa samācinot.
63.
śikhaṇḍī tu samāsādya bharatānām pitāmaham
iṣubhiḥ tūrṇam avyagraḥ bahubhiḥ sa samācinot
iṣubhiḥ tūrṇam avyagraḥ bahubhiḥ sa samācinot
63.
tu śikhaṇḍī tūrṇam avyagraḥ bharatānām pitāmahaṃ
samāsādya sa bahubhiḥ iṣubhiḥ samācinot
samāsādya sa bahubhiḥ iṣubhiḥ samācinot
63.
But Śikhaṇḍī, having swiftly and calmly approached the grandfather of the Bhāratas (Bhishma), covered him with many arrows.
सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् ।
न्यवारयत सैन्यं च पाण्डवानां महारथः ॥६४॥
न्यवारयत सैन्यं च पाण्डवानां महारथः ॥६४॥
64. somakāṁśca raṇe bhīṣmo jaghne pārthapadānugān ,
nyavārayata sainyaṁ ca pāṇḍavānāṁ mahārathaḥ.
nyavārayata sainyaṁ ca pāṇḍavānāṁ mahārathaḥ.
64.
somakān ca raṇe bhīṣmaḥ jaghne pārthapadānugān
nyavārayat sainyam ca pāṇḍavānām mahārathaḥ
nyavārayat sainyam ca pāṇḍavānām mahārathaḥ
64.
bhīṣmaḥ mahārathaḥ raṇe somakān pārthapadānugān
ca jaghne ca pāṇḍavānām sainyaṃ nyavārayat
ca jaghne ca pāṇḍavānām sainyaṃ nyavārayat
64.
And Bhishma, the great chariot warrior (maharatha), slew the Somakas and those who followed Pārtha (Arjuna) in battle; he also checked the army of the Pāṇḍavas.
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः ।
शरसंघमहाज्वालः क्षत्रियान्समरेऽदहत् ॥६५॥
शरसंघमहाज्वालः क्षत्रियान्समरेऽदहत् ॥६५॥
65. rathāgnyagāraścāpārcirasiśaktigadendhanaḥ ,
śarasaṁghamahājvālaḥ kṣatriyānsamare'dahat.
śarasaṁghamahājvālaḥ kṣatriyānsamare'dahat.
65.
ratha-agny-agāraḥ ca cāpārciḥ asi-śakti-gadendhanaḥ
śara-saṅgha-mahā-jvālaḥ kṣatriyān samare adahāt
śara-saṅgha-mahā-jvālaḥ kṣatriyān samare adahāt
65.
ratha-agny-agāraḥ ca cāpārciḥ asi-śakti-gadendhanaḥ
śara-saṅgha-mahā-jvālaḥ kṣatriyān samare adahāt
śara-saṅgha-mahā-jvālaḥ kṣatriyān samare adahāt
65.
With chariots as its dwelling, bows as its flames, and swords, spears, and maces as its fuel, the great blaze formed by his multitude of arrows consumed the warriors (kṣatriyān) in battle.
यथा हि सुमहानग्निः कक्षे चरति सानिलः ।
तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥६६॥
तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥६६॥
66. yathā hi sumahānagniḥ kakṣe carati sānilaḥ ,
tathā jajvāla bhīṣmo'pi divyānyastrāṇyudīrayan.
tathā jajvāla bhīṣmo'pi divyānyastrāṇyudīrayan.
66.
yathā hi sumahān agniḥ kakṣe carati sānilaḥ tathā
jajvāla bhīṣmaḥ api divyāni astrāṇi udīrayan
jajvāla bhīṣmaḥ api divyāni astrāṇi udīrayan
66.
yathā hi sumahān agniḥ sānilaḥ kakṣe carati tathā
bhīṣmaḥ api divyāni astrāṇi udīrayan jajvāla
bhīṣmaḥ api divyāni astrāṇi udīrayan jajvāla
66.
Just as a great fire, accompanied by wind, rages through a dry forest, so too did Bhishma blaze, releasing divine weapons.
सुवर्णपुङ्खैरिषुभिः शितैः संनतपर्वभिः ।
नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः ॥६७॥
नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः ॥६७॥
67. suvarṇapuṅkhairiṣubhiḥ śitaiḥ saṁnataparvabhiḥ ,
nādayansa diśo bhīṣmaḥ pradiśaśca mahāyaśāḥ.
nādayansa diśo bhīṣmaḥ pradiśaśca mahāyaśāḥ.
67.
suvarṇapuṅkhaiḥ iṣubhiḥ śitaiḥ saṃnataparvabhiḥ
nādayan diśaḥ bhīṣmaḥ pradiśaḥ ca mahā-yaśāḥ
nādayan diśaḥ bhīṣmaḥ pradiśaḥ ca mahā-yaśāḥ
67.
mahā-yaśāḥ bhīṣmaḥ śitaiḥ suvarṇapuṅkhaiḥ
saṃnataparvabhiḥ iṣubhiḥ diśaḥ ca pradiśaḥ nādayan
saṃnataparvabhiḥ iṣubhiḥ diśaḥ ca pradiśaḥ nādayan
67.
The highly renowned Bhishma, with his sharp, golden-feathered, well-jointed arrows, made all the principal and intermediate directions resound.
पातयन्रथिनो राजन्गजांश्च सह सादिभिः ।
मुण्डतालवनानीव चकार स रथव्रजान् ॥६८॥
मुण्डतालवनानीव चकार स रथव्रजान् ॥६८॥
68. pātayanrathino rājangajāṁśca saha sādibhiḥ ,
muṇḍatālavanānīva cakāra sa rathavrajān.
muṇḍatālavanānīva cakāra sa rathavrajān.
68.
pātayan rathinaḥ rājan gajān ca saha sādibhiḥ
muṇḍa-tāla-vanāni iva cakāra saḥ ratha-vrajān
muṇḍa-tāla-vanāni iva cakāra saḥ ratha-vrajān
68.
rājan saḥ pātayan rathinaḥ ca gajān saha sādibhiḥ
ratha-vrajān muṇḍa-tāla-vanāni iva cakāra
ratha-vrajān muṇḍa-tāla-vanāni iva cakāra
68.
O King, felling charioteers and elephants along with their riders, he turned the formations of chariots into something like forests of uprooted palm trees.
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे ।
चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः ॥६९॥
चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः ॥६९॥
69. nirmanuṣyānrathānrājangajānaśvāṁśca saṁyuge ,
cakāra sa tadā bhīṣmaḥ sarvaśastrabhṛtāṁ varaḥ.
cakāra sa tadā bhīṣmaḥ sarvaśastrabhṛtāṁ varaḥ.
69.
nirmanuṣyān rathān rājan gajān aśvān ca saṃyuge
cakāra sa tadā bhīṣmaḥ sarvaśastrabṛtām varaḥ
cakāra sa tadā bhīṣmaḥ sarvaśastrabṛtām varaḥ
69.
rājan tadā sarvaśastrabṛtām varaḥ saḥ bhīṣmaḥ
saṃyuge nirmanuṣyān rathān gajān aśvān ca cakāra
saṃyuge nirmanuṣyān rathān gajān aśvān ca cakāra
69.
O King, then Bhishma, the foremost among all wielder of weapons, made the chariots, elephants, and horses in battle devoid of their occupants.
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ॥७०॥
निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ॥७०॥
70. tasya jyātalanirghoṣaṁ visphūrjitamivāśaneḥ ,
niśamya sarvato rājansamakampanta sainikāḥ.
niśamya sarvato rājansamakampanta sainikāḥ.
70.
tasya jyātalānirghoṣam visphūrjitam iva aśaneḥ
niśamya sarvataḥ rājan samakampanta sainikāḥ
niśamya sarvataḥ rājan samakampanta sainikāḥ
70.
rājan aśaneḥ visphūrjitam iva tasya jyātalānirghoṣam
niśamya sainikāḥ sarvataḥ samakampanta
niśamya sainikāḥ sarvataḥ samakampanta
70.
O King, having heard his bowstring's loud twang, which resounded like the rumble of a thunderbolt, the soldiers trembled from all sides.
अमोघा ह्यपतन्बाणाः पितुस्ते मनुजेश्वर ।
नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः ॥७१॥
नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः ॥७१॥
71. amoghā hyapatanbāṇāḥ pituste manujeśvara ,
nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ.
nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ.
71.
amoghāḥ hi apatan bāṇāḥ pituḥ te manujeśvara
na asajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ
na asajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ
71.
manujeśvara te pituḥ bāṇāḥ hi amoghāḥ apatan
bhīṣmacāpacyutāḥ śarāḥ śarīreṣu na asajjanta
bhīṣmacāpacyutāḥ śarāḥ śarīreṣu na asajjanta
71.
O lord of men, your paternal figure's (Bhishma's) arrows were indeed unfailing as they descended; the arrows discharged from Bhishma's bow did not lodge in the bodies (of the enemies).
निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः ।
वातायमानान्पश्याम ह्रियमाणान्विशां पते ॥७२॥
वातायमानान्पश्याम ह्रियमाणान्विशां पते ॥७२॥
72. nirmanuṣyānrathānrājansuyuktāñjavanairhayaiḥ ,
vātāyamānānpaśyāma hriyamāṇānviśāṁ pate.
vātāyamānānpaśyāma hriyamāṇānviśāṁ pate.
72.
nirmanuṣyān rathān rājan suyuktān javanaiḥ
hayaiḥ vātāyamānān paśyāma hriyamāṇān viśām pate
hayaiḥ vātāyamānān paśyāma hriyamāṇān viśām pate
72.
rājan viśām pate nirmanuṣyān javanaiḥ hayaiḥ
suyuktān vātāyamānān hriyamāṇān rathān paśyāma
suyuktān vātāyamānān hriyamāṇān rathān paśyāma
72.
O King, O lord of the people, we behold riderless chariots, well-yoked with swift horses, being carried away and moving as if flying on the wind.
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश ।
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥७३॥
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥७३॥
73. cedikāśikarūṣāṇāṁ sahasrāṇi caturdaśa ,
mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ.
mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ.
73.
cedikāśikarūṣāṇām sahasrāṇi caturdaśa
mahārathāḥ samākhyātāḥ kulaputrāḥ tanutyajaḥ
mahārathāḥ samākhyātāḥ kulaputrāḥ tanutyajaḥ
73.
cedikāśikarūṣāṇām kulaputrāḥ caturdaśa
sahasrāṇi mahārathāḥ tanutyajaḥ samākhyātāḥ
sahasrāṇi mahārathāḥ tanutyajaḥ samākhyātāḥ
73.
