Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-1

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः ।
विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ॥१॥
1. vaiśaṁpāyana uvāca ,
kṛtodakāste suhṛdāṁ sarveṣāṁ pāṇḍunandanāḥ ,
viduro dhṛtarāṣṭraśca sarvāśca bharatastriyaḥ.
1. vaiśaṃpāyanaḥ uvāca kṛtodakāḥ te suhṛdām sarveṣām
pāṇḍunandanāḥ viduraḥ dhṛtarāṣṭraḥ ca sarvāḥ ca bharatastriyaḥ
1. vaiśaṃpāyanaḥ uvāca te pāṇḍunandanāḥ viduraḥ dhṛtarāṣṭraḥ
ca sarvāḥ bharatastriyaḥ ca sarveṣām suhṛdām kṛtodakāḥ
1. Vaiśaṃpāyana said: The sons of Pāṇḍu, Vidura, Dhṛtarāṣṭra, and all the women of the Bhārata lineage performed the water libations for all their friends.
तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः ।
शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात् ॥२॥
2. tatra te sumahātmāno nyavasankurunandanāḥ ,
śaucaṁ nivartayiṣyanto māsamekaṁ bahiḥ purāt.
2. tatra te sumahātmānaḥ ni avasan kurunandanāḥ
śaucam nivartayiṣyantaḥ māsam ekam bahiḥ purāt
2. tatra te sumahātmānaḥ kurunandanāḥ māsam ekam
śaucam nivartayiṣyantaḥ purāt bahiḥ ni avasan
2. There, those great-souled (mahātman) sons of Kuru resided outside the city for one month, intending to complete their period of ritual purification.
कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् ।
अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः ॥३॥
3. kṛtodakaṁ tu rājānaṁ dharmātmānaṁ yudhiṣṭhiram ,
abhijagmurmahātmānaḥ siddhā brahmarṣisattamāḥ.
3. kṛtodakam tu rājānam dharmātmānam yudhiṣṭhiram
abhijagmuḥ mahātmānaḥ siddhāḥ brahmarṣisattamāḥ
3. tu mahātmānaḥ siddhāḥ brahmarṣisattamāḥ kṛtodakam
dharmātmānam rājānam yudhiṣṭhiram abhijagmuḥ
3. Moreover, the great-souled (mahātman) perfected beings (siddha) and the foremost among the Brahmin sages approached King Yudhiṣṭhira, that righteous-souled (dharmātmā) man who had performed the water libations.
द्वैपायनो नारदश्च देवलश्च महानृषिः ।
देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ॥४॥
4. dvaipāyano nāradaśca devalaśca mahānṛṣiḥ ,
devasthānaśca kaṇvaśca teṣāṁ śiṣyāśca sattamāḥ.
4. dvaipāyanaḥ nāradaḥ ca devalaḥ ca mahān ṛṣiḥ
devasthānaḥ ca kaṇvaḥ ca teṣām śiṣyāḥ ca sattamāḥ
4. dvaipāyanaḥ nāradaḥ ca devalaḥ ca mahān ṛṣiḥ
devasthānaḥ ca kaṇvaḥ ca teṣām sattamāḥ śiṣyāḥ ca
4. Dvaipayana, Narada, the great sage Devala, Devasthana, and Kanva, along with their excellent disciples, were present.
अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः ।
गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम् ॥५॥
5. anye ca vedavidvāṁsaḥ kṛtaprajñā dvijātayaḥ ,
gṛhasthāḥ snātakāḥ sarve dadṛśuḥ kurusattamam.
5. anye ca vedavidvāṃsaḥ kṛtaprajñā dvijātayaḥ
gṛhasthāḥ snātakāḥ sarve dadṛśuḥ kurusattamam
5. anye ca vedavidvāṃsaḥ kṛtaprajñāḥ dvijātayaḥ
gṛhasthāḥ snātakāḥ sarve kurusattamam dadṛśuḥ
5. Also present were other wise twice-born individuals (dvijātayaḥ) who were learned in the Vedas, along with householders and all those who had completed their Vedic studies (snātakāḥ); they all beheld the best among the Kurus (Yudhishthira).
अभिगम्य महात्मानः पूजिताश्च यथाविधि ।
आसनेषु महार्हेषु विविशुस्ते महर्षयः ॥६॥
6. abhigamya mahātmānaḥ pūjitāśca yathāvidhi ,
āsaneṣu mahārheṣu viviśuste maharṣayaḥ.
