Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-66

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् ।
अन्नं तु ते विशेषेण प्रशस्तमिह भारत ॥१॥
1. yudhiṣṭhira uvāca ,
śrutaṁ dānaphalaṁ tāta yattvayā parikīrtitam ,
annaṁ tu te viśeṣeṇa praśastamiha bhārata.
पानीयदानं परमं कथं चेह महाफलम् ।
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ॥२॥
2. pānīyadānaṁ paramaṁ kathaṁ ceha mahāphalam ,
ityetacchrotumicchāmi vistareṇa pitāmaha.
भीष्म उवाच ।
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ ।
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम ।
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ॥३॥
3. bhīṣma uvāca ,
hanta te vartayiṣyāmi yathāvadbharatarṣabha ,
gadatastanmamādyeha śṛṇu satyaparākrama ,
pānīyadānātprabhṛti sarvaṁ vakṣyāmi te'nagha.
यदन्नं यच्च पानीयं संप्रदायाश्नुते नरः ।
न तस्मात्परमं दानं किंचिदस्तीति मे मतिः ॥४॥
4. yadannaṁ yacca pānīyaṁ saṁpradāyāśnute naraḥ ,
na tasmātparamaṁ dānaṁ kiṁcidastīti me matiḥ.
अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः ।
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते ॥५॥
5. annātprāṇabhṛtastāta pravartante hi sarvaśaḥ ,
tasmādannaṁ paraṁ loke sarvadāneṣu kathyate.
अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा ।
अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः ॥६॥
6. annādbalaṁ ca tejaśca prāṇināṁ vardhate sadā ,
annadānamatastasmācchreṣṭhamāha prajāpatiḥ.
सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम् ।
यतश्चैतद्यथा चैतद्देवसत्रे महामते ॥७॥
7. sāvitryā hyapi kaunteya śrutaṁ te vacanaṁ śubham ,
yataścaitadyathā caitaddevasatre mahāmate.
अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत ।
प्राणदानाद्धि परमं न दानमिह विद्यते ॥८॥
8. anne datte nareṇeha prāṇā dattā bhavantyuta ,
prāṇadānāddhi paramaṁ na dānamiha vidyate.
श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः ।
प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा ॥९॥
9. śrutaṁ hi te mahābāho lomaśasyāpi tadvacaḥ ,
prāṇāndattvā kapotāya yatprāptaṁ śibinā purā.
तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते ।
गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् ॥१०॥
10. tāṁ gatiṁ labhate dattvā dvijasyānnaṁ viśāṁ pate ,
gatiṁ viśiṣṭāṁ gacchanti prāṇadā iti naḥ śrutam.
अन्नं चापि प्रभवति पानीयात्कुरुसत्तम ।
नीरजातेन हि विना न किंचित्संप्रवर्तते ॥११॥
11. annaṁ cāpi prabhavati pānīyātkurusattama ,
nīrajātena hi vinā na kiṁcitsaṁpravartate.
नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः ।
अमृतं च सुधा चैव स्वाहा चैव वषट्तथा ॥१२॥
12. nīrajātaśca bhagavānsomo grahagaṇeśvaraḥ ,
amṛtaṁ ca sudhā caiva svāhā caiva vaṣaṭtathā.
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः ।
यतः प्राणभृतां प्राणाः संभवन्ति विशां पते ॥१३॥
13. annauṣadhyo mahārāja vīrudhaśca jalodbhavāḥ ,
yataḥ prāṇabhṛtāṁ prāṇāḥ saṁbhavanti viśāṁ pate.
देवानाममृतं चान्नं नागानां च सुधा तथा ।
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः ॥१४॥
14. devānāmamṛtaṁ cānnaṁ nāgānāṁ ca sudhā tathā ,
pitṝṇāṁ ca svadhā proktā paśūnāṁ cāpi vīrudhaḥ.
अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः ।
तच्च सर्वं नरव्याघ्र पानीयात्संप्रवर्तते ॥१५॥
15. annameva manuṣyāṇāṁ prāṇānāhurmanīṣiṇaḥ ,
tacca sarvaṁ naravyāghra pānīyātsaṁpravartate.
तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित् ।
तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः ॥१६॥
16. tasmātpānīyadānādvai na paraṁ vidyate kvacit ,
tacca dadyānnaro nityaṁ ya icchedbhūtimātmanaḥ.
धन्यं यशस्यमायुष्यं जलदानं विशां पते ।
शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः ॥१७॥
17. dhanyaṁ yaśasyamāyuṣyaṁ jaladānaṁ viśāṁ pate ,
śatrūṁścāpyadhi kaunteya sadā tiṣṭhati toyadaḥ.
सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम् ।
प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते ॥१८॥
18. sarvakāmānavāpnoti kīrtiṁ caiveha śāśvatīm ,
pretya cānantyamāpnoti pāpebhyaśca pramucyate.
तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते ।
अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः ॥१९॥
19. toyado manujavyāghra svargaṁ gatvā mahādyute ,
akṣayānsamavāpnoti lokānityabravīnmanuḥ.