महाभारतः
mahābhārataḥ
-
book-8, chapter-56
धृतराष्ट्र उवाच ।
ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे ।
दुर्योधनोऽब्रवीत्किं नु सौबलो वापि संजय ॥१॥
ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे ।
दुर्योधनोऽब्रवीत्किं नु सौबलो वापि संजय ॥१॥
1. dhṛtarāṣṭra uvāca ,
tato bhagneṣu sainyeṣu bhīmasenena saṁyuge ,
duryodhano'bravītkiṁ nu saubalo vāpi saṁjaya.
tato bhagneṣu sainyeṣu bhīmasenena saṁyuge ,
duryodhano'bravītkiṁ nu saubalo vāpi saṁjaya.
1.
dhṛtarāṣṭraḥ uvāca | tataḥ bhagneṣu sainyeṣu bhīmasenena
saṃyuge | duryodhanaḥ abravīt kim nu saubalaḥ vā api saṃjaya
saṃyuge | duryodhanaḥ abravīt kim nu saubalaḥ vā api saṃjaya
1.
dhṛtarāṣṭraḥ uvāca saṃjaya ! tataḥ
saṃyuge bhīmasenena bhagneṣu sainyeṣu
(satsu) duryodhanaḥ kim nu
abravīt ? saubalaḥ vā api (abravīt) ?
saṃyuge bhīmasenena bhagneṣu sainyeṣu
(satsu) duryodhanaḥ kim nu
abravīt ? saubalaḥ vā api (abravīt) ?
1.
Dhritarashtra said: "Then, when the armies were shattered by Bhimasena in battle, what indeed did Duryodhana say, Sanjaya? Or (did he speak) to Saubala (Śakuni)?"
कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि ।
कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा ॥२॥
कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा ॥२॥
2. karṇo vā jayatāṁ śreṣṭho yodhā vā māmakā yudhi ,
kṛpo vā kṛtavarmā ca drauṇirduḥśāsano'pi vā.
kṛpo vā kṛtavarmā ca drauṇirduḥśāsano'pi vā.
2.
karṇaḥ vā jayatām śreṣṭhaḥ yodhāḥ vā māmakāḥ yudhi
| kṛpaḥ vā kṛtavarmā ca drauṇiḥ duḥśāsanaḥ api vā
| kṛpaḥ vā kṛtavarmā ca drauṇiḥ duḥśāsanaḥ api vā
2.
(saṃjaya !) vā jayatām śreṣṭhaḥ karṇaḥ,
vā yudhi māmakāḥ yodhāḥ,
vā kṛpaḥ,
ca kṛtavarmā,
vā drauṇiḥ,
vā api duḥśāsanaḥ (abravīt) ?
vā yudhi māmakāḥ yodhāḥ,
vā kṛpaḥ,
ca kṛtavarmā,
vā drauṇiḥ,
vā api duḥśāsanaḥ (abravīt) ?
2.
(Did he speak to) Karṇa, the best among conquerors? Or my warriors in battle? Or Kṛpa, or Kṛtavarmā, and Drauṇi (Aśvatthāman), or even Duḥśāsana?
अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम् ।
यथाप्रतिज्ञं योधानां राधेयः कृतवानपि ॥३॥
यथाप्रतिज्ञं योधानां राधेयः कृतवानपि ॥३॥
3. atyadbhutamidaṁ manye pāṇḍaveyasya vikramam ,
yathāpratijñaṁ yodhānāṁ rādheyaḥ kṛtavānapi.
yathāpratijñaṁ yodhānāṁ rādheyaḥ kṛtavānapi.
3.
atyadbhutam idam manye pāṇḍaveyasya vikramam
| yathāpratijñam yodhānām rādheyaḥ kṛtavān api
| yathāpratijñam yodhānām rādheyaḥ kṛtavān api
3.
aham idam pāṇḍaveyasya vikramam atyadbhutam manye
rādheyaḥ api yodhānām yathāpratijñam kṛtavān
rādheyaḥ api yodhānām yathāpratijñam kṛtavān
3.
I consider this valor of the Pāṇḍava to be exceedingly marvelous, even though Rādheya (Karṇa) also acted in accordance with the warriors' (Kaurava) vows.
कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः ।
शर्म वर्म प्रतिष्ठा च जीविताशा च संजय ॥४॥
शर्म वर्म प्रतिष्ठा च जीविताशा च संजय ॥४॥
4. kurūṇāmapi sarveṣāṁ karṇaḥ śatruniṣūdanaḥ ,
śarma varma pratiṣṭhā ca jīvitāśā ca saṁjaya.
śarma varma pratiṣṭhā ca jīvitāśā ca saṁjaya.
4.
kurūṇām api sarveṣām karṇaḥ śatruniṣūdanaḥ |
śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya
śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya
4.
saṃjaya ! sarveṣām kurūṇām api śatruniṣūdanaḥ karṇaḥ śarma,
varma,
ca pratiṣṭhā,
ca jīvitāśā (āsīt)
varma,
ca pratiṣṭhā,
ca jīvitāśā (āsīt)
4.
For all the Kurus, O Sañjaya, Karṇa, the destroyer of enemies, was indeed their protection, their armor, their prestige, and their hope for life.
तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा ।
राधेयानामधिरथः कर्णः किमकरोद्युधि ॥५॥
राधेयानामधिरथः कर्णः किमकरोद्युधि ॥५॥
5. tatprabhagnaṁ balaṁ dṛṣṭvā kaunteyenāmitaujasā ,
rādheyānāmadhirathaḥ karṇaḥ kimakarodyudhi.
rādheyānāmadhirathaḥ karṇaḥ kimakarodyudhi.
5.
tatprabhagnam balam dṛṣṭvā kaunteyena amita-ojasā
rādheyānām adhirathaḥ karṇaḥ kim akarot yudhi
rādheyānām adhirathaḥ karṇaḥ kim akarot yudhi
5.
kaunteyena amita-ojasā tatprabhagnam balam dṛṣṭvā,
rādheyānām adhirathaḥ karṇaḥ yudhi kim akarot?
rādheyānām adhirathaḥ karṇaḥ yudhi kim akarot?
5.
Seeing that army completely shattered by the immensely powerful son of Kunti (Arjuna), what did Karna, the chief charioteer among the Radheyas, do in battle?
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः ।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि संजय ॥६॥
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि संजय ॥६॥
6. putrā vā mama durdharṣā rājāno vā mahārathāḥ ,
etanme sarvamācakṣva kuśalo hyasi saṁjaya.
etanme sarvamācakṣva kuśalo hyasi saṁjaya.
6.
putrāḥ vā mama durdharṣāḥ rājānaḥ vā mahārathāḥ
etat me sarvam ācakṣva kuśalaḥ hi asi sañjaya
etat me sarvam ācakṣva kuśalaḥ hi asi sañjaya
6.
sañjaya,
mama durdharṣāḥ putrāḥ vā,
mahārathāḥ rājānaḥ vā [santi iti],
etat sarvam me ācakṣva,
hi tvam kuśalaḥ asi.
mama durdharṣāḥ putrāḥ vā,
mahārathāḥ rājānaḥ vā [santi iti],
etat sarvam me ācakṣva,
hi tvam kuśalaḥ asi.
6.
O Sañjaya, tell me all about my invincible sons, and the kings who are great charioteers, for you are skilled.
संजय उवाच ।
अपराह्णे महाराज सूतपुत्रः प्रतापवान् ।
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ।
भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत् ॥७॥
अपराह्णे महाराज सूतपुत्रः प्रतापवान् ।
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ।
भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत् ॥७॥
7. saṁjaya uvāca ,
aparāhṇe mahārāja sūtaputraḥ pratāpavān ,
jaghāna somakānsarvānbhīmasenasya paśyataḥ ,
bhīmo'pyatibalaḥ sainyaṁ dhārtarāṣṭraṁ vyapothayat.
aparāhṇe mahārāja sūtaputraḥ pratāpavān ,
jaghāna somakānsarvānbhīmasenasya paśyataḥ ,
bhīmo'pyatibalaḥ sainyaṁ dhārtarāṣṭraṁ vyapothayat.
