Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-94

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
द्रोणं स जित्वा पुरुषप्रवीरस्तथैव हार्दिक्यमुखांस्त्वदीयान् ।
प्रहस्य सूतं वचनं बभाषे शिनिप्रवीरः कुरुपुंगवाग्र्य ॥१॥
1. saṁjaya uvāca ,
droṇaṁ sa jitvā puruṣapravīra;stathaiva hārdikyamukhāṁstvadīyān ,
prahasya sūtaṁ vacanaṁ babhāṣe; śinipravīraḥ kurupuṁgavāgrya.
1. saṃjaya uvāca | droṇam sa jitvā
puruṣapravīraḥ tathā eva hārdikyamukhān
tvadīyān | prahasya sūtam vacanam
babhāṣe śinipravīraḥ kurupuṅgavāgryaḥ
1. saṃjaya uvāca saḥ puruṣapravīraḥ śinipravīraḥ kurupuṅgavāgryaḥ droṇam tathā eva hārdikyamukhān tvadīyān jitvā prahasya sūtam vacanam babhāṣe.
1. Sanjaya said: Having defeated Droṇa, that chief among men (puruṣapravīra), and similarly your principal warriors led by Hārdikya, the foremost hero of the Śinis and the chief among the best of the Kurus, laughed and spoke these words to the charioteer.
निमित्तमात्रं वयमत्र सूत दग्धारयः केशवफल्गुनाभ्याम् ।
हतान्निहन्मेह नरर्षभेण वयं सुरेशात्मसमुद्भवेन ॥२॥
2. nimittamātraṁ vayamatra sūta; dagdhārayaḥ keśavaphalgunābhyām ,
hatānnihanmeha nararṣabheṇa; vayaṁ sureśātmasamudbhavena.
2. nimittamātram vayam atra sūta dagdhārayaḥ keśavaphalgunābhyām
| hatān nihānmahe nararṣabheṇa vayam sureśātmasamudbhavena
2. sūta,
vayam atra nimittamātram,
keśavaphalgunābhyām dagdhārayaḥ (smāḥ).
vayam (ca) nararṣabheṇa sureśātmasamudbhavena hatān nihānmahe.
2. O charioteer, we here are merely instruments (nimittamātra). Our enemies have been consumed (dagdhārayaḥ) by Keśava and Phalguna (Arjuna). We merely slay those who have already been slain by that foremost of men (nararṣabha), who is born from the essence of the lord of gods (Sureśa).
तमेवमुक्त्वा शिनिपुंगवस्तदा महामृधे सोऽग्र्यधनुर्धरोऽरिहा ।
किरन्समन्तात्सहसा शरान्बली समापतच्छ्येन इवामिषं यथा ॥३॥
3. tamevamuktvā śinipuṁgavastadā; mahāmṛdhe so'gryadhanurdharo'rihā ,
kiransamantātsahasā śarānbalī; samāpatacchyena ivāmiṣaṁ yathā.
3. tam evam uktvā śinipuṅgavaḥ tadā
mahāmṛdhe saḥ agryadhanurdharaḥ arihā
| kiran samantāt sahasā śarān
balī samāpatat śyenaḥ iva āmiṣam yathā
3. tam evam uktvā tadā saḥ śinipuṅgavaḥ mahāmṛdhe agryadhanurdharaḥ arihā balī kiran samantāt śarān,
yathā śyenaḥ āmiṣam iva,
sahasā samāpatat.
3. Having spoken thus to him, that chief among the Śinis (Śinipuṅgava), that mighty (balī) foremost archer and slayer of enemies (arihā), then in that great battle (mahāmṛdhe) suddenly showering arrows all around (kiransamantāt), swooped down like a hawk (śyena) on its prey.
तं यान्तमश्वैः शशिशङ्खवर्णैर्विगाह्य सैन्यं पुरुषप्रवीरम् ।
नाशक्नुवन्वारयितुं समन्तादादित्यरश्मिप्रतिमं नराग्र्यम् ॥४॥
4. taṁ yāntamaśvaiḥ śaśiśaṅkhavarṇai;rvigāhya sainyaṁ puruṣapravīram ,
nāśaknuvanvārayituṁ samantā;dādityaraśmipratimaṁ narāgryam.