6. abhigamya mahātmānaḥ pūjitāḥ ca yathāvidhi
āsaneṣu mahārheṣu viviśuḥ te maharṣayaḥ
6. abhigamya mahātmānaḥ yathāvidhi pūjitāḥ ca
te maharṣayaḥ mahārheṣu āsaneṣu viviśuḥ
6. After approaching, those great-souled individuals (mahātmānaḥ) were honored according to the prescribed custom. Then, those great sages (maharṣayaḥ) settled themselves on costly and excellent seats.
प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा ।
पर्युपासन्यथान्यायं परिवार्य युधिष्ठिरम् ॥७॥
7. pratigṛhya tataḥ pūjāṁ tatkālasadṛśīṁ tadā ,
paryupāsanyathānyāyaṁ parivārya yudhiṣṭhiram.
7. pratigṛhya tataḥ pūjām tatkālasadṛśīm tadā
paryupāsan yathānyāyaṃ parivārya yudhiṣṭhiram
7. tataḥ tadā tatkālasadṛśīm pūjām pratigṛhya
yudhiṣṭhiram parivārya yathānyāyaṃ paryupāsan
7. Then, having accepted the honor (pūjām) appropriate for that moment, they properly attended upon Yudhishthira, surrounding him.
पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् ।
आश्वासयन्तो राजानं विप्राः शतसहस्रशः ॥८॥
8. puṇye bhāgīrathītīre śokavyākulacetasam ,
āśvāsayanto rājānaṁ viprāḥ śatasahasraśaḥ.
8. puṇye bhāgīrathī-tīre śoka-vyākula-cetasam
āśvāsayantaḥ rājānam viprāḥ śata-sahasraśaḥ
8. śata-sahasraśaḥ viprāḥ puṇye bhāgīrathī-tīre
śoka-vyākula-cetasam rājānam āśvāsayantaḥ
8. On the sacred bank of the Bhagirathi, hundreds of thousands of Brahmins were consoling the king, whose mind was distressed by sorrow.
नारदस्त्वब्रवीत्काले धर्मात्मानं युधिष्ठिरम् ।
विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः ॥९॥
9. nāradastvabravītkāle dharmātmānaṁ yudhiṣṭhiram ,
vicārya munibhiḥ sārdhaṁ tatkālasadṛśaṁ vacaḥ.
9. nāradaḥ tu abravīt kāle dharmātmānam yudhiṣṭhiram
vicārya munibhiḥ sārdham tat-kāla-sadṛśam vacaḥ
9. nāradaḥ munibhiḥ sārdham vicārya kāle dharmātmānam
yudhiṣṭhiram tat-kāla-sadṛśam vacaḥ tu abravīt
9. But Narada, having deliberated with the sages, spoke opportune words appropriate for that moment to Yudhishthira, the righteous-souled one, whose intrinsic nature (dharma) was righteousness.
भवतो बाहुवीर्येण प्रसादान्माधवस्य च ।
जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठिर ॥१०॥
10. bhavato bāhuvīryeṇa prasādānmādhavasya ca ,
jiteyamavaniḥ kṛtsnā dharmeṇa ca yudhiṣṭhira.
10. bhavataḥ bāhu-vīryeṇa prasādāt mādhavasya ca
jitā iyam avaniḥ kṛtsnā dharmeṇa ca yudhiṣṭhira
10. yudhiṣṭhira bhavataḥ bāhu-vīryeṇa ca mādhavasya
prasādāt ca dharmeṇa iyam kṛtsnā avaniḥ jitā
10. O Yudhishthira, this entire earth has been conquered by your martial prowess, by the grace of Madhava, and by your adherence to righteousness (dharma).
दिष्ट्या मुक्ताः स्थ संग्रामादस्माल्लोकभयंकरात् ।
क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव ॥११॥
11. diṣṭyā muktāḥ stha saṁgrāmādasmāllokabhayaṁkarāt ,
kṣatradharmarataścāpi kaccinmodasi pāṇḍava.
11. diṣṭyā muktāḥ stha saṃgrāmāt asmāt loka-bhayaṃ-karāt
kṣatra-dharma-rataḥ ca api kaccit modasi pāṇḍava
11. pāṇḍava diṣṭyā asmāt loka-bhayaṃ-karāt saṃgrāmāt
muktāḥ stha ca api kṣatra-dharma-rataḥ kaccit modasi
11. O Pandava, fortunately, you have been freed from this battle, which was terrifying to the world. And being devoted to the intrinsic nature (dharma) of a warrior (kṣatriya), do you also find joy?
कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप ।
कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते ॥१२॥
12. kaccicca nihatāmitraḥ prīṇāsi suhṛdo nṛpa ,
kaccicchriyamimāṁ prāpya na tvāṁ śokaḥ prabādhate.
12. kaccit ca nihata-amitraḥ prīṇāsi suhṛdaḥ nṛpa
kaccit śriyam imām prāpya na tvām śokaḥ prabādhate
12. nṛpa,
kaccit ca nihata-amitraḥ suhṛdaḥ prīṇāsi? kaccit imām śriyam prāpya śokaḥ tvām na prabādhate?
12. O king, having vanquished your enemies, do you still satisfy your friends? And having attained this glory, does sorrow not trouble you?
युधिष्ठिर उवाच ।
विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात् ।
ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च ॥१३॥
13. yudhiṣṭhira uvāca ,
vijiteyaṁ mahī kṛtsnā kṛṣṇabāhubalāśrayāt ,
brāhmaṇānāṁ prasādena bhīmārjunabalena ca.
13. yudhiṣṭhiraḥ uvāca vijitā iyam mahī kṛtsnā kṛṣṇa-bāhu-bala-āśrayāt
brāhmaṇānām prasādena bhīma-arjuna-balena ca
13. yudhiṣṭhiraḥ uvāca: kṛṣṇa-bāhu-bala-āśrayāt,
brāhmaṇānām prasādena ca bhīma-arjuna-balena,
iyam kṛtsnā mahī vijitā.
13. Yudhishthira said: This entire earth has been conquered through reliance on Krishna's arm-strength, by the grace of the Brahmins, and by the might of Bhima and Arjuna.
इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा ।
कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम् ॥१४॥
14. idaṁ tu me mahadduḥkhaṁ vartate hṛdi nityadā ,
kṛtvā jñātikṣayamimaṁ mahāntaṁ lobhakāritam.
14. idam tu me mahat duḥkham vartate hṛdi nityadā
kṛtvā jñāti-kṣayam imam mahāntam lobha-kāritam
14. tu,
idam mahat duḥkham me hṛdi nityadā vartate,
imam mahāntam lobha-kāritam jñāti-kṣayam kṛtvā.
14. But this great sorrow (duḥkha) always remains in my heart, for I have caused this immense destruction of relatives, which was motivated by greed.
सौभद्रं द्रौपदेयांश्च घातयित्वा प्रियान्सुतान् ।
जयोऽयमजयाकारो भगवन्प्रतिभाति मे ॥१५॥
15. saubhadraṁ draupadeyāṁśca ghātayitvā priyānsutān ,
jayo'yamajayākāro bhagavanpratibhāti me.
15. saubhadram draupadeyān ca ghātayitvā priyān sutān
jayaḥ ayam ajaya-ākāraḥ bhagavan pratibhāti me
15. bhagavan,
saubhadram draupadeyān ca priyān sutān ghātayitvā,
ayam jayaḥ me ajaya-ākāraḥ pratibhāti.
15. O Lord, after having caused the death of Abhimanyu (Saubhadra) and Draupadi's dear sons, this victory appears to me as a defeat.
किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम् ।
द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् ॥१६॥
16. kiṁ nu vakṣyati vārṣṇeyī vadhūrme madhusūdanam ,
dvārakāvāsinī kṛṣṇamitaḥ pratigataṁ harim.
16. kiṃ nu vakṣyati vārṣṇeyī vadhūḥ me madhusūdanam
dvārakāvāsinī kṛṣṇam itaḥ pratigatam harim
16. me vārṣṇeyī vadhūḥ dvārakāvāsinī kiṃ nu vakṣyati
madhusūdanam harim kṛṣṇam itaḥ pratigatam
16. How will my daughter-in-law, the Vṛṣṇi lady (Subhadrā), address Madhusūdana (Kṛṣṇa) when he returns from here to Dvārakā, that Hari (Kṛṣṇa) who resides there?
द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा ।
अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् ॥१७॥
17. draupadī hataputreyaṁ kṛpaṇā hatabāndhavā ,
asmatpriyahite yuktā bhūyaḥ pīḍayatīva mām.
