महाभारतः
mahābhārataḥ
-
book-12, chapter-172
युधिष्ठिर उवाच ।
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् ।
किं च कुर्वन्नरो लोके प्राप्नोति परमां गतिम् ॥१॥
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् ।
किं च कुर्वन्नरो लोके प्राप्नोति परमां गतिम् ॥१॥
1. yudhiṣṭhira uvāca ,
kena vṛttena vṛttajña vītaśokaścarenmahīm ,
kiṁ ca kurvannaro loke prāpnoti paramāṁ gatim.
kena vṛttena vṛttajña vītaśokaścarenmahīm ,
kiṁ ca kurvannaro loke prāpnoti paramāṁ gatim.
1.
yudhiṣṭhiraḥ uvāca kena vṛttena vṛttajña vītaśokaḥ caret
mahīm kim ca kurvan naraḥ loke prāpnoti paramām gatim
mahīm kim ca kurvan naraḥ loke prāpnoti paramām gatim
1.
yudhiṣṭhiraḥ uvāca vṛttajña kena vṛttena vītaśokaḥ mahīm
caret ca naraḥ loke kim kurvan paramām gatim prāpnoti
caret ca naraḥ loke kim kurvan paramām gatim prāpnoti
1.
Yudhiṣṭhira said: O knower of conduct, by what kind of life should one live on earth, freed from sorrow? And by doing what does a person in the world attain the supreme destination?
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्रादस्य च संवादं मुनेराजगरस्य च ॥२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्रादस्य च संवादं मुनेराजगरस्य च ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
prahrādasya ca saṁvādaṁ munerājagarasya ca.
atrāpyudāharantīmamitihāsaṁ purātanam ,
prahrādasya ca saṁvādaṁ munerājagarasya ca.
2.
bhīṣma uvāca atra api udāharanti imam itihāsam
purātanam prahlādasya ca saṃvādam muneḥ ājagarasya ca
purātanam prahlādasya ca saṃvādam muneḥ ājagarasya ca
2.
bhīṣma uvāca atra api imam purātanam itihāsam
prahlādasya ca ājagarasya muneḥ ca saṃvādam udāharanti
prahlādasya ca ājagarasya muneḥ ca saṃvādam udāharanti
2.
Bhishma said: Regarding this, they also narrate this ancient story, the dialogue between Prahlāda and the sage Ajagara.
चरन्तं ब्राह्मणं कंचित्कल्यचित्तमनामयम् ।
पप्रच्छ राजन्प्रह्रादो बुद्धिमान्प्राज्ञसंमतः ॥३॥
पप्रच्छ राजन्प्रह्रादो बुद्धिमान्प्राज्ञसंमतः ॥३॥
3. carantaṁ brāhmaṇaṁ kaṁcitkalyacittamanāmayam ,
papraccha rājanprahrādo buddhimānprājñasaṁmataḥ.
papraccha rājanprahrādo buddhimānprājñasaṁmataḥ.
3.
carantam brāhmaṇam kañcit kalyacittam anāmayam
papraccha rājan prahlādaḥ buddhimān prājñasammataḥ
papraccha rājan prahlādaḥ buddhimān prājñasammataḥ
3.
rājan buddhimān prājñasammataḥ prahlādaḥ kalyacittam
anāmayam carantam kañcit brāhmaṇam papraccha
anāmayam carantam kañcit brāhmaṇam papraccha
3.
O King, Prahlāda, who was intelligent and highly regarded by the wise, questioned a certain Brahmin who was wandering about, cheerful-minded, and free from afflictions.
स्वस्थः शक्तो मृदुर्दान्तो निर्विवित्सोऽनसूयकः ।
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥४॥
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥४॥
4. svasthaḥ śakto mṛdurdānto nirvivitso'nasūyakaḥ ,
suvāgbahumato loke prājñaścarasi bālavat.
suvāgbahumato loke prājñaścarasi bālavat.
4.
svasthaḥ śaktaḥ mṛduḥ dāntaḥ nirvivitsaḥ anasūyakaḥ
suvāk bahumataḥ loke prājñaḥ carasi bālavat
suvāk bahumataḥ loke prājñaḥ carasi bālavat
4.
tvam svasthaḥ śaktaḥ mṛduḥ dāntaḥ nirvivitsaḥ anasūyakaḥ
suvāk bahumataḥ loke prājñaḥ ca san bālavat carasi
suvāk bahumataḥ loke prājñaḥ ca san bālavat carasi
4.
You appear tranquil, capable, gentle, self-controlled, undesirous of contention, free from malice, eloquent, and highly esteemed among people, yet you, who are wise, move about like a child.
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि ।
नित्यतृप्त इव ब्रह्मन्न किंचिदवमन्यसे ॥५॥
नित्यतृप्त इव ब्रह्मन्न किंचिदवमन्यसे ॥५॥
5. naiva prārthayase lābhaṁ nālābheṣvanuśocasi ,
nityatṛpta iva brahmanna kiṁcidavamanyase.
nityatṛpta iva brahmanna kiṁcidavamanyase.
5.
na eva prārthayase lābham na alābheṣu anuśocasi
nityatṛptaḥ iva brahman na kiñcit avamanyase
nityatṛptaḥ iva brahman na kiñcit avamanyase
5.
brahman tvam lābham na eva prārthayase alābheṣu na anuśocasi nityatṛptaḥ iva (asi),
kiñcit na avamanyase ca
kiñcit na avamanyase ca
5.
You neither desire any gain, nor do you lament over losses. O Brahmin, you appear to be ever-content, and you disrespect nothing at all.
स्रोतसा ह्रियमाणासु प्रजास्वविमना इव ।
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥६॥
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥६॥
6. srotasā hriyamāṇāsu prajāsvavimanā iva ,
dharmakāmārthakāryeṣu kūṭastha iva lakṣyase.
dharmakāmārthakāryeṣu kūṭastha iva lakṣyase.