4. tam yāntam aśvaiḥ śaśiśaṅkhavarṇaiḥ
vigāhya sainyam puruṣapravīram
| na aśaknuvan vārayitum samantāt
ādityaraśmipratimam narāgryam
4. śatravāḥ aśvaiḥ śaśiśaṅkhavarṇaiḥ sainyam vigāhya yāntam tam puruṣapravīram ādityaraśmipratimam narāgryam samantāt vārayitum na aśaknuvan.
4. They (the enemies) were unable to stop from all sides that foremost of men (narāgrya), that chief among men (puruṣapravīra), who, with horses the color of the moon and conch shell, was penetrating the army and going forward, shining like the rays of the sun.
असह्यविक्रान्तमदीनसत्त्वं सर्वे गणा भारत दुर्विषह्यम् ।
सहस्रनेत्रप्रतिमप्रभावं दिवीव सूर्यं जलदव्यपाये ॥५॥
5. asahyavikrāntamadīnasattvaṁ; sarve gaṇā bhārata durviṣahyam ,
sahasranetrapratimaprabhāvaṁ; divīva sūryaṁ jaladavyapāye.
5. asahyavikrāntam adīnasattvam sarve gaṇāḥ bhārata durviṣahyam
sahasranetrapratimaprabhāvam divi iva sūryam jaladavyapāye
5. bhārata sarve gaṇāḥ asahyavikrāntam adīnasattvam durviṣahyam
sahasranetrapratimaprabhāvam jaladavyapāye divi sūryam iva
5. O Bhārata, all the troops considered him to possess unbearable valor and undiminished courage, making him difficult to withstand. His might was like that of Indra, the thousand-eyed god, resembling the sun in the sky when the clouds have dispersed.
अमर्षपूर्णस्त्वतिचित्रयोधी शरासनी काञ्चनवर्मधारी ।
सुदर्शनः सात्यकिमापतन्तं न्यवारयद्राजवरः प्रसह्य ॥६॥
6. amarṣapūrṇastvaticitrayodhī; śarāsanī kāñcanavarmadhārī ,
sudarśanaḥ sātyakimāpatantaṁ; nyavārayadrājavaraḥ prasahya.
6. amarṣapūrṇaḥ tu aticitrayodhī śarāsanī kāñcanavarmadhārī
sudarśanaḥ sātyakim āpatantam nyavārayat rājavaraḥ prasahya
6. tu amarṣapūrṇaḥ aticitrayodhī śarāsanī kāñcanavarmadhārī
rājavaraḥ sudarśanaḥ āpatantam sātyakim prasahya nyavārayat
6. Sudarśana, the excellent king, who was full of indignation, an exceedingly wondrous fighter, holding a bow, and wearing golden armor, forcibly restrained Sātyaki as he attacked.
तयोरभूद्भरत संप्रहारः सुदारुणस्तं समभिप्रशंसन् ।
योधास्त्वदीयाश्च हि सोमकाश्च वृत्रेन्द्रयोर्युद्धमिवामरौघाः ॥७॥
7. tayorabhūdbharata saṁprahāraḥ; sudāruṇastaṁ samabhipraśaṁsan ,
yodhāstvadīyāśca hi somakāśca; vṛtrendrayoryuddhamivāmaraughāḥ.
7. tayoḥ abhūt bhārata saṃprahāraḥ
sudāruṇaḥ tam samabhipraśaṃsan
yodhāḥ tvadīyāḥ ca hi somakāḥ ca
vṛtrendrayoḥ yuddham iva amaraughāḥ
7. bhārata tayoḥ sudāruṇaḥ saṃprahāraḥ
abhūt ca hi tvadīyāḥ ca somakāḥ
yodhāḥ tam vṛtrendrayoḥ yuddham
iva amaraughāḥ samabhipraśaṃsan
7. O Bhārata, an exceedingly terrible battle ensued between the two of them. Both your warriors and the Somakas, like hosts of gods, highly praised that engagement, comparing it to the battle between Vṛtra and Indra.