17. draupadī hataputrā iyam kṛpaṇā hatabāndhavā
asmatpriyahite yuktā bhūyaḥ pīḍayati iva mām
17. iyam kṛpaṇā draupadī hataputrā hatabāndhavā
asmatpriyahite yuktā bhūyaḥ mām iva pīḍayati
17. This pitiable Draupadī, who has lost her sons and kinsmen, and who is always devoted to our welfare and benefit, seems to torment me even more.
इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद ।
मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः ॥१८॥
18. idamanyacca bhagavanyattvāṁ vakṣyāmi nārada ,
mantrasaṁvaraṇenāsmi kuntyā duḥkhena yojitaḥ.
18. idam anyat ca bhagavan yat tvām vakṣyāmi nārada
mantrasamvaraṇena asmi kuntyā duḥkhena yojitaḥ
18. bhagavan nārada,
yat idam anyat ca tvām vakṣyāmi; mantrasamvaraṇena kuntyā duḥkhena asmi yojitaḥ
18. O revered Nārada, I shall tell you this other matter: I have been afflicted with sorrow by Kuntī because of the concealment of the sacred formula (mantra).
योऽसौ नागायुतबलो लोकेऽप्रतिरथो रणे ।
सिंहखेलगतिर्धीमान्घृणी दान्तो यतव्रतः ॥१९॥
19. yo'sau nāgāyutabalo loke'pratiratho raṇe ,
siṁhakhelagatirdhīmānghṛṇī dānto yatavrataḥ.
19. yaḥ asau nāgāyutabalaḥ loke apratirathaḥ raṇe
siṃhakhelagatiḥ dhīmān ghṛṇī dāntaḥ yatavrataḥ
19. yaḥ asau nāgāyutabalaḥ loke raṇe apratirathaḥ
siṃhakhelagatiḥ dhīmān ghṛṇī dāntaḥ yatavrataḥ
19. He who possesses the strength of ten thousand elephants, who is unequalled in battle in this world, whose stride is like that of a playful lion, who is intelligent, compassionate, self-controlled, and steadfast in his vows.
आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः ।
अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे ॥२०॥
20. āśrayo dhārtarāṣṭrāṇāṁ mānī tīkṣṇaparākramaḥ ,
amarṣī nityasaṁrambhī kṣeptāsmākaṁ raṇe raṇe.
20. āśrayaḥ dhārtarāṣṭrāṇām mānī tīkṣṇaparākramaḥ
amarṣī nityasaṃrambhī kṣeptā asmākam raṇe raṇe
20. āśrayaḥ dhārtarāṣṭrāṇām mānī tīkṣṇaparākramaḥ
amarṣī nityasaṃrambhī asmākam kṣeptā raṇe raṇe
20. He is the support of the sons of Dhṛtarāṣṭra, proud, and possessing fierce prowess. Intolerant, constantly furious, he insults us in every battle.
शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः ।
गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः ॥२१॥
21. śīghrāstraścitrayodhī ca kṛtī cādbhutavikramaḥ ,
gūḍhotpannaḥ sutaḥ kuntyā bhrātāsmākaṁ ca sodaraḥ.
21. śīghrāstraḥ citrayodhī ca kṛtī ca adbhutavikramaḥ
gūḍhotpannaḥ sutaḥ kuntyā bhrātā asmākam ca sodaraḥ
21. śīghrāstraḥ citrayodhī ca kṛtī ca adbhutavikramaḥ
kuntyā gūḍhotpannaḥ sutaḥ ca asmākam sodaraḥ bhrātā
21. He is swift with his weapons, a wonderful fighter, accomplished, and possesses amazing valor. He is the secretly born son of Kuntī, and our full brother (sodara).
तोयकर्मणि यं कुन्ती कथयामास सूर्यजम् ।
पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा ॥२२॥
22. toyakarmaṇi yaṁ kuntī kathayāmāsa sūryajam ,
putraṁ sarvaguṇopetamavakīrṇaṁ jale purā.
22. toyakarmaṇi yam kuntī kathayāmāsa sūryajam
putram sarvaguṇopetam avakīrṇam jale purā
22. kuntī toyakarmaṇi purā yam jale avakīrṇam
sarvaguṇopetam putram sūryajam kathayāmāsa
22. During the water ceremony (toyakarma), Kuntī declared him, who had been cast into the water long ago, to be the son of Sūrya, endowed with all noble qualities.