6.
srotasā hriyamāṇāsu prajāsu avimanāḥ iva
dharma-kāmārtha-kāryeṣu kūṭasthaḥ iva lakṣyase
dharma-kāmārtha-kāryeṣu kūṭasthaḥ iva lakṣyase
6.
prajāsu srotasā hriyamāṇāsu avimanāḥ iva
dharma-kāmārtha-kāryeṣu kūṭasthaḥ iva lakṣyase
dharma-kāmārtha-kāryeṣu kūṭasthaḥ iva lakṣyase
6.
You appear indifferent among beings swept away by the current, and you seem steadfast amidst actions concerning natural law (dharma), desires, and prosperity.
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे ।
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥७॥
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥७॥
7. nānutiṣṭhasi dharmārthau na kāme cāpi vartase ,
indriyārthānanādṛtya muktaścarasi sākṣivat.
indriyārthānanādṛtya muktaścarasi sākṣivat.
7.
na anutiṣṭhasi dharmārthau na kāme ca api vartase
indriyārthān anādṛtya muktaḥ carasi sākṣivat
indriyārthān anādṛtya muktaḥ carasi sākṣivat
7.
tvam dharmārthau na anutiṣṭhasi na ca api kāme
vartase indriyārthān anādṛtya muktaḥ sākṣivat carasi
vartase indriyārthān anādṛtya muktaḥ sākṣivat carasi
7.
You neither practice natural law (dharma) and gain, nor do you indulge in desires (kāma). Disregarding the objects of the senses, you roam about freely, like a witness.
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने ।
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥८॥
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥८॥
8. kā nu prajñā śrutaṁ vā kiṁ vṛttirvā kā nu te mune ,
kṣipramācakṣva me brahmañśreyo yadiha manyase.
kṣipramācakṣva me brahmañśreyo yadiha manyase.
8.
kā nu prajñā śrutam vā kim vṛttiḥ vā kā nu te mune
kṣipram ācakṣva me brahman śreyaḥ yat iha manyase
kṣipram ācakṣva me brahman śreyaḥ yat iha manyase
8.
he mune he brahman kā nu te prajñā vā kim śrutam vā kā
nu te vṛttiḥ kṣipram me ācakṣva yat iha śreyaḥ manyase
nu te vṛttiḥ kṣipram me ācakṣva yat iha śreyaḥ manyase
8.
O sage (muni), what indeed is your wisdom? Or what is your knowledge? Or what is your way of life? O Brahmin, quickly tell me what you consider to be the supreme good here.
अनुयुक्तः स मेधावी लोकधर्मविधानवित् ।
उवाच श्लक्ष्णया वाचा प्रह्रादमनपार्थया ॥९॥
उवाच श्लक्ष्णया वाचा प्रह्रादमनपार्थया ॥९॥
9. anuyuktaḥ sa medhāvī lokadharmavidhānavit ,
uvāca ślakṣṇayā vācā prahrādamanapārthayā.
uvāca ślakṣṇayā vācā prahrādamanapārthayā.
9.
anuyuktaḥ saḥ medhāvī lokadharma-vidhānavit
uvāca ślakṣṇayā vācā prahrādam anapārthayā
uvāca ślakṣṇayā vācā prahrādam anapārthayā
9.
saḥ anuyuktaḥ medhāvī lokadharma-vidhānavit
prahrādam anapārthayā ślakṣṇayā vācā uvāca
prahrādam anapārthayā ślakṣṇayā vācā uvāca
9.
Being thus questioned, that intelligent one, knowledgeable in the established norms of worldly conduct (dharma), spoke to Prahlāda with a gentle voice, free from any inappropriate sense.
पश्यन्प्रह्राद भूतानामुत्पत्तिमनिमित्ततः ।
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥१०॥
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥१०॥
10. paśyanprahrāda bhūtānāmutpattimanimittataḥ ,
hrāsaṁ vṛddhiṁ vināśaṁ ca na prahṛṣye na ca vyathe.
hrāsaṁ vṛddhiṁ vināśaṁ ca na prahṛṣye na ca vyathe.
10.
pashyan prahrāda bhūtānām utpattim animittataḥ
hrāsam vṛddhim vināsham ca na prahṛṣye na ca vyathe
hrāsam vṛddhim vināsham ca na prahṛṣye na ca vyathe
10.
prahrāda,
bhūtānām utpattim animittataḥ hrāsam vṛddhim ca vināsham ca pashyan,
na prahṛṣye na ca vyathe
bhūtānām utpattim animittataḥ hrāsam vṛddhim ca vināsham ca pashyan,
na prahṛṣye na ca vyathe
10.
O Prahlāda, observing the birth of beings occurring without a specific cause, as well as their decline, growth, and destruction, I neither rejoice nor lament.
स्वभावादेव संदृश्य वर्तमानाः प्रवृत्तयः ।
स्वभावनिरताः सर्वाः परितप्ये न केनचित् ॥११॥
स्वभावनिरताः सर्वाः परितप्ये न केनचित् ॥११॥
11. svabhāvādeva saṁdṛśya vartamānāḥ pravṛttayaḥ ,
svabhāvaniratāḥ sarvāḥ paritapye na kenacit.
svabhāvaniratāḥ sarvāḥ paritapye na kenacit.
11.
svabhāvāt eva saṃdṛśya vartamānāḥ pravṛttayaḥ
svabhāva-niratāḥ sarvāḥ paritapye na kenacit
svabhāva-niratāḥ sarvāḥ paritapye na kenacit
11.
svabhāvāt eva vartamānāḥ svabhāva-niratāḥ sarvāḥ pravṛttayaḥ saṃdṛśya,
na kenacit paritapye
na kenacit paritapye
11.