7.
sañjaya uvāca aparāhṇe mahārāja sūtaputraḥ
pratāpavān jaghāna somakān sarvān
bhīmasenasya paśyataḥ bhīmaḥ api atibalaḥ
sainyam dhārtarāṣṭram vyapothayat
pratāpavān jaghāna somakān sarvān
bhīmasenasya paśyataḥ bhīmaḥ api atibalaḥ
sainyam dhārtarāṣṭram vyapothayat
7.
sañjaya uvāca.
mahārāja,
aparāhṇe pratāpavān sūtaputraḥ bhīmasenasya paśyataḥ sarvān somakān jaghāna.
api ca,
atibalaḥ bhīmaḥ dhārtarāṣṭram sainyam vyapothayat.
mahārāja,
aparāhṇe pratāpavān sūtaputraḥ bhīmasenasya paśyataḥ sarvān somakān jaghāna.
api ca,
atibalaḥ bhīmaḥ dhārtarāṣṭram sainyam vyapothayat.
7.
Sañjaya said: "O great king, in the afternoon, the glorious son of the charioteer (Karna) killed all the Somakas while Bhīmasena was watching. And Bhīma, exceedingly strong, crushed the Dhārtarāṣṭra army."
द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता ।
यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह ॥८॥
यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह ॥८॥
8. drāvyamāṇaṁ balaṁ dṛṣṭvā bhīmasenena dhīmatā ,
yantāramabravītkarṇaḥ pāñcālāneva mā vaha.
yantāramabravītkarṇaḥ pāñcālāneva mā vaha.
8.
drāvyamāṇam balam dṛṣṭvā bhīmasenena dhīmatā
yantāram abravīt karṇaḥ pāñcālān eva mā vaha
yantāram abravīt karṇaḥ pāñcālān eva mā vaha
8.
dhīmatā bhīmasenena drāvyamāṇam balam dṛṣṭvā karṇaḥ yantāram abravīt: "pāñcālān eva mā vaha.
"
"
8.
Seeing his army being driven away by the intelligent Bhīmasena, Karna said to his charioteer: "Drive me only to the Pāñcālas."
मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् ।
प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः ॥९॥
प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः ॥९॥
9. madrarājastataḥ śalyaḥ śvetānaśvānmahājavān ,
prāhiṇoccedipāñcālānkarūṣāṁśca mahābalaḥ.
prāhiṇoccedipāñcālānkarūṣāṁśca mahābalaḥ.
9.
madrarājaḥ tataḥ śalyaḥ śvetān aśvān mahājavān
prāhiṇot cedipāñcālān karūṣān ca mahābalaḥ
prāhiṇot cedipāñcālān karūṣān ca mahābalaḥ
9.
tataḥ mahābalaḥ madrarājaḥ śalyaḥ śvetān
mahājavān aśvān cedipāñcālān karūṣān ca prāhiṇot
mahājavān aśvān cedipāñcālān karūṣān ca prāhiṇot
9.
Then, the mighty Shalya, king of Madras, dispatched his swift white horses towards the Chedis, Panchalas, and Karushas.
प्रविश्य च स तां सेनां शल्यः परबलार्दनः ।
न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः ॥१०॥
न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः ॥१०॥
10. praviśya ca sa tāṁ senāṁ śalyaḥ parabalārdanaḥ ,
nyayacchatturagānhṛṣṭo yatra yatraicchadagraṇīḥ.
nyayacchatturagānhṛṣṭo yatra yatraicchadagraṇīḥ.
10.
praviśya ca saḥ tām senām śalyaḥ parabalārdanaḥ
nyayacchat turagān hṛṣṭaḥ yatra yatra aicchat agraṇīḥ
nyayacchat turagān hṛṣṭaḥ yatra yatra aicchat agraṇīḥ
10.
saḥ अग्रणीः परबलार्दनः शalyaḥ ca tām senām praviśya
hṛṣṭaḥ yatra yatra aicchat turagān nyayacchat
hṛṣṭaḥ yatra yatra aicchat turagān nyayacchat
10.
Having entered that army, the leader Shalya, the tormentor of enemy forces, delighted, steered his horses wherever he wished.
तं रथं मेघसंकाशं वैयाघ्रपरिवारणम् ।
संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते ॥११॥
संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते ॥११॥
11. taṁ rathaṁ meghasaṁkāśaṁ vaiyāghraparivāraṇam ,
saṁdṛśya pāṇḍupāñcālāstrastā āsanviśāṁ pate.
saṁdṛśya pāṇḍupāñcālāstrastā āsanviśāṁ pate.
