Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-54

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
दुर्योधन उवाच ।
न भेतव्यं महाराज न शोच्या भवता वयम् ।
समर्थाः स्म परान्राजन्विजेतुं समरे विभो ॥१॥
1. duryodhana uvāca ,
na bhetavyaṁ mahārāja na śocyā bhavatā vayam ,
samarthāḥ sma parānrājanvijetuṁ samare vibho.
1. duryodhana uvāca | na bhetavyam mahā-rāja na śocyā bhavatā
vayam | samarthāḥ sma parān rājan vijetum samare vibho
1. Duryodhana said: "O great king, there is no need to be afraid, and we should not be mourned by you. O king, O powerful one, we are capable of conquering our enemies in battle."
वनं प्रव्राजितान्पार्थान्यदायान्मधुसूदनः ।
महता बलचक्रेण परराष्ट्रावमर्दिना ॥२॥
2. vanaṁ pravrājitānpārthānyadāyānmadhusūdanaḥ ,
mahatā balacakreṇa pararāṣṭrāvamardinā.
2. vanam pravrājitan pārthān yadā āyān madhusūdanaḥ
mahatā balacakreṇa pararāṣṭrāvamardinā
2. When Madhusūdana (Kṛṣṇa) approached the Pāṇḍavas, who had been exiled to the forest, he arrived with a great army that was capable of crushing enemy kingdoms.
केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः ।
राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः ॥३॥
3. kekayā dhṛṣṭaketuśca dhṛṣṭadyumnaśca pārṣataḥ ,
rājānaścānvayuḥ pārthānbahavo'nye'nuyāyinaḥ.
3. kekayaḥ dhṛṣṭaketuḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
rājānaḥ ca anvayuḥ pārthān bahavaḥ anye anuyāyinaḥ
3. The king of Kekaya, Dhṛṣṭaketu, and Dhṛṣṭadyumna, the son of Pṛṣata, along with many other kings and followers, accompanied the Pārthas.
इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः ।
व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह ॥४॥
4. indraprasthasya cādūrātsamājagmurmahārathāḥ ,
vyagarhayaṁśca saṁgamya bhavantaṁ kurubhiḥ saha.
4. indraprasthasya ca adūrāt samājagmuḥ mahārathāḥ
vyagarhayan ca saṅgamya bhavantam kurubhiḥ saha
4. The great charioteers assembled not far from Indraprastha. Having gathered, they then reproached you and the Kurus.
ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम् ।
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत ॥५॥
5. te yudhiṣṭhiramāsīnamajinaiḥ prativāsitam ,
kṛṣṇapradhānāḥ saṁhatya paryupāsanta bhārata.
5. te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam
kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata
5. O Bhārata, those assembled, led by Kṛṣṇa, respectfully attended upon Yudhiṣṭhira, who was seated and clad in deerskins.
प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः ।
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः ॥६॥
6. pratyādānaṁ ca rājyasya kāryamūcurnarādhipāḥ ,
bhavataḥ sānubandhasya samucchedaṁ cikīrṣavaḥ.
6. pratyādānaṃ ca rājyasya kāryaṃ ūcuḥ narādhipāḥ
bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ
6. The kings, desiring your complete annihilation along with your relatives, stated that the restoration of the kingdom was a duty to be fulfilled.
श्रुत्वा चैतन्मयोक्तास्तु भीष्मद्रोणकृपास्तदा ।
ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ ॥७॥
7. śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā ,
jñātikṣayabhayādrājanbhītena bharatarṣabha.
7. śrutvā ca etat mayā uktāḥ tu bhīṣma droṇa kṛpāḥ
tadā jñātikṣayabhayāt rājan bhītena bharatarṣabha
7. O King, O best of Bharatas, fearful as you are of the destruction of your relatives, Bhishma, Drona, and Kripa heard this statement of mine at that time.
न ते स्थास्यन्ति समये पाण्डवा इति मे मतिः ।
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति ॥८॥
8. na te sthāsyanti samaye pāṇḍavā iti me matiḥ ,
samucchedaṁ hi naḥ kṛtsnaṁ vāsudevaścikīrṣati.
8. na te sthāsyanti samaye pāṇḍavāḥ iti me matiḥ
samucchedaṃ hi naḥ kṛtsnaṃ vāsudevaḥ cikīrṣati
8. It is my opinion that the Pandavas will not adhere to the agreement, because Vasudeva (Kṛṣṇa) indeed desires our complete annihilation.
ऋते च विदुरं सर्वे यूयं वध्या महात्मनः ।
धृतराष्ट्रश्च धर्मज्ञो न वध्यः कुरुसत्तमः ॥९॥
9. ṛte ca viduraṁ sarve yūyaṁ vadhyā mahātmanaḥ ,
dhṛtarāṣṭraśca dharmajño na vadhyaḥ kurusattamaḥ.
9. ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ
dhṛtarāṣṭraḥ ca dharmajñaḥ na vadhyaḥ kurusattamaḥ
9. O great-souled one, all of you (meaning your sons and allies), except Vidura, are deserving of death. And Dhritarashtra, the knower of natural law (dharma), O best among the Kurus, is not deserving of death.
समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः ।
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ॥१०॥
10. samucchedaṁ ca kṛtsnaṁ naḥ kṛtvā tāta janārdanaḥ ,
ekarājyaṁ kurūṇāṁ sma cikīrṣati yudhiṣṭhire.
10. samucchedam ca kṛtsnam naḥ kṛtvā tāta janārdanaḥ
ekarājyam kurūṇām sma cikīrṣati yudhiṣṭhire
10. And, dear father, after completely eradicating us, Janardana (Krishna) indeed desires to establish Yudhishthira as the sole sovereign of the Kurus.
तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् ।
प्राणान्वा संपरित्यज्य प्रतियुध्यामहे परान् ॥११॥
11. tatra kiṁ prāptakālaṁ naḥ praṇipātaḥ palāyanam ,
prāṇānvā saṁparityajya pratiyudhyāmahe parān.
11. tatra kim prāptakālam naḥ praṇipātaḥ palāyanam
prāṇān vā samparityajya pratiyudhyāmahe parān
11. In that situation, what is appropriate for us: surrender or flight? Or should we abandon our lives (prāṇa) and fight back against our enemies?
प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः ।
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ॥१२॥
12. pratiyuddhe tu niyataḥ syādasmākaṁ parājayaḥ ,
yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ.
12. pratiyuddhe tu niyataḥ syāt asmākam parājayaḥ
yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ
12. However, in a counter-battle, our defeat would certainly be inevitable, because all kings are subservient to Yudhishthira.
विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः ।
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ॥१३॥
13. viraktarāṣṭrāśca vayaṁ mitrāṇi kupitāni naḥ ,
dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ.
13. viraktarāṣṭrāḥ ca vayam mitrāṇi kupitāni naḥ
dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ
13. Moreover, our kingdoms are disaffected, our friends are angered, and we are scorned by all kings and utterly by our own kin.
प्रणिपाते तु दोषोऽस्ति बन्धूनां शाश्वतीः समाः ।
पितरं त्वेव शोचामि प्रज्ञानेत्रं जनेश्वरम् ।
मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् ॥१४॥
14. praṇipāte tu doṣo'sti bandhūnāṁ śāśvatīḥ samāḥ ,
pitaraṁ tveva śocāmi prajñānetraṁ janeśvaram ,
matkṛte duḥkhamāpannaṁ kleśaṁ prāptamanantakam.
14. praṇipāte tu doṣaḥ asti bandhūnām
śāśvatīḥ samāḥ pitaram tu eva śocāmi
prajñānetram janeśvaram matkṛte
duḥkham āpannam kleśam prāptam anantakam
14. Indeed, there is a fault in submission, a lasting misfortune for our relatives. However, I lament for my father, the king, whose eye is wisdom, because he has fallen into sorrow and obtained endless affliction on my account.
कृतं हि तव पुत्रैश्च परेषामवरोधनम् ।
मत्प्रियार्थं पुरैवैतद्विदितं ते नरोत्तम ॥१५॥
15. kṛtaṁ hi tava putraiśca pareṣāmavarodhanam ,
matpriyārthaṁ puraivaitadviditaṁ te narottama.
15. kṛtam hi tava putraiḥ ca pareṣām avarodhanam
matpriyārtham purā eva etat viditam te narottama
15. Indeed, the imprisonment of others has been effected by your sons. O best among men (narottama), this was known to you long ago, done for my sake.
ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः ।
वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ॥१६॥
16. te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ ,
vairaṁ pratikariṣyanti kulocchedena pāṇḍavāḥ.
16. te rājñaḥ dhṛtarāṣṭrasya sāmātyasya mahārathāḥ
vairam pratikariṣyanti kulocchedena pāṇḍavāḥ
16. Those great chariot-warriors, the Pandavas, will retaliate against King Dhritarashtra and his ministers for the enmity, bringing about the destruction of the family.
ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत ।
मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम् ॥१७॥
17. tato droṇo'bravīdbhīṣmaḥ kṛpo drauṇiśca bhārata ,
matvā māṁ mahatīṁ cintāmāsthitaṁ vyathitendriyam.
17. tataḥ droṇaḥ abravīt bhīṣmaḥ kṛpaḥ droṇiḥ ca bhārata
matvā mām mahatīm cintām āsthitam vyathitendriyam
17. Then, O Bharata, Drona, Bhishma, Kripa, and Droni spoke, observing me to be plunged into great anxiety and with agitated senses.
अभिद्रुग्धाः परे चेन्नो न भेतव्यं परंतप ।
असमर्थाः परे जेतुमस्मान्युधि जनेश्वर ॥१८॥
18. abhidrugdhāḥ pare cenno na bhetavyaṁ paraṁtapa ,
asamarthāḥ pare jetumasmānyudhi janeśvara.
18. abhidrugdhāḥ pare cet naḥ na bhetavyam paraṃtapa
asamarthāḥ pare jetum asmān yudhi janeśvara
18. O scorcher of foes (paraṃtapa), O lord of men (janeśvara), even if others have attacked us, there is no need to fear. Our enemies are incapable of conquering us in battle.
एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् ।
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः ॥१९॥
19. ekaikaśaḥ samarthāḥ smo vijetuṁ sarvapārthivān ,
āgacchantu vineṣyāmo darpameṣāṁ śitaiḥ śaraiḥ.
19. ekaikaśaḥ samarthāḥ smaḥ vijetum sarvapārthivān
āgacchantu vineṣyāmaḥ darpam eṣām śitaiḥ śaraiḥ
19. We are capable of defeating all kings, one by one. Let them come; we will certainly subdue their arrogance with our sharp arrows.
पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः ।
मृते पितर्यभिक्रुद्धो रथेनैकेन भारत ॥२०॥
20. puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ ,
mṛte pitaryabhikruddho rathenaikena bhārata.
20. purā ekena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ
mṛte pitari abhikruddhaḥ rathena ekena bhārata
20. O descendant of Bharata (bhārata), indeed, all kings were formerly conquered by the single Bhishma. He, greatly enraged after his father's death, achieved this feat with just one chariot.
जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः ।
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् ॥२१॥
21. jaghāna subahūṁsteṣāṁ saṁrabdhaḥ kurusattamaḥ ,
tataste śaraṇaṁ jagmurdevavratamimaṁ bhayāt.
21. jaghāna subahūn teṣām saṃrabdhaḥ kurusattamaḥ
tataḥ te śaraṇam jagmuḥ devavratam imam bhayāt
21. That best among the Kurus (kurusattamaḥ), intensely enraged, killed very many of them. Consequently, those kings, out of fear, sought refuge with this Devavrata (devavrata).
स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे ।
परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ।
इत्येषां निश्चयो ह्यासीत्तत्कालममितौजसाम् ॥२२॥
22. sa bhīṣmaḥ susamartho'yamasmābhiḥ sahito raṇe ,
parānvijetuṁ tasmātte vyetu bhīrbharatarṣabha ,
ityeṣāṁ niścayo hyāsīttatkālamamitaujasām.
22. sa bhīṣmaḥ susamarthaḥ ayam asmābhiḥ
sahitaḥ raṇe parān vijetum tasmāt te
vyetu bhīḥ bharatarṣabha iti eṣām
niścayaḥ hi āsīt tat kālam amitaujasām
22. That very capable Bhishma, accompanied by us in battle, can certainly conquer the enemies. Therefore, O best among the Bharatas, let your fear depart. Indeed, this was the firm determination of those immensely powerful ones at that time.
पुरा परेषां पृथिवी कृत्स्नासीद्वशवर्तिनी ।
अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे ।
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ॥२३॥
23. purā pareṣāṁ pṛthivī kṛtsnāsīdvaśavartinī ,
asmānpunaramī nādya samarthā jetumāhave ,
chinnapakṣāḥ pare hyadya vīryahīnāśca pāṇḍavāḥ.
23. purā pareṣām pṛthivī kṛtsnā āsīt
vaśavartinī asmān punaḥ amī na adya
samarthāḥ jetum āhave chinnapakṣāḥ
pare hi adya vīryahīnāḥ ca pāṇḍavāḥ
23. Formerly, the entire earth was under the control of our enemies. But now, these same enemies are not capable of conquering us in battle. Indeed, today the enemies have their strength diminished (literally, 'wings clipped'), and the Pāṇḍavas are devoid of valor.
अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ ।
एकार्थाः सुखदुःखेषु मयानीताश्च पार्थिवाः ॥२४॥
24. asmatsaṁsthā ca pṛthivī vartate bharatarṣabha ,
ekārthāḥ sukhaduḥkheṣu mayānītāśca pārthivāḥ.
24. asmatsaṃsthā ca pṛthivī vartate bharatarṣabha
ekārthāḥ sukhaduḥkheṣu mayā ānītāḥ ca pārthivāḥ
24. And, O best among the Bharatas, the earth is now under our control. The kings are united in purpose regarding joy and sorrow, and I have brought them together.
अप्यग्निं प्रविशेयुस्ते समुद्रं वा परंतप ।
मदर्थे पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम ॥२५॥
25. apyagniṁ praviśeyuste samudraṁ vā paraṁtapa ,
madarthe pārthivāḥ sarve tadviddhi kurusattama.
25. api agnim praviśeyuḥ te samudram vā paraṃtapa
madarthe pārthivāḥ sarve tat viddhi kurusattama
25. Even if they were to enter fire or the ocean, O tormentor of foes, all the kings would do it for my sake. Know that, O best among the Kurus.
उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् ।
विलपन्तं बहुविधं भीतं परविकत्थने ॥२६॥
26. unmattamiva cāpi tvāṁ prahasantīha duḥkhitam ,
vilapantaṁ bahuvidhaṁ bhītaṁ paravikatthane.
26. unmattam iva ca api tvām prahasanti iha duḥkhitam
vilapantam bahuvidham bhītam paravikatthane
26. Here, they laugh at you, considering you insane, distressed, lamenting in many ways, and terrified by the boasting of others.
एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान्प्रति ।
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ॥२७॥
27. eṣāṁ hyekaikaśo rājñāṁ samarthaḥ pāṇḍavānprati ,
ātmānaṁ manyate sarvo vyetu te bhayamāgatam.