Fourteen thousand noble sons from the Cedi, Kāśī, and Karūṣa kingdoms, who were great warriors (mahārathas) and ready to sacrifice their lives, were thus designated.
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः ।
संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ।
जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् ॥७४॥
संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ।
जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् ॥७४॥
74. aparāvartinaḥ śūrāḥ suvarṇavikṛtadhvajāḥ ,
saṁgrāme bhīṣmamāsādya savājirathakuñjarāḥ ,
jagmuste paralokāya vyāditāsyamivāntakam.
saṁgrāme bhīṣmamāsādya savājirathakuñjarāḥ ,
jagmuste paralokāya vyāditāsyamivāntakam.
74.
aparāvartinaḥ śūrāḥ suvarṇavikṛtadhvajāḥ
saṃgrāme bhīṣmam āsādya
savājirathakuñjarāḥ jagmuḥ te
paralokāya vyāditāsyam iva antakam
saṃgrāme bhīṣmam āsādya
savājirathakuñjarāḥ jagmuḥ te
paralokāya vyāditāsyam iva antakam
74.
te aparāvartinaḥ śūrāḥ
suvarṇavikṛtadhvajāḥ savājirathakuñjarāḥ
saṃgrāme bhīṣmam āsādya paralokāya
jagmuḥ vyāditāsyam antakam iva
suvarṇavikṛtadhvajāḥ savājirathakuñjarāḥ
saṃgrāme bhīṣmam āsādya paralokāya
jagmuḥ vyāditāsyam antakam iva
74.
These unretreating, brave warriors, whose banners were embellished with gold, along with their horses, chariots, and elephants, after encountering Bhīṣma in battle, departed for the other world, as if entering Antaka's (Yama's) wide-open mouth.
न तत्रासीन्महाराज सोमकानां महारथः ।
यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे ॥७५॥
यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे ॥७५॥
75. na tatrāsīnmahārāja somakānāṁ mahārathaḥ ,
yaḥ saṁprāpya raṇe bhīṣmaṁ jīvite sma mano dadhe.
yaḥ saṁprāpya raṇe bhīṣmaṁ jīvite sma mano dadhe.
75.
na tatra āsīt mahārāja somakānām mahārathaḥ yaḥ
saṃprāpya raṇe bhīṣmam jīvite sma manaḥ dadhe
saṃprāpya raṇe bhīṣmam jīvite sma manaḥ dadhe
75.
mahārāja tatra somakānām mahārathaḥ na āsīt yaḥ
raṇe bhīṣmam saṃprāpya jīvite manaḥ dadhe sma
raṇe bhīṣmam saṃprāpya jīvite manaḥ dadhe sma
75.
O great king, there was no great warrior (mahāratha) among the Somakas who, after encountering Bhīṣma in battle, still cherished any desire for his own life.
तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति ।
नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ॥७६॥
नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ॥७६॥
76. tāṁśca sarvānraṇe yodhānpretarājapuraṁ prati ,
nītānamanyanta janā dṛṣṭvā bhīṣmasya vikramam.
nītānamanyanta janā dṛṣṭvā bhīṣmasya vikramam.
76.
tān ca sarvān raṇe yodhān pretarājapuram prati
nītān amanyanta janāḥ dṛṣṭvā bhīṣmasya vikramam
nītān amanyanta janāḥ dṛṣṭvā bhīṣmasya vikramam
76.
ca janāḥ bhīṣmasya vikramam dṛṣṭvā sarvān tān
raṇe yodhān pretarājapuram prati nītān amanyanta
raṇe yodhān pretarājapuram prati nītān amanyanta
76.
And observing Bhīṣma's prowess, people believed that all those warriors in battle had been led to the city of the king of the departed (Yama).
न कश्चिदेनं समरे प्रत्युद्याति महारथः ।
ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ।
शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥७७॥
ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ।
शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥७७॥
77. na kaścidenaṁ samare pratyudyāti mahārathaḥ ,
ṛte pāṇḍusutaṁ vīraṁ śvetāśvaṁ kṛṣṇasārathim ,
śikhaṇḍinaṁ ca samare pāñcālyamamitaujasam.
ṛte pāṇḍusutaṁ vīraṁ śvetāśvaṁ kṛṣṇasārathim ,
śikhaṇḍinaṁ ca samare pāñcālyamamitaujasam.
77.
na kaścit enaṃ samare pratyudyāti
mahārathaḥ ṛte pāṇḍusutaṃ vīraṃ
śvetāśvaṃ kṛṣṇasārathim śikhaṇḍinaṃ
ca samare pāñcālyam amitaujasam
mahārathaḥ ṛte pāṇḍusutaṃ vīraṃ
śvetāśvaṃ kṛṣṇasārathim śikhaṇḍinaṃ
ca samare pāñcālyam amitaujasam
77.
samare kaścit mahārathaḥ enaṃ na
pratyudyāti ṛte vīraṃ śvetāśvaṃ
kṛṣṇasārathim pāṇḍusutaṃ ca samare
amitaujasam pāñcālyam śikhaṇḍinaṃ
pratyudyāti ṛte vīraṃ śvetāśvaṃ
kṛṣṇasārathim pāṇḍusutaṃ ca samare
amitaujasam pāñcālyam śikhaṇḍinaṃ
77.
No great charioteer confronts him (Bhīṣma) in battle, with the exception of the brave son of Pāṇḍu, Arjuna, whose horses are white and whose charioteer is Kṛṣṇa, and also Śikhaṇḍin, the Pāñcāla prince of immeasurable prowess.
शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ ।
दशभिर्दशभिर्बाणैराजघान महाहवे ॥७८॥
दशभिर्दशभिर्बाणैराजघान महाहवे ॥७८॥
78. śikhaṇḍī tu raṇe bhīṣmamāsādya bharatarṣabha ,
daśabhirdaśabhirbāṇairājaghāna mahāhave.
daśabhirdaśabhirbāṇairājaghāna mahāhave.
78.
śikhaṇḍī tu raṇe bhīṣmam āsādya bharatarṣabha
daśabhiḥ daśabhiḥ bāṇaiḥ ājaghāna mahāhave
daśabhiḥ daśabhiḥ bāṇaiḥ ājaghāna mahāhave
78.
bharatarṣabha tu śikhaṇḍī raṇe bhīṣmam āsādya
mahāhave daśabhiḥ daśabhiḥ bāṇaiḥ ājaghāna
mahāhave daśabhiḥ daśabhiḥ bāṇaiḥ ājaghāna
78.
O best of the Bhāratas (Dhṛtarāṣṭra), Śikhaṇḍin indeed, having confronted Bhīṣma in battle, struck him with ten arrows (repeatedly) in the great war.
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा ।
अवैक्षत कटाक्षेण निर्दहन्निव भारत ॥७९॥
अवैक्षत कटाक्षेण निर्दहन्निव भारत ॥७९॥
79. śikhaṇḍinaṁ tu gāṅgeyaḥ krodhadīptena cakṣuṣā ,
avaikṣata kaṭākṣeṇa nirdahanniva bhārata.
avaikṣata kaṭākṣeṇa nirdahanniva bhārata.
79.
śikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā
avaikṣata kaṭākṣeṇa nirdahan iva bhārata
avaikṣata kaṭākṣeṇa nirdahan iva bhārata
79.
bhārata tu gāṅgeyaḥ krodhadīptena cakṣuṣā
kaṭākṣeṇa nirdahan iva śikhaṇḍinaṃ avaikṣata
kaṭākṣeṇa nirdahan iva śikhaṇḍinaṃ avaikṣata
79.
But Bhīṣma, the son of Gaṅgā, O Bhārata (Dhṛtarāṣṭra), looked at Śikhaṇḍin with an eye inflamed by anger, with a sidelong glance, as if burning him.
स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः ।
न जघान रणे भीष्मः स च तं नावबुद्धवान् ॥८०॥
न जघान रणे भीष्मः स च तं नावबुद्धवान् ॥८०॥
80. strītvaṁ tatsaṁsmaranrājansarvalokasya paśyataḥ ,
na jaghāna raṇe bhīṣmaḥ sa ca taṁ nāvabuddhavān.
na jaghāna raṇe bhīṣmaḥ sa ca taṁ nāvabuddhavān.
80.
strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ
na jaghāna raṇe bhīṣmaḥ saḥ ca taṃ na avabuddhavān
na jaghāna raṇe bhīṣmaḥ saḥ ca taṃ na avabuddhavān
80.
rājan sarvalokasya paśyataḥ tat strītvaṃ saṃsmaran
bhīṣmaḥ raṇe na jaghāna ca saḥ taṃ na avabuddhavān
bhīṣmaḥ raṇe na jaghāna ca saḥ taṃ na avabuddhavān
80.
O King (Dhṛtarāṣṭra), remembering Śikhaṇḍin's feminine nature (strītva), Bhīṣma did not strike him in battle, even as the entire world watched. And Śikhaṇḍin, for his part, did not comprehend his (Bhīṣma's) intention.
अर्जुनस्तु महाराज शिखण्डिनमभाषत ।
अभित्वरस्व त्वरितो जहि चैनं पितामहम् ॥८१॥
अभित्वरस्व त्वरितो जहि चैनं पितामहम् ॥८१॥
81. arjunastu mahārāja śikhaṇḍinamabhāṣata ,
abhitvarasva tvarito jahi cainaṁ pitāmaham.
abhitvarasva tvarito jahi cainaṁ pitāmaham.
81.
arjunaḥ tu mahārāja śikhaṇḍinam abhāṣata
abhitvarasva tvaritaḥ jahi ca enam pitāmaham
abhitvarasva tvaritaḥ jahi ca enam pitāmaham
81.
mahārāja arjunaḥ tu śikhaṇḍinam abhāṣata (tvam)
abhitvarasva tvaritaḥ ca enam pitāmaham jahi
abhitvarasva tvaritaḥ ca enam pitāmaham jahi
81.
Arjuna, O great king, then spoke to Shikhandi: "Hurry swiftly, and slay this grandfather!"
किं ते विवक्षया वीर जहि भीष्मं महारथम् ।
न ह्यन्यमनुपश्यामि कंचिद्यौधिष्ठिरे बले ॥८२॥
न ह्यन्यमनुपश्यामि कंचिद्यौधिष्ठिरे बले ॥८२॥
82. kiṁ te vivakṣayā vīra jahi bhīṣmaṁ mahāratham ,
na hyanyamanupaśyāmi kaṁcidyaudhiṣṭhire bale.
na hyanyamanupaśyāmi kaṁcidyaudhiṣṭhire bale.