11.
tam ratham meghasaṃkāśam vaiyāghraparivāraṇam
saṃdṛśya pāṇḍupāñcālāḥ trastāḥ āsan viśām pate
saṃdṛśya pāṇḍupāñcālāḥ trastāḥ āsan viśām pate
11.
viśām pate,
pāṇḍupāñcālāḥ meghasaṃkāśam vaiyāghraparivāraṇam tam ratham saṃdṛśya trastāḥ āsan
pāṇḍupāñcālāḥ meghasaṃkāśam vaiyāghraparivāraṇam tam ratham saṃdṛśya trastāḥ āsan
11.
O Lord of people, when the Pandavas and Panchalas saw that chariot, which resembled a cloud and was covered with tiger skins, they became terrified.
ततो रथस्य निनदः प्रादुरासीन्महारणे ।
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ॥१२॥
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ॥१२॥
12. tato rathasya ninadaḥ prādurāsīnmahāraṇe ,
parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ.
parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ.
12.
tataḥ rathasya ninadaḥ prāduḥ āsīt mahāraṇe
parjanyasamanirghoṣaḥ parvatasya iva dīryataḥ
parjanyasamanirghoṣaḥ parvatasya iva dīryataḥ
12.
tataḥ mahāraṇe rathasya ninadaḥ prāduḥ āsīt,
parjanyasamanirghoṣaḥ,
parvatasya dīryataḥ iva
parjanyasamanirghoṣaḥ,
parvatasya dīryataḥ iva
12.
Then, in that great battle, the sound of the chariot arose, a roar like a thundercloud or a mountain splitting apart.
ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः ।
जघान पाण्डवबलं शतशोऽथ सहस्रशः ॥१३॥
जघान पाण्डवबलं शतशोऽथ सहस्रशः ॥१३॥
13. tataḥ śaraśataistīkṣṇaiḥ karṇo'pyākarṇaniḥsṛtaiḥ ,
jaghāna pāṇḍavabalaṁ śataśo'tha sahasraśaḥ.
jaghāna pāṇḍavabalaṁ śataśo'tha sahasraśaḥ.
13.
tataḥ śaraśataiḥ tīkṣṇaiḥ karṇaḥ api ākarṇaniḥsṛtaiḥ
jaghāna pāṇḍavabalaṃ śataśaḥ atha sahasraśaḥ
jaghāna pāṇḍavabalaṃ śataśaḥ atha sahasraśaḥ
13.
tataḥ karṇaḥ api ākarṇaniḥsṛtaiḥ tīkṣṇaiḥ śaraśataiḥ
pāṇḍavabalaṃ śataśaḥ atha sahasraśaḥ jaghāna
pāṇḍavabalaṃ śataśaḥ atha sahasraśaḥ jaghāna
13.
Then, Karṇa also, with sharp arrows released up to the ear, struck the Pāṇḍava army by hundreds and by thousands.
तं तथा समरे कर्म कुर्वाणमतिमानुषम् ।
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ॥१४॥
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ॥१४॥
14. taṁ tathā samare karma kurvāṇamatimānuṣam ,
parivavrurmaheṣvāsāḥ pāṇḍavānāṁ mahārathāḥ.
parivavrurmaheṣvāsāḥ pāṇḍavānāṁ mahārathāḥ.
14.
taṃ tathā samare karma kurvāṇam atimānuṣam
parivavruḥ maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
parivavruḥ maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
14.
pāṇḍavānāṃ maheṣvāsāḥ mahārathāḥ taṃ tathā
samare atimānuṣam karma kurvāṇam parivavruḥ
samare atimānuṣam karma kurvāṇam parivavruḥ
14.
The great archers and great charioteers (mahārathas) of the Pāṇḍavas surrounded him as he performed such a superhuman deed (karma) in battle.
तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः ।
नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः ।
परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ॥१५॥
नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः ।
परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ॥१५॥
15. taṁ śikhaṇḍī ca bhīmaśca dhṛṣṭadyumnaśca pārṣataḥ ,
nakulaḥ sahadevaśca draupadeyāḥ sasātyakāḥ ,
parivavrurjighāṁsanto rādheyaṁ śaravṛṣṭibhiḥ.
nakulaḥ sahadevaśca draupadeyāḥ sasātyakāḥ ,
parivavrurjighāṁsanto rādheyaṁ śaravṛṣṭibhiḥ.
