Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-40

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
एवमेतन्महाबाहो नात्र मिथ्यास्ति किंचन ।
यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप ॥१॥
1. bhīṣma uvāca ,
evametanmahābāho nātra mithyāsti kiṁcana ,
yathā bravīṣi kauravya nārīṁ prati janādhipa.
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
यथा रक्षा कृता पूर्वं विपुलेन महात्मना ॥२॥
2. atra te vartayiṣyāmi itihāsaṁ purātanam ,
yathā rakṣā kṛtā pūrvaṁ vipulena mahātmanā.
प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ ।
यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप ॥३॥
3. pramadāśca yathā sṛṣṭā brahmaṇā bharatarṣabha ,
yadarthaṁ tacca te tāta pravakṣye vasudhādhipa.
न हि स्त्रीभ्य परं पुत्र पापीयः किंचिदस्ति वै ।
अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो ।
क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः ॥४॥
4. na hi strībhya paraṁ putra pāpīyaḥ kiṁcidasti vai ,
agnirhi pramadā dīpto māyāśca mayajā vibho ,
kṣuradhārā viṣaṁ sarpo mṛtyurityekataḥ striyaḥ.
इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम् ।
स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् ॥५॥
5. imāḥ prajā mahābāho dhārmikā iti naḥ śrutam ,
svayaṁ gacchanti devatvaṁ tato devāniyādbhayam.
अथाभ्यगच्छन्देवास्ते पितामहमरिंदम ।
निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः ॥६॥
6. athābhyagacchandevāste pitāmahamariṁdama ,
nivedya mānasaṁ cāpi tūṣṇīmāsannavāṅmukhāḥ.
तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः ।
मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः ॥७॥
7. teṣāmantargataṁ jñātvā devānāṁ sa pitāmahaḥ ,
mānavānāṁ pramohārthaṁ kṛtyā nāryo'sṛjatprabhuḥ.
पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् ।
असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः ॥८॥
8. pūrvasarge tu kaunteya sādhvyo nārya ihābhavan ,
asādhvyastu samutpannā kṛtyā sargātprajāpateḥ.
ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः ।
ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा ॥९॥
9. tābhyaḥ kāmānyathākāmaṁ prādāddhi sa pitāmahaḥ ,
tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṁstadā.
क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः ।
असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः ॥१०॥
10. krodhaṁ kāmasya deveśaḥ sahāyaṁ cāsṛjatprabhuḥ ,
asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṁ gatāḥ.
न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः ।
निरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः ॥११॥
11. na ca strīṇāṁ kriyā kāciditi dharmo vyavasthitaḥ ,
nirindriyā amantrāśca striyo'nṛtamiti śrutiḥ.
शय्यासनमलंकारमन्नपानमनार्यताम् ।
दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः ॥१२॥
12. śayyāsanamalaṁkāramannapānamanāryatām ,
durvāgbhāvaṁ ratiṁ caiva dadau strībhyaḥ prajāpatiḥ.
न तासां रक्षणं कर्तुं शक्यं पुंसा कथंचन ।
अपि विश्वकृता तात कुतस्तु पुरुषैरिह ॥१३॥
13. na tāsāṁ rakṣaṇaṁ kartuṁ śakyaṁ puṁsā kathaṁcana ,
api viśvakṛtā tāta kutastu puruṣairiha.
वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा ।
न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः ॥१४॥
14. vācā vā vadhabandhairvā kleśairvā vividhaistathā ,
na śakyā rakṣituṁ nāryastā hi nityamasaṁyatāḥ.
इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम् ।
यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः ॥१५॥
15. idaṁ tu puruṣavyāghra purastācchrutavānaham ,
yathā rakṣā kṛtā pūrvaṁ vipulena gurustriyaḥ.
ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः ।
तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि ॥१६॥
16. ṛṣirāsīnmahābhāgo devaśarmeti viśrutaḥ ,
tasya bhāryā rucirnāma rūpeṇāsadṛśī bhuvi.