82.
kim te vivakṣayā vīra jahi bhīṣmam mahāratham
na hi anyam anupaśyāmi kañcit yaudhiṣṭhire bale
na hi anyam anupaśyāmi kañcit yaudhiṣṭhire bale
82.
vīra te vivakṣayā kim mahāratham bhīṣmam jahi hi
(aham) yaudhiṣṭhire bale kañcit anyam na anupaśyāmi
(aham) yaudhiṣṭhire bale kañcit anyam na anupaśyāmi
82.
O hero, what is the use of your words? Slay Bhishma, the great charioteer! For I do not see anyone else capable in Yudhishthira's army.
यः शक्तः समरे भीष्मं योधयेत पितामहम् ।
ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ॥८३॥
ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ॥८३॥
83. yaḥ śaktaḥ samare bhīṣmaṁ yodhayeta pitāmaham ,
ṛte tvāṁ puruṣavyāghra satyametadbravīmi te.
ṛte tvāṁ puruṣavyāghra satyametadbravīmi te.
83.
yaḥ śaktaḥ samare bhīṣmam yodhayeta pitāmaham
ṛte tvām puruṣavyāghra satyam etat bravīmi te
ṛte tvām puruṣavyāghra satyam etat bravīmi te
83.
puruṣavyāghra tvām ṛte yaḥ (kaḥ) samare pitāmaham bhīṣmam
yodhayeta (saḥ) śaktaḥ (asti) te etat satyam bravīmi
yodhayeta (saḥ) śaktaḥ (asti) te etat satyam bravīmi
83.
Who, capable in battle, could fight Bhishma, the grandfather, except you, O tiger among men? This truth I declare to you.
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।
शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ॥८४॥
शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ॥८४॥
84. evamuktastu pārthena śikhaṇḍī bharatarṣabha ,
śarairnānāvidhaistūrṇaṁ pitāmahamupādravat.
śarairnānāvidhaistūrṇaṁ pitāmahamupādravat.
84.
evam uktaḥ tu pārthena śikhaṇḍī bharatarṣabha
śaraiḥ nānāvidhaiḥ tūrṇam pitāmaham upādravat
śaraiḥ nānāvidhaiḥ tūrṇam pitāmaham upādravat
84.
bharatarṣabha evam pārthena uktaḥ tu śikhaṇḍī
nānāvidhaiḥ śaraiḥ tūrṇam pitāmaham upādravat
nānāvidhaiḥ śaraiḥ tūrṇam pitāmaham upādravat
84.
Thus addressed by Partha (Arjuna), Shikhandi, O chief of the Bharatas, quickly rushed towards the grandfather with various kinds of arrows.
अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव ।
अर्जुनं समरे क्रुद्धं वारयामास सायकैः ॥८५॥
अर्जुनं समरे क्रुद्धं वारयामास सायकैः ॥८५॥
85. acintayitvā tānbāṇānpitā devavratastava ,
arjunaṁ samare kruddhaṁ vārayāmāsa sāyakaiḥ.
arjunaṁ samare kruddhaṁ vārayāmāsa sāyakaiḥ.
85.
acintayitvā tān bāṇān pitā devavrataḥ tava
arjunam samare kruddham vārayāmāsa sāyakaiḥ
arjunam samare kruddham vārayāmāsa sāyakaiḥ
85.
tava pitā devavrataḥ tān bāṇān acintayitvā
samare kruddham arjunam sāyakaiḥ vārayāmāsa
samare kruddham arjunam sāyakaiḥ vārayāmāsa
85.
Your father, Devavrata (Bhishma), disregarded those arrows (of Arjuna) and restrained the enraged Arjuna in battle with his own arrows.
तथैव च चमूं सर्वां पाण्डवानां महारथः ।
अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष ॥८६॥
अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष ॥८६॥
86. tathaiva ca camūṁ sarvāṁ pāṇḍavānāṁ mahārathaḥ ,
apraiṣītsamare tīkṣṇaiḥ paralokāya māriṣa.
apraiṣītsamare tīkṣṇaiḥ paralokāya māriṣa.
86.
tathaiva ca camūm sarvām pāṇḍavānām mahārathaḥ
apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa
apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa
86.
ca māriṣa,
tathaiva mahārathaḥ samare tīkṣṇaiḥ pāṇḍavānām sarvām camūm paralokāya apraiṣīt
tathaiva mahārathaḥ samare tīkṣṇaiḥ pāṇḍavānām sarvām camūm paralokāya apraiṣīt
86.
And similarly, O respected one, that great warrior sent the entire army of the Pandavas to the other world with his sharp (arrows) in battle.
तथैव पाण्डवा राजन्सैन्येन महता वृताः ।
भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् ॥८७॥
भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् ॥८७॥
87. tathaiva pāṇḍavā rājansainyena mahatā vṛtāḥ ,
bhīṣmaṁ pracchādayāmāsurmeghā iva divākaram.
bhīṣmaṁ pracchādayāmāsurmeghā iva divākaram.
87.
tathaiva pāṇḍavāḥ rājan sainyena mahatā vṛtāḥ
bhīṣmam pracchādayāmāsuḥ meghāḥ iva divākaram
bhīṣmam pracchādayāmāsuḥ meghāḥ iva divākaram
87.
rājan,
tathaiva pāṇḍavāḥ mahatā sainyena vṛtāḥ,
meghāḥ divākaram iva,
bhīṣmam pracchādayāmāsuḥ
tathaiva pāṇḍavāḥ mahatā sainyena vṛtāḥ,
meghāḥ divākaram iva,
bhīṣmam pracchādayāmāsuḥ
87.
Similarly, O King, the Pandavas, surrounded by a great army, covered Bhishma just as clouds cover the sun.
स समन्तात्परिवृतो भारतो भरतर्षभ ।
निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् ॥८८॥
निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् ॥८८॥
88. sa samantātparivṛto bhārato bharatarṣabha ,
nirdadāha raṇe śūrānvanaṁ vahniriva jvalan.
nirdadāha raṇe śūrānvanaṁ vahniriva jvalan.
88.
sa samantāt parivṛtaḥ bhārataḥ bharatarṣabha
nirdadāha raṇe śūrān vanam vahniḥ iva jvalan
nirdadāha raṇe śūrān vanam vahniḥ iva jvalan
88.
bharatarṣabha,
sa bhārataḥ samantāt परिवृतः (सन्),
jvalan vahniḥ vanam iva,
raṇe śūrān nirdadāha
sa bhārataḥ samantāt परिवृतः (सन्),
jvalan vahniḥ vanam iva,
raṇe śūrān nirdadāha
88.
O best of Bharatas, that descendant of Bharata (Bhishma), surrounded on all sides, burned up the heroes in battle, just like a blazing fire consumes a forest.
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।
अयोधयत यत्पार्थं जुगोप च यतव्रतम् ॥८९॥
अयोधयत यत्पार्थं जुगोप च यतव्रतम् ॥८९॥
89. tatrādbhutamapaśyāma tava putrasya pauruṣam ,
ayodhayata yatpārthaṁ jugopa ca yatavratam.
ayodhayata yatpārthaṁ jugopa ca yatavratam.
89.
tatra adbhutam apaśyāma tava putrasya pauruṣam
ayodhayata yat pārtham jugopa ca yatavratam
ayodhayata yat pārtham jugopa ca yatavratam
89.
tatra tava putrasya adbhutam pauruṣam apaśyāma
yat pārtham ayodhayata ca yatavratam jugopa
yat pārtham ayodhayata ca yatavratam jugopa
89.
There, we witnessed the astonishing prowess of your son. With this prowess, he battled Arjuna (Pārtha) and protected the one who was firm in his resolve.
कर्मणा तेन समरे तव पुत्रस्य धन्विनः ।
दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ॥९०॥
दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ॥९०॥
90. karmaṇā tena samare tava putrasya dhanvinaḥ ,
duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ.
duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ.
90.
karmaṇā tena samare tava putrasya dhanvinaḥ
duḥśāsanasya tutuṣuḥ sarve lokāḥ mahātmanaḥ
duḥśāsanasya tutuṣuḥ sarve lokāḥ mahātmanaḥ
90.
tena karmaṇā samare tava putrasya dhanvinaḥ
duḥśāsanasya mahātmanaḥ sarve lokāḥ tutuṣuḥ
duḥśāsanasya mahātmanaḥ sarve lokāḥ tutuṣuḥ
90.
By that valorous deed (karma) in battle, all people were delighted with your son, Duḥśāsana, the archer and great soul (ātman).
यदेकः समरे पार्थान्सानुगान्समयोधयत् ।
न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम् ॥९१॥
न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम् ॥९१॥
91. yadekaḥ samare pārthānsānugānsamayodhayat ,
na cainaṁ pāṇḍavā yuddhe vārayāmāsurulbaṇam.
na cainaṁ pāṇḍavā yuddhe vārayāmāsurulbaṇam.
91.
yat ekaḥ samare pārthān sānugān samayodhayat
na ca enam pāṇḍavāḥ yuddhe vārayāmāsuḥ ulbaṇam
na ca enam pāṇḍavāḥ yuddhe vārayāmāsuḥ ulbaṇam
91.
yat ekaḥ samare sānugān pārthān samayodhayat
ca pāṇḍavāḥ yuddhe enam ulbaṇam na vārayāmāsuḥ
ca pāṇḍavāḥ yuddhe enam ulbaṇam na vārayāmāsuḥ
91.
Because he alone battled the Pārthas and their followers in the fight, the Pāṇḍavas were unable to stop that fierce warrior in battle.
दुःशासनेन समरे रथिनो विरथीकृताः ।
सादिनश्च महाराज दन्तिनश्च महाबलाः ॥९२॥
सादिनश्च महाराज दन्तिनश्च महाबलाः ॥९२॥
92. duḥśāsanena samare rathino virathīkṛtāḥ ,
sādinaśca mahārāja dantinaśca mahābalāḥ.
sādinaśca mahārāja dantinaśca mahābalāḥ.
92.
duḥśāsanena samare rathinaḥ virathīkṛtāḥ
sādinaḥ ca mahārāja dantinaḥ ca mahābalāḥ
sādinaḥ ca mahārāja dantinaḥ ca mahābalāḥ
92.
mahārāja samare duḥśāsanena rathinaḥ
virathīkṛtāḥ ca sādinaḥ ca mahābalāḥ dantinaḥ
virathīkṛtāḥ ca sādinaḥ ca mahābalāḥ dantinaḥ
92.