27. eṣām hi ekaikaśaḥ rājñām samarthaḥ pāṇḍavān prati
ātmānam manyate sarvaḥ vyetu te bhayam āgatam
27. For indeed, each one of these kings considers himself (ātman) capable against the Pāṇḍavas. Therefore, let this fear that has come upon you depart.
सर्वां समग्रां सेनां मे वासवोऽपि न शक्नुयात् ।
हन्तुमक्षय्यरूपेयं ब्रह्मणापि स्वयम्भुवा ॥२८॥
28. sarvāṁ samagrāṁ senāṁ me vāsavo'pi na śaknuyāt ,
hantumakṣayyarūpeyaṁ brahmaṇāpi svayambhuvā.
28. sarvām samagrām senām me vāsavaḥ api na śaknuyāt
hantum akṣayyarūpā iyam brahmaṇā api svayambhuvā
28. Even Indra (Vāsava) would not be able to destroy this entire army of mine. This army, whose form is imperishable, cannot be destroyed even by the self-existent Brahmā.
युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान्स याचति ।
भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे प्रभो ॥२९॥
29. yudhiṣṭhiraḥ puraṁ hitvā pañca grāmānsa yācati ,
bhīto hi māmakātsainyātprabhāvāccaiva me prabho.
29. yudhiṣṭhiraḥ puram hitvā pañca grāmān saḥ yācati
bhītaḥ hi māmakāt sainyāt prabhāvāt ca eva me prabho
29. O lord (prabho), Yudhiṣṭhira, having abandoned his capital, is begging for five villages; for he is certainly afraid of my army and my influence.
समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् ।
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत ॥३०॥
30. samarthaṁ manyase yacca kuntīputraṁ vṛkodaram ,
tanmithyā na hi me kṛtsnaṁ prabhāvaṁ vettha bhārata.
30. samartham manyase yat ca kuntīputram vṛkodaram tat
mithyā na hi me kṛtsnam prabhāvam vettha bhārata
30. And that you consider Kunti's son (Kuntīputra), Bhima (Vṛkodara), to be competent, that is false, O descendant of Bharata (Bhārata), for you do not truly know my complete power (prabhāva).
मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन ।
नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन ॥३१॥
31. matsamo hi gadāyuddhe pṛthivyāṁ nāsti kaścana ,
nāsītkaścidatikrānto bhavitā na ca kaścana.
31. matsamaḥ hi gadāyuddhe pṛthivyām na asti kaścana
na āsīt kaścit atikrāntaḥ bhavitā na ca kaścana
31. Indeed, no one on earth is my equal in mace-fighting (gadāyuddha). No one like me has ever existed, nor will anyone like me be in the future.
युक्तो दुःखोचितश्चाहं विद्यापारगतस्तथा ।
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ॥३२॥
32. yukto duḥkhocitaścāhaṁ vidyāpāragatastathā ,
tasmānna bhīmānnānyebhyo bhayaṁ me vidyate kvacit.
32. yuktaḥ duḥkhocitaḥ ca aham vidyāpāragataḥ tathā tasmāt
na bhīmāt na anyebhyaḥ bhayam me vidyate kvacit
32. I am resolute, accustomed to hardship, and also one who has mastered knowledge. Therefore, I have no fear from Bhima, nor from any others, ever.
दुर्योधनसमो नास्ति गदायामिति निश्चयः ।
संकर्षणस्य भद्रं ते यत्तदैनमुपावसम् ॥३३॥
33. duryodhanasamo nāsti gadāyāmiti niścayaḥ ,
saṁkarṣaṇasya bhadraṁ te yattadainamupāvasam.
33. duryodhanasamaḥ na asti gadāyām iti niścayaḥ
saṃkarṣaṇasya bhadram te yat tat enam upāvasam
33. It is my firm conviction that there is no one equal to Duryodhana in mace-fighting. May good fortune (bhadra) be yours, for I resided with (upāvasam) Saṅkarṣaṇa.
युद्धे संकर्षणसमो बलेनाभ्यधिको भुवि ।
गदाप्रहारं भीमो मे न जातु विषहेद्युधि ॥३४॥
34. yuddhe saṁkarṣaṇasamo balenābhyadhiko bhuvi ,
gadāprahāraṁ bhīmo me na jātu viṣahedyudhi.
34. yuddhe saṃkarṣaṇasamaḥ balena abhyadhikaḥ bhuvi
gadāprahāram bhīmaḥ me na jātu viṣahet yudhi
34. Bhīma is equal to Saṃkarṣaṇa (Balarāma) in battle, and superior in strength on earth. Still, he would never ever endure my mace-strike in combat.
एकं प्रहारं यं दद्यां भीमाय रुषितो नृप ।
स एवैनं नयेद्घोरं क्षिप्रं वैवस्वतक्षयम् ॥३५॥
35. ekaṁ prahāraṁ yaṁ dadyāṁ bhīmāya ruṣito nṛpa ,
sa evainaṁ nayedghoraṁ kṣipraṁ vaivasvatakṣayam.