यं सूतपुत्रं लोकोऽयं राधेयं चाप्यमन्यत ।
स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः ॥२३॥
23. yaṁ sūtaputraṁ loko'yaṁ rādheyaṁ cāpyamanyata ,
sa jyeṣṭhaputraḥ kuntyā vai bhrātāsmākaṁ ca mātṛjaḥ.
23. yam sūtaputram lokaḥ ayam rādheyam ca api amanyata
saḥ jyeṣṭhaputraḥ kuntyā vai bhrātā asmākam ca mātṛjaḥ
23. ayam lokaḥ yam sūtaputram ca rādheyam api amanyata,
saḥ vai kuntyāḥ jyeṣṭhaputraḥ ca asmākam mātṛjaḥ bhrātā
23. Though this world considered him the son of a charioteer (sūtaputra) and also the son of Rādhā (Rādheya), he is indeed Kuntī's eldest son and our brother, born of our own mother.
अजानता मया संख्ये राज्यलुब्धेन घातितः ।
तन्मे दहति गात्राणि तूलराशिमिवानलः ॥२४॥
24. ajānatā mayā saṁkhye rājyalubdhena ghātitaḥ ,
tanme dahati gātrāṇi tūlarāśimivānalaḥ.
24. ajānatā mayā saṅkhye rājyalubdhena ghātitaḥ
tat me dahati gātrāṇi tūlarāśim iva analaḥ
24. mayā ajānatā rājyalubdhena saṅkhye ghātitaḥ
tat me gātrāṇi tūlarāśim iva analaḥ dahati
24. He was killed in battle by me, unknowingly and driven by greed for the kingdom. That act now consumes my limbs, just as fire consumes a pile of cotton.
न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः ।
नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः ॥२५॥
25. na hi taṁ veda pārtho'pi bhrātaraṁ śvetavāhanaḥ ,
nāhaṁ na bhīmo na yamau sa tvasmānveda suvrataḥ.
25. na hi tam veda pārthaḥ api bhrātaram śvetavāhanaḥ na
aham na bhīmaḥ na yamau saḥ tu asmān veda suvrataḥ
25. hi pārthaḥ śvetavāhanaḥ api tam bhrātaram na veda na aham,
na bhīmaḥ,
na yamau tu saḥ suvrataḥ asmān veda
25. Indeed, not even Arjuna (Pārtha), the one with white horses (śvetavāhana), knows that brother. Neither do I, nor Bhīma, nor the twins (yamau). But that righteous one (suvrata) knows us.
गता किल पृथा तस्य सकाशमिति नः श्रुतम् ।
अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ ॥२६॥
26. gatā kila pṛthā tasya sakāśamiti naḥ śrutam ,
asmākaṁ śamakāmā vai tvaṁ ca putro mametyatha.
26. gatā kila pṛthā tasya sakāśam iti naḥ śrutam
asmākam śamakāmā vai tvam ca putraḥ mama iti atha
26. kila pṛthā tasya sakāśam gatā iti naḥ śrutam vai
asmākam śamakāmā tvam ca mama putraḥ iti atha
26. We have heard that Pṛthā indeed went to his presence. (She said): 'You desire peace for us, and you are my son!' Thus (she spoke).
पृथाया न कृतः कामस्तेन चापि महात्मना ।
अतिपश्चादिदं मातर्यवोचदिति नः श्रुतम् ॥२७॥
27. pṛthāyā na kṛtaḥ kāmastena cāpi mahātmanā ,
atipaścādidaṁ mātaryavocaditi naḥ śrutam.
27. pṛthāyāḥ na kṛtaḥ kāmaḥ tena ca api mahātmanā
atipaścāt idam mātaḥ avocat iti naḥ śrutam
27. pṛthāyāḥ kāmaḥ tena mahātmanā ca api na kṛtaḥ
idam mātaḥ atipaścāt avocat iti naḥ śrutam
27. Pṛthā's wish was not fulfilled by that great-souled one (mahātman). 'This (was said) too late, Mother,' he uttered - thus we have heard.
न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे ।
अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत् ॥२८॥
28. na hi śakṣyāmyahaṁ tyaktuṁ nṛpaṁ duryodhanaṁ raṇe ,
anāryaṁ ca nṛśaṁsaṁ ca kṛtaghnaṁ ca hi me bhavet.