तस्य रूपेण संमत्ता देवगन्धर्वदानवाः ।
विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः ॥१७॥
17. tasya rūpeṇa saṁmattā devagandharvadānavāḥ ,
viśeṣatastu rājendra vṛtrahā pākaśāsanaḥ.
नारीणां चरितज्ञश्च देवशर्मा महामुनिः ।
यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत ॥१८॥
18. nārīṇāṁ caritajñaśca devaśarmā mahāmuniḥ ,
yathāśakti yathotsāhaṁ bhāryāṁ tāmabhyarakṣata.
पुरंदरं च जानीते परस्त्रीकामचारिणम् ।
तस्माद्यत्नेन भार्याया रक्षणं स चकार ह ॥१९॥
19. puraṁdaraṁ ca jānīte parastrīkāmacāriṇam ,
tasmādyatnena bhāryāyā rakṣaṇaṁ sa cakāra ha.
स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा ।
भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत् ॥२०॥
20. sa kadācidṛṣistāta yajñaṁ kartumanāstadā ,
bhāryāsaṁrakṣaṇaṁ kāryaṁ kathaṁ syādityacintayat.
रक्षाविधानं मनसा स विचिन्त्य महातपाः ।
आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् ॥२१॥
21. rakṣāvidhānaṁ manasā sa vicintya mahātapāḥ ,
āhūya dayitaṁ śiṣyaṁ vipulaṁ prāha bhārgavam.
यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः ।
पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् ॥२२॥
22. yajñakāro gamiṣyāmi ruciṁ cemāṁ sureśvaraḥ ,
putra prārthayate nityaṁ tāṁ rakṣasva yathābalam.
अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम् ।
स हि रूपाणि कुरुते विविधानि भृगूद्वह ॥२३॥
23. apramattena te bhāvyaṁ sadā prati puraṁdaram ,
sa hi rūpāṇi kurute vividhāni bhṛgūdvaha.
इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः ।
सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः ॥२४॥
24. ityukto vipulastena tapasvī niyatendriyaḥ ,
sadaivogratapā rājannagnyarkasadṛśadyutiḥ.
धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत ।
पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम् ॥२५॥
25. dharmajñaḥ satyavādī ca tatheti pratyabhāṣata ,
punaścedaṁ mahārāja papraccha prasthitaṁ gurum.
कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने ।
वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि ॥२६॥
26. kāni rūpāṇi śakrasya bhavantyāgacchato mune ,
vapustejaśca kīdṛgvai tanme vyākhyātumarhasi.
ततः स भगवांस्तस्मै विपुलाय महात्मने ।
आचचक्षे यथातत्त्वं मायां शक्रस्य भारत ॥२७॥
27. tataḥ sa bhagavāṁstasmai vipulāya mahātmane ,
ācacakṣe yathātattvaṁ māyāṁ śakrasya bhārata.
बहुमायः स विप्रर्षे बलहा पाकशासनः ।
तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः ॥२८॥
28. bahumāyaḥ sa viprarṣe balahā pākaśāsanaḥ ,
tāṁstānvikurute bhāvānbahūnatha muhurmuhuḥ.
किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः ।
भवत्यथ मुहूर्तेन चण्डालसमदर्शनः ॥२९॥
29. kirīṭī vajrabhṛddhanvī mukuṭī baddhakuṇḍalaḥ ,
bhavatyatha muhūrtena caṇḍālasamadarśanaḥ.
शिखी जटी चीरवासाः पुनर्भवति पुत्रक ।
बृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः ॥३०॥
30. śikhī jaṭī cīravāsāḥ punarbhavati putraka ,
bṛhaccharīraśca punaḥ pīvaro'tha punaḥ kṛśaḥ.
गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः ।
विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च ॥३१॥
31. gauraṁ śyāmaṁ ca kṛṣṇaṁ ca varṇaṁ vikurute punaḥ ,
virūpo rūpavāṁścaiva yuvā vṛddhastathaiva ca.