35. ekam prahāram yam dadyām bhīmāya ruṣitaḥ nṛpa saḥ
eva enam nayet ghoram kṣipram vaivasvatakṣayam
35. O King, if I, enraged, were to deliver just one strike to Bhīma, that very strike would quickly lead him to the terrible abode of Yama (vaivasvatakṣayam).
इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम् ।
सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ॥३६॥
36. iccheyaṁ ca gadāhastaṁ rājandraṣṭuṁ vṛkodaram ,
suciraṁ prārthito hyeṣa mama nityaṁ manorathaḥ.
36. iccheyam ca gadāhastam rājan draṣṭum vṛkodaram
suciram prārthitaḥ hi eṣaḥ mama nityam manorathaḥ
36. And, O King, I certainly desire to see Vṛkodara (Bhīma) with a mace in his hand. This has indeed been my long-cherished, constant wish.
गदया निहतो ह्याजौ मम पार्थो वृकोदरः ।
विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति ॥३७॥
37. gadayā nihato hyājau mama pārtho vṛkodaraḥ ,
viśīrṇagātraḥ pṛthivīṁ parāsuḥ prapatiṣyati.
37. gadayā nihataḥ hi ājau mama pārthaḥ vṛkodaraḥ
viśīrṇagātraḥ pṛthivīm parāsuḥ prapatisyati
37. Indeed, my Pārtha (Bhīma) Vṛkodara, struck down by my mace in battle, will fall to the earth, lifeless and with shattered limbs.
गदाप्रहाराभिहतो हिमवानपि पर्वतः ।
सकृन्मया विशीर्येत गिरिः शतसहस्रधा ॥३८॥
38. gadāprahārābhihato himavānapi parvataḥ ,
sakṛnmayā viśīryeta giriḥ śatasahasradhā.
38. gadāprahārābhihataḥ himavān api parvataḥ
sakṛt mayā viśīryeta giriḥ śatasahasradhā
38. If even Mount Himavat were struck by the blows of my mace, it would be shattered by me into a hundred thousand pieces at once.
स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा ।
दुर्योधनसमो नास्ति गदायामिति निश्चयः ॥३९॥
39. sa cāpyetadvijānāti vāsudevārjunau tathā ,
duryodhanasamo nāsti gadāyāmiti niścayaḥ.
39. saḥ ca api etat vijānāti vāsudevārjunau tathā
duryodhanasamaḥ na asti gadāyām iti niścayaḥ
39. He (Duryodhana) himself, as well as Vāsudeva (Kṛṣṇa) and Arjuna, truly knows this: there is no one equal to Duryodhana in mace fighting. This is my firm conviction.
तत्ते वृकोदरमयं भयं व्येतु महाहवे ।
व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव ॥४०॥
40. tatte vṛkodaramayaṁ bhayaṁ vyetu mahāhave ,
vyapaneṣyāmyahaṁ hyenaṁ mā rājanvimanā bhava.
40. tat te vṛkodaramayam bhayam vyetu mahāhave
vyapaneṣyāmi aham hi enam mā rājan vimanāḥ bhava
40. Therefore, let your fear concerning Vṛkodara (Bhīma) vanish in this great battle. For I will certainly remove him. O king, do not be disheartened.
तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः ।
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ॥४१॥
41. tasminmayā hate kṣipramarjunaṁ bahavo rathāḥ ,
tulyarūpā viśiṣṭāśca kṣepsyanti bharatarṣabha.
41. tasmin mayā hate kṣipram arjunam bahavaḥ rathāḥ
tulyarūpāḥ viśiṣṭāḥ ca kṣepsyanti bharatarṣabha
41. Once he is quickly slain by me, O best of Bharatas, many chariots, both similar in appearance and distinguished, will abandon Arjuna.
भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा ।
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः ॥४२॥
42. bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravāstathā ,
prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ.
42. bhīṣmaḥ droṇaḥ kṛpaḥ drauṇiḥ karṇaḥ bhūriśravāḥ tathā
prāgjyotiṣādhipaḥ śalyaḥ sindhurājaḥ jayadrathaḥ
42. Bhīṣma, Droṇa, Kṛpa, Droṇi (Aśvatthāmā), Karṇa, and Bhūriśravas are present, as well as the ruler of Prāgjyotiṣa (Bhagadatta), Śalya, and the king of Sindhu (Jayadratha).
एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् ।
समस्तास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ॥४३॥
43. ekaika eṣāṁ śaktastu hantuṁ bhārata pāṇḍavān ,
samastāstu kṣaṇenaitānneṣyanti yamasādanam.
43. ekaikaḥ eṣām śaktāḥ tu hantum bhārata pāṇḍavān
samastāḥ tu kṣaṇena etān neṣyanti yamasādanam
43. O Bhārata (Dhṛtarāṣṭra), each one of these warriors is capable of killing the Pāṇḍavas. But all of them together could send them to the abode of Yama (death) in an instant.
समग्रा पार्थिवी सेना पार्थमेकं धनंजयम् ।
कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ॥४४॥
44. samagrā pārthivī senā pārthamekaṁ dhanaṁjayam ,
kasmādaśaktā nirjetumiti heturna vidyate.