शरैः सुतीक्ष्णैः शतशोऽभ्यविध्यत्सुदर्शनः सात्वतमुख्यमाजौ ।
अनागतानेव तु तान्पृषत्कांश्चिच्छेद बाणैः शिनिपुंगवोऽपि ॥८॥
8. śaraiḥ sutīkṣṇaiḥ śataśo'bhyavidhya;tsudarśanaḥ sātvatamukhyamājau ,
anāgatāneva tu tānpṛṣatkāṁ;ściccheda bāṇaiḥ śinipuṁgavo'pi.
8. śaraiḥ sutīkṣṇaiḥ śataśaḥ abhyavidhyat
sudarśanaḥ sātvatamukhyam
ājau anāgatān eva tu tān pṛṣatkān
ciccheda bāṇaiḥ śinipuṅgavaḥ api
8. ājau sudarśanaḥ sutīkṣṇaiḥ śaraiḥ
śataśaḥ sātvatamukhyam abhyavidhyat
tu śinipuṅgavaḥ api eva
anāgatān tān pṛṣatkān bāṇaiḥ ciccheda
8. Sudarśana, in battle, pierced the chief of the Sātvatas (Sātyaki) with hundreds of very sharp arrows. But Sātyaki, the foremost of the Śinis, also intercepted those arrows with his own shafts even before they could reach him.
तथैव शक्रप्रतिमोऽपि सात्यकिः सुदर्शने यान्क्षिपति स्म सायकान् ।
द्विधा त्रिधा तानकरोत्सुदर्शनः शरोत्तमैः स्यन्दनवर्यमास्थितः ॥९॥
9. tathaiva śakrapratimo'pi sātyakiḥ; sudarśane yānkṣipati sma sāyakān ,
dvidhā tridhā tānakarotsudarśanaḥ; śarottamaiḥ syandanavaryamāsthitaḥ.
9. tathā eva śakra-pratimaḥ api sātyakiḥ
sudarśane yān kṣipati sma sāyakān
dvidhā tridhā tān akarot sudarśanaḥ
śara-uttamaiḥ syandana-varyam āsthitaḥ
9. śakra-pratimaḥ api sātyakiḥ sudarśane yān sāyakān tathā eva kṣipati sma,
(tān) sudarśanaḥ syandana-varyam āsthitaḥ śara-uttamaiḥ dvidhā tridhā akarot.
9. Even Sātyaki, who was like Indra, was similarly shooting arrows at Sudarśana. But Sudarśana, situated on his excellent chariot, countered those arrows, splitting them into two or three pieces with his own excellent shafts.
संप्रेक्ष्य बाणान्निहतांस्तदानीं सुदर्शनः सात्यकिबाणवेगैः ।
क्रोधाद्दिधक्षन्निव तिग्मतेजाः शरानमुञ्चत्तपनीयचित्रान् ॥१०॥
10. saṁprekṣya bāṇānnihatāṁstadānīṁ; sudarśanaḥ sātyakibāṇavegaiḥ ,
krodhāddidhakṣanniva tigmatejāḥ; śarānamuñcattapanīyacitrān.
10. sam-prekṣya bāṇān nihathān tadānīm
sudarśanaḥ sātyaki-bāṇa-vegaiḥ
krodhāt didhakṣan iva tigma-tejāḥ
śarān amuñcat tapanīya-citrān
10. tadānīm sudarśanaḥ sātyaki-bāṇa-vegaiḥ nihathān bāṇān sam-prekṣya,
krodhāt didhakṣan iva,
tigma-tejāḥ tapanīya-citrān śarān amuñcat.
10. Then, Sudarśana, seeing his arrows destroyed by the force of Sātyaki's shafts, became intensely furious. With a sharp brilliance, as if intent on burning, he released arrows adorned with gold.
पुनः स बाणैस्त्रिभिरग्निकल्पैराकर्णपूर्णैर्निशितैः सुपुङ्खैः ।
विव्याध देहावरणं विभिद्य ते सात्यकेराविविशुः शरीरम् ॥११॥
11. punaḥ sa bāṇaistribhiragnikalpai;rākarṇapūrṇairniśitaiḥ supuṅkhaiḥ ,
vivyādha dehāvaraṇaṁ vibhidya; te sātyakerāviviśuḥ śarīram.
