Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-56

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे ।
दुर्योधनोऽब्रवीत्किं नु सौबलो वापि संजय ॥१॥
1. dhṛtarāṣṭra uvāca ,
tato bhagneṣu sainyeṣu bhīmasenena saṁyuge ,
duryodhano'bravītkiṁ nu saubalo vāpi saṁjaya.
1. dhṛtarāṣṭraḥ uvāca | tataḥ bhagneṣu sainyeṣu bhīmasenena
saṃyuge | duryodhanaḥ abravīt kim nu saubalaḥ vā api saṃjaya
1. dhṛtarāṣṭraḥ uvāca saṃjaya ! tataḥ
saṃyuge bhīmasenena bhagneṣu sainyeṣu
(satsu) duryodhanaḥ kim nu
abravīt ? saubalaḥ vā api (abravīt) ?
1. Dhritarashtra said: "Then, when the armies were shattered by Bhimasena in battle, what indeed did Duryodhana say, Sanjaya? Or (did he speak) to Saubala (Śakuni)?"
कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि ।
कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा ॥२॥
2. karṇo vā jayatāṁ śreṣṭho yodhā vā māmakā yudhi ,
kṛpo vā kṛtavarmā ca drauṇirduḥśāsano'pi vā.
2. karṇaḥ vā jayatām śreṣṭhaḥ yodhāḥ vā māmakāḥ yudhi
| kṛpaḥ vā kṛtavarmā ca drauṇiḥ duḥśāsanaḥ api vā
2. (saṃjaya !) vā jayatām śreṣṭhaḥ karṇaḥ,
vā yudhi māmakāḥ yodhāḥ,
vā kṛpaḥ,
ca kṛtavarmā,
vā drauṇiḥ,
vā api duḥśāsanaḥ (abravīt) ?
2. (Did he speak to) Karṇa, the best among conquerors? Or my warriors in battle? Or Kṛpa, or Kṛtavarmā, and Drauṇi (Aśvatthāman), or even Duḥśāsana?
अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम् ।
यथाप्रतिज्ञं योधानां राधेयः कृतवानपि ॥३॥
3. atyadbhutamidaṁ manye pāṇḍaveyasya vikramam ,
yathāpratijñaṁ yodhānāṁ rādheyaḥ kṛtavānapi.
3. atyadbhutam idam manye pāṇḍaveyasya vikramam
| yathāpratijñam yodhānām rādheyaḥ kṛtavān api
3. aham idam pāṇḍaveyasya vikramam atyadbhutam manye
rādheyaḥ api yodhānām yathāpratijñam kṛtavān
3. I consider this valor of the Pāṇḍava to be exceedingly marvelous, even though Rādheya (Karṇa) also acted in accordance with the warriors' (Kaurava) vows.
कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः ।
शर्म वर्म प्रतिष्ठा च जीविताशा च संजय ॥४॥
4. kurūṇāmapi sarveṣāṁ karṇaḥ śatruniṣūdanaḥ ,
śarma varma pratiṣṭhā ca jīvitāśā ca saṁjaya.
4. kurūṇām api sarveṣām karṇaḥ śatruniṣūdanaḥ |
śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya
4. saṃjaya ! sarveṣām kurūṇām api śatruniṣūdanaḥ karṇaḥ śarma,
varma,
ca pratiṣṭhā,
ca jīvitāśā (āsīt)
4. For all the Kurus, O Sañjaya, Karṇa, the destroyer of enemies, was indeed their protection, their armor, their prestige, and their hope for life.
तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा ।
राधेयानामधिरथः कर्णः किमकरोद्युधि ॥५॥
5. tatprabhagnaṁ balaṁ dṛṣṭvā kaunteyenāmitaujasā ,
rādheyānāmadhirathaḥ karṇaḥ kimakarodyudhi.
5. tatprabhagnam balam dṛṣṭvā kaunteyena amita-ojasā
rādheyānām adhirathaḥ karṇaḥ kim akarot yudhi
5. kaunteyena amita-ojasā tatprabhagnam balam dṛṣṭvā,
rādheyānām adhirathaḥ karṇaḥ yudhi kim akarot?
5. Seeing that army completely shattered by the immensely powerful son of Kunti (Arjuna), what did Karna, the chief charioteer among the Radheyas, do in battle?
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः ।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि संजय ॥६॥
6. putrā vā mama durdharṣā rājāno vā mahārathāḥ ,
etanme sarvamācakṣva kuśalo hyasi saṁjaya.
6. putrāḥ vā mama durdharṣāḥ rājānaḥ vā mahārathāḥ
etat me sarvam ācakṣva kuśalaḥ hi asi sañjaya
6. sañjaya,
mama durdharṣāḥ putrāḥ vā,
mahārathāḥ rājānaḥ vā [santi iti],
etat sarvam me ācakṣva,
hi tvam kuśalaḥ asi.
6. O Sañjaya, tell me all about my invincible sons, and the kings who are great charioteers, for you are skilled.
संजय उवाच ।
अपराह्णे महाराज सूतपुत्रः प्रतापवान् ।
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ।
भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत् ॥७॥
7. saṁjaya uvāca ,
aparāhṇe mahārāja sūtaputraḥ pratāpavān ,
jaghāna somakānsarvānbhīmasenasya paśyataḥ ,
bhīmo'pyatibalaḥ sainyaṁ dhārtarāṣṭraṁ vyapothayat.
7. sañjaya uvāca aparāhṇe mahārāja sūtaputraḥ
pratāpavān jaghāna somakān sarvān
bhīmasenasya paśyataḥ bhīmaḥ api atibalaḥ
sainyam dhārtarāṣṭram vyapothayat
7. sañjaya uvāca.
mahārāja,
aparāhṇe pratāpavān sūtaputraḥ bhīmasenasya paśyataḥ sarvān somakān jaghāna.
api ca,
atibalaḥ bhīmaḥ dhārtarāṣṭram sainyam vyapothayat.
