Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-44

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे ।
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ॥१॥
1. dhṛtarāṣṭra uvāca ,
nivṛtte bhīmasene ca pāṇḍave ca yudhiṣṭhire ,
vadhyamāne bale cāpi māmake pāṇḍusṛñjayaiḥ.
1. dhṛtarāṣṭra uvāca | nivṛtte bhīmasene ca pāṇḍave ca
yudhiṣṭhire | vadhyamāne bale ca api māmake pāṇḍusṛñjayaiḥ
1. dhṛtarāṣṭra uvāca bhīmasene ca pāṇḍave yudhiṣṭhire ca
nivṛtte ca api māmake bale pāṇḍusṛñjayaiḥ vadhyamāne
1. Dhṛtarāṣṭra said: When Bhīmasena and the Pāṇḍava Yudhiṣṭhira had retreated, and even my own army was being slain by the Pāṇḍavas and Sañjayas...
द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः ।
किमकुर्वन्त कुरवस्तन्ममाचक्ष्व संजय ॥२॥
2. dravamāṇe balaughe ca nirākrande muhurmuhuḥ ,
kimakurvanta kuravastanmamācakṣva saṁjaya.
2. dravamāṇe balaughe ca nirākrande muhurmuhuḥ
kim akurvanta kuravaḥ tat mama ācakṣva sañjaya
2. sañjaya dravamāṇe balaughe ca muhurmuhuḥ
nirākrande kuravaḥ kim akurvanta tat mama ācakṣva
2. As the vast army was repeatedly fleeing, utterly without an outcry (of resistance or hope), what did the Kurus do then, O Sañjaya? Please tell me.
संजय उवाच ।
दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान् ।
क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत् ॥३॥
3. saṁjaya uvāca ,
dṛṣṭvā bhīmaṁ mahābāhuṁ sūtaputraḥ pratāpavān ,
krodharaktekṣaṇo rājanbhīmasenamupādravat.
3. sañjaya uvāca dṛṣṭvā bhīmam mahābāhum sūtaputraḥ
pratāpavān krodharaktekṣaṇaḥ rājan bhīmasenam upādravat
3. sañjaya uvāca rājan bhīmam mahābāhum dṛṣṭvā pratāpavān
sūtaputraḥ krodharaktekṣaṇaḥ bhīmasenam upādravat
3. Sañjaya said: "O King, upon seeing the mighty-armed Bhīma, the powerful son of Sūta (Karṇa), his eyes red with anger, charged towards Bhīmasena."
तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् ।
यत्नेन महता राजन्पर्यवस्थापयद्बली ॥४॥
4. tāvakaṁ ca balaṁ dṛṣṭvā bhīmasenātparāṅmukham ,
yatnena mahatā rājanparyavasthāpayadbalī.
4. tāvakam ca balam dṛṣṭvā bhīmasenāt parāṅmukham
yatnena mahatā rājan paryavasthāpayat balī
4. rājan balī tāvakam balam bhīmasenāt parāṅmukham
dṛṣṭvā mahatā yatnena paryavasthāpayat
4. O King, seeing your army turning away from Bhīmasena and fleeing, that powerful one (Karṇa) with great effort rallied and re-established it.
व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् ।
प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् ॥५॥
5. vyavasthāpya mahābāhustava putrasya vāhinīm ,
pratyudyayau tadā karṇaḥ pāṇḍavānyuddhadurmadān.
5. vyavasthāpya mahābāhuḥ tava putrasya vāhinīm
pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān
5. mahābāhuḥ karṇaḥ tava putrasya vāhinīm vyavasthāpya
tadā yuddhadurmadān pāṇḍavān pratyudyayau
5. After re-establishing your son's army, the mighty-armed Karṇa then confronted the Pāṇḍavas, who were maddened by battle.
प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः ।
धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् ॥६॥
6. pratyudyayustu rādheyaṁ pāṇḍavānāṁ mahārathāḥ ,
dhunvānāḥ kārmukāṇyājau vikṣipantaśca sāyakān.
6. pratyudyayuḥ tu rādheyam pāṇḍavānām mahārathāḥ
dhunvānāḥ kārmukāṇi ājau vikṣipantaḥ ca sāyakān
6. pāṇḍavānām mahārathāḥ tu rādheyam ājau kārmukāṇi
dhunvānāḥ ca sāyakān vikṣipantaḥ pratyudyayuḥ
6. And the great charioteers of the Pandavas advanced to meet Karna (Rādheya), brandishing their bows and discharging arrows in battle.
भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः ।
धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः ॥७॥
7. bhīmasenaḥ śinernaptā śikhaṇḍī janamejayaḥ ,
dhṛṣṭadyumnaśca balavānsarve cāpi prabhadrakāḥ.
7. bhīmasenaḥ śineḥ naptā śikhaṇḍī janamejayaḥ
dhṛṣṭadyumnaḥ ca balavān sarve ca api prabhadrākāḥ
7. bhīmasenaḥ śineḥ naptā śikhaṇḍī janamejayaḥ ca
balavān dhṛṣṭadyumnaḥ ca api sarve prabhadrākāḥ
7. Bhimasena, the grandson of Shini (Sātyaki), Shikhandi, Janamejaya, and the mighty Dhrishtadyumna, and also all the Prabhadrakas (warriors).
पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम् ।
अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः ॥८॥
8. pāñcālāśca naravyāghrāḥ samantāttava vāhinīm ,
abhyadravanta saṁkruddhāḥ samare jitakāśinaḥ.