44. samagrā pārthivī senā pārtham ekam dhanañjayam
kasmāt aśaktā nirjetum iti hetuḥ na vidyate
44. When the entire earthly army stands against Pārtha (Arjuna), the unique Dhanañjaya, how could it possibly be incapable of conquering him? There is no such reason (for it to be incapable).
शरव्रातैस्तु भीष्मेण शतशोऽथ सहस्रशः ।
द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् ॥४५॥
45. śaravrātaistu bhīṣmeṇa śataśo'tha sahasraśaḥ ,
droṇadrauṇikṛpaiścaiva gantā pārtho yamakṣayam.
45. śaravrātaiḥ tu bhīṣmeṇa śataśaḥ atha sahasraśaḥ
droṇadrauṇikṛpaiḥ ca eva gantā pārthaḥ yamakṣayam
45. Indeed, by Bhīṣma, with hundreds and thousands of arrow-volleys, and also by Droṇa, Droṇi (Aśvatthāmā), and Kṛpa, Pārtha (Arjuna) will surely meet his death.
पितामहो हि गाङ्गेयः शंतनोरधि भारत ।
ब्रह्मर्षिसदृशो जज्ञे देवैरपि दुरुत्सहः ।
पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ॥४६॥
46. pitāmaho hi gāṅgeyaḥ śaṁtanoradhi bhārata ,
brahmarṣisadṛśo jajñe devairapi durutsahaḥ ,
pitrā hyuktaḥ prasannena nākāmastvaṁ mariṣyasi.
46. pitāmahaḥ hi gāṅgeyaḥ śantanoḥ adhi
bhārata brahmaṛṣisadṛśaḥ jajñe
devaiḥ api durutsahaḥ pitrā hi uktaḥ
prasannena na akāmaḥ tvam mariṣyasi
46. Indeed, the grandfather, Gāṅgeya (Bhīṣma), was born from Śantanu, O Bhārata. He was like a royal sage (brahmarṣi) and was difficult for even the gods to overcome. For he was told by his pleased father, 'You will not die against your will.'
ब्रह्मर्षेश्च भरद्वाजाद्द्रोण्यां द्रोणो व्यजायत ।
द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित् ॥४७॥
47. brahmarṣeśca bharadvājāddroṇyāṁ droṇo vyajāyata ,
droṇājjajñe mahārāja drauṇiśca paramāstravit.
47. brahmaṛṣeḥ ca bharadvājāt droṇyām droṇaḥ vyajayata
droṇāt jajñe mahārāja drauṇiḥ ca paramāstravit
47. From the royal sage (brahmarṣi) Bharadvāja, Droṇa was born in Droṇī. From Droṇa, O great king, was born Drauṇi (Aśvatthāman), who was skilled in the supreme weapons.
कृपश्चाचार्यमुख्योऽयं महर्षेर्गौतमादपि ।
शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः ॥४८॥
48. kṛpaścācāryamukhyo'yaṁ maharṣergautamādapi ,
śarastambodbhavaḥ śrīmānavadhya iti me matiḥ.
48. kṛpaḥ ca ācāryamukhyaḥ ayam maharṣeḥ gautamāt api
śarastambodbhavaḥ śrīmān avadhyaḥ iti me matiḥ
48. And Kṛpa, this foremost teacher (ācārya), was also born from the great sage (maharṣi) Gautama, having originated from a cluster of reeds. He is glorious and invulnerable - this is my conviction.
अयोनिजं त्रयं ह्येतत्पिता माता च मातुलः ।
अश्वत्थाम्नो महाराज स च शूरः स्थितो मम ॥४९॥
49. ayonijaṁ trayaṁ hyetatpitā mātā ca mātulaḥ ,
aśvatthāmno mahārāja sa ca śūraḥ sthito mama.
49. ayonijam trayam hi etat pitā mātā ca mātulaḥ
aśvatthāmnaḥ mahārāja saḥ ca śūraḥ sthitaḥ mama
49. Indeed, this trio – father, mother, and maternal uncle – are not womb-born. And he, Aśvatthāman, O great king, that hero, stands by my side.
सर्व एते महाराज देवकल्पा महारथाः ।
शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ॥५०॥
50. sarva ete mahārāja devakalpā mahārathāḥ ,
śakrasyāpi vyathāṁ kuryuḥ saṁyuge bharatarṣabha.
50. sarve ete mahārāja devakalpāḥ mahārathāḥ śakrasya
api vyathām kuryuḥ saṃyuge bharatarṣabha
50. O great king, O best among the Bharatas, all these great charioteers, who are comparable to the gods, would cause distress even to Indra in battle.
भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम ।
अनुज्ञातश्च रामेण मत्समोऽसीति भारत ॥५१॥
51. bhīṣmadroṇakṛpāṇāṁ ca tulyaḥ karṇo mato mama ,
anujñātaśca rāmeṇa matsamo'sīti bhārata.