In battle, O great king, Duḥśāsana rendered the charioteers chariotless; he also dismounted the cavalrymen and the mighty elephant-riders from their mounts.
विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले ।
शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ॥९३॥
शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ॥९३॥
93. vinirbhinnāḥ śaraistīkṣṇairnipeturdharaṇītale ,
śarāturāstathaivānye dantino vidrutā diśaḥ.
śarāturāstathaivānye dantino vidrutā diśaḥ.
93.
vinirbhinnāḥ śaraiḥ tīkṣṇaiḥ nipetuḥ dharaṇītale
śarāturāḥ tathā eva anye dantinaḥ vidrutāḥ diśaḥ
śarāturāḥ tathā eva anye dantinaḥ vidrutāḥ diśaḥ
93.
tīkṣṇaiḥ śaraiḥ vinirbhinnāḥ dharaṇītale nipetuḥ
tathā eva śarāturāḥ anye dantinaḥ diśaḥ vidrutāḥ
tathā eva śarāturāḥ anye dantinaḥ diśaḥ vidrutāḥ
93.
Those thoroughly pierced by sharp arrows fell to the ground. Likewise, other elephants, tormented by arrows, fled in all directions.
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणः ।
तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् ॥९४॥
तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् ॥९४॥
94. yathāgnirindhanaṁ prāpya jvaleddīptārcirulbaṇaḥ ,
tathā jajvāla putraste pāṇḍavānvai vinirdahan.
tathā jajvāla putraste pāṇḍavānvai vinirdahan.
94.
yathā agniḥ indhanam prāpya jvalet dīptārcis ulbaṇaḥ
| tathā jajvāla putraḥ te pāṇḍavān vai vinirdahan
| tathā jajvāla putraḥ te pāṇḍavān vai vinirdahan
94.
yathā agniḥ indhanam prāpya dīptārcis ulbaṇaḥ jvalet
tathā te putraḥ pāṇḍavān vinirdahan vai jajvāla
tathā te putraḥ pāṇḍavān vinirdahan vai jajvāla
94.
Just as fire, upon receiving fuel, blazes fiercely with mighty flames, so too your son blazed, indeed utterly consuming the Pāṇḍavas.
तं भारतमहामात्रं पाण्डवानां महारथः ।
जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथंचन ।
ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम् ॥९५॥
जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथंचन ।
ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम् ॥९५॥
95. taṁ bhāratamahāmātraṁ pāṇḍavānāṁ mahārathaḥ ,
jetuṁ notsahate kaścinnāpyudyātuṁ kathaṁcana ,
ṛte mahendratanayaṁ śvetāśvaṁ kṛṣṇasārathim.
jetuṁ notsahate kaścinnāpyudyātuṁ kathaṁcana ,
ṛte mahendratanayaṁ śvetāśvaṁ kṛṣṇasārathim.
95.
tam bhāratamahāmātram pāṇḍavānām
mahārathaḥ | jetum na utsahate kaścit
na api udyātum kathaṃcana | ṛte
mahendratanayam śvetāśvam kṛṣṇasārathim
mahārathaḥ | jetum na utsahate kaścit
na api udyātum kathaṃcana | ṛte
mahendratanayam śvetāśvam kṛṣṇasārathim
95.
pāṇḍavānām kaścit mahārathaḥ tam
bhāratamahāmātram jetum na utsahate
na api kathaṃcana udyātum
mahendratanayam śvetāśvam kṛṣṇasārathim ṛte
bhāratamahāmātram jetum na utsahate
na api kathaṃcana udyātum
mahendratanayam śvetāśvam kṛṣṇasārathim ṛte
95.
No great warrior (mahāratha) among the Pāṇḍavas dared to defeat or even challenge that chief general (mahāmātra) of the Bhāratas (Kauravas) in any way, except for the son of Mahendra (Arjuna), whose horses are white and whose charioteer is Kṛṣṇa.
स हि तं समरे राजन्विजित्य विजयोऽर्जुनः ।
भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ॥९६॥
भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ॥९६॥
96. sa hi taṁ samare rājanvijitya vijayo'rjunaḥ ,
bhīṣmamevābhidudrāva sarvasainyasya paśyataḥ.
bhīṣmamevābhidudrāva sarvasainyasya paśyataḥ.
96.
saḥ hi tam samare rājan vijitya vijayaḥ arjunaḥ
| bhīṣmam eva abhidudrāva sarvasainyasya paśyataḥ
| bhīṣmam eva abhidudrāva sarvasainyasya paśyataḥ
96.
rājan saḥ vijayaḥ arjunaḥ tam samare vijitya
sarvasainyasya paśyataḥ bhīṣmam eva abhidudrāva
sarvasainyasya paśyataḥ bhīṣmam eva abhidudrāva
96.
O king, having defeated him in battle, that victorious Arjuna indeed rushed towards Bhishma while the entire army watched.
विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः ।
पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः ।
अर्जुनं च रणे राजन्योधयन्स व्यराजत ॥९७॥
पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः ।
अर्जुनं च रणे राजन्योधयन्स व्यराजत ॥९७॥
97. vijitastava putro'pi bhīṣmabāhuvyapāśrayaḥ ,
punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ ,
arjunaṁ ca raṇe rājanyodhayansa vyarājata.
punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ ,
arjunaṁ ca raṇe rājanyodhayansa vyarājata.
97.
vijitaḥ tava putraḥ api
bhīṣmabāhuvyapāśrayaḥ punaḥ punaḥ samāśvasya
prāyudhyata raṇotkaṭaḥ arjunam ca
raṇe rājan yodhayan saḥ vyarājata
bhīṣmabāhuvyapāśrayaḥ punaḥ punaḥ samāśvasya
prāyudhyata raṇotkaṭaḥ arjunam ca
raṇe rājan yodhayan saḥ vyarājata
97.
rājan tava putraḥ api vijitaḥ
bhīṣmabāhuvyapāśrayaḥ punaḥ punaḥ
samāśvasya raṇotkaṭaḥ prāyudhyata ca
raṇe arjunam yodhayan saḥ vyarājata
bhīṣmabāhuvyapāśrayaḥ punaḥ punaḥ
samāśvasya raṇotkaṭaḥ prāyudhyata ca
raṇe arjunam yodhayan saḥ vyarājata
97.
O King, even your son, though defeated, took shelter in Bhishma's might. He repeatedly mustered his courage and fought fiercely, shining brightly in battle as he engaged Arjuna.
शिखण्डी तु रणे राजन्विव्याधैव पितामहम् ।
शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ॥९८॥
शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ॥९८॥
98. śikhaṇḍī tu raṇe rājanvivyādhaiva pitāmaham ,
śarairaśanisaṁsparśaistathā sarpaviṣopamaiḥ.
śarairaśanisaṁsparśaistathā sarpaviṣopamaiḥ.
98.
śikhaṇḍī tu raṇe rājan vivyādha eva pitāmaham
śaraiḥ aśanisaṃsparśaiḥ tathā sarpaviṣopamaiḥ
śaraiḥ aśanisaṃsparśaiḥ tathā sarpaviṣopamaiḥ
98.
rājan śikhaṇḍī tu raṇe pitāmaham aśanisaṃsparśaiḥ
tathā sarpaviṣopamaiḥ śaraiḥ eva vivyādha
tathā sarpaviṣopamaiḥ śaraiḥ eva vivyādha
98.
But Shikhandi, O King, indeed pierced the grandsire (Bhishma) in battle with arrows whose impact was like lightning and which were as deadly as serpent's poison.
न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर ।
स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा ॥९९॥
स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा ॥९९॥
99. na ca te'sya rujaṁ cakruḥ pitustava janeśvara ,
smayamānaśca gāṅgeyastānbāṇāñjagṛhe tadā.
smayamānaśca gāṅgeyastānbāṇāñjagṛhe tadā.
99.
na ca te asya rujam cakruḥ pituḥ tava janeśvara
smayamānaḥ ca gāṅgeyaḥ tān bāṇān jagṛhe tadā
smayamānaḥ ca gāṅgeyaḥ tān bāṇān jagṛhe tadā
99.
janeśvara te asya tava pituḥ rujam na cakruḥ
ca gāṅgeyaḥ smayamānaḥ tadā tān bāṇān jagṛhe
ca gāṅgeyaḥ smayamānaḥ tadā tān bāṇān jagṛhe
99.
O Lord of men, those arrows did not cause your father (Bhishma) any pain. And then, the son of Ganga (Bhishma), smiling, accepted those very arrows.
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति ।
तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ॥१००॥
तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ॥१००॥
100. uṣṇārto hi naro yadvajjaladhārāḥ pratīcchati ,
tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ.
tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ.
100.
uṣṇārtaḥ hi naraḥ yadvat jaladhārāḥ prati icchati
tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ
tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ
100.
hi yadvat uṣṇārtaḥ naraḥ jaladhārāḥ prati icchati
tathā gāṅgeyaḥ śikhaṇḍinaḥ śaradhārāḥ jagrāha
tathā gāṅgeyaḥ śikhaṇḍinaḥ śaradhārāḥ jagrāha
100.
Indeed, just as a man suffering from heat eagerly welcomes showers of water, so too did the son of Ganga (Bhishma) receive the showers of arrows from Shikhandi.
तं क्षत्रिया महाराज ददृशुर्घोरमाहवे ।
भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् ॥१०१॥
भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् ॥१०१॥
101. taṁ kṣatriyā mahārāja dadṛśurghoramāhave ,
bhīṣmaṁ dahantaṁ sainyāni pāṇḍavānāṁ mahātmanām.
bhīṣmaṁ dahantaṁ sainyāni pāṇḍavānāṁ mahātmanām.
101.
tam kṣatriyāḥ mahārāja dadṛśuḥ ghoram āhave
bhīṣmam dahantam sainyāni pāṇḍavānām mahātmanām
bhīṣmam dahantam sainyāni pāṇḍavānām mahātmanām
101.
mahārāja kṣatriyāḥ āhave ghoram bhīṣmam mahātmanām
pāṇḍavānām sainyāni dahantam tam dadṛśuḥ
pāṇḍavānām sainyāni dahantam tam dadṛśuḥ
101.
O great king, the warriors (kṣatriyas) saw Bhishma, who was terrible in battle, scorching the armies of the great-souled Pāṇḍavas.
ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष ।
अभिद्रवत संग्रामे फल्गुनं सर्वतो रथैः ॥१०२॥
अभिद्रवत संग्रामे फल्गुनं सर्वतो रथैः ॥१०२॥
102. tato'bravīttava sutaḥ sarvasainyāni māriṣa ,
abhidravata saṁgrāme phalgunaṁ sarvato rathaiḥ.
abhidravata saṁgrāme phalgunaṁ sarvato rathaiḥ.