8. pāñcālāḥ ca naravyāghrāḥ samantāt tava vāhinīm
abhyadravanta saṃkruddhāḥ samare jitakāśinaḥ
8. ca naravyāghrāḥ pāñcālāḥ samantāt saṃkruddhāḥ
samare jitakāśinaḥ tava vāhinīm abhyadravanta
8. And the tiger-like men (naravyāghrāḥ) among the Panchalas, highly enraged and victorious in battle, rushed towards your army from all sides.
तथैव तावका राजन्पाण्डवानामनीकिनीम् ।
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः ॥९॥
9. tathaiva tāvakā rājanpāṇḍavānāmanīkinīm ,
abhyadravanta tvaritā jighāṁsanto mahārathāḥ.
9. tathā eva tāvakāḥ rājan pāṇḍavānām anīkinīm
abhyadravanta tvaritāḥ jighāṃsantaḥ mahārathāḥ
9. rājan tathā eva tāvakāḥ tvaritāḥ jighāṃsantaḥ
mahārathāḥ pāṇḍavānām anīkinīm abhyadravanta
9. O King (rājan), similarly, your own swift great charioteers, desiring to kill, rushed towards the army of the Pandavas.
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् ॥१०॥
10. rathanāgāśvakalilaṁ pattidhvajasamākulam ,
babhūva puruṣavyāghra sainyamadbhutadarśanam.
10. ratha-nāga-aśva-kalilam patti-dhvaja-samākulam
babhūva puruṣa-vyāghra sainyam adbhuta-darśanam
10. puruṣa-vyāghra sainyam ratha-nāga-aśva-kalilam
patti-dhvaja-samākulam adbhuta-darśanam babhūva
10. O tiger among men, the army became an awe-inspiring sight, filled with chariots, elephants, and horses, and crowded with infantry and banners.
शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव ।
दुःशासनं महाराज महत्या सेनया वृतम् ॥११॥
11. śikhaṇḍī ca yayau karṇaṁ dhṛṣṭadyumnaḥ sutaṁ tava ,
duḥśāsanaṁ mahārāja mahatyā senayā vṛtam.
11. śikhaṇḍī ca yayau karṇam dhṛṣṭadyumnaḥ sutam
tava duḥśāsanam mahārāja mahatyā senayā vṛtam
11. mahārāja śikhaṇḍī ca karṇam yayau dhṛṣṭadyumnaḥ
tava sutam duḥśāsanam mahatyā senayā vṛtam (yayau)
11. O great king, Śikhaṇḍī went towards Karṇa, and Dhṛṣṭadyumna went towards your son Duḥśāsana, who was surrounded by a mighty army.
नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः ।
उलूकं समरे राजन्सहदेवः समभ्ययात् ॥१२॥
12. nakulo vṛṣasenaṁ ca citrasenaṁ yudhiṣṭhiraḥ ,
ulūkaṁ samare rājansahadevaḥ samabhyayāt.
12. nakulaḥ vṛṣasenam ca citrasenam yudhiṣṭhiraḥ
ulūkam samare rājan sahadevaḥ samabhyayāt
12. rājan nakulaḥ vṛṣasenam (yayau) yudhiṣṭhiraḥ citrasenam
(yayau) ca sahadevaḥ ulūkam samare samabhyayāt
12. O king, Nakula advanced against Vṛṣasena, Yudhiṣṭhira advanced against Citrasena, and Sahadeva advanced against Ulūka in battle.
सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान् ।
अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः ॥१३॥
13. sātyakiḥ śakuniṁ cāpi bhīmasenaśca kauravān ,
arjunaṁ ca raṇe yattaṁ droṇaputro mahārathaḥ.
13. sātyakiḥ śakunim ca api bhīmasenaḥ ca kauravān
arjunam ca raṇe yattam droṇaputraḥ mahārathaḥ
13. sātyakiḥ śakunim (yayau) ca api
bhīmasenaḥ ca kauravān (yayau)
droṇaputraḥ mahārathaḥ ca
raṇe yattam arjunam (samabhyayāt)
13. Sātyaki advanced against Śakuni, Bhīmasena against the Kauravas, and Droṇa's son (Aśvatthāman), the great charioteer, advanced against Arjuna, who was ever-prepared in battle.
युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे ।
कृतवर्मा च बलवानुत्तमौजसमाद्रवत् ॥१४॥
14. yudhāmanyuṁ maheṣvāsaṁ gautamo'bhyapatadraṇe ,
kṛtavarmā ca balavānuttamaujasamādravat.
14. yudhāmanyum maheṣvāsam gautamaḥ abhyapatat
raṇe kṛtavarmā ca balavān uttamaujasam ādravat
14. gautamaḥ maheṣvāsam yudhāmanyum raṇe abhyapatat
ca balavān kṛtavarmā uttamaujasam ādravat
14. Gautama attacked the great archer Yudhāmanyu in battle. And the mighty Kṛtavarmā charged towards Uttamaujas.
भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष ।
सहानीकान्महाबाहुरेक एवाभ्यवारयत् ॥१५॥
15. bhīmasenaḥ kurūnsarvānputrāṁśca tava māriṣa ,
sahānīkānmahābāhureka evābhyavārayat.