51. bhīṣmadroṇakṛpāṇām ca tulyaḥ karṇaḥ mataḥ mama
anujñātaḥ ca rāmeṇa matsamaḥ asi iti bhārata
51. And in my opinion, Karna is equal to Bhishma, Drona, and Kripa. O Bharata, he was also acknowledged by Rama (Parashurāma) with the words, 'You are equal to me.'
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे ।
ते शच्यर्थे महेन्द्रेण याचितः स परंतपः ।
अमोघया महाराज शक्त्या परमभीमया ॥५२॥
52. kuṇḍale rucire cāstāṁ karṇasya sahaje śubhe ,
te śacyarthe mahendreṇa yācitaḥ sa paraṁtapaḥ ,
amoghayā mahārāja śaktyā paramabhīmayā.
52. kuṇḍale rucire ca āstām karṇasya
sahaje śubhe te śacyarthe mahendreṇa
yācitaḥ saḥ parantapaḥ
amoghayā mahārāja śaktyā paramabhīmayā
52. Karna was born with two brilliant and auspicious earrings. O great king, that tormentor of foes (parantapaḥ) was implored by Mahendra (Indra) for those (earrings) for the sake of Shachi, and (in return, he received) the infallible, supremely terrifying power (śakti).
तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनंजयः ।
विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् ।
अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः ॥५३॥
53. tasya śaktyopagūḍhasya kasmājjīveddhanaṁjayaḥ ,
vijayo me dhruvaṁ rājanphalaṁ pāṇāvivāhitam ,
abhivyaktaḥ pareṣāṁ ca kṛtsno bhuvi parājayaḥ.
53. tasya śaktyā upagūḍhasya kasmāt jīvet
dhanañjayaḥ vijayaḥ me dhruvam rājan
phalam pāṇau iva āhitam abhivyaktaḥ
pareṣām ca kṛtsnaḥ bhuvi parājayaḥ
53. How could Dhananjaya (Arjuna) survive when Karna is protected by that power (śakti)? O king, my victory is certainly assured, like a fruit already held in hand. And the complete defeat of our enemies on earth is manifest.
अह्ना ह्येकेन भीष्मोऽयमयुतं हन्ति भारत ।
तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि ॥५४॥
54. ahnā hyekena bhīṣmo'yamayutaṁ hanti bhārata ,
tatsamāśca maheṣvāsā droṇadrauṇikṛpā api.
54. ahnā hi ekena bhīṣmaḥ ayam ayutam hanti bhārata
tatsamāḥ ca maheṣvāsāḥ droṇadrauṇikṛpāḥ api
54. O Bharata, this Bhishma indeed kills ten thousand (warriors) in just one day. And Drona, Ashvatthama (Drauṇi), and Kripa are also great archers, equal to him.
संशप्तानि च वृन्दानि क्षत्रियाणां परंतप ।
अर्जुनं वयमस्मान्वा धनंजय इति स्म ह ॥५५॥
55. saṁśaptāni ca vṛndāni kṣatriyāṇāṁ paraṁtapa ,
arjunaṁ vayamasmānvā dhanaṁjaya iti sma ha.
55. saṃśaptāni ca vṛndāni kṣatriyāṇām paraṃtapa
arjunam vayam asmān vā dhanañjaya iti sma ha
55. And, O tormentor of foes, there are also the battalions of kṣatriyas (warriors) who have sworn an oath (saying), 'Either we [will conquer] Arjuna, or (he will conquer) us, O Dhananjaya!'
तांश्चालमिति मन्यन्ते सव्यसाचिवधे विभो ।
पार्थिवाः स भवान्राजन्नकस्माद्व्यथते कथम् ॥५६॥
56. tāṁścālamiti manyante savyasācivadhe vibho ,
pārthivāḥ sa bhavānrājannakasmādvyathate katham.
56. tān ca alam iti manyante savyasācivadhe vibho
pārthivāḥ sa bhavān rājan akasmāt vyathate katham
56. And, O powerful lord, these kings consider themselves capable concerning the slaying of Savyasachin (Arjuna). Therefore, O King, why are you suddenly distressed without cause?
भीमसेने च निहते कोऽन्यो युध्येत भारत ।
परेषां तन्ममाचक्ष्व यदि वेत्थ परंतप ॥५७॥
57. bhīmasene ca nihate ko'nyo yudhyeta bhārata ,
pareṣāṁ tanmamācakṣva yadi vettha paraṁtapa.
57. bhīmasene ca nihate kaḥ anyaḥ yudhyeta bhārata
pareṣām tat mama ācakṣva yadi vettha paraṃtapa
57. And if Bhimasena were killed, O Bharata, who else among the enemies would fight? Tell me that, O tormentor of foes, if you know.
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः ।
परेषां सप्त ये राजन्योधाः परमकं बलम् ॥५८॥
58. pañca te bhrātaraḥ sarve dhṛṣṭadyumno'tha sātyakiḥ ,
pareṣāṁ sapta ye rājanyodhāḥ paramakaṁ balam.
58. pañca te bhrātaraḥ sarve dhṛṣṭadyumnaḥ atha sātyakiḥ
pareṣām sapta ye rājan yodhāḥ paramakam balam
58. O King, your five brothers, along with Dhṛṣṭadyumna and Sātyaki - these seven warriors constitute the supreme strength of the opposing side.