7. Sañjaya said: "O great king, in the afternoon, the glorious son of the charioteer (Karna) killed all the Somakas while Bhīmasena was watching. And Bhīma, exceedingly strong, crushed the Dhārtarāṣṭra army."
द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता ।
यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह ॥८॥
8. drāvyamāṇaṁ balaṁ dṛṣṭvā bhīmasenena dhīmatā ,
yantāramabravītkarṇaḥ pāñcālāneva mā vaha.
8. drāvyamāṇam balam dṛṣṭvā bhīmasenena dhīmatā
yantāram abravīt karṇaḥ pāñcālān eva mā vaha
8. dhīmatā bhīmasenena drāvyamāṇam balam dṛṣṭvā karṇaḥ yantāram abravīt: "pāñcālān eva mā vaha.
"
8. Seeing his army being driven away by the intelligent Bhīmasena, Karna said to his charioteer: "Drive me only to the Pāñcālas."
मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् ।
प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः ॥९॥
9. madrarājastataḥ śalyaḥ śvetānaśvānmahājavān ,
prāhiṇoccedipāñcālānkarūṣāṁśca mahābalaḥ.
9. madrarājaḥ tataḥ śalyaḥ śvetān aśvān mahājavān
prāhiṇot cedipāñcālān karūṣān ca mahābalaḥ
9. tataḥ mahābalaḥ madrarājaḥ śalyaḥ śvetān
mahājavān aśvān cedipāñcālān karūṣān ca prāhiṇot
9. Then, the mighty Shalya, king of Madras, dispatched his swift white horses towards the Chedis, Panchalas, and Karushas.
प्रविश्य च स तां सेनां शल्यः परबलार्दनः ।
न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः ॥१०॥
10. praviśya ca sa tāṁ senāṁ śalyaḥ parabalārdanaḥ ,
nyayacchatturagānhṛṣṭo yatra yatraicchadagraṇīḥ.
10. praviśya ca saḥ tām senām śalyaḥ parabalārdanaḥ
nyayacchat turagān hṛṣṭaḥ yatra yatra aicchat agraṇīḥ
10. saḥ अग्रणीः परबलार्दनः शalyaḥ ca tām senām praviśya
hṛṣṭaḥ yatra yatra aicchat turagān nyayacchat
10. Having entered that army, the leader Shalya, the tormentor of enemy forces, delighted, steered his horses wherever he wished.
तं रथं मेघसंकाशं वैयाघ्रपरिवारणम् ।
संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते ॥११॥
11. taṁ rathaṁ meghasaṁkāśaṁ vaiyāghraparivāraṇam ,
saṁdṛśya pāṇḍupāñcālāstrastā āsanviśāṁ pate.
11. tam ratham meghasaṃkāśam vaiyāghraparivāraṇam
saṃdṛśya pāṇḍupāñcālāḥ trastāḥ āsan viśām pate
11. viśām pate,
pāṇḍupāñcālāḥ meghasaṃkāśam vaiyāghraparivāraṇam tam ratham saṃdṛśya trastāḥ āsan
11. O Lord of people, when the Pandavas and Panchalas saw that chariot, which resembled a cloud and was covered with tiger skins, they became terrified.
ततो रथस्य निनदः प्रादुरासीन्महारणे ।
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ॥१२॥
12. tato rathasya ninadaḥ prādurāsīnmahāraṇe ,
parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ.
12. tataḥ rathasya ninadaḥ prāduḥ āsīt mahāraṇe
parjanyasamanirghoṣaḥ parvatasya iva dīryataḥ
12. tataḥ mahāraṇe rathasya ninadaḥ prāduḥ āsīt,
parjanyasamanirghoṣaḥ,
parvatasya dīryataḥ iva
12. Then, in that great battle, the sound of the chariot arose, a roar like a thundercloud or a mountain splitting apart.
ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः ।
जघान पाण्डवबलं शतशोऽथ सहस्रशः ॥१३॥
13. tataḥ śaraśataistīkṣṇaiḥ karṇo'pyākarṇaniḥsṛtaiḥ ,
jaghāna pāṇḍavabalaṁ śataśo'tha sahasraśaḥ.
13. tataḥ śaraśataiḥ tīkṣṇaiḥ karṇaḥ api ākarṇaniḥsṛtaiḥ
jaghāna pāṇḍavabalaṃ śataśaḥ atha sahasraśaḥ
13. tataḥ karṇaḥ api ākarṇaniḥsṛtaiḥ tīkṣṇaiḥ śaraśataiḥ
pāṇḍavabalaṃ śataśaḥ atha sahasraśaḥ jaghāna
13. Then, Karṇa also, with sharp arrows released up to the ear, struck the Pāṇḍava army by hundreds and by thousands.
तं तथा समरे कर्म कुर्वाणमतिमानुषम् ।
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ॥१४॥
14. taṁ tathā samare karma kurvāṇamatimānuṣam ,
parivavrurmaheṣvāsāḥ pāṇḍavānāṁ mahārathāḥ.
14. taṃ tathā samare karma kurvāṇam atimānuṣam
parivavruḥ maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
14. pāṇḍavānāṃ maheṣvāsāḥ mahārathāḥ taṃ tathā
samare atimānuṣam karma kurvāṇam parivavruḥ
14. The great archers and great charioteers (mahārathas) of the Pāṇḍavas surrounded him as he performed such a superhuman deed (karma) in battle.
तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः ।
नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः ।
परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ॥१५॥
15. taṁ śikhaṇḍī ca bhīmaśca dhṛṣṭadyumnaśca pārṣataḥ ,
nakulaḥ sahadevaśca draupadeyāḥ sasātyakāḥ ,
parivavrurjighāṁsanto rādheyaṁ śaravṛṣṭibhiḥ.