Clearly perceiving all phenomena, which exist purely by their own intrinsic nature (svabhāva) and are fully absorbed in that nature, I do not suffer on account of anything.
पश्यन्प्रह्राद संयोगान्विप्रयोगपरायणान् ।
संचयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥१२॥
संचयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥१२॥
12. paśyanprahrāda saṁyogānviprayogaparāyaṇān ,
saṁcayāṁśca vināśāntānna kvacidvidadhe manaḥ.
saṁcayāṁśca vināśāntānna kvacidvidadhe manaḥ.
12.
pashyan prahrāda saṃyogān viyoga-parāyaṇān
saṃcayān ca vināsha-antān na kvacit vidadhe manaḥ
saṃcayān ca vināsha-antān na kvacit vidadhe manaḥ
12.
prahrāda,
viyoga-parāyaṇān saṃyogān ca vināsha-antān saṃcayān ca pashyan,
manaḥ kvacit na vidadhe
viyoga-parāyaṇān saṃyogān ca vināsha-antān saṃcayān ca pashyan,
manaḥ kvacit na vidadhe
12.
O Prahlāda, observing that all unions inevitably lead to separation and all accumulations ultimately result in destruction, I do not fix my mind on anything at all.
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः ।
उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते ॥१३॥
उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते ॥१३॥
13. antavanti ca bhūtāni guṇayuktāni paśyataḥ ,
utpattinidhanajñasya kiṁ kāryamavaśiṣyate.
utpattinidhanajñasya kiṁ kāryamavaśiṣyate.
13.
antavanti ca bhūtāni guṇa-yuktāni pashyataḥ
utpatti-nidhana-jñasya kim kāryam avashiṣyate
utpatti-nidhana-jñasya kim kāryam avashiṣyate
13.
antavanti ca guṇa-yuktāni bhūtāni pashyataḥ,
utpatti-nidhana-jñasya ca kim kāryam avashiṣyate?
utpatti-nidhana-jñasya ca kim kāryam avashiṣyate?
13.
For one who perceives all beings as finite and endowed with material qualities (guṇa), and who understands their origin and ultimate destruction, what further action (karma) or purpose remains to be fulfilled?
जलजानामपि ह्यन्तं पर्यायेणोपलक्षये ।
महतामपि कायानां सूक्ष्माणां च महोदधौ ॥१४॥
महतामपि कायानां सूक्ष्माणां च महोदधौ ॥१४॥
14. jalajānāmapi hyantaṁ paryāyeṇopalakṣaye ,
mahatāmapi kāyānāṁ sūkṣmāṇāṁ ca mahodadhau.
mahatāmapi kāyānāṁ sūkṣmāṇāṁ ca mahodadhau.
14.
jalajānām api hi antam paryāyeṇa upalakṣaye
| mahatām api kāyānām sūkṣmāṇām ca mahodadhau
| mahatām api kāyānām sūkṣmāṇām ca mahodadhau
14.
hi paryāyeṇa mahodadhau jalajānām api mahatām
api sūkṣmāṇām ca kāyānām antam upalakṣaye
api sūkṣmāṇām ca kāyānām antam upalakṣaye
14.
Indeed, I observe, in due course, the end even of aquatic creatures, and of both great and subtle bodies within the great ocean.
जङ्गमस्थावराणां च भूतानामसुराधिप ।
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥१५॥
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥१५॥
15. jaṅgamasthāvarāṇāṁ ca bhūtānāmasurādhipa ,
pārthivānāmapi vyaktaṁ mṛtyuṁ paśyāmi sarvaśaḥ.
pārthivānāmapi vyaktaṁ mṛtyuṁ paśyāmi sarvaśaḥ.
15.
jaṅgamasthāvarāṇām ca bhūtānām asurādhipa |
pārthivānām api vyaktam mṛtyum paśyāmi sarvaśaḥ
pārthivānām api vyaktam mṛtyum paśyāmi sarvaśaḥ
15.
asurādhipa jaṅgamasthāvarāṇām ca pārthivānām
api bhūtānām vyaktam mṛtyum sarvaśaḥ paśyāmi
api bhūtānām vyaktam mṛtyum sarvaśaḥ paśyāmi
15.
O lord of Asuras, I clearly perceive death everywhere for all beings, both moving and stationary, and even for those belonging to the earth.
अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम् ।
उत्तिष्ठति यथाकालं मृत्युर्बलवतामपि ॥१६॥
उत्तिष्ठति यथाकालं मृत्युर्बलवतामपि ॥१६॥
16. antarikṣacarāṇāṁ ca dānavottama pakṣiṇām ,
uttiṣṭhati yathākālaṁ mṛtyurbalavatāmapi.
uttiṣṭhati yathākālaṁ mṛtyurbalavatāmapi.
16.
antarikṣacarāṇām ca dānavottama pakṣiṇām |
uttiṣṭhati yathākālam mṛtyuḥ balavatām api
uttiṣṭhati yathākālam mṛtyuḥ balavatām api
16.
dānavottama antarikṣacarāṇām ca balavatām
api pakṣiṇām yathākālam mṛtyuḥ uttiṣṭhati
api pakṣiṇām yathākālam mṛtyuḥ uttiṣṭhati
16.
O best of Dānavas, death arises in due time even for the powerful birds that traverse the sky.
दिवि संचरमाणानि ह्रस्वानि च महान्ति च ।
ज्योतींषि च यथाकालं पतमानानि लक्षये ॥१७॥
ज्योतींषि च यथाकालं पतमानानि लक्षये ॥१७॥
17. divi saṁcaramāṇāni hrasvāni ca mahānti ca ,
jyotīṁṣi ca yathākālaṁ patamānāni lakṣaye.
jyotīṁṣi ca yathākālaṁ patamānāni lakṣaye.