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः ।
द्रौणिर्वैकर्तनः कर्णः सोमदत्तोऽथ बाह्लिकः ॥५९॥
59. asmākaṁ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ ,
drauṇirvaikartanaḥ karṇaḥ somadatto'tha bāhlikaḥ.
59. asmākam tu viśiṣṭāḥ ye bhīṣmadroṇakṛpādayaḥ
drauṇiḥ vaikartanaḥ karṇaḥ somadattaḥ atha bāhlikaḥ
59. However, among us, those who are distinguished are Bhishma, Drona, Kripa, and others, including Drauṇi, Vaikartana (Karṇa), Somadatta, and Bāhlika.
प्राग्ज्योतिषाधिपः शल्य आवन्त्योऽथ जयद्रथः ।
दुःशासनो दुर्मुखश्च दुःसहश्च विशां पते ॥६०॥
60. prāgjyotiṣādhipaḥ śalya āvantyo'tha jayadrathaḥ ,
duḥśāsano durmukhaśca duḥsahaśca viśāṁ pate.
60. prāgjyotiṣādhipaḥ śalyaḥ āvantyaḥ atha jayadrathaḥ
duḥśāsanaḥ durmukhaḥ ca dussaḥaḥ ca viśām pate
60. The ruler of Prāgjyotiṣa, Shalya, the ruler of Avanti, and Jayadratha; O lord of the people, Duḥśāsana, Durmukha, and Duḥsaha are also among them.
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ।
शलो भूरिश्रवाश्चोभौ विकर्णश्च तवात्मजः ॥६१॥
61. śrutāyuścitrasenaśca purumitro viviṁśatiḥ ,
śalo bhūriśravāścobhau vikarṇaśca tavātmajaḥ.
61. śrutāyuḥ citrasenaḥ ca purumitraḥ viviṃśatiḥ śalaḥ
bhūriśravāḥ ca ubhau vikarṇaḥ ca tava ātmajaḥ
61. Śrutāyu, Citrasena, Purumitra, and Viviṃśati; Shala, and Bhūriśravas, both of them, and your son Vikarṇa are also present.
अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः ।
न्यूनाः परेषां सप्तैव कस्मान्मे स्यात्पराजयः ॥६२॥
62. akṣauhiṇyo hi me rājandaśaikā ca samāhṛtāḥ ,
nyūnāḥ pareṣāṁ saptaiva kasmānme syātparājayaḥ.
62. akṣauhiṇyaḥ hi me rājan daśa ekā ca samāhṛtāḥ
nyūnāḥ pareṣām sapta eva kasmāt me syāt parājayaḥ
62. Indeed, O King, eleven akṣauhiṇīs have been assembled by me. The opponents have only seven, so how could there be a defeat for me?
बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः ।
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ॥६३॥
63. balaṁ triguṇato hīnaṁ yodhyaṁ prāha bṛhaspatiḥ ,
parebhyastriguṇā ceyaṁ mama rājannanīkinī.
63. balam triguṇataḥ hīnam yodhyam prāha bṛhaspatiḥ
parebhyaḥ triguṇā ca iyam mama rājan anīkinī
63. Bṛhaspati declared that an army which is three times inferior is suitable for combat. And O King, this army of mine is three times larger than the opponents' (army).
गुणहीनं परेषां च बहु पश्यामि भारत ।
गुणोदयं बहुगुणमात्मनश्च विशां पते ॥६४॥
64. guṇahīnaṁ pareṣāṁ ca bahu paśyāmi bhārata ,
guṇodayaṁ bahuguṇamātmanaśca viśāṁ pate.
64. guṇahīnam pareṣām ca bahu paśyāmi bhārata
guṇodayam bahuguṇam ātmanaḥ ca viśām pate
64. O Bhārata, I perceive a great lack of qualities in the enemies. And O lord of men, I see an abundance of many excellent qualities in my own (army).
एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत ।
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ॥६५॥
65. etatsarvaṁ samājñāya balāgryaṁ mama bhārata ,
nyūnatāṁ pāṇḍavānāṁ ca na mohaṁ gantumarhasi.
65. etat sarvam samājñāya balāgryam mama bhārata
nyūnatām pāṇḍavānām ca na moham gantum arhasi
65. O Bhārata, having fully understood all this - my superior strength and the inferiority of the Pandavas - you ought not to fall into delusion.
वैशंपायन उवाच ।
इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत ।
विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरंजयः ॥६६॥
66. vaiśaṁpāyana uvāca ,
ityuktvā saṁjayaṁ bhūyaḥ paryapṛcchata bhārata ,
vidhitsuḥ prāptakālāni jñātvā parapuraṁjayaḥ.
66. vaiśampāyana uvāca | iti uktvā saṃjayaṃ bhūyaḥ paryapṛcchata
bhārata | vidhitsuḥ prāptakālāni jñātvā parapuraṃjayaḥ
66. Vaiśampāyana said: O Bhārata (Dhṛtarāṣṭra), the conqueror of enemy cities, having understood the opportune moment and wishing to act, again questioned Sañjaya after having spoken thus.