15. taṃ śikhaṇḍī ca bhīmaḥ ca dhṛṣṭadyumnaḥ
ca pārṣataḥ nakulaḥ sahadevaḥ
ca draupadeyāḥ sasātyakāḥ parivavruḥ
jighāṃsantaḥ rādheyaṃ śaravṛṣṭibhiḥ
15. śikhaṇḍī ca bhīmaḥ ca dhṛṣṭadyumnaḥ ca
pārṣataḥ nakulaḥ ca sahadevaḥ
draupadeyāḥ sasātyakāḥ (sarve) taṃ rādheyaṃ
jighāṃsantaḥ śaravṛṣṭibhiḥ parivavruḥ
15. Śikhaṇḍī, Bhīma, Dhṛṣṭadyumna (the descendant of Pṛṣata), Nakula, Sahadeva, and the sons of Draupadī, along with Sātyaki, surrounded Rādhā's son (Karṇa) with showers of arrows, intending to kill him.
सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः ।
अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ॥१६॥
16. sātyakistu tataḥ karṇaṁ viṁśatyā niśitaiḥ śaraiḥ ,
atāḍayadraṇe śūro jatrudeśe narottamaḥ.
16. sātyakiḥ tu tataḥ karṇaṃ viṃśatyā niśitaiḥ
śaraiḥ atāḍayat raṇe śūraḥ jatrudeśe narottamaḥ
16. tu tataḥ śūraḥ narottamaḥ sātyakiḥ raṇe jatrudeśe
karṇaṃ viṃśatyā niśitaiḥ śaraiḥ atāḍayat
16. But then, the hero, the best of men, Sātyaki, struck Karṇa in battle in the region of the collarbone with twenty sharp arrows.
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः ।
द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः ।
नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ॥१७॥
17. śikhaṇḍī pañcaviṁśatyā dhṛṣṭadyumnaśca pañcabhiḥ ,
draupadeyāścatuḥṣaṣṭyā sahadevaśca saptabhiḥ ,
nakulaśca śatenājau karṇaṁ vivyādha sāyakaiḥ.
17. śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaḥ
ca pañcabhiḥ draupadeyāḥ catuḥṣaṣṭyā
sahadevaḥ ca saptabhiḥ nakulaḥ ca
śatena ājau karṇaṃ vivyādha sāyakaiḥ
17. śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaḥ
ca pañcabhiḥ draupadeyāḥ catuḥṣaṣṭyā
sahadevaḥ ca saptabhiḥ nakulaḥ ca
śatena ājau karṇaṃ sāyakaiḥ vivyādha
17. Shikhandi pierced (Karna) with twenty-five (arrows), Dhṛṣṭadyumna with five, the sons of Draupadi with sixty-four, Sahadeva with seven, and Nakula with a hundred arrows; all struck Karna in battle.
भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् ।
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ॥१८॥
18. bhīmasenastu rādheyaṁ navatyā nataparvaṇām ,
vivyādha samare kruddho jatrudeśe mahābalaḥ.
18. bhīmasenaḥ tu rādheyaṃ navatyā nataparvaṇām
vivyādha samare kruddhaḥ jatrudeśe mahābalaḥ
18. bhīmasenaḥ tu mahābalaḥ kruddhaḥ samare
nataparvaṇām navatyā rādheyaṃ jatrudeśe vivyādha
18. But the mighty Bhimasena, enraged in battle, pierced Karna (Radha's son) in the region of the collarbone with ninety well-crafted arrows.
ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम् ।
मुमोच निशितान्बाणान्पीडयन्सुमहाबलः ।
तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ॥१९॥
19. tataḥ prahasyādhirathirvikṣipandhanuruttamam ,
mumoca niśitānbāṇānpīḍayansumahābalaḥ ,
tānpratyavidhyadrādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ.
19. tataḥ prahasya adhirathiḥ vikṣipan
dhanuḥ uttamam mumoca niśitān bāṇān
pīḍayan sumahābalaḥ tān pratyavidhyat
rādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ
19. tataḥ sumahābalaḥ adhirathiḥ prahasya
uttamam dhanuḥ vikṣipan niśitān
bāṇān mumoca pīḍayan rādheyaḥ tān
pañcabhiḥ pañcabhiḥ śaraiḥ pratyavidhyat
19. Then, the extremely mighty Karna (Adhirathi), after laughing, drew his excellent bow and released sharp arrows, harassing (his opponents). Karna (Radha's son) in turn countered those (incoming arrows) by piercing them with five arrows each.
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः ।
अथैनं नवभिर्बाणैराजघान स्तनान्तरे ॥२०॥
20. sātyakestu dhanuśchittvā dhvajaṁ ca puruṣarṣabhaḥ ,
athainaṁ navabhirbāṇairājaghāna stanāntare.
20. sātyakeḥ tu dhanuḥ chittvā dhvajaṃ ca puruṣarṣabhaḥ
atha enaṃ navabhiḥ bāṇaiḥ ājaghāna stanāntare
20. tu puruṣarṣabhaḥ sātyakeḥ dhanuḥ ca dhvajaṃ chittvā
atha enaṃ navabhiḥ bāṇaiḥ stanāntare ājaghāna
20. But the bull among men (Karna), having cut Satyaki's bow and banner, then struck him in the middle of the chest with nine arrows.
भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः ।
सारथिं च त्रिभिर्बाणैराजघान परंतपः ॥२१॥
21. bhīmasenastu taṁ kruddho vivyādha triṁśatā śaraiḥ ,
sārathiṁ ca tribhirbāṇairājaghāna paraṁtapaḥ.
21. bhīmasenaḥ tu tam kruddhaḥ vivyādha triṃśatā śaraiḥ
sārathim ca tribhiḥ bāṇaiḥ ājaghāna paraṃtapaḥ
21. tu paraṃtapaḥ kruddhaḥ bhīmasenaḥ tam triṃśatā
śaraiḥ vivyādha ca sārathim tribhiḥ bāṇaiḥ ājaghāna
21. But Bhimasena, enraged, pierced him with thirty arrows. And that tormentor of foes also struck the charioteer with three arrows.
विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः ।
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ॥२२॥
22. virathāndraupadeyāṁśca cakāra puruṣarṣabhaḥ ,
akṣṇornimeṣamātreṇa tadadbhutamivābhavat.
22. virathān draupadeyān ca cakāra puruṣarṣabhaḥ
akṣṇoḥ nimeṣamātreṇa tat adbhutam iva abhavat
22. puruṣarṣabhaḥ draupadeyān ca virathān cakāra
tat akṣṇoḥ nimeṣamātreṇa adbhutam iva abhavat
22. And that best among men (Bhimasena) made the sons of Draupadi chariotless. That incident was as if a wonder, occurring in the mere twinkling of an eye.
विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिः ।
पाञ्चालानहनच्छूरश्चेदीनां च महारथान् ॥२३॥
23. vimukhīkṛtya tānsarvāñśaraiḥ saṁnataparvabhiḥ ,
pāñcālānahanacchūraścedīnāṁ ca mahārathān.
23. vimukhīkṛtya tān sarvān śaraiḥ saṃnataparvabhiḥ
pāñcālān ahanat śūraḥ cedīnām ca mahārathān
23. śūraḥ tān sarvān saṃnataparvabhiḥ śaraiḥ
vimukhīkṛtya pāñcālān ca cedīnām mahārathān ahanat
23. Having turned all of them away with arrows having bent joints, that hero (Bhimasena) killed the Panchalas and the great charioteers of the Chedis.
ते वध्यमानाः समरे चेदिमत्स्या विशां पते ।
कर्णमेकमभिद्रुत्य शरसंघैः समार्दयन् ।
ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः ॥२४॥
24. te vadhyamānāḥ samare cedimatsyā viśāṁ pate ,
karṇamekamabhidrutya śarasaṁghaiḥ samārdayan ,
tāñjaghāna śitairbāṇaiḥ sūtaputro mahārathaḥ.
24. te vadhyamānāḥ samare cedimatsyāḥ
viśām pate karṇam ekam abhidrutya
śarasaṃghaiḥ samārdayan tān jaghāna
śitaiḥ bāṇaiḥ sūtaputraḥ mahārathaḥ
24. viśām pate! samare vadhyamānāḥ te
cedimatsyāḥ ekam karṇam abhidrutya
śarasaṃghaiḥ samārdayan mahārathaḥ
sūtaputraḥ tān śitaiḥ bāṇaiḥ jaghāna
24. O lord of men, while they, the Chedis and Matsyas, were being slain in battle, they rushed towards Karna alone and tormented him with showers of arrows. But the great charioteer, the son of Suta, killed them with sharp arrows.
एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत ।
यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ॥२५॥
25. etadatyadbhutaṁ karṇe dṛṣṭavānasmi bhārata ,
yadekaḥ samare śūrānsūtaputraḥ pratāpavān.
25. etat aty-adbhutam karṇe dṛṣṭavān asmi bhārata
yat ekaḥ samare śūrān sūtaputraḥ pratāpavān
25. bhārata etat aty-adbhutam karṇe dṛṣṭavān asmi
yat ekaḥ pratāpavān sūtaputraḥ samare śūrān
25. O Bhārata, I have witnessed this exceedingly astonishing thing regarding Karna, that the mighty son of Sūta, alone in battle, (faced) the brave warriors...
यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः ।
पाण्डवेयान्महाराज शरैर्वारितवान्रणे ॥२६॥
26. yatamānānparaṁ śaktyāyodhayattāṁśca dhanvinaḥ ,
pāṇḍaveyānmahārāja śarairvāritavānraṇe.
26. yatamanān param śaktyā ayodhayat tān ca dhanvinaḥ
pāṇḍaveyān mahārāja śaraiḥ vāritavān raṇe
26. mahārāja param śaktyā yatamanān tān ca dhanvinaḥ
pāṇaveyān āyodhayat śaraiḥ raṇe vāritavān
26. ...(that Karna) fought against those striving archers, the Pāṇḍavas, with utmost strength (śakti), and repelled them with his arrows, O great king.
तत्र भारत कर्णस्य लाघवेन महात्मनः ।
तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः ॥२७॥
27. tatra bhārata karṇasya lāghavena mahātmanaḥ ,
tutuṣurdevatāḥ sarvāḥ siddhāśca paramarṣayaḥ.
27. tatra bhārata karṇasya lāghavena mahātmanaḥ
tutuṣuḥ devatāḥ sarvāḥ siddhāḥ ca paramarṣayaḥ
27. bhārata tatra mahātmanaḥ karṇasya lāghavena
sarvāḥ devatāḥ siddhāḥ ca paramarṣayaḥ tutuṣuḥ
27. O Bhārata, at that time, all the deities, along with the Siddhas (celestial beings) and the great sages, were pleased by the dexterity of the great-souled (ātman) Karna.
अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् ।
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ॥२८॥
28. apūjayanmaheṣvāsā dhārtarāṣṭrā narottamam ,
karṇaṁ rathavaraśreṣṭhaṁ śreṣṭhaṁ sarvadhanuṣmatām.
28. apūjayan mahā-iṣv-āsāḥ dhārtarāṣṭrāḥ nara-uttamam
karṇam ratha-vara-śreṣṭham śreṣṭham sarva-dhanuṣmatām
28. dhārtarāṣṭrāḥ mahā-iṣv-āsāḥ nara-uttamam ratha-vara-śreṣṭham
sarva-dhanuṣmatām śreṣṭham karṇam apūjayan
28. The Dhārtarāṣṭras (Kauravas), who were great archers themselves, honored Karna, that best of men, the foremost of excellent charioteers, and the best of all archers.