17.
divi saṃcaramāṇāni hrasvāni ca mahānti ca
| jyotīṃṣi ca yathākālam patamānāni lakṣaye
| jyotīṃṣi ca yathākālam patamānāni lakṣaye
17.
yathākālam divi saṃcaramāṇāni hrasvāni ca
mahānti ca jyotīṃṣi ca patamānāni lakṣaye
mahānti ca jyotīṃṣi ca patamānāni lakṣaye
17.
I observe, in due course, even the luminaries, both small and great, that move in the sky, falling.
इति भूतानि संपश्यन्ननुषक्तानि मृत्युना ।
सर्वसामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥१८॥
सर्वसामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥१८॥
18. iti bhūtāni saṁpaśyannanuṣaktāni mṛtyunā ,
sarvasāmānyato vidvānkṛtakṛtyaḥ sukhaṁ svape.
sarvasāmānyato vidvānkṛtakṛtyaḥ sukhaṁ svape.
18.
iti bhūtāni saṃpaśyan anuṣaktāni mṛtyunā
sarvasāmānyataḥ vidvān kṛtakṛtyaḥ sukhaṃ svape
sarvasāmānyataḥ vidvān kṛtakṛtyaḥ sukhaṃ svape
18.
Thus, a wise person, seeing that all beings are universally afflicted by death, and having accomplished what needed to be done, sleeps peacefully.
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया ।
शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥१९॥
शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥१९॥
19. sumahāntamapi grāsaṁ grase labdhaṁ yadṛcchayā ,
śaye punarabhuñjāno divasāni bahūnyapi.
śaye punarabhuñjāno divasāni bahūnyapi.
19.
sumahāntam api grāsam grase labdham yadṛcchayā
śaye punaḥ abhuñjānaḥ divasāni bahūni api
śaye punaḥ abhuñjānaḥ divasāni bahūni api
19.
I consume even a very large mouthful if it is obtained by chance. Conversely, I may lie down without eating for many days.
आस्रवत्यपि मामन्नं पुनर्बहुगुणं बहु ।
पुनरल्पगुणं स्तोकं पुनर्नैवोपपद्यते ॥२०॥
पुनरल्पगुणं स्तोकं पुनर्नैवोपपद्यते ॥२०॥
20. āsravatyapi māmannaṁ punarbahuguṇaṁ bahu ,
punaralpaguṇaṁ stokaṁ punarnaivopapadyate.
punaralpaguṇaṁ stokaṁ punarnaivopapadyate.
20.
āsravati api mām annam punaḥ bahuguṇam bahu
punaḥ alpaguṇam stokam punaḥ na eva upapadyate
punaḥ alpaguṇam stokam punaḥ na eva upapadyate
20.
Sometimes, abundant food comes to me; at other times, a meager amount; and sometimes, it is not available at all.
कणान्कदाचित्खादामि पिण्याकमपि च ग्रसे ।
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥२१॥
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥२१॥
21. kaṇānkadācitkhādāmi piṇyākamapi ca grase ,
bhakṣaye śālimāṁsāni bhakṣāṁścoccāvacānpunaḥ.
bhakṣaye śālimāṁsāni bhakṣāṁścoccāvacānpunaḥ.
21.
kaṇān kadācit khādāmi piṇyākam api ca grase
bhakṣaye śālimāṃsāni bhakṣān ca uccāvacān punaḥ
bhakṣaye śālimāṃsāni bhakṣān ca uccāvacān punaḥ
21.
Sometimes I eat mere grains, and I also consume oil-cake. Furthermore, I may eat rice and meat, and various other kinds of foods.
शये कदाचित्पर्यङ्के भूमावपि पुनः शये ।
प्रासादेऽपि च मे शय्या कदाचिदुपपद्यते ॥२२॥
प्रासादेऽपि च मे शय्या कदाचिदुपपद्यते ॥२२॥
22. śaye kadācitparyaṅke bhūmāvapi punaḥ śaye ,
prāsāde'pi ca me śayyā kadācidupapadyate.
prāsāde'pi ca me śayyā kadācidupapadyate.
22.
śaye kadācit paryaṅke bhūmau api punaḥ śaye
prāsāde api ca me śayyā kadācit upapadyate
prāsāde api ca me śayyā kadācit upapadyate
22.
aham kadācit paryaṅke śaye punaḥ bhūmau api
śaye kadācit ca me śayyā prāsāde api upapadyate
śaye kadācit ca me śayyā prāsāde api upapadyate
22.
Sometimes I sleep on a couch, and then again I sleep on the ground. At times, a bed (or a place to rest) is even afforded to me in a palace.
धारयामि च चीराणि शाणीं क्षौमाजिनानि च ।
महार्हाणि च वासांसि धारयाम्यहमेकदा ॥२३॥
महार्हाणि च वासांसि धारयाम्यहमेकदा ॥२३॥
23. dhārayāmi ca cīrāṇi śāṇīṁ kṣaumājināni ca ,
mahārhāṇi ca vāsāṁsi dhārayāmyahamekadā.
mahārhāṇi ca vāsāṁsi dhārayāmyahamekadā.
23.
dhārayāmi ca cīrāṇi śāṇīm kṣaumājināni ca
mahārhāṇi ca vāsāṃsi dhārayāmi aham ekadā
mahārhāṇi ca vāsāṃsi dhārayāmi aham ekadā
23.
aham cīrāṇi śāṇīm kṣaumājināni ca dhārayāmi
ca ekadā mahārhāṇi vāsāṃsi dhārayāmi
ca ekadā mahārhāṇi vāsāṃsi dhārayāmi
23.
I wear rags, bark garments, hempen cloth, and even silken and skin garments. At times, I also put on expensive clothes.