28. na hi śakṣyāmi aham tyaktum nṛpam duryodhanam raṇe
anāryam ca nṛśaṃsam ca kṛtaghnam ca hi me bhavet
28. aham raṇe nṛpam duryodhanam tyaktum na hi śakṣyāmi
hi ca me anāryam nṛśaṃsam kṛtaghnam ca bhavet
28. Indeed, I will not be able to abandon King Duryodhana in battle. It would certainly make me ignoble, cruel, and ungrateful.
युधिष्ठिरेण संधिं च यदि कुर्यां मते तव ।
भीतो रणे श्वेतवाहादिति मां मंस्यते जनः ॥२९॥
29. yudhiṣṭhireṇa saṁdhiṁ ca yadi kuryāṁ mate tava ,
bhīto raṇe śvetavāhāditi māṁ maṁsyate janaḥ.
29. yudhiṣṭhireṇa sandhim ca yadi kuryām mate tava
bhītaḥ raṇe śvetavāhāt iti mām maṃsyate janaḥ
29. yadi tava mate yudhiṣṭhireṇa sandhim ca kuryām
janaḥ mām raṇe śvetavāhāt bhītaḥ iti maṃsyate
29. If I were to make a treaty with Yudhishthira, following your advice, people would think of me as one who is afraid of Arjuna (śvetavāha) in battle.
सोऽहं निर्जित्य समरे विजयं सहकेशवम् ।
संधास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत् ॥३०॥
30. so'haṁ nirjitya samare vijayaṁ sahakeśavam ,
saṁdhāsye dharmaputreṇa paścāditi ca so'bravīt.
30. saḥ aham nirjitya samare vijayam sahakeśavam
sandhāsye dharmaputreṇa paścāt iti ca saḥ abravīt
30. saḥ aham samare sahakeśavam vijayam nirjitya
dharmaputreṇa paścāt sandhāsye iti ca saḥ abravīt
30. Having conquered Arjuna (Vijaya) along with Krishna (Keśava) in battle, I shall then make peace with Yudhishthira (dharmaputra). And thus, he spoke.
तमवोचत्किल पृथा पुनः पृथुलवक्षसम् ।
चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम् ॥३१॥
31. tamavocatkila pṛthā punaḥ pṛthulavakṣasam ,
caturṇāmabhayaṁ dehi kāmaṁ yudhyasva phalgunam.
31. tam avocat kila pṛthā punaḥ pṛthulavakṣasam
caturṇām abhayam dehi kāmam yudhyasva phalgunam
31. pṛthā punaḥ kila tam pṛthulavakṣasam avocat (tvam)
caturṇām abhayam dehi kāmam phalgunam yudhyasva
31. Pritha (Kunti) then spoke again to that broad-chested one, saying: 'Grant safety to the four (Pandavas, excluding Arjuna). Fight Arjuna (Phalguna) as you wish.'
सोऽब्रवीन्मातरं धीमान्वेपमानः कृताञ्जलिः ।
प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् ॥३२॥
32. so'bravīnmātaraṁ dhīmānvepamānaḥ kṛtāñjaliḥ ,
prāptānviṣahyāṁścaturo na haniṣyāmi te sutān.
32. saḥ abravīt mātaram dhīmān vepamānaḥ kṛtāñjaliḥ
prāptān viṣahyān ca caturaḥ na haniṣyāmi te sutān
32. dhīmān saḥ vepamānaḥ kṛtāñjaliḥ mātaram abravīt
prāptān viṣahyān ca te caturaḥ sutān na haniṣyāmi
32. Trembling and with folded hands, the wise one said to his mother, 'I will not kill your four sons, who have approached me and are formidable.'
पञ्चैव हि सुता मातर्भविष्यन्ति हि ते ध्रुवम् ।
सकर्णा वा हते पार्थे सार्जुना वा हते मयि ॥३३॥
33. pañcaiva hi sutā mātarbhaviṣyanti hi te dhruvam ,
sakarṇā vā hate pārthe sārjunā vā hate mayi.
33. pañca eva hi sutāḥ mātar bhaviṣyanti hi te dhruvam
sakarṇāḥ vā hate pārthe sārjunāḥ vā hate mayi
33. mātar te pañca eva sutāḥ hi dhruvam bhaviṣyanti: pārthe hate (sati) vā sakarṇāḥ,
mayi hate (sati) vā sārjunāḥ
33. Indeed, O Mother, you will certainly have five sons: either with Karna, if Arjuna is killed, or with Arjuna, if I am killed.
तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत् ।
भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि ॥३४॥
34. taṁ putragṛddhinī bhūyo mātā putramathābravīt ,
bhrātṝṇāṁ svasti kurvīthā yeṣāṁ svasti cikīrṣasi.
34. tam putragṛddhinī bhūyaḥ mātā putram atha abravīt
bhrātṝṇām svasti kurvīthāḥ yeṣām svasti cikīrṣasi
34. atha putragṛddhinī mātā bhūyaḥ tam putram abravīt: yeṣām svasti cikīrṣasi,
(teṣām) bhrātṝṇām svasti kurvīthāḥ
34. Then, the mother, still longing for her sons, spoke further to her son: 'You should do good for those brothers for whom you desire well-being.'
तमेवमुक्त्वा तु पृथा विसृज्योपययौ गृहान् ।
सोऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः ॥३५॥
35. tamevamuktvā tu pṛthā visṛjyopayayau gṛhān ,
so'rjunena hato vīro bhrātā bhrātrā sahodaraḥ.
35. tam evam uktvā tu pṛthā visṛjya upayayau gṛhān
saḥ arjunena hataḥ vīraḥ bhrātā bhrātrā sahodaraḥ
35. pṛthā tu tam evam uktvā visṛjya gṛhān upayayau.
saḥ vīraḥ sahodaraḥ bhrātā bhrātrā arjunena hataḥ
35. Having spoken thus to him, Pṛthā (Kunti) dismissed him and returned to her home. That hero, a brother born of the same womb (sahodara), was killed by his brother Arjuna.
न चैव विवृतो मन्त्रः पृथायास्तस्य वा मुने ।
अथ शूरो महेष्वासः पार्थेनासौ निपातितः ॥३६॥
36. na caiva vivṛto mantraḥ pṛthāyāstasya vā mune ,
atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ.
36. na ca eva vivṛtaḥ mantraḥ pṛthāyāḥ tasya vā mune |
atha śūraḥ mahā-iṣv-āsaḥ pār-thena asau nipātitaḥ
36. mune ca eva pṛthāyāḥ vā tasya mantraḥ na vivṛtaḥ
atha śūraḥ mahā-iṣv-āsaḥ asau pār-thena nipātitaḥ
36. And indeed, that secret counsel (mantra) of Pṛthā or his was not revealed, O sage. Then that valiant great archer was slain by Arjuna (Pārtha).
अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम ।
पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो ॥३७॥
37. ahaṁ tvajñāsiṣaṁ paścātsvasodaryaṁ dvijottama ,
pūrvajaṁ bhrātaraṁ karṇaṁ pṛthāyā vacanātprabho.
37. aham tu ajñāsiṣam paścāt sva-sodaryam dvija-uttama
| pūrva-jam bhrātaram karṇam pṛthāyāḥ vacanāt prabho
37. dvija-uttama prabho aham tu paścāt pṛthāyāḥ vacanāt
sva-sodaryam pūrva-jam bhrātaram karṇam ajñāsiṣam
37. But I, O best of the twice-born (dvija), later came to know from Pṛthā's words, O lord, that Karṇa was my full brother, my elder brother.
तेन मे दूयतेऽतीव हृदयं भ्रातृघातिनः ।
कर्णार्जुनसहायोऽहं जयेयमपि वासवम् ॥३८॥
38. tena me dūyate'tīva hṛdayaṁ bhrātṛghātinaḥ ,
karṇārjunasahāyo'haṁ jayeyamapi vāsavam.
38. tena me dūyate atīva hṛdayam bhrātṛ-ghātinaḥ |
karṇa-arjuna-sahāyaḥ aham jayeyam api vāsavam
38. tena me bhrātṛ-ghātinaḥ hṛdayam atīva dūyate
aham karṇa-arjuna-sahāyaḥ api vāsavam jayeyam
38. Therefore, my heart, of one who has slain his brother, aches intensely. If Karṇa and Arjuna had been my allies, I could have conquered even Indra (Vāsava).
सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः ।
सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति ॥३९॥
39. sabhāyāṁ kliśyamānasya dhārtarāṣṭrairdurātmabhiḥ ,
sahasotpatitaḥ krodhaḥ karṇaṁ dṛṣṭvā praśāmyati.