102.
tataḥ abravīt tava sutaḥ sarvasainyāni māriṣa
abhidravata saṅgrāme phalgunam sarvataḥ rathaiḥ
abhidravata saṅgrāme phalgunam sarvataḥ rathaiḥ
102.
māriṣa tataḥ tava sutaḥ sarvasainyāni abravīt
saṅgrāme rathaiḥ sarvataḥ phalgunam abhidravata
saṅgrāme rathaiḥ sarvataḥ phalgunam abhidravata
102.
O venerable one, your son then spoke to all the armies, saying: "Attack Arjuna in battle from all sides with your chariots!"
भीष्मो वः समरे सर्वान्पालयिष्यति धर्मवित् ।
ते भयं सुमहत्त्यक्त्वा पाण्डवान्प्रतियुध्यत ॥१०३॥
ते भयं सुमहत्त्यक्त्वा पाण्डवान्प्रतियुध्यत ॥१०३॥
103. bhīṣmo vaḥ samare sarvānpālayiṣyati dharmavit ,
te bhayaṁ sumahattyaktvā pāṇḍavānpratiyudhyata.
te bhayaṁ sumahattyaktvā pāṇḍavānpratiyudhyata.
103.
bhīṣmaḥ vaḥ samare sarvān pālayiṣyati dharmavit
te bhayam sumahat tyaktvā pāṇḍavān pratiyudhyata
te bhayam sumahat tyaktvā pāṇḍavān pratiyudhyata
103.
dharmavit bhīṣmaḥ samare vaḥ sarvān pālayiṣyati
te sumahat bhayam tyaktvā pāṇḍavān pratiyudhyata
te sumahat bhayam tyaktvā pāṇḍavān pratiyudhyata
103.
Bhishma, who understands (natural) law (dharma), will protect all of you in battle. Therefore, abandon your immense fear and fight against the Pāṇḍavas!
एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन् ।
सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च ॥१०४॥
सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च ॥१०४॥
104. eṣa tālena dīptena bhīṣmastiṣṭhati pālayan ,
sarveṣāṁ dhārtarāṣṭrāṇāṁ raṇe śarma ca varma ca.
sarveṣāṁ dhārtarāṣṭrāṇāṁ raṇe śarma ca varma ca.
104.
eṣaḥ tālena dīptena bhīṣmaḥ tiṣṭhati pālayan
sarveṣām dhārtarāṣṭrāṇām raṇe śarma ca varma ca
sarveṣām dhārtarāṣṭrāṇām raṇe śarma ca varma ca
104.
eṣaḥ bhīṣmaḥ dīptena tālena pālayan tiṣṭhati
raṇe sarveṣām dhārtarāṣṭrāṇām śarma ca varma ca
raṇe sarveṣām dhārtarāṣṭrāṇām śarma ca varma ca
104.
This Bhishma stands, protecting (you) in battle, (marked) by his blazing palm tree banner. He is both the protection and the armor for all the sons of Dhṛtarāṣṭra (Dhārtarāṣṭras).
त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् ।
किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः ।
तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे ॥१०५॥
किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः ।
तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे ॥१०५॥
105. tridaśāpi samudyuktā nālaṁ bhīṣmaṁ samāsitum ,
kimu pārthā mahātmānaṁ martyabhūtāstathābalāḥ ,
tasmāddravata he yodhāḥ phalgunaṁ prāpya saṁyuge.
kimu pārthā mahātmānaṁ martyabhūtāstathābalāḥ ,
tasmāddravata he yodhāḥ phalgunaṁ prāpya saṁyuge.
105.
tridaśā api samudyuktā na alam bhīṣmam
samāsitum kim u pārthāḥ mahātmānam
martyabhūtāḥ tathā abalāḥ tasmāt dravata
he yodhāḥ phalgunam prāpya saṃyuge
samāsitum kim u pārthāḥ mahātmānam
martyabhūtāḥ tathā abalāḥ tasmāt dravata
he yodhāḥ phalgunam prāpya saṃyuge
105.
he yodhāḥ,
tridaśāḥ api samudyuktāḥ bhīṣmam samāsitum na alam kim u (yuṣmākaṃ) martyabhūtāḥ tathā abalāḥ (santau) mahātmānam (bhīṣmam api na śaknuvanti) tasmāt saṃyuge phalgunam prāpya dravata
tridaśāḥ api samudyuktāḥ bhīṣmam samāsitum na alam kim u (yuṣmākaṃ) martyabhūtāḥ tathā abalāḥ (santau) mahātmānam (bhīṣmam api na śaknuvanti) tasmāt saṃyuge phalgunam prāpya dravata
105.
Even the gods, fully prepared, are not capable of confronting Bhishma. What then of you, O warriors, being mortal and weak, (against) such a great-souled (mahātman) hero? Therefore, O warriors, flee when you encounter Arjuna in battle!
अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम् ।
सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः ॥१०६॥
सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः ॥१०६॥
106. ahamadya raṇe yatto yodhayiṣyāmi phalgunam ,
sahitaḥ sarvato yattairbhavadbhirvasudhādhipāḥ.
sahitaḥ sarvato yattairbhavadbhirvasudhādhipāḥ.
106.
aham adya raṇe yattaḥ yodhayiṣyāmi phalgunam
sahitaḥ sarvataḥ yattaiḥ bhavadbhiḥ vasudhādhipāḥ
sahitaḥ sarvataḥ yattaiḥ bhavadbhiḥ vasudhādhipāḥ
106.
he vasudhādhipāḥ adya aham raṇe yattaḥ (san) sarvataḥ
yattaiḥ bhavadbhiḥ sahitaḥ phalgunam yodhayiṣyāmi
yattaiḥ bhavadbhiḥ sahitaḥ phalgunam yodhayiṣyāmi
106.
O kings, today, prepared myself, I will fight Arjuna in battle, accompanied by all of you, who are also prepared from all sides.
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः ।
अर्जुनं प्रति संयत्ता बलवन्तो महारथाः ॥१०७॥
अर्जुनं प्रति संयत्ता बलवन्तो महारथाः ॥१०७॥
107. tacchrutvā tu vaco rājaṁstava putrasya dhanvinaḥ ,
arjunaṁ prati saṁyattā balavanto mahārathāḥ.
arjunaṁ prati saṁyattā balavanto mahārathāḥ.
107.
tat śrutvā tu vacaḥ rājan tava putrasya dhanvinaḥ
arjunam prati saṃyattāḥ balavantaḥ mahārathāḥ
arjunam prati saṃyattāḥ balavantaḥ mahārathāḥ
107.
rājan,
tava dhanvinaḥ putrasya tat vacaḥ śrutvā tu,
balavantaḥ mahārathāḥ arjunam prati saṃyattāḥ (abhūvan)
tava dhanvinaḥ putrasya tat vacaḥ śrutvā tu,
balavantaḥ mahārathāḥ arjunam prati saṃyattāḥ (abhūvan)
107.
O King, having heard that speech of your archer son [Duryodhana], the powerful great charioteers (mahārathas) became prepared against Arjuna.
ते विदेहाः कलिङ्गाश्च दाशेरकगणैः सह ।
अभिपेतुर्निषादाश्च सौवीराश्च महारणे ॥१०८॥
अभिपेतुर्निषादाश्च सौवीराश्च महारणे ॥१०८॥
108. te videhāḥ kaliṅgāśca dāśerakagaṇaiḥ saha ,
abhipeturniṣādāśca sauvīrāśca mahāraṇe.
abhipeturniṣādāśca sauvīrāśca mahāraṇe.
108.
te videhāḥ kaliṅgāḥ ca dāśerakagaṇaiḥ saha
abhipetuḥ niṣādāḥ ca sauvīrāḥ ca mahāraṇe
abhipetuḥ niṣādāḥ ca sauvīrāḥ ca mahāraṇe
108.
te videhāḥ kaliṅgāḥ ca dāśerakagaṇaiḥ saha
niṣādāḥ ca sauvīrāḥ ca mahāraṇe abhipetuḥ
niṣādāḥ ca sauvīrāḥ ca mahāraṇe abhipetuḥ
108.
Those Videhas, Kalingas, along with groups of Dasherakas, and Nishadas, and Sauvīras, rushed forward in the great battle.
बाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाः ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥१०९॥
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥१०९॥
109. bāhlikā daradāścaiva prācyodīcyāśca mālavāḥ ,
abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ.
abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ.
109.
bāhlikāḥ daradāḥ ca eva prācyodīcyāḥ ca mālavāḥ
abhīṣāhāḥ śūrasenāḥ śibayaḥ atha vasātayaḥ
abhīṣāhāḥ śūrasenāḥ śibayaḥ atha vasātayaḥ
109.
bāhlikāḥ daradāḥ ca eva prācyodīcyāḥ ca mālavāḥ
abhīṣāhāḥ śūrasenāḥ śibayaḥ atha vasātayaḥ
abhīṣāhāḥ śūrasenāḥ śibayaḥ atha vasātayaḥ
109.
The Bahlika, Darada, and the eastern and northern Malava tribes, as well as the Abhishaha, Shurasena, Shibaya, and Vasati tribes.
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह ।
अभिपेतू रणे पार्थं पतंगा इव पावकम् ॥११०॥
अभिपेतू रणे पार्थं पतंगा इव पावकम् ॥११०॥
110. śālvāśrayāstrigartāśca ambaṣṭhāḥ kekayaiḥ saha ,
abhipetū raṇe pārthaṁ pataṁgā iva pāvakam.
abhipetū raṇe pārthaṁ pataṁgā iva pāvakam.
110.
śālvāśrayāḥ trigartāḥ ca ambaṣṭhāḥ kekayaiḥ
saha abhipetū raṇe pārtham pataṅgāḥ iva pāvakam
saha abhipetū raṇe pārtham pataṅgāḥ iva pāvakam
110.
śālvāśrayāḥ trigartāḥ ca ambaṣṭhāḥ kekayaiḥ
saha raṇe pārtham abhipetū pataṅgāḥ iva pāvakam
saha raṇe pārtham abhipetū pataṅgāḥ iva pāvakam
110.
The Shālvāśrayas, Trigartas, and Ambaṣṭhas, together with the Kekayas, rushed into battle against Pārtha, just as moths fly into a flame.