ततः कर्णो महाराज ददाह रिपुवाहिनीम् ।
कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ॥२९॥
29. tataḥ karṇo mahārāja dadāha ripuvāhinīm ,
kakṣamiddho yathā vahnirnidāghe jvalito mahān.
29. tataḥ karṇaḥ mahārāja dadāha ripuvāhinīm kakṣam
iddhaḥ yathā vahniḥ nidāghe jvalitaḥ mahān
29. mahārāja tataḥ karṇaḥ ripuvāhinīm dadāha yathā
nidāghe jvalitaḥ mahān vahniḥ kakṣam iddhaḥ
29. Then, O great king, Karna consumed the enemy army, just as a huge fire, blazing in the summer, engulfs a dry forest.
ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः ।
प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् ॥३०॥
30. te vadhyamānāḥ karṇena pāṇḍaveyāstatastataḥ ,
prādravanta raṇe bhītāḥ karṇaṁ dṛṣṭvā mahābalam.
30. te vadhyamānāḥ karṇena pāṇḍaveyāḥ tataḥ tataḥ
prādravanta raṇe bhītāḥ karṇam dṛṣṭvā mahābalam
30. karṇena vadhyamānāḥ te pāṇḍaveyāḥ tataḥ tataḥ
mahābalam karṇam dṛṣṭvā raṇe bhītāḥ prādravanta
30. The Pāṇḍavas, being struck down by Karna, fled terrified in all directions on the battlefield after seeing the mighty Karna.
तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे ।
वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ॥३१॥
31. tatrākrando mahānāsītpāñcālānāṁ mahāraṇe ,
vadhyatāṁ sāyakaistīkṣṇaiḥ karṇacāpavaracyutaiḥ.
31. tatra ākrandaḥ mahān āsīt pāñcālānām mahāraṇe
vadhyatām sāyakaiḥ tīkṣṇaiḥ karṇacāpavara-cyutaiḥ
31. tatra mahāraṇe pāñcālānām mahān ākrandaḥ āsīt
karṇacāpavara-cyutaiḥ tīkṣṇaiḥ sāyakaiḥ vadhyatām
31. There was a great lamentation (ākranda) among the Pāñcālas in that immense battle, as they were being slaughtered by the sharp arrows released from Karna's excellent bow.
तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः ।
कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ॥३२॥
32. tena śabdena vitrastā pāṇḍavānāṁ mahācamūḥ ,
karṇamekaṁ raṇe yodhaṁ menire tatra śātravāḥ.
32. tena śabdena vitrastā pāṇḍavānām mahācamūḥ
karṇam ekam raṇe yodham menire tatra śātravāḥ
32. tena śabdena pāṇḍavānām mahācamūḥ vitrastā
tatra raṇe śātravāḥ karṇam ekam yodham menire
32. Greatly terrified by that sound, the vast army of the Pāṇḍavas, themselves the adversaries (śātravāḥ), then considered Karna alone to be the true warrior (yodha) on the battlefield.
तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः ।
यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ॥३३॥
33. tatrādbhutaṁ paraṁ cakre rādheyaḥ śatrukarśanaḥ ,
yadekaṁ pāṇḍavāḥ sarve na śekurabhivīkṣitum.
33. tatra adbhutam param cakre rādheyaḥ śatrukārśanaḥ
yat ekam pāṇḍavāḥ sarve na śekuḥ abhivīkṣitum
33. tatra rādheyaḥ śatrukārśanaḥ param adbhutam cakre
yat ekam sarve pāṇḍavāḥ abhivīkṣitum na śekuḥ
33. At that moment, Karna, the son of Radha and tormentor of enemies, performed an extraordinary feat that all the Pandavas together were unable to face or even properly witness.
यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते ।
तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ॥३४॥
34. yathaughaḥ parvataśreṣṭhamāsādyābhipradīryate ,
tathā tatpāṇḍavaṁ sainyaṁ karṇamāsādya dīryate.
34. yathā oghaḥ parvataśreṣṭham āsādya abhipradīryate
tathā tat pāṇḍavam sainyam karṇam āsādya dīryate
34. yathā oghaḥ parvataśreṣṭham āsādya abhipradīryate
tathā tat pāṇḍavam sainyam karṇam āsādya dīryate
34. Just as a massive flood, upon reaching a great mountain, is shattered, similarly, the Pandava army, upon encountering Karna, was being broken apart.
कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन् ।
दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ॥३५॥
35. karṇo'pi samare rājanvidhūmo'gniriva jvalan ,
dahaṁstasthau mahābāhuḥ pāṇḍavānāṁ mahācamūm.
35. karṇaḥ api samare rājan vidhūmaḥ agniḥ iva jvalan
dahan tasthau mahābāhuḥ pāṇḍavānām mahācamūm
35. rājan samare karṇaḥ api mahābāhuḥ vidhūmaḥ agniḥ
iva jvalan pāṇḍavānām mahācamūm dahan tasthau
35. O King, in that battle, Karna, the mighty-armed warrior, blazing like a smokeless fire, stood there consuming the great army of the Pandavas.
शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान् ।
बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ॥३६॥
36. śirāṁsi ca mahārāja karṇāṁścañcalakuṇḍalān ,
bāhūṁśca vīro vīrāṇāṁ ciccheda laghu ceṣubhiḥ.
36. śirāṃsi ca mahārāja karṇān cañcalakuṇḍalān
bāhūn ca vīraḥ vīrāṇām ciccheda laghu ca iṣubhiḥ
36. mahārāja vīraḥ laghu ca iṣubhiḥ vīrāṇām śirāṃsi
ca cañcalakuṇḍalān karṇān ca bāhūn ca ciccheda
36. O Great King, that hero (Karna) quickly cut off with his arrows the heads, the ears adorned with swinging earrings, and the arms of those warriors.
हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान् ।
रथांश्च विविधान्राजन्पताका व्यजनानि च ॥३७॥
37. hastidantāntsarūnkhaḍgāndhvajāñśaktīrhayāngajān ,
rathāṁśca vividhānrājanpatākā vyajanāni ca.