न संनिपतितं धर्म्यमुपभोगं यदृच्छया ।
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥२४॥
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥२४॥
24. na saṁnipatitaṁ dharmyamupabhogaṁ yadṛcchayā ,
pratyācakṣe na cāpyenamanurudhye sudurlabham.
pratyācakṣe na cāpyenamanurudhye sudurlabham.
24.
na saṃnipatitam dharmyam upabhogam yadṛcchayā
pratyācakṣe na ca api enam anurudhye sudurlabham
pratyācakṣe na ca api enam anurudhye sudurlabham
24.
yadṛcchayā saṃnipatitam dharmyam upabhogam na
pratyācakṣe ca api sudurlabham enam na anurudhye
pratyācakṣe ca api sudurlabham enam na anurudhye
24.
I neither reject a lawful (dharmya) enjoyment (upabhoga) that comes to me by chance, nor do I pursue it when it is very difficult to attain.
अचलमनिधनं शिवं विशोकं शुचिमतुलं विदुषां मते निविष्टम् ।
अनभिमतमसेवितं च मूढैर्व्रतमिदमाजगरं शुचिश्चरामि ॥२५॥
अनभिमतमसेवितं च मूढैर्व्रतमिदमाजगरं शुचिश्चरामि ॥२५॥
25. acalamanidhanaṁ śivaṁ viśokaṁ; śucimatulaṁ viduṣāṁ mate niviṣṭam ,
anabhimatamasevitaṁ ca mūḍhai;rvratamidamājagaraṁ śuciścarāmi.
anabhimatamasevitaṁ ca mūḍhai;rvratamidamājagaraṁ śuciścarāmi.
25.
acalam anidhanam śivam viśokam
śucim atulam viduṣām mate niviṣṭam
anabhimatam asevitam ca mūḍhaiḥ
vratam idam ājagaram śuciḥ carāmi
śucim atulam viduṣām mate niviṣṭam
anabhimatam asevitam ca mūḍhaiḥ
vratam idam ājagaram śuciḥ carāmi
25.
ahaṃ śuciḥ acalam anidhanam śivam
viśokam śucim atulam viduṣām mate
niviṣṭam mūḍhaiḥ ca anabhimatam
asevitam idam ājagaram vratam carāmi
viśokam śucim atulam viduṣām mate
niviṣṭam mūḍhaiḥ ca anabhimatam
asevitam idam ājagaram vratam carāmi
25.
I, being pure (śuciḥ), observe this pythonic (ājagaram) vow (vrata) — which is unmoving, imperishable, auspicious, free from sorrow, pure, and incomparable. It is esteemed by the wise (viduṣām mate niviṣṭam), but is disliked and not practiced by the ignorant (mūḍhaiḥ).
अचलितमतिरच्युतः स्वधर्मात्परिमितसंसरणः परावरज्ञः ।
विगतभयकषायलोभमोहो व्रतमिदमाजगरं शुचिश्चरामि ॥२६॥
विगतभयकषायलोभमोहो व्रतमिदमाजगरं शुचिश्चरामि ॥२६॥
26. acalitamatiracyutaḥ svadharmā;tparimitasaṁsaraṇaḥ parāvarajñaḥ ,
vigatabhayakaṣāyalobhamoho; vratamidamājagaraṁ śuciścarāmi.
vigatabhayakaṣāyalobhamoho; vratamidamājagaraṁ śuciścarāmi.
26.
acalitamatiḥ acyutaḥ svadharmāt
parimitasaṃsaraṇaḥ parāvarajñaḥ
vigatabhayakṣāyalobhamohaḥ
vratam idam ājagaram śuciḥ carāmi
parimitasaṃsaraṇaḥ parāvarajñaḥ
vigatabhayakṣāyalobhamohaḥ
vratam idam ājagaram śuciḥ carāmi
26.
śuciḥ acalitamatiḥ acyutaḥ
svadharmāt parimitasaṃsaraṇaḥ
parāvarajñaḥ vigatabhayakṣāyalobhamohaḥ
idam ājagaram vratam carāmi
svadharmāt parimitasaṃsaraṇaḥ
parāvarajñaḥ vigatabhayakṣāyalobhamohaḥ
idam ājagaram vratam carāmi
26.
With an unwavering mind, steadfast in my own intrinsic nature (dharma), having limited my cycle of transmigration (saṃsāra), understanding both higher and lower truths, and free from fear, passions, greed, and delusion, I, being pure, observe this python-like vow.
अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम् ।
हृदयसुखमसेवितं कदर्यैर्व्रतमिदमाजगरं शुचिश्चरामि ॥२७॥
हृदयसुखमसेवितं कदर्यैर्व्रतमिदमाजगरं शुचिश्चरामि ॥२७॥
27. aniyataphalabhakṣyabhojyapeyaṁ; vidhipariṇāmavibhaktadeśakālam ,
hṛdayasukhamasevitaṁ kadaryai;rvratamidamājagaraṁ śuciścarāmi.
hṛdayasukhamasevitaṁ kadaryai;rvratamidamājagaraṁ śuciścarāmi.
27.
aniyataphalabhakṣyabhojyapeyam
vidhipariṇāmavibhaktadeśakālam
hṛdayasukham asevitam kadarvaiḥ
vratam idam ājagaram śuciḥ carāmi
vidhipariṇāmavibhaktadeśakālam
hṛdayasukham asevitam kadarvaiḥ
vratam idam ājagaram śuciḥ carāmi
27.
śuciḥ aniyataphalabhakṣyabhojyapeyam
vidhipariṇāmavibhaktadeśakālam
hṛdayasukham asevitam
kadarvaiḥ idam ājagaram vratam carāmi
vidhipariṇāmavibhaktadeśakālam
hṛdayasukham asevitam
kadarvaiḥ idam ājagaram vratam carāmi
27.