स तान्सर्वान्सहानीकान्महाराज महारथान् ।
दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनंजयः ॥१११॥
दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनंजयः ॥१११॥
111. sa tānsarvānsahānīkānmahārāja mahārathān ,
divyānyastrāṇi saṁcintya prasaṁdhāya dhanaṁjayaḥ.
divyānyastrāṇi saṁcintya prasaṁdhāya dhanaṁjayaḥ.
111.
saḥ tān sarvān sahānīkān mahārāja mahārathān
divyāni astrāṇi sañcintya prasaṃdhāya dhanañjayaḥ
divyāni astrāṇi sañcintya prasaṃdhāya dhanañjayaḥ
111.
mahārāja saḥ dhanañjayaḥ tān sarvān sahānīkān
mahārathān divyāni astrāṇi sañcintya prasaṃdhāya
mahārathān divyāni astrāṇi sañcintya prasaṃdhāya
111.
O great king (mahārāja), Dhanamjaya, having reflected upon all those great chariot-warriors along with their armies, and having invoked divine weapons,
स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलः ।
शरप्रतापैर्बीभत्सुः पतंगानिव पावकः ॥११२॥
शरप्रतापैर्बीभत्सुः पतंगानिव पावकः ॥११२॥
112. sa tairastrairmahāvegairdadāhāśu mahābalaḥ ,
śarapratāpairbībhatsuḥ pataṁgāniva pāvakaḥ.
śarapratāpairbībhatsuḥ pataṁgāniva pāvakaḥ.
112.
saḥ taiḥ astraiḥ mahāvegaiḥ dadāha āśu mahābalaḥ
śarapratāpaiḥ bībhatsuḥ pataṅgān iva pāvakaḥ
śarapratāpaiḥ bībhatsuḥ pataṅgān iva pāvakaḥ
112.
saḥ mahābalaḥ bībhatsuḥ taiḥ mahāvegaiḥ astraiḥ
śarapratāpaiḥ āśu pataṅgān iva pāvakaḥ dadāha
śarapratāpaiḥ āśu pataṅgān iva pāvakaḥ dadāha
112.
That mighty (mahābala) Bībhatsu (Arjuna) swiftly consumed them with those extremely powerful weapons and with the intense heat of his arrows, just as fire (pāvaka) burns moths.
तस्य बाणसहस्राणि सृजतो दृढधन्विनः ।
दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत ॥११३॥
दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत ॥११३॥
113. tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ ,
dīpyamānamivākāśe gāṇḍīvaṁ samadṛśyata.
dīpyamānamivākāśe gāṇḍīvaṁ samadṛśyata.
113.
tasya bāṇasahasrāṇi sṛjataḥ dṛḍhadhanvinaḥ
dīpyamānam iva ākāśe gāṇḍīvam samadṛśyata
dīpyamānam iva ākāśe gāṇḍīvam samadṛśyata
113.
dṛḍhadhanvinaḥ tasya bāṇasahasrāṇi sṛjataḥ
gāṇḍīvam ākāśe dīpyamānam iva samadṛśyata
gāṇḍīvam ākāśe dīpyamānam iva samadṛśyata
113.
As that firm-bowed warrior released thousands of arrows, his Gaṇḍīva bow became visible in the sky, blazing as it were.
ते शरार्ता महाराज विप्रकीर्णरथध्वजाः ।
नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् ॥११४॥
नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् ॥११४॥
114. te śarārtā mahārāja viprakīrṇarathadhvajāḥ ,
nābhyavartanta rājānaḥ sahitā vānaradhvajam.
nābhyavartanta rājānaḥ sahitā vānaradhvajam.
114.
te śarārtāḥ mahārāja viprakīrṇarathadhvajāḥ na
abhyavartanta rājānaḥ sahitāḥ vānaradhvajam
abhyavartanta rājānaḥ sahitāḥ vānaradhvajam
114.
mahārāja te śarārtāḥ viprakīrṇarathadhvajāḥ
rājānaḥ sahitāḥ vānaradhvajam na abhyavartanta
rājānaḥ sahitāḥ vānaradhvajam na abhyavartanta
114.
O great king, those kings, distressed by arrows and having their chariot banners scattered, did not turn back together to face the one bearing the monkey banner (Arjuna).
सध्वजा रथिनः पेतुर्हयारोहा हयैः सह ।
गजाः सह गजारोहैः किरीटिशरताडिताः ॥११५॥
गजाः सह गजारोहैः किरीटिशरताडिताः ॥११५॥
115. sadhvajā rathinaḥ peturhayārohā hayaiḥ saha ,
gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ.
gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ.
115.
sadhvajāḥ rathinaḥ petuḥ hayārohāḥ hayaiḥ
saha gajāḥ saha gajārohaiḥ kirīṭiśarātaḍitāḥ
saha gajāḥ saha gajārohaiḥ kirīṭiśarātaḍitāḥ
115.
kirīṭiśarātaḍitāḥ sadhvajāḥ rathinaḥ petuḥ hayārohāḥ
hayaiḥ saha petuḥ gajāḥ gajārohaiḥ saha petuḥ
hayaiḥ saha petuḥ gajāḥ gajārohaiḥ saha petuḥ
115.
Charioteers along with their banners fell; horse-riders fell with their horses; and elephants fell with their riders, all struck by the arrows of the crowned one (Arjuna).
ततोऽर्जुनभुजोत्सृष्टैरावृतासीद्वसुंधरा ।
विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः ॥११६॥
विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः ॥११६॥
116. tato'rjunabhujotsṛṣṭairāvṛtāsīdvasuṁdharā ,
vidravadbhiśca bahudhā balai rājñāṁ samantataḥ.
vidravadbhiśca bahudhā balai rājñāṁ samantataḥ.
116.
tataḥ arjunabhujotsṛṣṭaiḥ āvṛtā āsīt vasundharā
vidravadbhiḥ ca bahudhā balaiḥ rājñām samantataḥ
vidravadbhiḥ ca bahudhā balaiḥ rājñām samantataḥ
116.
tataḥ arjunabhujotsṛṣṭaiḥ ca bahudhā samantataḥ
vidravadbhiḥ rājñām balaiḥ vasundharā āvṛtā āsīt
vidravadbhiḥ rājñām balaiḥ vasundharā āvṛtā āsīt
116.
Then, the earth was covered by the arrows released from Arjuna's arms, as well as by the armies of kings fleeing in various directions on all sides.
अथ पार्थो महाबाहुर्द्रावयित्वा वरूथिनीम् ।
दुःशासनाय समरे प्रेषयामास सायकान् ॥११७॥
दुःशासनाय समरे प्रेषयामास सायकान् ॥११७॥
117. atha pārtho mahābāhurdrāvayitvā varūthinīm ,
duḥśāsanāya samare preṣayāmāsa sāyakān.
duḥśāsanāya samare preṣayāmāsa sāyakān.
117.
atha pārthaḥ mahābāhuḥ drāvayitvā varūthinīm
duḥśāsanāya samare preṣayāmāsa sāyakān
duḥśāsanāya samare preṣayāmāsa sāyakān
117.
atha mahābāhuḥ pārthaḥ varūthinīm drāvayitvā
samare duḥśāsanāya sāyakān preṣayāmāsa
samare duḥśāsanāya sāyakān preṣayāmāsa
117.
Then the mighty-armed Partha, after scattering the army, directed his arrows at Duḥśāsana in battle.
ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः ।
धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः ।
हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ॥११८॥
धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः ।
हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ॥११८॥
118. te tu bhittvā tava sutaṁ duḥśāsanamayomukhāḥ ,
dharaṇīṁ viviśuḥ sarve valmīkamiva pannagāḥ ,
hayāṁścāsya tato jaghne sārathiṁ ca nyapātayat.
dharaṇīṁ viviśuḥ sarve valmīkamiva pannagāḥ ,
hayāṁścāsya tato jaghne sārathiṁ ca nyapātayat.
118.
te tu bhittvā tava sutam duḥśāsanam
ayomukhāḥ dharaṇīm viviśuḥ sarve
valmīkam iva pannagāḥ hayān ca asya
tataḥ jaghne sārathim ca nyapātayat
ayomukhāḥ dharaṇīm viviśuḥ sarve
valmīkam iva pannagāḥ hayān ca asya
tataḥ jaghne sārathim ca nyapātayat
118.
te tu sarve ayomukhāḥ tava sutam
duḥśāsanam bhittvā pannagāḥ valmīkam
iva dharaṇīm viviśuḥ tataḥ ca asya
hayān jaghne sārathim ca nyapātayat
duḥśāsanam bhittvā pannagāḥ valmīkam
iva dharaṇīm viviśuḥ tataḥ ca asya
hayān jaghne sārathim ca nyapātayat
118.
Indeed, all those iron-tipped arrows, after piercing your son Duḥśāsana, entered the earth just as snakes enter an anthill. Then Arjuna killed Duḥśāsana's horses and felled his charioteer.
विविंशतिं च विंशत्या विरथं कृतवान्प्रभो ।
आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ॥११९॥
आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ॥११९॥
119. viviṁśatiṁ ca viṁśatyā virathaṁ kṛtavānprabho ,
ājaghāna bhṛśaṁ caiva pañcabhirnataparvabhiḥ.
ājaghāna bhṛśaṁ caiva pañcabhirnataparvabhiḥ.
119.
vivimśatim ca viṃśatyā viratham kṛtavān prabho
ājaghāna bhṛśam ca eva pañcabhiḥ nataparvabhiḥ
ājaghāna bhṛśam ca eva pañcabhiḥ nataparvabhiḥ
119.
prabho vivimśatim ca viṃśatyā viratham kṛtavān
bhṛśam ca eva pañcabhiḥ nataparvabhiḥ ājaghāna
bhṛśam ca eva pañcabhiḥ nataparvabhiḥ ājaghāna
119.
O lord, Arjuna rendered Vivimśati chariot-less with twenty arrows. And he struck him severely with five arrows that had bent knots (or 'bent joints').
कृपं शल्यं विकर्णं च विद्ध्वा बहुभिरायसैः ।
चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ॥१२०॥
चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ॥१२०॥
120. kṛpaṁ śalyaṁ vikarṇaṁ ca viddhvā bahubhirāyasaiḥ ,
cakāra virathāṁścaiva kaunteyaḥ śvetavāhanaḥ.
cakāra virathāṁścaiva kaunteyaḥ śvetavāhanaḥ.