15. bhīmasenaḥ kurūn sarvān putrān ca tava māriṣa
sahānīkān mahābāhuḥ ekaḥ eva abhyavārayat
15. māriṣa bhīmasenaḥ mahābāhuḥ ekaḥ eva tava
sarvān kurūn ca sahānīkān putrān abhyavārayat
15. O respected one, Bhīmasena, the mighty-armed one, alone held back all your sons and the Kuru warriors along with their armies.
शिखण्डी च ततः कर्णं विचरन्तमभीतवत् ।
भीष्महन्ता महाराज वारयामास पत्रिभिः ॥१६॥
16. śikhaṇḍī ca tataḥ karṇaṁ vicarantamabhītavat ,
bhīṣmahantā mahārāja vārayāmāsa patribhiḥ.
16. śikhaṇḍī ca tataḥ karṇam vicarantam abhītavat
bhīṣmahantā mahārāja vārayāmāsa patribhiḥ
16. mahārāja tataḥ ca bhīṣmahantā śikhaṇḍī
abhītavat vicarantam karṇam patribhiḥ vārayāmāsa
16. O great king, then Śikhaṇḍī, the killer of Bhīṣma, fearlessly checked Karṇa, who was moving about, with his arrows.
प्रतिरब्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः ।
शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये व्यताडयत् ॥१७॥
17. pratirabdhastataḥ karṇo roṣātprasphuritādharaḥ ,
śikhaṇḍinaṁ tribhirbāṇairbhruvormadhye vyatāḍayat.
17. pratirabdhaḥ tataḥ karṇaḥ roṣāt prasphuritādharaḥ
śikhaṇḍinam tribhiḥ bāṇaiḥ bhruvoḥ madhye vyatāḍayat
17. tataḥ roṣāt prasphuritādharaḥ pratirabdhaḥ karṇaḥ
tribhiḥ bāṇaiḥ śikhaṇḍinam bhruvoḥ madhye vyatāḍayat
17. Then Karṇa, enraged and with trembling lips, struck Śikhaṇḍī between the eyebrows with three arrows.
धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत ।
राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः ॥१८॥
18. dhārayaṁstu sa tānbāṇāñśikhaṇḍī bahvaśobhata ,
rājataḥ parvato yadvattribhiḥ śṛṅgaiḥ samanvitaḥ.
18. dhārayan tu saḥ tān bāṇān śikhaṇḍī bahu aśobhata
rajataḥ parvataḥ yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ
18. śikhaṇḍī tān bāṇān dhārayan tu saḥ bahu aśobhata
yadvat rajataḥ parvataḥ tribhiḥ śṛṅgaiḥ samanvitaḥ
18. Shikhaṇḍī, holding those arrows, appeared very splendid, just like a silver mountain endowed with three peaks.
सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे ।
कर्णं विव्याध समरे नवत्या निशितैः शरैः ॥१९॥
19. so'tividdho maheṣvāsaḥ sūtaputreṇa saṁyuge ,
karṇaṁ vivyādha samare navatyā niśitaiḥ śaraiḥ.
19. saḥ atividdhaḥ maheṣvāsaḥ sūtaputreṇa saṃyuge
karṇam vivyādha samare navatyā niśitaiḥ śaraiḥ
19. saḥ maheṣvāsaḥ sūtaputreṇa saṃyuge atividdhaḥ
samare navatyā niśitaiḥ śaraiḥ karṇam vivyādha
19. Though deeply wounded by the son of Sūta (Karna) in battle, that great archer (Shikhaṇḍī) in turn struck Karna with ninety sharp arrows.
तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिः शरैः ।
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ॥२०॥
20. tasya karṇo hayānhatvā sārathiṁ ca tribhiḥ śaraiḥ ,
unmamātha dhvajaṁ cāsya kṣurapreṇa mahārathaḥ.
20. tasya karṇaḥ hayān hatvā sārathim ca tribhiḥ śaraiḥ
unmamātha dhvajam ca asya kṣurapreṇa mahārathaḥ
20. mahārathaḥ karṇaḥ tasya asya hayān ca sārathim
tribhiḥ śaraiḥ hatvā ca kṣurapreṇa dhvajam unmamātha
20. Then Karna, the great charioteer, having killed Shikhaṇḍī's horses and charioteer with three arrows, also cut down his banner with a razor-edged arrow.
हताश्वात्तु ततो यानादवप्लुत्य महारथः ।
शक्तिं चिक्षेप कर्णाय संक्रुद्धः शत्रुतापनः ॥२१॥
21. hatāśvāttu tato yānādavaplutya mahārathaḥ ,
śaktiṁ cikṣepa karṇāya saṁkruddhaḥ śatrutāpanaḥ.
21. hatāśvāt tu tataḥ yānāt avaplutya mahārathaḥ
śaktim cikṣepa karṇāya saṃkruddhaḥ śatrutāpanaḥ
21. tataḥ tu mahārathaḥ saṃkruddhaḥ śatrutāpanaḥ
hatāśvāt yānāt avaplutya karṇāya śaktim cikṣepa
21. But then, that great charioteer (Shikhaṇḍī), having jumped down from his chariot whose horses had been killed, greatly enraged and a tormentor of enemies, threw a spear (śakti) at Karna.
तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः ।
शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ॥२२॥
22. tāṁ chittvā samare karṇastribhirbhārata sāyakaiḥ ,
śikhaṇḍinamathāvidhyannavabhirniśitaiḥ śaraiḥ.
22. tām chittvā samare karṇaḥ tribhiḥ bhārata sāyakaiḥ
śikhaṇḍinam atha avidhyat navabhiḥ niśitaiḥ śaraiḥ
22. O Bharata, Karna, having cut her (Shikhandin's bowstring) in battle with three arrows, then pierced Shikhandin with nine sharp arrows.
कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः ।
अपयातस्ततस्तूर्णं शिखण्डी जयतां वरः ॥२३॥
23. karṇacāpacyutānbāṇānvarjayaṁstu narottamaḥ ,
apayātastatastūrṇaṁ śikhaṇḍī jayatāṁ varaḥ.
23. karṇacāpacyutān bāṇān varjayan tu narottamaḥ
apayātaḥ tataḥ tūrṇam śikhaṇḍī jayatām varaḥ
23. But Shikhandin, that best among men and foremost among victors, evading the arrows released from Karna's bow, swiftly withdrew from there.
ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् ।
तूलराशिं समासाद्य यथा वायुर्महाजवः ॥२४॥
24. tataḥ karṇo mahārāja pāṇḍusainyānyaśātayat ,
tūlarāśiṁ samāsādya yathā vāyurmahājavaḥ.
24. tataḥ karṇaḥ mahārāja pāṇḍusainyāni aśātayat
tūlarāśim samāsādya yathā vāyuḥ mahājavaḥ
24. Then, O great king, Karna destroyed the armies of the Pandavas, just as a powerful wind, having come upon a heap of cotton, scatters it.
धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः ।
दुःशासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥२५॥
25. dhṛṣṭadyumno mahārāja tava putreṇa pīḍitaḥ ,
duḥśāsanaṁ tribhirbāṇairabhyavidhyatstanāntare.
25. dhṛṣṭadyumnaḥ mahārāja tava putreṇa pīḍitaḥ
duḥśāsanam tribhiḥ bāṇaiḥ abhyavidhyat stanāntare
25. O great king, Dhristadyumna, though harassed by your son Duhshasana, pierced Duhshasana in the chest with three arrows.
तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष ।
शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ॥२६॥
26. tasya duḥśāsano bāhuṁ savyaṁ vivyādha māriṣa ,
śitena rukmapuṅkhena bhallena nataparvaṇā.
26. tasya duḥśāsanaḥ bāhum savyam vivyādha māriṣa
śitena rukmapuṅkhena bhallena nataparvaṇā
26. māriṣa duḥśāsanaḥ tasya savyam bāhum śitena
rukmapuṅkhena nataparvaṇā bhallena vivyādha
26. O respected one, Duḥśāsana pierced his left arm with a sharp dart, which had a gold shaft and a bent joint.
धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः ।
दुःशासनाय संक्रुद्धः प्रेषयामास भारत ॥२७॥
27. dhṛṣṭadyumnastu nirviddhaḥ śaraṁ ghoramamarṣaṇaḥ ,
duḥśāsanāya saṁkruddhaḥ preṣayāmāsa bhārata.
27. dhṛṣṭadyumnaḥ tu nirviddhaḥ śaram ghoram amarṣaṇaḥ
duḥśāsanāya saṃkruddhaḥ preṣayāmāsa bhārata
27. bhārata dhṛṣṭadyumnaḥ tu nirviddhaḥ amarṣaṇaḥ
saṃkruddhaḥ duḥśāsanāya ghoram śaram preṣayāmāsa
27. But Dhṛṣṭadyumna, having been pierced, became utterly furious and, unable to tolerate it, O Bhārata, he discharged a terrible arrow at Duḥśāsana.
आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् ।
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशां पते ॥२८॥
28. āpatantaṁ mahāvegaṁ dhṛṣṭadyumnasamīritam ,
śaraiściccheda putraste tribhireva viśāṁ pate.
28. āpatantam mahāvegam dhṛṣṭadyumnasamīritam śaraiḥ
ciccheda putraḥ te tribhiḥ eva viśām pate
28. viśām pate te putraḥ dhṛṣṭadyumnasamīritam mahāvegam
āpatantam (śaram) eva tribhiḥ śaraiḥ ciccheda
28. O lord of the people, your son cut down that arrow—which was coming with great velocity, propelled by Dhṛṣṭadyumna—with just three of his own arrows.
अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः ।
धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्दयत् ॥२९॥
29. athāparaiḥ saptadaśairbhallaiḥ kanakabhūṣaṇaiḥ ,
dhṛṣṭadyumnaṁ samāsādya bāhvorurasi cārdayat.
29. atha aparaiḥ saptadaśaiḥ bhallaiḥ kanakabhūṣaṇaiḥ
dhṛṣṭadyumnam samāsādya bāhvoḥ urasi ca ārdayat
29. atha (putraḥ te) dhṛṣṭadyumnam samāsādya aparaiḥ
saptadaśaiḥ kanakabhūṣaṇaiḥ bhallaiḥ ca bāhvoḥ urasi ārdayat
29. Then, having closed in on Dhṛṣṭadyumna, he wounded him in both arms and the chest with seventeen other gold-adorned darts.
ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष ।
क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः ॥३०॥
30. tataḥ sa pārṣataḥ kruddho dhanuściccheda māriṣa ,
kṣurapreṇa sutīkṣṇena tata uccukruśurjanāḥ.
30. tataḥ saḥ pārṣataḥ kruddhaḥ dhanuḥ ciccheda māriṣa
kṣurapreṇa sutīkṣṇena tataḥ uccukruśuḥ janāḥ
30. māriṣa tataḥ saḥ pārṣataḥ kruddhaḥ sutīkṣṇena
kṣurapreṇa dhanuḥ ciccheda tataḥ janāḥ uccukruśuḥ
30. O respectable one, then that enraged son of Pṛṣata (Dhṛṣṭadyumna) cut his bow with a very sharp, razor-headed arrow. Then the people cried out loudly.
अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ ।
धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् ॥३१॥
31. athānyaddhanurādāya putraste bharatarṣabha ,
dhṛṣṭadyumnaṁ śaravrātaiḥ samantātparyavārayat.
31. atha anyat dhanuḥ ādāya putraḥ te bharatarṣabha
dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat
31. bharatarṣabha atha te putraḥ anyat dhanuḥ ādāya
dhṛṣṭadyumnaṃ samantāt śaravrātaiḥ paryavārayat
31. O best among the Bhāratas, then your son (Karṇa), having taken another bow, surrounded Dhṛṣṭadyumna from all sides with showers of arrows.
तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः ।
व्यहसन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः ॥३२॥
32. tava putrasya te dṛṣṭvā vikramaṁ taṁ mahātmanaḥ ,
vyahasanta raṇe yodhāḥ siddhāścāpsarasāṁ gaṇāḥ.
32. tava putrasya te dṛṣṭvā vikramaṃ taṃ mahātmanaḥ
vyahasanta raṇe yodhāḥ siddhāḥ ca apsarasāṃ gaṇāḥ
32. tava putrasya te mahātmanaḥ taṃ vikramaṃ dṛṣṭvā
raṇe yodhāḥ ca siddhāḥ apsarasāṃ gaṇāḥ vyahasanta
32. Having seen that valor (vikrama) of your son, the great-souled (mahātman) Karṇa, the warriors in the battle, as well as the Siddhas and the hosts of Apsarases, laughed.
ततः प्रववृते युद्धं तावकानां परैः सह ।
घोरं प्राणभृतां काले घोररूपं परंतप ॥३३॥
33. tataḥ pravavṛte yuddhaṁ tāvakānāṁ paraiḥ saha ,
ghoraṁ prāṇabhṛtāṁ kāle ghorarūpaṁ paraṁtapa.
33. tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha
ghoraṃ prāṇabhṛtāṃ kāle ghorarūpaṃ paraṃtapa
33. paraṃtapa tataḥ tāvakānāṃ paraiḥ saha ghoraṃ
ghorarūpaṃ yuddhaṃ prāṇabhṛtāṃ kāle pravavṛte
33. O tormentor of foes, then a terrible battle (yuddha) of dreadful appearance commenced between your kinsmen and the enemies, at a time (kāla) for all living beings (i.e., a time of great destruction or death).
नकुलं वृषसेनस्तु विद्ध्वा पञ्चभिरायसैः ।
पितुः समीपे तिष्ठन्तं त्रिभिरन्यैरविध्यत ॥३४॥
34. nakulaṁ vṛṣasenastu viddhvā pañcabhirāyasaiḥ ,
pituḥ samīpe tiṣṭhantaṁ tribhiranyairavidhyata.
34. nakulaṃ vṛṣasenaḥ tu viddhvā pañcabhiḥ āyasaiḥ
pituḥ samīpe tiṣṭhantam tribhiḥ anyaiḥ avidhyata
34. vṛṣasenaḥ tu pañcabhiḥ āyasaiḥ nakulaṃ viddhvā
pituḥ samīpe tiṣṭhantam tribhiḥ anyaiḥ avidhyata
34. Vṛṣasena, having first struck Nakula with five iron arrows, then pierced him with three other arrows as he stood near his father.
नकुलस्तु ततः क्रुद्धो वृषसेनं स्मयन्निव ।
नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम् ॥३५॥
35. nakulastu tataḥ kruddho vṛṣasenaṁ smayanniva ,
nārācena sutīkṣṇena vivyādha hṛdaye dṛḍham.
35. nakulaḥ tu tataḥ kruddhaḥ vṛṣasenaṃ smayan
iva nārācena sutīkṣṇena vivyādha hṛdaye dṛḍham
35. nakulaḥ tu tataḥ kruddhaḥ smayan iva sutīkṣṇena
nārācena vṛṣasenaṃ hṛdaye dṛḍham vivyādha
35. But Nakula, enraged, then smilingly pierced Vṛṣasena firmly in the heart with a very sharp arrow.
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।
शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः ॥३६॥
36. so'tividdho balavatā śatruṇā śatrukarśanaḥ ,
śatruṁ vivyādha viṁśatyā sa ca taṁ pañcabhiḥ śaraiḥ.
36. saḥ atividdhaḥ balavatā śatruṇā śatrukārśanaḥ śatruṃ
vivyādha viṃśatyā saḥ ca taṃ pañcabhiḥ śaraiḥ
36. saḥ śatrukārśanaḥ balavatā śatruṇā atividdhaḥ
śatruṃ viṃśatyā saḥ ca taṃ pañcabhiḥ śaraiḥ
36. Though greatly wounded by his strong enemy (Nakula), that tormentor of foes (Vṛṣasena) pierced Nakula with twenty arrows; and Nakula, in turn, struck him with five arrows.
ततः शरसहस्रेण तावुभौ पुरुषर्षभौ ।
अन्योन्यमाच्छादयतामथाभज्यत वाहिनी ॥३७॥
37. tataḥ śarasahasreṇa tāvubhau puruṣarṣabhau ,
anyonyamācchādayatāmathābhajyata vāhinī.