Being pure, I observe this python-like vow, whose eatables, consumables, and drinks are not fixed or sought, and whose time and place of acquisition are determined by the outcome of destiny. This vow is agreeable to the heart and is not practiced by the wretched.
इदमिदमिति तृष्णयाभिभूतं जनमनवाप्तधनं विषीदमानम् ।
निपुणमनुनिशाम्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि ॥२८॥
निपुणमनुनिशाम्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि ॥२८॥
28. idamidamiti tṛṣṇayābhibhūtaṁ; janamanavāptadhanaṁ viṣīdamānam ,
nipuṇamanuniśāmya tattvabuddhyā; vratamidamājagaraṁ śuciścarāmi.
nipuṇamanuniśāmya tattvabuddhyā; vratamidamājagaraṁ śuciścarāmi.
28.
idam idam iti tṛṣṇayā abhibhūtam
janam anavāptadhanam viṣīdhamānam
nipuṇam anuniśāmya tattvabuddhyā
vratam idam ājagaram śuciḥ carāmi
janam anavāptadhanam viṣīdhamānam
nipuṇam anuniśāmya tattvabuddhyā
vratam idam ājagaram śuciḥ carāmi
28.
śuciḥ nipuṇam tattvabuddhyā idam
idam iti tṛṣṇayā abhibhūtam
anavāptadhanam viṣīdhamānam janam
anuniśāmya idam ājagaram vratam carāmi
idam iti tṛṣṇayā abhibhūtam
anavāptadhanam viṣīdhamānam janam
anuniśāmya idam ājagaram vratam carāmi
28.
Having carefully observed, with an understanding of reality (tattva), people who are distressed because they have not obtained wealth and are overwhelmed by craving (tṛṣṇā) for 'this and that' (these transient things), I, being pure, observe this python-like vow.
बहुविधमनुदृश्य चार्थहेतोः कृपणमिहार्यमनार्यमाश्रयन्तम् ।
उपशमरुचिरात्मवान्प्रशान्तो व्रतमिदमाजगरं शुचिश्चरामि ॥२९॥
उपशमरुचिरात्मवान्प्रशान्तो व्रतमिदमाजगरं शुचिश्चरामि ॥२९॥
29. bahuvidhamanudṛśya cārthahetoḥ; kṛpaṇamihāryamanāryamāśrayantam ,
upaśamarucirātmavānpraśānto; vratamidamājagaraṁ śuciścarāmi.
upaśamarucirātmavānpraśānto; vratamidamājagaraṁ śuciścarāmi.
29.
bahuvidham anudṛśya ca arthahetoḥ
kṛpaṇam iha āryam anāryam āśrayantam
upaśamaruciḥ ātmavān praśāntaḥ
vratam idam ājagaram śuciḥ carāmi
kṛpaṇam iha āryam anāryam āśrayantam
upaśamaruciḥ ātmavān praśāntaḥ
vratam idam ājagaram śuciḥ carāmi
29.
ca bahuvidham arthahetoḥ kṛpaṇam
iha āryam anāryam āśrayantam anudṛśya
upaśamaruciḥ ātmavān praśāntaḥ
śuciḥ idam ājagaram vratam carāmi
iha āryam anāryam āśrayantam anudṛśya
upaśamaruciḥ ātmavān praśāntaḥ
śuciḥ idam ājagaram vratam carāmi
29.
And having observed in many ways individuals in this world, who for the sake of wealth (artha) pitiably resort to both the noble and the ignoble, I, who delight in tranquility, possess self-control (ātman), am perfectly peaceful, and pure, observe this python-like vow.
सुखमसुखमनर्थमर्थलाभं रतिमरतिं मरणं च जीवितं च ।
विधिनियतमवेक्ष्य तत्त्वतोऽहं व्रतमिदमाजगरं शुचिश्चरामि ॥३०॥
विधिनियतमवेक्ष्य तत्त्वतोऽहं व्रतमिदमाजगरं शुचिश्चरामि ॥३०॥
30. sukhamasukhamanarthamarthalābhaṁ; ratimaratiṁ maraṇaṁ ca jīvitaṁ ca ,
vidhiniyatamavekṣya tattvato'haṁ; vratamidamājagaraṁ śuciścarāmi.
vidhiniyatamavekṣya tattvato'haṁ; vratamidamājagaraṁ śuciścarāmi.
30.
sukham asukham anartham arthalābham
ratim aratim maraṇam ca jīvitam
ca vidhiniyatam avekṣya tattvato
aham vratam idam ājagaram śuciḥ carāmi
ratim aratim maraṇam ca jīvitam
ca vidhiniyatam avekṣya tattvato
aham vratam idam ājagaram śuciḥ carāmi
30.
aham śuciḥ sukham asukham anartham
arthalābham ratim aratim maraṇam
ca jīvitam ca vidhiniyatam tattvato
avekṣya idam ājagaram vratam carāmi
arthalābham ratim aratim maraṇam
ca jīvitam ca vidhiniyatam tattvato
avekṣya idam ājagaram vratam carāmi
30.
Having truly observed that happiness and unhappiness, loss and gain, delight and aversion, and both death and life are all regulated by destiny (vidhi), I, being pure, undertake this python-like vow.
अपगतभयरागमोहदर्पो धृतिमतिबुद्धिसमन्वितः प्रशान्तः ।
उपगतफलभोगिनो निशाम्य व्रतमिदमाजगरं शुचिश्चरामि ॥३१॥
उपगतफलभोगिनो निशाम्य व्रतमिदमाजगरं शुचिश्चरामि ॥३१॥
31. apagatabhayarāgamohadarpo; dhṛtimatibuddhisamanvitaḥ praśāntaḥ ,
upagataphalabhogino niśāmya; vratamidamājagaraṁ śuciścarāmi.
upagataphalabhogino niśāmya; vratamidamājagaraṁ śuciścarāmi.