120.
kṛpam śalyam vikarṇam ca viddhvā bahubhiḥ āyasaiḥ
cakāra virathān ca eva kaunteyaḥ śvetavāhanaḥ
cakāra virathān ca eva kaunteyaḥ śvetavāhanaḥ
120.
kaunteyaḥ śvetavāhanaḥ kṛpam śalyam vikarṇam ca
bahubhiḥ āyasaiḥ viddhvā virathān ca eva cakāra
bahubhiḥ āyasaiḥ viddhvā virathān ca eva cakāra
120.
The son of Kunti (Arjuna), who has white steeds, after piercing Kṛpa, Śalya, and Vikarṇa with many iron-tipped arrows, also made them chariot-less.
एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष ।
दुःशासनो विकर्णश्च तथैव च विविंशतिः ।
संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना ॥१२१॥
दुःशासनो विकर्णश्च तथैव च विविंशतिः ।
संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना ॥१२१॥
121. evaṁ te virathāḥ pañca kṛpaḥ śalyaśca māriṣa ,
duḥśāsano vikarṇaśca tathaiva ca viviṁśatiḥ ,
saṁprādravanta samare nirjitāḥ savyasācinā.
duḥśāsano vikarṇaśca tathaiva ca viviṁśatiḥ ,
saṁprādravanta samare nirjitāḥ savyasācinā.
121.
evaṃ te virathāḥ pañca kṛpaḥ śalyaḥ
ca māriṣa duḥśāsanaḥ vikarṇaḥ
ca tathā eva ca viviṃśatiḥ
saṃprādravanta samare nirjitāḥ savyasācinā
ca māriṣa duḥśāsanaḥ vikarṇaḥ
ca tathā eva ca viviṃśatiḥ
saṃprādravanta samare nirjitāḥ savyasācinā
121.
māriṣa evaṃ te pañca virathāḥ kṛpaḥ
śalyaḥ ca duḥśāsanaḥ vikarṇaḥ
ca tathā eva ca viviṃśatiḥ savyasācinā
nirjitāḥ samare saṃprādravanta
śalyaḥ ca duḥśāsanaḥ vikarṇaḥ
ca tathā eva ca viviṃśatiḥ savyasācinā
nirjitāḥ samare saṃprādravanta
121.
O respected one, thus those five—Kṛpa, Śalya, Duḥśāsana, Vikarṇa, and similarly Viviṃśati—having been deprived of their chariots and defeated by Savyasācin (Arjuna), fled from the battle.
पूर्वाह्णे तु तथा राजन्पराजित्य महारथान् ।
प्रजज्वाल रणे पार्थो विधूम इव पावकः ॥१२२॥
प्रजज्वाल रणे पार्थो विधूम इव पावकः ॥१२२॥
122. pūrvāhṇe tu tathā rājanparājitya mahārathān ,
prajajvāla raṇe pārtho vidhūma iva pāvakaḥ.
prajajvāla raṇe pārtho vidhūma iva pāvakaḥ.
122.
pūrvāhṇe tu tathā rājan parājitya mahārathān
prajajvāla raṇe pārthaḥ vidhūmaḥ iva pāvakaḥ
prajajvāla raṇe pārthaḥ vidhūmaḥ iva pāvakaḥ
122.
rājan tu tathā pūrvāhṇe mahārathān parājitya
pārthaḥ raṇe vidhūmaḥ pāvakaḥ iva prajajvāla
pārthaḥ raṇe vidhūmaḥ pāvakaḥ iva prajajvāla
122.
But, O king, having thus defeated the great chariot warriors in the forenoon, Pārtha (Arjuna) blazed forth in battle like a smokeless fire.
तथैव शरवर्षेण भास्करो रश्मिवानिव ।
अन्यानपि महाराज पातयामास पार्थिवान् ॥१२३॥
अन्यानपि महाराज पातयामास पार्थिवान् ॥१२३॥
123. tathaiva śaravarṣeṇa bhāskaro raśmivāniva ,
anyānapi mahārāja pātayāmāsa pārthivān.
anyānapi mahārāja pātayāmāsa pārthivān.
123.
tathā eva śaravarṣeṇa bhāskaraḥ raśmivān
iva anyān api mahārāja pātayāmāsa pārthivān
iva anyān api mahārāja pātayāmāsa pārthivān
123.
mahārāja tathā eva śaravarṣeṇa bhāskaraḥ
raśmivān iva anyān api pārthivān pātayāmāsa
raśmivān iva anyān api pārthivān pātayāmāsa
123.
And similarly, O great king, with a rain of arrows, he struck down other kings, just like the radiant sun.
पराङ्मुखीकृत्य तदा शरवर्षैर्महारथान् ।
प्रावर्तयत संग्रामे शोणितोदां महानदीम् ।
मध्येन कुरुसैन्यानां पाण्डवानां च भारत ॥१२४॥
प्रावर्तयत संग्रामे शोणितोदां महानदीम् ।
मध्येन कुरुसैन्यानां पाण्डवानां च भारत ॥१२४॥
124. parāṅmukhīkṛtya tadā śaravarṣairmahārathān ,
prāvartayata saṁgrāme śoṇitodāṁ mahānadīm ,
madhyena kurusainyānāṁ pāṇḍavānāṁ ca bhārata.
prāvartayata saṁgrāme śoṇitodāṁ mahānadīm ,
madhyena kurusainyānāṁ pāṇḍavānāṁ ca bhārata.
124.
parāṅmukhīkṛtya tadā śaravarṣaiḥ
mahārathān prāvartayata saṃgrāme
śoṇitodāṃ mahānadīm madhyena
kurusainyānām pāṇḍavānām ca bhārata
mahārathān prāvartayata saṃgrāme
śoṇitodāṃ mahānadīm madhyena
kurusainyānām pāṇḍavānām ca bhārata
124.
bhārata tadā śaravarṣaiḥ mahārathān
parāṅmukhīkṛtya saṃgrāme
śoṇitodāṃ mahānadīm kurusainyānām ca
pāṇḍavānām madhyena prāvartayata
parāṅmukhīkṛtya saṃgrāme
śoṇitodāṃ mahānadīm kurusainyānām ca
pāṇḍavānām madhyena prāvartayata
124.
Then, O Bhārata, having put the great chariot warriors to flight with showers of arrows, he caused a great river, whose water was blood, to flow in the battle through the midst of the Kuru and Pāṇḍava armies.
गजाश्च रथसंघाश्च बहुधा रथिभिर्हताः ।
रथाश्च निहता नागैर्नागा हयपदातिभिः ॥१२५॥
रथाश्च निहता नागैर्नागा हयपदातिभिः ॥१२५॥
125. gajāśca rathasaṁghāśca bahudhā rathibhirhatāḥ ,
rathāśca nihatā nāgairnāgā hayapadātibhiḥ.
rathāśca nihatā nāgairnāgā hayapadātibhiḥ.
125.
gajāḥ ca rathasaṅghāḥ ca bahudhā rathibhiḥ hatāḥ
rathāḥ ca nihatāḥ nāgaiḥ nāgāḥ hayapadātibhiḥ
rathāḥ ca nihatāḥ nāgaiḥ nāgāḥ hayapadātibhiḥ
125.
gajāḥ ca rathasaṅghāḥ ca rathibhiḥ bahudhā hatāḥ rathāḥ
ca nāgaiḥ nihatāḥ nāgāḥ hayapadātibhiḥ (nihatāḥ)
ca nāgaiḥ nihatāḥ nāgāḥ hayapadātibhiḥ (nihatāḥ)
125.
Elephants and chariot hosts were destroyed in many ways by charioteers. Chariots, in turn, were struck down by elephants, and elephants by cavalry and foot soldiers.
अन्तरा छिध्यमानानि शरीराणि शिरांसि च ।
निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ॥१२६॥
निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ॥१२६॥
126. antarā chidhyamānāni śarīrāṇi śirāṁsi ca ,
nipeturdikṣu sarvāsu gajāśvarathayodhinām.
nipeturdikṣu sarvāsu gajāśvarathayodhinām.
126.
antarā chidhyamānāni śarīrāṇi śirāṃsi ca
nipetuḥ dikṣu sarvāsu gajāśvarathayodhinām
nipetuḥ dikṣu sarvāsu gajāśvarathayodhinām
126.
antarā chidhyamānāni śarīrāṇi ca śirāṃsi
gajāśvarathayodhinām sarvāsu dikṣu nipetuḥ
gajāśvarathayodhinām sarvāsu dikṣu nipetuḥ
126.
Amidst the conflict, the severed bodies and heads of the elephant, horse, and chariot warriors fell in all directions.
छन्नमायोधनं रेजे कुण्डलाङ्गदधारिभिः ।
पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ॥१२७॥
पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ॥१२७॥
127. channamāyodhanaṁ reje kuṇḍalāṅgadadhāribhiḥ ,
patitaiḥ pātyamānaiśca rājaputrairmahārathaiḥ.
patitaiḥ pātyamānaiśca rājaputrairmahārathaiḥ.
127.
channam āyodhanam reje kuṇḍalāṅgadadhāribhiḥ
patitaiḥ pātyamānaiḥ ca rājaputraiḥ mahārathaiḥ
patitaiḥ pātyamānaiḥ ca rājaputraiḥ mahārathaiḥ
127.
kuṇḍalāṅgadadhāribhiḥ patitaiḥ ca pātyamānaiḥ
rājaputraiḥ mahārathaiḥ channam āyodhanam reje
rājaputraiḥ mahārathaiḥ channam āyodhanam reje
127.
The battlefield, covered with fallen and falling princes and great warriors (mahārathas), who were adorned with earrings and armlets, shone splendidly.
रथनेमिनिकृत्ताश्च गजैश्चैवावपोथिताः ।
पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः ॥१२८॥
पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः ॥१२८॥
128. rathaneminikṛttāśca gajaiścaivāvapothitāḥ ,
pādātāścāpyadṛśyanta sāśvāḥ sahayasādinaḥ.
pādātāścāpyadṛśyanta sāśvāḥ sahayasādinaḥ.
128.
rathaneminikṛttāḥ ca gajaiḥ ca eva avapothitāḥ
pādātāḥ ca api adṛśyanta sāśvāḥ sahayasādinaḥ
pādātāḥ ca api adṛśyanta sāśvāḥ sahayasādinaḥ
128.
रथनेमिनिकृत्ताः च गजैः च एव अवपोथिताः
पादाताः साश्वाः सहयसादिनः च अपि अदृश्यन्त
पादाताः साश्वाः सहयसादिनः च अपि अदृश्यन्त
128.
Foot soldiers, along with their horses and horsemen, were also seen, some cut down by chariot wheels and others crushed by elephants.