37. tataḥ śarasahasreṇa tau ubhau puruṣarṣabhau
anyonyam ācchādayatām atha abhajyata vāhinī
37. tataḥ śarasahasreṇa tau ubhau puruṣarṣabhau
anyonyam ācchādayatām atha vāhinī abhajyata
37. Then, with thousands of arrows, those two eminent men (puruṣa) covered each other, and at that point, the army was routed.
दृष्ट्वा तु प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः ।
निवारयामास बलादनुपत्य विशां पते ।
निवृत्ते तु ततः कर्णे नकुलः कौरवान्ययौ ॥३८॥
38. dṛṣṭvā tu pradrutāṁ senāṁ dhārtarāṣṭrasya sūtajaḥ ,
nivārayāmāsa balādanupatya viśāṁ pate ,
nivṛtte tu tataḥ karṇe nakulaḥ kauravānyayau.
38. dṛṣṭvā tu pradrutām senām
dhārtarāṣṭrasya sūtajaḥ nivārayāmāsa balāt
anupatya viśām pate nivṛtte tu
tataḥ karṇe nakulaḥ kauravān yayau
38. viśām pate,
tu dṛṣṭvā dhārtarāṣṭrasya senām pradrutām,
sūtajaḥ balāt anupatya nivārayāmāsa.
tu tataḥ karṇe nivṛtte,
nakulaḥ kauravān yayau.
38. Having seen the army of Dhritarashtra's son (Duryodhana/Kauravas) fleeing, Karna (the charioteer's son) pursued them and forcibly stopped them, O lord of men. But then, when Karna retreated, Nakula attacked the Kauravas.
कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु ।
जुगोप चक्रं त्वरितं राधेयस्यैव मारिष ॥३९॥
39. karṇaputrastu samare hitvā nakulameva tu ,
jugopa cakraṁ tvaritaṁ rādheyasyaiva māriṣa.
39. karṇaputraḥ tu samare hitvā nakulam eva tu
jugopa cakram tvaritam rādheyasya eva māriṣa
39. māriṣa,
tu karṇaputraḥ samare nakulam eva hitvā,
tu rādheyasya cakram tvaritam jugopa.
39. But Karna's son, O venerable one, abandoning Nakula in battle, quickly protected Karna's (Rādheya's) chariot wheel.
उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः ।
तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् ।
सारथिं प्रेषयामास यमस्य सदनं प्रति ॥४०॥
40. ulūkastu raṇe kruddhaḥ sahadevena vāritaḥ ,
tasyāśvāṁścaturo hatvā sahadevaḥ pratāpavān ,
sārathiṁ preṣayāmāsa yamasya sadanaṁ prati.
40. ulūkaḥ tu raṇe kruddhaḥ sahadevena
vāritaḥ tasya aśvān caturaḥ hatvā
sahadevaḥ pratāpavān sārathim
preṣayāmāsa yamasya sadanam prati
40. tu raṇe kruddhaḥ ulūkaḥ sahadevena vāritaḥ.
pratāpavān sahadevaḥ tasya caturaḥ aśvān hatvā,
sārathim yamasya sadanam prati preṣayāmāsa.
40. But Ulooka, enraged in battle, was warded off by Sahadeva. The valiant Sahadeva, having killed his four horses, sent his (Ulooka's) charioteer towards Yama's abode.
उलूकस्तु ततो यानादवप्लुत्य विशां पते ।
त्रिगर्तानां बलं पूर्णं जगाम पितृनन्दनः ॥४१॥
41. ulūkastu tato yānādavaplutya viśāṁ pate ,
trigartānāṁ balaṁ pūrṇaṁ jagāma pitṛnandanaḥ.
41. ulūkaḥ tu tataḥ yānāt avaplutya viśām pate
trigartānām balam pūrṇam jagāma pitṛnandanaḥ
41. viśām pate,
tu ulūkaḥ tataḥ yānāt avaplutya,
pitṛnandanaḥ trigartānām pūrṇam balam jagāma.
41. But Ulooka, O lord of men, having jumped down from his chariot, then went to the entire army of the Trigartas, he who was his father's delight.
सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः ।
ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव ॥४२॥
42. sātyakiḥ śakuniṁ viddhvā viṁśatyā niśitaiḥ śaraiḥ ,
dhvajaṁ ciccheda bhallena saubalasya hasanniva.
42. sātyakiḥ śakunim viddhvā viṃśatyā niśitaiḥ śaraiḥ
dhvajam ciccheda bhallena saubalasya hasan iva
42. sātyakiḥ śakunim viddhvā viṃśatyā niśitaiḥ śaraiḥ
saubalasya dhvajam bhallena hasan iva ciccheda
42. Satyaki, having struck Shakuni with twenty sharp arrows, cut down Saubala's (Shakuni's) banner with a broad-headed arrow, as if laughing.
सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान् ।
विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् ॥४३॥
43. saubalastasya samare kruddho rājanpratāpavān ,
vidārya kavacaṁ bhūyo dhvajaṁ ciccheda kāñcanam.
43. saubalaḥ tasya samare kruddhaḥ rājan pratāpavān
vidārya kavacam bhūyaḥ dhvajam ciccheda kāñcanam
43. rājan pratāpavān kruddhaḥ saubalaḥ samare tasya
kavacam vidārya bhūyaḥ kāñcanam dhvajam ciccheda
43. O King, the valorous Saubala (Shakuni), enraged in that battle, after tearing his (Satyaki's) armor, again cut down the golden banner.
अथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत ।
सारथिं च महाराज त्रिभिरेव समार्दयत् ।
अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम् ॥४४॥
44. athainaṁ niśitairbāṇaiḥ sātyakiḥ pratyavidhyata ,
sārathiṁ ca mahārāja tribhireva samārdayat ,
athāsya vāhāṁstvaritaḥ śarairninye yamakṣayam.
44. atha enam niśitaiḥ bāṇaiḥ sātyakiḥ
prati avidhyata sārathiṃ ca mahārāja
tribhiḥ eva samārdayat atha asya
vāhān tvaritaḥ śaraiḥ ninye yamakṣayam
44. mahārāja atha sātyakiḥ enam niśitaiḥ bāṇaiḥ
pratyavidhyata ca tribhiḥ eva (bāṇaiḥ)
sārathiṃ samārdayat atha tvaritaḥ
(sātyakiḥ) asya vāhān śaraiḥ yamakṣayam ninye
44. O great King, then Satyaki struck him (Shakuni) back with sharp arrows and wounded his charioteer with just three (arrows). Then, swiftly, he sent his horses to the abode of Yama (the god of death) with (more) arrows.
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ ।
आरुरोह रथं तूर्णमुलूकस्य महारथः ।
अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः ॥४५॥
45. tato'vaplutya sahasā śakunirbharatarṣabha ,
āruroha rathaṁ tūrṇamulūkasya mahārathaḥ ,
apovāhātha śīghraṁ sa śaineyādyuddhaśālinaḥ.
45. tataḥ avaplutya sahasā śakuniḥ
bharatarṣabha ārūroha rathaṃ tūrṇaṃ
ulūkasya mahārathaḥ apovāha atha
śīghraṃ sa śaineyāt yuddhaśālinaḥ
45. bharatarṣabha tataḥ mahārathaḥ śakuniḥ
sahasā avaplutya tūrṇaṃ ulūkasya
ratham ārūroha atha sa (ulūkaḥ)
yuddhaśālinaḥ śaineyāt śīghram apovāha
45. O best of Bharatas, then Shakuni, the great warrior, having suddenly leaped down, quickly mounted Uluka's chariot. Then, Uluka, swiftly drove him (Shakuni) away from Shaineya (Satyaki), who was glorious in battle.
सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम् ।
अभिदुद्राव वेगेन ततोऽनीकमभिद्यत ॥४६॥
46. sātyakistu raṇe rājaṁstāvakānāmanīkinīm ,
abhidudrāva vegena tato'nīkamabhidyata.
46. sātyakiḥ tu raṇe rājan tāvakānām anīkinīm
abhidudrāva vegena tataḥ anīkam abhidyata
46. rājan sātyakiḥ tu raṇe tāvakānām anīkinīm
vegena abhidudrāva tataḥ anīkam abhidyata
46. O King, Satyaki swiftly charged towards your army in battle. Consequently, that army was shattered.
शैनेयशरनुन्नं तु ततः सैन्यं विशां पते ।
भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत् ॥४७॥
47. śaineyaśaranunnaṁ tu tataḥ sainyaṁ viśāṁ pate ,
bheje daśa diśastūrṇaṁ nyapatacca gatāsuvat.
47. śaineyaśaranunnam tu tataḥ sainyam viśām pate
bheje daśa diśaḥ tūrṇam nyapatat ca gatāsuvat
47. viśām pate tataḥ tu śaineyaśaranunnam sainyam
tūrṇam daśa diśaḥ bheje ca gatāsuvat nyapatat
47. O Lord of the people, the army, propelled by Shaineya's (Satyaki's) arrows, then swiftly scattered in all ten directions, falling lifelessly like corpses.
भीमसेनं तव सुतो वारयामास संयुगे ।
तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् ।
चक्रे लोकेश्वरं तत्र तेनातुष्यन्त चारणाः ॥४८॥
48. bhīmasenaṁ tava suto vārayāmāsa saṁyuge ,
taṁ tu bhīmo muhūrtena vyaśvasūtarathadhvajam ,
cakre lokeśvaraṁ tatra tenātuṣyanta cāraṇāḥ.
48. bhīmasenam tava sutaḥ vārayāmāsa
saṁyuge tam tu bhīmaḥ muhūrtena
vyaśvasūtarathadhvajam cakre lokeśvaram
tatra tena atuṣyanta cāraṇāḥ
48. tava sutaḥ saṁyuge bhīmasenam
vārayāmāsa tu bhīmaḥ tam lokeśvaram
muhūrtena vyaśvasūtarathadhvajam
cakre tatra tena cāraṇāḥ atuṣyanta
48. Your son (Duryodhana) attempted to restrain Bhimasena in battle. But Bhima, in an instant, stripped that great king (Duryodhana) of his horses, charioteer, chariot, and banner. At this sight, the Charanans (celestial bards) were greatly pleased.
ततोऽपायान्नृपस्तत्र भीमसेनस्य गोचरात् ।
कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् ।
तत्र रावो महानासीद्भीममेकं जिघांसताम् ॥४९॥
49. tato'pāyānnṛpastatra bhīmasenasya gocarāt ,
kurusainyaṁ tataḥ sarvaṁ bhīmasenamupādravat ,
tatra rāvo mahānāsīdbhīmamekaṁ jighāṁsatām.