37. hastidantān tsarūn khaḍgān dhvajān śaktīḥ hayān
gajān rathān ca vividhān rājan patākā vyajanāni ca
37. rājan,
hastidantān,
tsarūn,
khaḍgān,
dhvajān,
śaktīḥ,
hayān,
gajān,
vividhān rathān ca,
patākāḥ ca,
vyajanāni ca [ciccheda]
37. O King, he cut down elephant tusks, sword hilts, swords, banners, spears, horses, elephants, various chariots, flags, and fans.
अक्षेषायुगयोक्त्राणि चक्राणि विविधानि च ।
चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः ॥३८॥
38. akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca ,
ciccheda śatadhā karṇo yodhavratamanuṣṭhitaḥ.
38. akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca
ciccheda śatadhā karṇaḥ yodhavratam anuṣṭhitaḥ
38. yodhavratam anuṣṭhitaḥ karṇaḥ akṣeṣāyugayoktrāṇi
vividhāni cakrāṇi ca śatadhā ciccheda
38. Karna, having observed the warrior's vow (yodhavrata), cut into a hundred pieces the chariot axles and poles, yokes, harnesses, and various wheels.
तत्र भारत कर्णेन निहतैर्गजवाजिभिः ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥३९॥
39. tatra bhārata karṇena nihatairgajavājibhiḥ ,
agamyarūpā pṛthivī māṁsaśoṇitakardamā.
39. tatra bhārata karṇena nihataiḥ gajavājibhiḥ
agamyarūpā pṛthivī māṃsaśoṇitakardamā
39. tatra bhārata,
karṇena nihataiḥ gajavājibhiḥ,
pṛthivī agamyarūpā māṃsaśoṇitakardamā [abhūta]
39. There, O Bharata, the earth became impassable, its mud consisting of flesh and blood, due to the elephants and horses slain by Karna.
विषमं च समं चैव हतैरश्वपदातिभिः ।
रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किंचन ॥४०॥
40. viṣamaṁ ca samaṁ caiva hatairaśvapadātibhiḥ ,
rathaiśca kuñjaraiścaiva na prājñāyata kiṁcana.
40. viṣamam ca samam ca eva hataiḥ aśvapadātibhiḥ
rathaiḥ ca kuñjaraiḥ ca eva na prājñāyata kiṃcana
40. hataiḥ aśvapadātibhiḥ rathaiḥ ca kuñjaraiḥ ca eva,
viṣamam ca samam ca eva kiṃcana na prājñāyata
40. Neither the uneven nor the even ground could be distinguished due to the slain horses, foot soldiers, chariots, and elephants.
नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् ।
घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ॥४१॥
41. nāpi sve na pare yodhāḥ prājñāyanta parasparam ,
ghore śarāndhakāre tu karṇāstre ca vijṛmbhite.
41. na api sve na pare yodhāḥ prājñāyanta parasparam
ghore śara andhakāre tu karṇāstre ca vijṛmbhite
41. tu ghore śara andhakāre ca karṇāstre vijṛmbhite (sati),
sve (yodhāḥ) api na (prājñāyanta),
pare (yodhāḥ) na (prājñāyanta) parasparam
41. Neither their own warriors nor the enemy warriors could discern each other, especially in the terrible darkness created by arrows, and with Karṇa's missile (astra) being manifested.
राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैः ।
संछादिता महाराज यतमाना महारथाः ॥४२॥
42. rādheyacāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ ,
saṁchāditā mahārāja yatamānā mahārathāḥ.
42. rādheya cāpa nirmuktaiḥ śaraiḥ kāñcana bhūṣitaiḥ
saṃchāditā mahārāja yatamānā mahārathāḥ
42. mahārāja rādheya cāpa nirmuktaiḥ kāñcana
bhūṣitaiḥ śaraiḥ yatamānāḥ mahārathāḥ saṃchāditāḥ
42. O great king, the great charioteers, despite their efforts, were completely covered by the gold-adorned arrows released from the bow of Karṇa, son of Rādhā.
ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः ।
अभज्यन्त महाराज यतमाना महारथाः ॥४३॥
43. te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ ,
abhajyanta mahārāja yatamānā mahārathāḥ.
43. te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ
abhajyanta mahārāja yatamānā mahārathāḥ
43. mahārāja te pāṇḍaveyāḥ yatamānāḥ mahārathāḥ
samare karṇena punaḥ punaḥ sma abhajyanta
43. O great king, those great Pāṇḍava charioteers, despite their efforts, were repeatedly broken (defeated) by Karṇa in battle.
मृगसंघान्यथा क्रुद्धः सिंहो द्रावयते वने ।
कर्णस्तु समरे योधांस्तत्र तत्र महायशाः ।
कालयामास तत्सैन्यं यथा पशुगणान्वृकः ॥४४॥
44. mṛgasaṁghānyathā kruddhaḥ siṁho drāvayate vane ,
karṇastu samare yodhāṁstatra tatra mahāyaśāḥ ,
kālayāmāsa tatsainyaṁ yathā paśugaṇānvṛkaḥ.
44. mṛga saṃghān yathā kruddhaḥ siṃhaḥ
drāvayate vane karṇaḥ tu samare yodhān
tatra tatra mahāyaśāḥ kālayāmāsa
tat sainyaṃ yathā paśu gaṇān vṛkaḥ
44. yathā kruddhaḥ siṃhaḥ vane mṛga saṃghān drāvayate,
tu mahāyaśāḥ karṇaḥ samare tatra tatra yodhān tat sainyaṃ kālayāmāsa yathā vṛkaḥ paśu gaṇān (kālayāmāsa)
44. Just as an enraged lion drives away herds of deer in the forest, so too did the greatly renowned Karṇa scatter the warriors and that army in battle here and there, just like a wolf scatters herds of animals.
दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम् ।
अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् ॥४५॥
45. dṛṣṭvā tu pāṇḍavīṁ senāṁ dhārtarāṣṭrāḥ parāṅmukhīm ,
abhijagmurmaheṣvāsā ruvanto bhairavānravān.
45. dṛṣṭvā tu pāṇḍavīm senām dhārtarāṣṭrāḥ parāṅmukhīm
abhijagmuḥ mahā-iṣv-āsāḥ ruvantaḥ bhairavān ravān
45. dhārtarāṣṭrāḥ mahā-iṣv-āsāḥ pāṇḍavīm parāṅmukhīm
senām dṛṣṭvā tu ruvantaḥ bhairavān ravān abhijagmuḥ
45. Seeing the Pāṇḍava army turning away, the sons of Dhṛtarāṣṭra, who were great archers, advanced, roaring dreadful roars.
दुर्योधनो हि राजेन्द्र मुदा परमया युतः ।
वादयामास संहृष्टो नानावाद्यानि सर्वशः ॥४६॥
46. duryodhano hi rājendra mudā paramayā yutaḥ ,
vādayāmāsa saṁhṛṣṭo nānāvādyāni sarvaśaḥ.
46. duryodhanaḥ hi rājendra mudā paramayā yutaḥ
vādayām āsa saṃhṛṣṭaḥ nānā-vādyāni sarvaśaḥ
46. rāja-indra hi duryodhanaḥ paramayā mudā yutaḥ
saṃhṛṣṭaḥ sarvaśaḥ nānā-vādyāni vādayām āsa
46. O King (rāja-indra)! Duryodhana, indeed, filled with supreme joy, highly delighted, caused various musical instruments to be played everywhere.
पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः ।
न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् ॥४७॥
47. pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ ,
nyavartanta yathā śūrā mṛtyuṁ kṛtvā nivartanam.
47. pāñcālāḥ api mahā-iṣv-āsāḥ bhagnāḥ bhagnāḥ nara-uttamāḥ
nyavartanta yathā śūrāḥ mṛtyum kṛtvā nivartanam
47. api mahā-iṣv-āsāḥ nara-uttamāḥ pāñcālāḥ bhagnāḥ bhagnāḥ
api yathā śūrāḥ mṛtyum nivartanam kṛtvā nyavartanta
47. Even the Pāñcālas, who were great archers and best among men, though broken again and again, returned like heroes, having accepted death as their retreat.
तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः ।
अनेकशो महाराज बभञ्ज पुरुषर्षभः ॥४८॥
48. tānnivṛttānraṇe śūrānrādheyaḥ śatrutāpanaḥ ,
anekaśo mahārāja babhañja puruṣarṣabhaḥ.
48. tān nivṛttān raṇe śūrān rādheyaḥ śatru-tāpanaḥ
anekaśaḥ mahā-rāja babhañja puruṣa-ṛṣabhaḥ
48. mahā-rāja rādheyaḥ śatru-tāpanaḥ puruṣa-ṛṣabhaḥ
tān raṇe nivṛttān śūrān anekaśaḥ babhañja
48. O Great King (mahā-rāja)! The son of Rādhā (rādheya), tormentor of foes (śatru-tāpana), and foremost among men (puruṣa-ṛṣabhaḥ), broke those heroes who had retreated from the battle, many times over.
तत्र भारत कर्णेन पाञ्चाला विंशती रथाः ।
निहताः सादयः क्रोधाच्चेदयश्च परःशताः ॥४९॥
49. tatra bhārata karṇena pāñcālā viṁśatī rathāḥ ,
nihatāḥ sādayaḥ krodhāccedayaśca paraḥśatāḥ.
49. tatra bhārata karṇena pāñcālāḥ viṃśati rathāḥ
nihatāḥ sādayaḥ krodhāt cedayaḥ ca paraḥśatāḥ
49. bhārata tatra karṇena krodhāt viṃśati rathāḥ
sādayaḥ pāñcālāḥ ca paraḥśatāḥ cedayaḥ nihatāḥ
49. O Bhārata, there, Karna, in his rage, killed twenty Pañcāla charioteers along with their mounts, and hundreds of Cedis as well.
कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत ।
निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ॥५०॥
50. kṛtvā śūnyānrathopasthānvājipṛṣṭhāṁśca bhārata ,
nirmanuṣyāngajaskandhānpādātāṁścaiva vidrutān.
50. kṛtvā śūnyān rathopasthān vājipṛṣṭhān ca bhārata
nirmanuṣyān gajaskandhān pādātān ca eva vidrutān
50. bhārata kṛtvā rathopasthān vājipṛṣṭhān ca śūnyān
gajaskandhān nirmanuṣyān ca eva pādātān vidrutān
50. O Bhārata, having made the chariot seats and horses' backs empty, and the elephant shoulders devoid of men, he also routed the foot soldiers.
आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतपः ।
कालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह ॥५१॥
51. āditya iva madhyāhne durnirīkṣyaḥ paraṁtapaḥ ,
kālāntakavapuḥ krūraḥ sūtaputraścacāra ha.
51. ādityaḥ iva madhyāhne durnirīkṣyaḥ paraṃtapaḥ
kālāntakavapuḥ krūraḥ sūtaputraḥ cacāra ha
51. madhyāhne ādityaḥ iva durnirīkṣyaḥ paraṃtapaḥ
kālāntakavapuḥ krūraḥ sūtaputraḥ ha cacāra
51. Like the midday sun, formidable to behold, the tormentor of enemies, Karṇa, the son of Sūta, moved about fiercely, embodying the Destroyer (Kāla).
एवमेतान्महाराज नरवाजिरथद्विपान् ।
हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ॥५२॥
52. evametānmahārāja naravājirathadvipān ,
hatvā tasthau maheṣvāsaḥ karṇo'rigaṇasūdanaḥ.