39. sabhāyām kliśyamānasya dhārtarāṣṭraiḥ dur-āt-mabhiḥ
| sahasā utpatitaḥ krodhaḥ karṇam dṛṣṭvā pra-śāmyati
39. dhārtarāṣṭraiḥ dur-āt-mabhiḥ sabhāyām kliśyamānasya
(mama) sahasā utpatitaḥ krodhaḥ karṇam dṛṣṭvā pra-śāmyati
39. My anger, which suddenly arose while I was being tormented in the assembly by the wicked Dhārtarāṣṭras, subsides upon seeing Karṇa.
यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदयाः ।
सभायां गदतो द्यूते दुर्योधनहितैषिणः ॥४०॥
40. yadā hyasya giro rūkṣāḥ śṛṇomi kaṭukodayāḥ ,
sabhāyāṁ gadato dyūte duryodhanahitaiṣiṇaḥ.
40. yadā hi asya giraḥ rūkṣāḥ śṛṇomi kaṭukodayāḥ
sabhāyām gadato dyūte duryodhana-hitaiṣiṇaḥ
40. hi yadā asya duryodhana-hitaiṣiṇaḥ dyūte
sabhāyām gadato rūkṣāḥ kaṭukodayāḥ giraḥ śṛṇomi
40. Indeed, when I hear his harsh words, which have bitter consequences, spoken in the assembly by him who wishes well for Duryodhana during the game of dice...
तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह ।
कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम ॥४१॥
41. tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha ,
kuntyā hi sadṛśau pādau karṇasyeti matirmama.
41. tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha
kuntyāḥ hi sadṛśau pādau karṇasya iti matiḥ mama
41. tadā tasya pādau nirīkṣya ha me krodhaḥ naśyati
hi kuntyāḥ pādau karṇasya sadṛśau iti mama matiḥ
41. Then, indeed, my anger vanishes when I behold his feet. For my belief is that Karna's two feet are indeed similar to Kunti's.
सादृश्यहेतुमन्विच्छन्पृथायास्तव चैव ह ।
कारणं नाधिगच्छामि कथंचिदपि चिन्तयन् ॥४२॥
42. sādṛśyahetumanvicchanpṛthāyāstava caiva ha ,
kāraṇaṁ nādhigacchāmi kathaṁcidapi cintayan.
42. sādṛśya-hetum anvicchan pṛthāyāḥ tava ca eva ha
kāraṇam na adhigacchāmi kathaṃcid api cintayan
42. ha cintayan kathaṃcid api pṛthāyāḥ ca tava
sādṛśya-hetum anvicchan kāraṇam na adhigacchāmi
42. Indeed, as I search for the reason for the similarity between Pritha (Kunti) and you (Karna), I cannot find any explanation whatsoever, no matter how much I contemplate.
कथं नु तस्य संग्रामे पृथिवी चक्रमग्रसत् ।
कथं च शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि ॥४३॥
43. kathaṁ nu tasya saṁgrāme pṛthivī cakramagrasat ,
kathaṁ ca śapto bhrātā me tattvaṁ vaktumihārhasi.
43. katham nu tasya saṅgrāme pṛthivī cakram agrasat
katham ca śaptaḥ bhrātā me tattvam vaktum iha arhasi
43. nu katham saṅgrāme pṛthivī tasya cakram agrasat? ca
katham me bhrātā śaptaḥ? iha tattvam vaktum arhasi
43. How, then, did the earth swallow his chariot wheel in battle? And how was my brother cursed? You should reveal the truth about this matter here.
श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम् ।
भवान्हि सर्वविद्विद्वाँल्लोके वेद कृताकृतम् ॥४४॥
44. śrotumicchāmi bhagavaṁstvattaḥ sarvaṁ yathātatham ,
bhavānhi sarvavidvidvāँlloke veda kṛtākṛtam.
44. śrotum icchāmi bhagavan tvattaḥ sarvam yathātatham
bhavān hi sarvavit vidvān loke veda kṛtākṛtam
44. bhagavan tvattaḥ sarvam yathātatham śrotum icchāmi
hi bhavān sarvavit vidvān loke kṛtākṛtam veda
44. O revered one, I wish to hear from you everything just as it truly happened. For you, indeed, are omniscient and wise, and you know in this world what has been done and what remains undone.