31.
apagatabhayarāgamohadarpaḥ
dhṛtimatibuddhisamanvitaḥ praśāntaḥ
upagataphalabhoginaḥ niśāmya
vratam idam ājagaram śuciḥ carāmi
dhṛtimatibuddhisamanvitaḥ praśāntaḥ
upagataphalabhoginaḥ niśāmya
vratam idam ājagaram śuciḥ carāmi
31.
aham apagata-bhaya-rāga-moha-darpaḥ
dhṛti-mati-buddhi-samanvitaḥ
praśāntaḥ śuciḥ upagataphalabhoginaḥ
niśāmya idam ājagaram vratam carāmi
dhṛti-mati-buddhi-samanvitaḥ
praśāntaḥ śuciḥ upagataphalabhoginaḥ
niśāmya idam ājagaram vratam carāmi
31.
Having become free from fear, attachment (rāga), delusion (moha), and pride, and being endowed with fortitude, intelligence, and understanding, I am profoundly peaceful. Having observed those who enjoy the fruits of their actions, I, being pure, undertake this python-like vow.
अनियतशयनासनः प्रकृत्या दमनियमव्रतसत्यशौचयुक्तः ।
अपगतफलसंचयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि ॥३२॥
अपगतफलसंचयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि ॥३२॥
32. aniyataśayanāsanaḥ prakṛtyā; damaniyamavratasatyaśaucayuktaḥ ,
apagataphalasaṁcayaḥ prahṛṣṭo; vratamidamājagaraṁ śuciścarāmi.
apagataphalasaṁcayaḥ prahṛṣṭo; vratamidamājagaraṁ śuciścarāmi.
32.
aniyataśayanāsanaḥ prakṛtyā
damaniyamavratasatyaśaucayuktaḥ
apagataphalasañcayaḥ prahṛṣṭaḥ
vratam idam ājagaram śuciḥ carāmi
damaniyamavratasatyaśaucayuktaḥ
apagataphalasañcayaḥ prahṛṣṭaḥ
vratam idam ājagaram śuciḥ carāmi
32.
aham śuciḥ prakṛtyā aniyataśayanāsanaḥ
damaniyamavratasatyaśaucayuktaḥ
apagataphalasañcayaḥ
prahṛṣṭaḥ idam ājagaram vratam carāmi
damaniyamavratasatyaśaucayuktaḥ
apagataphalasañcayaḥ
prahṛṣṭaḥ idam ājagaram vratam carāmi
32.
By my intrinsic nature (prakṛti), I have no fixed sleeping or sitting place, and I am endowed with self-control (dama), observances (niyama), vows (vrata), truthfulness (satya), and purity (śauca). Freed from the accumulation of results (of actions) and greatly delighted, I, being pure, undertake this python-like vow.
अभिगतमसुखार्थमीहनार्थैरुपगतबुद्धिरवेक्ष्य चात्मसंस्थः ।
तृषितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि ॥३३॥
तृषितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि ॥३३॥
33. abhigatamasukhārthamīhanārthai;rupagatabuddhiravekṣya cātmasaṁsthaḥ ,
tṛṣitamaniyataṁ mano niyantuṁ; vratamidamājagaraṁ śuciścarāmi.
tṛṣitamaniyataṁ mano niyantuṁ; vratamidamājagaraṁ śuciścarāmi.
33.
abhigatam asukhārtham īhanārthaiḥ
upagatabuddhiḥ avekṣya ca ātmasaṃsthaḥ
tṛṣitam aniyatam manaḥ niyantum
vratam idam ājagaram śuciḥ carāmi
upagatabuddhiḥ avekṣya ca ātmasaṃsthaḥ
tṛṣitam aniyatam manaḥ niyantum
vratam idam ājagaram śuciḥ carāmi
33.
aham śuciḥ īhanārthaiḥ asukhārtham
abhigatam avekṣya ca upagatabuddhiḥ
ātmasaṃsthaḥ tṛṣitam aniyatam manaḥ
niyantum idam ājagaram vratam carāmi
abhigatam avekṣya ca upagatabuddhiḥ
ātmasaṃsthaḥ tṛṣitam aniyatam manaḥ
niyantum idam ājagaram vratam carāmi
33.
Having observed that unhappiness is encountered by those whose efforts are directed towards worldly gains, and being established in the Self (ātman) with a focused intellect, I, being pure, undertake this python-like vow to control my thirsty, unregulated mind.
न हृदयमनुरुध्यते मनो वा प्रियसुखदुर्लभतामनित्यतां च ।
तदुभयमुपलक्षयन्निवाहं व्रतमिदमाजगरं शुचिश्चरामि ॥३४॥
तदुभयमुपलक्षयन्निवाहं व्रतमिदमाजगरं शुचिश्चरामि ॥३४॥
34. na hṛdayamanurudhyate mano vā; priyasukhadurlabhatāmanityatāṁ ca ,
tadubhayamupalakṣayannivāhaṁ; vratamidamājagaraṁ śuciścarāmi.
tadubhayamupalakṣayannivāhaṁ; vratamidamājagaraṁ śuciścarāmi.
34.
na hṛdayam anurudhyate manaḥ vā
priyasukhadurlabhatām anityatām ca
tat ubhayam upalakṣayan iva aham
vratam idam ājagaram śuciḥ carāmi
priyasukhadurlabhatām anityatām ca
tat ubhayam upalakṣayan iva aham
vratam idam ājagaram śuciḥ carāmi
34.
aham śuciḥ hṛdayam manaḥ vā
priyasukhadurlabhatām anityatām ca na
anurudhyate tat ubhayam upalakṣayan
iva idam ājagaram vratam carāmi
priyasukhadurlabhatām anityatām ca na
anurudhyate tat ubhayam upalakṣayan
iva idam ājagaram vratam carāmi
34.