49. tataḥ apāyāt nṛpaḥ tatra bhīmasenasya
gocarāt kurusainyam tataḥ sarvam
bhīmasenam upādravat tatra rāvaḥ
mahān āsīt bhīmam ekam jighāṁsatām
49. tatra nṛpaḥ bhīmasenasya gocarāt
tataḥ apāyāt tataḥ sarvam kurusainyam
bhīmasenam upādravat tatra ekam
bhīmam jighāṁsatām mahān rāvaḥ āsīt
49. Then the king (Duryodhana) departed from Bhimasena's presence. Thereupon, the entire Kuru army rushed towards Bhimasena. A great roar arose from those who sought to kill Bhima, who stood alone.
युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे ।
अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः ॥५०॥
50. yudhāmanyuḥ kṛpaṁ viddhvā dhanurasyāśu cicchide ,
athānyaddhanurādāya kṛpaḥ śastrabhṛtāṁ varaḥ.
50. yudhāmanyuḥ kṛpaṃ viddhvā dhanuḥ asya āśu cicchide
atha anyat dhanuḥ ādāya kṛpaḥ śastrabhṛtām varaḥ
50. yudhāmanyuḥ kṛpaṃ viddhvā asya dhanuḥ āśu cicchide
atha śastrabhṛtām varaḥ kṛpaḥ anyat dhanuḥ ādāya
50. Yudhāmanyu, having wounded Kṛpa, swiftly cut his bow. Then Kṛpa, who was the foremost among weapon-bearers, taking up another bow,
युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ ।
ततोऽपायाद्रथेनैव युधामन्युर्महारथः ॥५१॥
51. yudhāmanyordhvajaṁ sūtaṁ chatraṁ cāpātayatkṣitau ,
tato'pāyādrathenaiva yudhāmanyurmahārathaḥ.
51. yudhāmanyoḥ dhvajaṃ sūtaṃ chatraṃ ca apātayat kṣitau
tataḥ apāyāt rathena eva yudhāmanyuḥ mahārathaḥ
51. tataḥ [kṛpaḥ] yudhāmanyoḥ dhvajaṃ sūtaṃ ca chatraṃ kṣitau
apātayat mahārathaḥ yudhāmanyuḥ rathena eva apāyāt
51. [Kṛpa, the best among weapon-bearers,] caused Yudhāmanyu's banner, charioteer, and canopy to fall to the ground. Thereupon, Yudhāmanyu, who was a great chariot-warrior (mahāratha), indeed withdrew with his chariot.
उत्तमौजास्तु हार्दिक्यं शरैर्भीमपराक्रमम् ।
छादयामास सहसा मेघो वृष्ट्या यथाचलम् ॥५२॥
52. uttamaujāstu hārdikyaṁ śarairbhīmaparākramam ,
chādayāmāsa sahasā megho vṛṣṭyā yathācalam.
52. uttamaujāḥ tu hārdikyaṃ śaraiḥ bhīmaparākramam
chādayām āsa sahasā meghaḥ vṛṣṭyā yathā acalam
52. uttamaujāḥ tu śaraiḥ bhīmaparākramam hārdikyaṃ
sahasā chādayām āsa yathā meghaḥ vṛṣṭyā acalam
52. But Uttamaujas, with his arrows, suddenly enveloped Hārdikya, who possessed tremendous valor, just as a cloud (megha) covers a mountain with a downpour.
तद्युद्धं सुमहच्चासीद्घोररूपं परंतप ।
यादृशं न मया युद्धं दृष्टपूर्वं विशां पते ॥५३॥
53. tadyuddhaṁ sumahaccāsīdghorarūpaṁ paraṁtapa ,
yādṛśaṁ na mayā yuddhaṁ dṛṣṭapūrvaṁ viśāṁ pate.
53. tat yuddhaṃ sumahat ca āsīt ghorarūpaṃ parantapa
yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśām pate
53. parantapa tat yuddhaṃ sumahat ca ghorarūpaṃ āsīt
viśām pate mayā yādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na
53. That battle, O scorcher of foes (parantapa), was indeed very great and frightful in its nature. I had never before seen such a battle, O lord of men (viśāṃ pate).
कृतवर्मा ततो राजन्नुत्तमौजसमाहवे ।
हृदि विव्याध स तदा रथोपस्थ उपाविशत् ॥५४॥
54. kṛtavarmā tato rājannuttamaujasamāhave ,
hṛdi vivyādha sa tadā rathopastha upāviśat.
54. kṛtavarmā tataḥ rājan uttamaujasam āhave
hṛdi vivyādha saḥ tadā rathopastha upāviśat
54. rājan tataḥ kṛtavarmā āhave uttamaujasam
hṛdi vivyādha tadā saḥ rathopastha upāviśat
54. O King, Kṛtavarmā then pierced Uttamaujas in the heart during the battle. At that moment, Uttamaujas collapsed onto his chariot seat.
सारथिस्तमपोवाह रथेन रथिनां वरम् ।
ततस्तु सत्वरं राजन्पाण्डुसैन्यमुपाद्रवत् ॥५५॥
55. sārathistamapovāha rathena rathināṁ varam ,
tatastu satvaraṁ rājanpāṇḍusainyamupādravat.
55. sārathiḥ tam apovāha rathena rathinām varam
tataḥ tu satvaram rājan pāṇḍusainyam upādravat
55. rājan sārathiḥ tam rathinām varam rathena apovāha
tataḥ tu (kṛtavarmā) satvaram pāṇḍusainyam upādravat
55. O King, his charioteer drove away that finest of charioteers (Uttamaujas) in the chariot. But then, Kṛtavarmā quickly rushed towards the Pāṇḍava army.