11. punaḥ sa bāṇaiḥ tribhiḥ agni-kalpaiḥ
ākarṇa-pūrṇaiḥ niśitaiḥ
su-puṅkhaiḥ vivyādha deha-āvaraṇam
vi-bhidya te sātyakeḥ ā-viviśuḥ śarīram
11. punaḥ sa agni-kalpaiḥ,
ākarṇa-pūrṇaiḥ,
niśitaiḥ,
su-puṅkhaiḥ tribhiḥ bāṇaiḥ (sātyakim) vivyādha.
deha-āvaraṇam vi-bhidya te (bāṇāḥ) sātyakeḥ śarīram ā-viviśuḥ.
11. Then, with three fiery arrows, which were drawn up to the ear, keen, and well-feathered, he (Sudarśana) pierced (Sātyaki). Having penetrated his body armor, those arrows entered Sātyaki's body.
तथैव तस्यावनिपालपुत्रः संधाय बाणैरपरैर्ज्वलद्भिः ।
आजघ्निवांस्तान्रजतप्रकाशांश्चतुर्भिरश्वांश्चतुरः प्रसह्य ॥१२॥
12. tathaiva tasyāvanipālaputraḥ; saṁdhāya bāṇairaparairjvaladbhiḥ ,
ājaghnivāṁstānrajataprakāśāṁ;ścaturbhiraśvāṁścaturaḥ prasahya.
12. tathā eva tasya avani-pāla-putraḥ
sam-dhāya bāṇaiḥ aparaiḥ jvaladbhiḥ
ā-jaghni-vān tān rajata-prakāśān
caturbhiḥ aśvān caturaḥ pra-sahya
12. tathā eva tasya avani-pāla-putraḥ aparaiḥ jvaladbhiḥ bāṇaiḥ sam-dhāya,
caturbhiḥ tān rajata-prakāśān caturaḥ aśvān pra-sahya ā-jaghni-vān.
12. Similarly, the prince (Sātyaki), having aimed other blazing arrows, forcibly struck Sudarśana's four horses, which shone like silver, with four arrows.
तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेरिन्द्रसमानवीर्यः ।
सुदर्शनस्येषुगणैः सुतीक्ष्णैर्हयान्निहत्याशु ननाद नादम् ॥१३॥
13. tathā tu tenābhihatastarasvī; naptā śinerindrasamānavīryaḥ ,
sudarśanasyeṣugaṇaiḥ sutīkṣṇai;rhayānnihatyāśu nanāda nādam.
13. tathā tu tena abhihataḥ tarasvī
naptā śineḥ indrasamānavīryaḥ
sudarśanasya iṣugaṇaiḥ sutīkṣṇaiḥ
hayān nihitya āśu nanāda nādam
13. tathā tu tena abhihataḥ
indrasamānavīryaḥ tarasvī śineḥ naptā
sudarśanasya sutīkṣṇaiḥ iṣugaṇaiḥ
hayān nihitya āśu nādam nanāda
13. Thus, struck by him, the powerful grandson of Śini, whose valor was equal to Indra, quickly roared loudly after striking down the horses with Sudarśana's very sharp multitude of arrows.
अथास्य सूतस्य शिरो निकृत्य भल्लेन वज्राशनिसंनिभेन ।
सुदर्शनस्यापि शिनिप्रवीरः क्षुरेण चिच्छेद शिरः प्रसह्य ॥१४॥
14. athāsya sūtasya śiro nikṛtya; bhallena vajrāśanisaṁnibhena ,
sudarśanasyāpi śinipravīraḥ; kṣureṇa ciccheda śiraḥ prasahya.
14. atha asya sūtasya śiraḥ nikṛtya
bhallena vajrāśanisaṃnibhena
sudarśanasya api śinipravīraḥ
kṣureṇa ciccheda śiraḥ prasahya
14. atha śinipravīraḥ vajrāśanisaṃnibhena
bhallena asya sūtasya
śiraḥ nikṛtya sudarśanasya api
śiraḥ kṣureṇa prasahya ciccheda
14. Then, the foremost hero of Śini (Satyaki), having severed the head of Sudarśana's charioteer with a *bhalla* arrow resembling a thunderbolt, also forcibly cut off Sudarśana's head with a razor-sharp arrow.
सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं निचकर्त देहात् ।
यथा पुरा वज्रधरः प्रसह्य बलस्य संख्येऽतिबलस्य राजन् ॥१५॥
15. sakuṇḍalaṁ pūrṇaśaśiprakāśaṁ; bhrājiṣṇu vaktraṁ nicakarta dehāt ,
yathā purā vajradharaḥ prasahya; balasya saṁkhye'tibalasya rājan.
15. sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ
bhrājiṣṇu vaktraṃ nicakarta dehāt
yathā purā vajradharaḥ prasahya
balasya saṃkhye atibalasya rājan
15. rājan yathā purā vajradharaḥ atibalasya balasya saṃkhye prasahya nicakarta (śiraḥ),
(tathā saḥ) sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ dehāt nicakarta
15. He severed from the body the brilliant face, adorned with earrings and radiant like the full moon, just as, O king, in ancient times, the thunderbolt-wielder (Indra) forcibly severed the head of the exceedingly powerful Bala in battle.
निहत्य तं पार्थिवपुत्रपौत्रं रणे यदूनामृषभस्तरस्वी ।
मुदा समेतः परया महात्मा रराज राजन्सुरराजकल्पः ॥१६॥
16. nihatya taṁ pārthivaputrapautraṁ; raṇe yadūnāmṛṣabhastarasvī ,
mudā sametaḥ parayā mahātmā; rarāja rājansurarājakalpaḥ.
16. nihitya taṃ pārthivaputrapautraṃ raṇe yadūnām ṛṣabhaḥ tarasvī
mudā sametaḥ parayā mahātmā rarāja rājan surarājakalpaḥ
16. rājan taṃ pārthivaputrapautraṃ raṇe nihitya,
tarasvī yadūnām ṛṣabhaḥ mahātmā parayā mudā sametaḥ surarājakalpaḥ rarāja
16. Having slain that grandson of a king in battle, the powerful and great-souled (mahātman) best (ṛṣabha) of the Yadus, filled with supreme joy, shone, O king, like the king of the gods.
ततो ययावर्जुनमेव येन निवार्य सैन्यं तव मार्गणौघैः ।
सदश्वयुक्तेन रथेन निर्याल्लोकान्विसिस्मापयिषुर्नृवीरः ॥१७॥
17. tato yayāvarjunameva yena; nivārya sainyaṁ tava mārgaṇaughaiḥ ,
sadaśvayuktena rathena niryā;llokānvisismāpayiṣurnṛvīraḥ.
17. tataḥ yayau arjunam eva yena
nivārya sainyam tava mārgaṇaughaiḥ
sadaśvayuktena rathena niryāt
lokān visismāpayiṣuḥ nṛvīraḥ
17. tataḥ nṛvīraḥ,
yena mārgaṇaughaiḥ tava sainyam nivārya,
lokān visismāpayiṣuḥ,
sadaśvayuktena rathena arjunam eva niryāt,
yayau.
17. Then the hero (Arjuna), having repelled your army with torrents of arrows, proceeded forth brightly, issuing from his chariot yoked with excellent horses, desiring to astonish the people.
तत्तस्य विस्मापयनीयमग्र्यमपूजयन्योधवराः समेताः ।
यद्वर्तमानानिषुगोचरेऽरीन्ददाह बाणैर्हुतभुग्यथैव ॥१८॥
18. tattasya vismāpayanīyamagrya;mapūjayanyodhavarāḥ sametāḥ ,
yadvartamānāniṣugocare'rī;ndadāha bāṇairhutabhugyathaiva.
18. tat tasya vismāpanīyam agryam apūjayan yodhavarāḥ sametāḥ yat
vartamānān iṣugocare arīn dadāha bāṇaiḥ hutabhuk yathā eva
18. sametāḥ yodhavarāḥ,
tasya tat agryam vismāpanīyam apūjayan,
yat (saḥ) bāṇaiḥ vartamānān arīn iṣugocare dadāha,
yathā eva hutabhuk (dadāha).
18. The assembled chief warriors honored that foremost and astonishing feat of his (Arjuna's): that he consumed enemies with arrows, just as fire (hutabhuk) burns those present within its range.