My heart and mind do not delight in the rarity or the impermanence of cherished pleasures. Observing both these aspects, I, being pure, undertake this python-like vow.
बहु कथितमिदं हि बुद्धिमद्भिः कविभिरभिप्रथयद्भिरात्मकीर्तिम् ।
इदमिदमिति तत्र तत्र तत्तत्स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥३५॥
इदमिदमिति तत्र तत्र तत्तत्स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥३५॥
35. bahu kathitamidaṁ hi buddhimadbhiḥ; kavibhirabhiprathayadbhirātmakīrtim ,
idamidamiti tatra tatra tatta;tsvaparamatairgahanaṁ pratarkayadbhiḥ.
idamidamiti tatra tatra tatta;tsvaparamatairgahanaṁ pratarkayadbhiḥ.
35.
bahu kathitam idam hi buddhimadbhiḥ
kavibhiḥ abhiprathayadbhiḥ ātmakīrtim
idam idam iti tatra tatra tat tat
svaparamataiḥ gahanam pratarkayadbhiḥ
kavibhiḥ abhiprathayadbhiḥ ātmakīrtim
idam idam iti tatra tatra tat tat
svaparamataiḥ gahanam pratarkayadbhiḥ
35.
hi buddhimadbhiḥ kavibhiḥ ātmakīrtim
abhiprathayadbhiḥ tatra tatra idam
idam iti tat tat svaparamataiḥ gahanam
pratarkayadbhiḥ idam bahu kathitam
abhiprathayadbhiḥ tatra tatra idam
idam iti tat tat svaparamataiḥ gahanam
pratarkayadbhiḥ idam bahu kathitam
35.
Indeed, much has been said about this by the intelligent and by poets who, proclaiming their own fame, have profoundly reasoned on various matters here and there, with their own and others' doctrines, exclaiming "this is it, this is it!"
तदहमनुनिशाम्य विप्रयातं पृथगभिपन्नमिहाबुधैर्मनुष्यैः ।
अनवसितमनन्तदोषपारं नृषु विहरामि विनीतरोषतृष्णः ॥३६॥
अनवसितमनन्तदोषपारं नृषु विहरामि विनीतरोषतृष्णः ॥३६॥
36. tadahamanuniśāmya viprayātaṁ; pṛthagabhipannamihābudhairmanuṣyaiḥ ,
anavasitamanantadoṣapāraṁ; nṛṣu viharāmi vinītaroṣatṛṣṇaḥ.
anavasitamanantadoṣapāraṁ; nṛṣu viharāmi vinītaroṣatṛṣṇaḥ.
36.
tat aham anuniśāmya viprayātam
pṛthak abhipannam iha abudhaiḥ
manuṣyaiḥ anavasitam anantadoṣapāram
nṛṣu viharāmi vinītaroṣatṛṣṇaḥ
pṛthak abhipannam iha abudhaiḥ
manuṣyaiḥ anavasitam anantadoṣapāram
nṛṣu viharāmi vinītaroṣatṛṣṇaḥ
36.
tat aham iha abudhaiḥ manuṣyaiḥ
pṛthak viprayātam abhipannam
anavasitam anantadoṣapāram anuniśāmya
vinītaroṣatṛṣṇaḥ nṛṣu viharāmi
pṛthak viprayātam abhipannam
anavasitam anantadoṣapāram anuniśāmya
vinītaroṣatṛṣṇaḥ nṛṣu viharāmi
36.
Therefore, having observed that which has gone astray (viprayātam) and is diversely conceived (abhipannam) here by ignorant men – that which is unending (anavasitam) and has a boundless multitude of flaws (anantadoṣapāram) – I live among people with subdued anger and craving.
भीष्म उवाच ।
अजगरचरितं व्रतं महात्मा य इह नरोऽनुचरेद्विनीतरागः ।
अपगतभयमन्युलोभमोहः स खलु सुखी विहरेदिमं विहारम् ॥३७॥
अजगरचरितं व्रतं महात्मा य इह नरोऽनुचरेद्विनीतरागः ।
अपगतभयमन्युलोभमोहः स खलु सुखी विहरेदिमं विहारम् ॥३७॥
37. bhīṣma uvāca ,
ajagaracaritaṁ vrataṁ mahātmā; ya iha naro'nucaredvinītarāgaḥ ,
apagatabhayamanyulobhamohaḥ; sa khalu sukhī viharedimaṁ vihāram.
ajagaracaritaṁ vrataṁ mahātmā; ya iha naro'nucaredvinītarāgaḥ ,
apagatabhayamanyulobhamohaḥ; sa khalu sukhī viharedimaṁ vihāram.
37.
bhīṣmaḥ uvāca ajagaracaritam vratam
mahātmā yaḥ iha naraḥ anucaret
vinītarāgaḥ apagatabhayamanuyloobhamohaḥ
saḥ khalu sukhī viharet imam vihāram
mahātmā yaḥ iha naraḥ anucaret
vinītarāgaḥ apagatabhayamanuyloobhamohaḥ
saḥ khalu sukhī viharet imam vihāram
37.
bhīṣmaḥ uvāca: iha yaḥ mahātmā naraḥ vinītarāgaḥ apagatabhayamanuyloobhamohaḥ ajagaracaritam vratam anucaret,
saḥ khalu sukhī imam vihāram viharet
saḥ khalu sukhī imam vihāram viharet
37.
Bhishma said: "That great-souled man (mahātmā) who in this world practices the python-like observance (ajagaracaritam vratam) – having subdued attachment (rāga) and having dispelled fear, wrath, greed, and delusion (moha) – he will indeed live happily, following this way of life (vihāram)."
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172 (current chapter)
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47