प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च ।
ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च ।
प्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः ॥३२॥
32. prājño jaḍaśca mūkaśca hrasvo dīrghastathaiva ca ,
brāhmaṇaḥ kṣatriyaścaiva vaiśyaḥ śūdrastathaiva ca ,
pratilomānulomaśca bhavatyatha śatakratuḥ.
शुकवायसरूपी च हंसकोकिलरूपवान् ।
सिंहव्याघ्रगजानां च रूपं धारयते पुनः ॥३३॥
33. śukavāyasarūpī ca haṁsakokilarūpavān ,
siṁhavyāghragajānāṁ ca rūpaṁ dhārayate punaḥ.
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च ।
सुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा ॥३४॥
34. daivaṁ daityamatho rājñāṁ vapurdhārayate'pi ca ,
sukṛśo vāyubhagnāṅgaḥ śakunirvikṛtastathā.
चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः ।
मक्षिकामशकादीनां वपुर्धारयतेऽपि च ॥३५॥
35. catuṣpādbahurūpaśca punarbhavati bāliśaḥ ,
makṣikāmaśakādīnāṁ vapurdhārayate'pi ca.
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित् ।
अपि विश्वकृता तात येन सृष्टमिदं जगत् ॥३६॥
36. na śakyamasya grahaṇaṁ kartuṁ vipula kenacit ,
api viśvakṛtā tāta yena sṛṣṭamidaṁ jagat.
पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा ।
वायुभूतश्च स पुनर्देवराजो भवत्युत ॥३७॥
37. punarantarhitaḥ śakro dṛśyate jñānacakṣuṣā ,
vāyubhūtaśca sa punardevarājo bhavatyuta.
एवं रूपाणि सततं कुरुते पाकशासनः ।
तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम् ॥३८॥
38. evaṁ rūpāṇi satataṁ kurute pākaśāsanaḥ ,
tasmādvipula yatnena rakṣemāṁ tanumadhyamām.
यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तम ।
क्रतावुपहितं न्यस्तं हविः श्वेव दुरात्मवान् ॥३९॥
39. yathā ruciṁ nāvaliheddevendro bhṛgusattama ,
kratāvupahitaṁ nyastaṁ haviḥ śveva durātmavān.
एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा ।
देवशर्मा महाभागस्ततो भरतसत्तम ॥४०॥
40. evamākhyāya sa muniryajñakāro'gamattadā ,
devaśarmā mahābhāgastato bharatasattama.
विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत् ।
रक्षां च परमां चक्रे देवराजान्महाबलात् ॥४१॥
41. vipulastu vacaḥ śrutvā gurościntāparo'bhavat ,
rakṣāṁ ca paramāṁ cakre devarājānmahābalāt.
किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे ।
मायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान् ॥४२॥
42. kiṁ nu śakyaṁ mayā kartuṁ gurudārābhirakṣaṇe ,
māyāvī hi surendro'sau durdharṣaścāpi vīryavān.
नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः ।
उटजं वा तथा ह्यस्य नानाविधसरूपता ॥४३॥
43. nāpidhāyāśramaṁ śakyo rakṣituṁ pākaśāsanaḥ ,
uṭajaṁ vā tathā hyasya nānāvidhasarūpatā.
वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् ।
तस्मादिमां संप्रविश्य रुचिं स्थास्येऽहमद्य वै ॥४४॥
44. vāyurūpeṇa vā śakro gurupatnīṁ pradharṣayet ,
tasmādimāṁ saṁpraviśya ruciṁ sthāsye'hamadya vai.
अथ वा पौरुषेणेयमशक्या रक्षितुं मया ।
बहुरूपो हि भगवाञ्छ्रूयते हरिवाहनः ॥४५॥
45. atha vā pauruṣeṇeyamaśakyā rakṣituṁ mayā ,
bahurūpo hi bhagavāñchrūyate harivāhanaḥ.
सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात् ।
गात्राणि गात्रैरस्याहं संप्रवेक्ष्येऽभिरक्षितुम् ॥४६॥
46. so'haṁ yogabalādenāṁ rakṣiṣye pākaśāsanāt ,
gātrāṇi gātrairasyāhaṁ saṁpravekṣye'bhirakṣitum.
यद्युच्छिष्टामिमां पत्नीं रुचिं पश्येत मे गुरुः ।
शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः ॥४७॥
47. yadyucchiṣṭāmimāṁ patnīṁ ruciṁ paśyeta me guruḥ ,
śapsyatyasaṁśayaṁ kopāddivyajñāno mahātapāḥ.
न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः ।
मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम् ॥४८॥
48. na ceyaṁ rakṣituṁ śakyā yathānyā pramadā nṛbhiḥ ,
māyāvī hi surendro'sāvaho prāpto'smi saṁśayam.
अवश्यकरणीयं हि गुरोरिह हि शासनम् ।
यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया ॥४९॥
49. avaśyakaraṇīyaṁ hi guroriha hi śāsanam ,
yadi tvetadahaṁ kuryāmāścaryaṁ syātkṛtaṁ mayā.
योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम् ।
निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम ॥५०॥
50. yogenānupraviśyeha gurupatnyāḥ kalevaram ,
nirmuktasya rajorūpānnāparādho bhavenmama.
यथा हि शून्यां पथिकः सभामध्यावसेत्पथि ।
तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् ॥५१॥
51. yathā hi śūnyāṁ pathikaḥ sabhāmadhyāvasetpathi ,
tathādyāvāsayiṣyāmi gurupatnyāḥ kalevaram.
असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः ।
एवमेव शरीरेऽस्या निवत्स्यामि समाहितः ॥५२॥
52. asaktaḥ padmapatrastho jalabinduryathā calaḥ ,
evameva śarīre'syā nivatsyāmi samāhitaḥ.
इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः ।
तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च ॥५३॥
53. ityevaṁ dharmamālokya vedavedāṁśca sarvaśaḥ ,
tapaśca vipulaṁ dṛṣṭvā gurorātmana eva ca.
इति निश्चित्य मनसा रक्षां प्रति स भार्गवः ।
आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव ॥५४॥
54. iti niścitya manasā rakṣāṁ prati sa bhārgavaḥ ,
ātiṣṭhatparamaṁ yatnaṁ yathā tacchṛṇu pārthiva.
गुरुपत्नीमुपासीनो विपुलः स महातपाः ।
उपासीनामनिन्द्याङ्गीं कथाभिः समलोभयत् ॥५५॥
55. gurupatnīmupāsīno vipulaḥ sa mahātapāḥ ,
upāsīnāmanindyāṅgīṁ kathābhiḥ samalobhayat.
नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः ।
विवेश विपुलः कायमाकाशं पवनो यथा ॥५६॥
56. netrābhyāṁ netrayorasyā raśmīnsaṁyojya raśmibhiḥ ,
viveśa vipulaḥ kāyamākāśaṁ pavano yathā.
लक्षणं लक्षणेनैव वदनं वदनेन च ।
अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः ॥५७॥
57. lakṣaṇaṁ lakṣaṇenaiva vadanaṁ vadanena ca ,
aviceṣṭannatiṣṭhadvai chāyevāntargato muniḥ.
ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम् ।
उवास रक्षणे युक्तो न च सा तमबुध्यत ॥५८॥
58. tato viṣṭabhya vipulo gurupatnyāḥ kalevaram ,
uvāsa rakṣaṇe yukto na ca sā tamabudhyata.
यं कालं नागतो राजन्गुरुस्तस्य महात्मनः ।
क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत ॥५९॥
59. yaṁ kālaṁ nāgato rājangurustasya mahātmanaḥ ,
kratuṁ samāpya svagṛhaṁ taṁ kālaṁ so'bhyarakṣata.