52. evam etān mahārāja naravājirathadvipān hatvā
tasthau maheṣvāsaḥ karṇaḥ arigaṇasūdanaḥ
52. mahārāja evam etān naravājirathadvipān hatvā
maheṣvāsaḥ arigaṇasūdanaḥ karṇaḥ tasthau
52. Thus, O great king, having slaughtered these divisions of men, horses, chariots, and elephants, Karṇa, the great archer and annihilator of enemy throngs, stood his ground.
यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः ।
तथा स सोमकान्हत्वा तस्थावेको महारथः ॥५३॥
53. yathā bhūtagaṇānhatvā kālastiṣṭhenmahābalaḥ ,
tathā sa somakānhatvā tasthāveko mahārathaḥ.
53. yathā bhūtagaṇān hatvā kālaḥ tiṣṭhet mahābalaḥ
tathā saḥ somakān hatvā tasthāva ekaḥ mahārathaḥ
53. yathā mahābalaḥ kālaḥ bhūtagaṇān hatvā tiṣṭhet,
tathā saḥ mahārathaḥ ekaḥ somakān hatvā tasthāva.
53. Just as all-powerful Time (kāla) remains standing after destroying countless hosts of beings, so too that solitary great charioteer (mahāratha) stood firm after slaying the Somakas.
तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम् ।
वध्यमानापि कर्णेन नाजहू रणमूर्धनि ॥५४॥
54. tatrādbhutamapaśyāma pāñcālānāṁ parākramam ,
vadhyamānāpi karṇena nājahū raṇamūrdhani.
54. tatra adbhutam apaśyāma pāñcālānām parākramam
vadhyamānā api karṇena na ajahū raṇamūrdhani
54. tatra pāñcālānām adbhutam parākramam apaśyāma; karṇena vadhyamānā api (te) raṇamūrdhani na ajahū.
54. There we witnessed the astonishing valor of the Pāñcālas; even while being slaughtered by Karṇa, they did not abandon the forefront of the battle.
राजा दुःशासनश्चैव कृपः शारद्वतस्तथा ।
अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः ।
न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ॥५५॥
55. rājā duḥśāsanaścaiva kṛpaḥ śāradvatastathā ,
aśvatthāmā kṛtavarmā śakuniścāpi saubalaḥ ,
nyahananpāṇḍavīṁ senāṁ śataśo'tha sahasraśaḥ.
55. rājā duḥśāsanaḥ ca eva kṛpaḥ śāradvataḥ
tathā aśvatthāmā kṛtavarmā
śakuniḥ ca api saubalaḥ nyahanant
pāṇḍavīm senām śataśaḥ atha sahasraśaḥ
55. rājā duḥśāsanaḥ ca eva,
śāradvataḥ kṛpaḥ tathā,
aśvatthāmā,
kṛtavarmā,
ca api saubalaḥ śakuniḥ,
(ime sarve) pāṇḍavīm senām śataśaḥ atha sahasraśaḥ nyahanant.
55. King Duḥśāsana, along with Kṛpa, son of Śaradvan, and also Aśvatthāmā, Kṛtavarmā, and Śakuni, son of Subala, struck down the Pāṇḍava army by hundreds and then by thousands.
कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौ ।
अनाशयेतां बलिनः पाञ्चालान्वै ततस्ततः ।
तत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत् ॥५६॥
56. karṇaputrau ca rājendra bhrātarau satyavikramau ,
anāśayetāṁ balinaḥ pāñcālānvai tatastataḥ ,
tatra yuddhaṁ tadā hyāsītkrūraṁ viśasanaṁ mahat.
56. karṇaputrau ca rājendra bhrātarau
satyavikramau anāśayetām balinaḥ
pāñcālān vai tataḥ tataḥ tatra yuddham
tadā hi āsīt krūram viśasanam mahat
56. ca rājendra,
satyavikramau karṇaputrau bhrātarau balinaḥ pāñcālān vai tataḥ tataḥ anāśayetām.
tadā tatra hi krūram mahat viśasanam yuddham āsīt.
56. And, O king of kings, the two sons of Karṇa, who were brothers of true valor, certainly caused the powerful Pāñcālas to perish everywhere. At that time, indeed, there was a great, cruel, and destructive battle.
तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ ।
द्रौपदेयाश्च संक्रुद्धा अभ्यघ्नंस्तावकं बलम् ॥५७॥
57. tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau ,
draupadeyāśca saṁkruddhā abhyaghnaṁstāvakaṁ balam.
57. tathā eva pāṇḍavāḥ śūrāḥ dhṛṣṭadyumnaśikhaṇḍinau
draupadeyāḥ ca saṃkruddhāḥ abhyaghnan tāvakam balam
57. tathā eva śūrāḥ pāṇḍavāḥ dhṛṣṭadyumnaśikhaṇḍinau ca
saṃkruddhāḥ draupadeyāḥ tāvakam balam abhyaghnan
57. Similarly, the valiant Pāṇḍavas, along with Dhṛṣṭadyumna, Śikhaṇḍin, and the enraged sons of Draupadī, attacked your army.
एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः ।
तावकानामपि रणे भीमं प्राप्य महाबलम् ॥५८॥
58. evameṣa kṣayo vṛttaḥ pāṇḍavānāṁ tatastataḥ ,
tāvakānāmapi raṇe bhīmaṁ prāpya mahābalam.
58. evam eṣaḥ kṣayaḥ vṛttaḥ pāṇḍavānām tataḥ tataḥ
tāvakānām api raṇe bhīmam prāpya mahābalam
58. evam eṣaḥ kṣayaḥ pāṇḍavānām tāvakānām api
tataḥ tataḥ raṇe bhīmam mahābalam prāpya vṛttaḥ
58. Thus, this destruction occurred everywhere among the Pāṇḍavas, and also among your own people in battle, when they encountered the immensely powerful Bhīma.