गजाश्वरथसंघाश्च परिपेतुः समन्ततः ।
विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः ॥१२९॥
विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः ॥१२९॥
129. gajāśvarathasaṁghāśca paripetuḥ samantataḥ ,
viśīrṇāśca rathā bhūmau bhagnacakrayugadhvajāḥ.
viśīrṇāśca rathā bhūmau bhagnacakrayugadhvajāḥ.
129.
gajāśvarathasaṅghāḥ ca paripetuḥ samantataḥ
viśīrṇāḥ ca rathāḥ bhūmau bhagnacakrayugadhvajāḥ
viśīrṇāḥ ca rathāḥ bhūmau bhagnacakrayugadhvajāḥ
129.
gajāśvarathasaṅghāḥ ca samantataḥ paripetuḥ
rathāḥ bhūmau bhagnacakrayugadhvajāḥ ca viśīrṇāḥ
rathāḥ bhūmau bhagnacakrayugadhvajāḥ ca viśīrṇāḥ
129.
Multitudes of elephants, horses, and chariots scattered in all directions. Chariots lay shattered on the ground, their wheels, yokes, and banners broken.
तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् ।
छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ॥१३०॥
छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ॥१३०॥
130. tadgajāśvarathaughānāṁ rudhireṇa samukṣitam ,
channamāyodhanaṁ reje raktābhramiva śāradam.
channamāyodhanaṁ reje raktābhramiva śāradam.
130.
tat gajāśvarathaughānām rudhireṇa samukṣitam
channam āyodhanam reje raktābhram iva śāradam
channam āyodhanam reje raktābhram iva śāradam
130.
tat gajāśvarathaughānām rudhireṇa samukṣitam
channam āyodhanam śāradam raktābhram iva reje
channam āyodhanam śāradam raktābhram iva reje
130.
That battlefield, drenched and covered with the blood of the throngs of elephants, horses, and chariots, shone like a red autumn cloud.
श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह ।
प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः ॥१३१॥
प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः ॥१३१॥
131. śvānaḥ kākāśca gṛdhrāśca vṛkā gomāyubhiḥ saha ,
praṇedurbhakṣyamāsādya vikṛtāśca mṛgadvijāḥ.
praṇedurbhakṣyamāsādya vikṛtāśca mṛgadvijāḥ.
131.
śvānaḥ kākāḥ ca gṛdhrāḥ ca vṛkāḥ gomāyubhiḥ saha
praṇeduḥ bhakṣyam āsādya vikṛtāḥ ca mṛgadvijāḥ
praṇeduḥ bhakṣyam āsādya vikṛtāḥ ca mṛgadvijāḥ
131.
śvānaḥ kākāḥ ca gṛdhrāḥ ca vṛkāḥ gomāyubhiḥ saha
ca vikṛtāḥ mṛgadvijāḥ bhakṣyam āsādya praṇeduḥ
ca vikṛtāḥ mṛgadvijāḥ bhakṣyam āsādya praṇeduḥ
131.
Dogs, crows, vultures, wolves along with jackals, and also grotesque beasts and birds, shrieked upon finding their prey.
ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः ।
दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च ॥१३२॥
दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च ॥१३२॥
132. vavurbahuvidhāścaiva dikṣu sarvāsu mārutāḥ ,
dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca.
dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca.
132.
vavuḥ bahuvidhāḥ ca eva dikṣu sarvāsu mārutāḥ
dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca
dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca
132.
ca eva bahuvidhāḥ mārutāḥ sarvāsu dikṣu vavuḥ
dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca
dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca
132.
And indeed, various kinds of winds blew in all directions, as Rākṣasas were seen and other beings were roaring.
काञ्चनानि च दामानि पताकाश्च महाधनाः ।
धूमायमाना दृश्यन्ते सहसा मारुतेरिताः ॥१३३॥
धूमायमाना दृश्यन्ते सहसा मारुतेरिताः ॥१३३॥
133. kāñcanāni ca dāmāni patākāśca mahādhanāḥ ,
dhūmāyamānā dṛśyante sahasā māruteritāḥ.
dhūmāyamānā dṛśyante sahasā māruteritāḥ.
133.
kāñcanāni ca dāmāni patākāḥ ca mahādhanāḥ
dhūmāyamānāḥ dṛśyante sahasā mārutaiḥ īritāḥ
dhūmāyamānāḥ dṛśyante sahasā mārutaiḥ īritāḥ
133.
kāñcanāni ca mahādhanāḥ ca dāmāni patākāḥ
mārutaiḥ īritāḥ sahasā dhūmāyamānāḥ dṛśyante
mārutaiḥ īritāḥ sahasā dhūmāyamānāḥ dṛśyante
133.
Golden garlands and very valuable banners are suddenly seen, blown by the wind, appearing as if dissolving into smoke.
श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः ।
विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः ।
सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः ॥१३४॥
विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः ।
सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः ॥१३४॥
134. śvetacchatrasahasrāṇi sadhvajāśca mahārathāḥ ,
vinikīrṇāḥ sma dṛśyante śataśo'tha sahasraśaḥ ,
sapatākāśca mātaṅgā diśo jagmuḥ śarāturāḥ.
vinikīrṇāḥ sma dṛśyante śataśo'tha sahasraśaḥ ,
sapatākāśca mātaṅgā diśo jagmuḥ śarāturāḥ.
134.
śvetacchatrasahasrāṇi sadhvajāḥ ca
mahārathāḥ vinikīrṇāḥ sma dṛśyante
śataśaḥ atha sahasraśaḥ sapatākāḥ
ca mātaṅgāḥ diśaḥ jagmuḥ śarāturāḥ
mahārathāḥ vinikīrṇāḥ sma dṛśyante
śataśaḥ atha sahasraśaḥ sapatākāḥ
ca mātaṅgāḥ diśaḥ jagmuḥ śarāturāḥ
134.
śvetacchatrasahasrāṇi sadhvajāḥ ca
mahārathāḥ śataśaḥ atha sahasraśaḥ
vinikīrṇāḥ sma dṛśyante sapatākāḥ
ca śarāturāḥ mātaṅgāḥ diśaḥ jagmuḥ
mahārathāḥ śataśaḥ atha sahasraśaḥ
vinikīrṇāḥ sma dṛśyante sapatākāḥ
ca śarāturāḥ mātaṅgāḥ diśaḥ jagmuḥ
134.
Thousands of white umbrellas and great chariots with banners were seen scattered by hundreds and by thousands. And elephants, wounded by arrows and bearing banners, fled in all directions.
क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः ।
समन्ततो व्यदृश्यन्त पतिता धरणीतले ॥१३५॥
समन्ततो व्यदृश्यन्त पतिता धरणीतले ॥१३५॥
135. kṣatriyāśca manuṣyendra gadāśaktidhanurdharāḥ ,
samantato vyadṛśyanta patitā dharaṇītale.
samantato vyadṛśyanta patitā dharaṇītale.
135.
kṣatriyāḥ ca manuṣyendra gadāśaktidhanurdharāḥ
samantataḥ vi adṛśyanta patitāḥ dharaṇītale
samantataḥ vi adṛśyanta patitāḥ dharaṇītale
135.
manuṣyendra kṣatriyāḥ ca gadāśaktidhanurdharāḥ
samantataḥ dharaṇītale patitāḥ vi adṛśyanta
samantataḥ dharaṇītale patitāḥ vi adṛśyanta
135.
O king of men, Kṣatriyas, armed with maces, spears, and bows, were seen fallen everywhere on the ground.
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ।
अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ॥१३६॥
अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ॥१३६॥
136. tato bhīṣmo mahārāja divyamastramudīrayan ,
abhyadhāvata kaunteyaṁ miṣatāṁ sarvadhanvinām.
abhyadhāvata kaunteyaṁ miṣatāṁ sarvadhanvinām.
136.
tataḥ bhīṣmaḥ mahārāja divyam astram ut-īrayan
abhi-adhāvata kaunteyam miṣatām sarvadhanvinām
abhi-adhāvata kaunteyam miṣatām sarvadhanvinām
136.
mahārāja tataḥ bhīṣmaḥ divyam astram ut-īrayan
sarvadhanvinām miṣatām kaunteyam abhi-adhāvata
sarvadhanvinām miṣatām kaunteyam abhi-adhāvata
136.
Then, O great king, Bhishma, wielding a divine weapon, rushed towards the son of Kunti (Arjuna) while all the bowmen watched.
तं शिखण्डी रणे यत्तमभ्यधावत दंशितः ।
संजहार ततो भीष्मस्तदस्त्रं पावकोपमम् ॥१३७॥
संजहार ततो भीष्मस्तदस्त्रं पावकोपमम् ॥१३७॥
137. taṁ śikhaṇḍī raṇe yattamabhyadhāvata daṁśitaḥ ,
saṁjahāra tato bhīṣmastadastraṁ pāvakopamam.
saṁjahāra tato bhīṣmastadastraṁ pāvakopamam.
137.
tam śikhaṇḍī raṇe yattam abhyadhāvata daṃśitaḥ
saṃjahāra tataḥ bhīṣmaḥ tat astram pāvakopamam
saṃjahāra tataḥ bhīṣmaḥ tat astram pāvakopamam
137.
daṃśitaḥ śikhaṇḍī raṇe tam yattam abhyadhāvata
tataḥ bhīṣmaḥ pāvakopamam tat astram saṃjahāra
tataḥ bhīṣmaḥ pāvakopamam tat astram saṃjahāra
137.
Armored Shikhandi rushed towards him (Bhishma), who was already engaged in battle. Then Bhishma withdrew that fire-like weapon.
एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः ।
निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ॥१३८॥
निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ॥१३८॥
138. etasminneva kāle tu kaunteyaḥ śvetavāhanaḥ ,
nijaghne tāvakaṁ sainyaṁ mohayitvā pitāmaham.
nijaghne tāvakaṁ sainyaṁ mohayitvā pitāmaham.
138.
etasmin eva kāle tu kaunteyaḥ śvetavāhanaḥ
nijaghne tāvakam sainyam mohayitvā pitāmaham
nijaghne tāvakam sainyam mohayitvā pitāmaham
138.
tu etasmin eva kāle kaunteyaḥ śvetavāhanaḥ
pitāmaham mohayitvā tāvakam sainyam nijaghne
pitāmaham mohayitvā tāvakam sainyam nijaghne
138.
Indeed, at that very moment, Arjuna (Kaunteya), whose charioteer drove white steeds, having bewildered the grandfather (Bhishma), struck down your army.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112 (current chapter)
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47