15.
taṃ śikhaṇḍī ca bhīmaḥ ca dhṛṣṭadyumnaḥ
ca pārṣataḥ nakulaḥ sahadevaḥ
ca draupadeyāḥ sasātyakāḥ parivavruḥ
jighāṃsantaḥ rādheyaṃ śaravṛṣṭibhiḥ
ca pārṣataḥ nakulaḥ sahadevaḥ
ca draupadeyāḥ sasātyakāḥ parivavruḥ
jighāṃsantaḥ rādheyaṃ śaravṛṣṭibhiḥ
15.
śikhaṇḍī ca bhīmaḥ ca dhṛṣṭadyumnaḥ ca
pārṣataḥ nakulaḥ ca sahadevaḥ
draupadeyāḥ sasātyakāḥ (sarve) taṃ rādheyaṃ
jighāṃsantaḥ śaravṛṣṭibhiḥ parivavruḥ
pārṣataḥ nakulaḥ ca sahadevaḥ
draupadeyāḥ sasātyakāḥ (sarve) taṃ rādheyaṃ
jighāṃsantaḥ śaravṛṣṭibhiḥ parivavruḥ
15.
Śikhaṇḍī, Bhīma, Dhṛṣṭadyumna (the descendant of Pṛṣata), Nakula, Sahadeva, and the sons of Draupadī, along with Sātyaki, surrounded Rādhā's son (Karṇa) with showers of arrows, intending to kill him.
सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः ।
अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ॥१६॥
अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ॥१६॥
16. sātyakistu tataḥ karṇaṁ viṁśatyā niśitaiḥ śaraiḥ ,
atāḍayadraṇe śūro jatrudeśe narottamaḥ.
atāḍayadraṇe śūro jatrudeśe narottamaḥ.
16.
sātyakiḥ tu tataḥ karṇaṃ viṃśatyā niśitaiḥ
śaraiḥ atāḍayat raṇe śūraḥ jatrudeśe narottamaḥ
śaraiḥ atāḍayat raṇe śūraḥ jatrudeśe narottamaḥ
16.
tu tataḥ śūraḥ narottamaḥ sātyakiḥ raṇe jatrudeśe
karṇaṃ viṃśatyā niśitaiḥ śaraiḥ atāḍayat
karṇaṃ viṃśatyā niśitaiḥ śaraiḥ atāḍayat
16.
But then, the hero, the best of men, Sātyaki, struck Karṇa in battle in the region of the collarbone with twenty sharp arrows.
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः ।
द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः ।
नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ॥१७॥
द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः ।
नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ॥१७॥
17. śikhaṇḍī pañcaviṁśatyā dhṛṣṭadyumnaśca pañcabhiḥ ,
draupadeyāścatuḥṣaṣṭyā sahadevaśca saptabhiḥ ,
nakulaśca śatenājau karṇaṁ vivyādha sāyakaiḥ.
draupadeyāścatuḥṣaṣṭyā sahadevaśca saptabhiḥ ,
nakulaśca śatenājau karṇaṁ vivyādha sāyakaiḥ.
17.
śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaḥ
ca pañcabhiḥ draupadeyāḥ catuḥṣaṣṭyā
sahadevaḥ ca saptabhiḥ nakulaḥ ca
śatena ājau karṇaṃ vivyādha sāyakaiḥ
ca pañcabhiḥ draupadeyāḥ catuḥṣaṣṭyā
sahadevaḥ ca saptabhiḥ nakulaḥ ca
śatena ājau karṇaṃ vivyādha sāyakaiḥ
17.
śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaḥ
ca pañcabhiḥ draupadeyāḥ catuḥṣaṣṭyā
sahadevaḥ ca saptabhiḥ nakulaḥ ca
śatena ājau karṇaṃ sāyakaiḥ vivyādha
ca pañcabhiḥ draupadeyāḥ catuḥṣaṣṭyā
sahadevaḥ ca saptabhiḥ nakulaḥ ca
śatena ājau karṇaṃ sāyakaiḥ vivyādha
17.
Shikhandi pierced (Karna) with twenty-five (arrows), Dhṛṣṭadyumna with five, the sons of Draupadi with sixty-four, Sahadeva with seven, and Nakula with a hundred arrows; all struck Karna in battle.
भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् ।
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ॥१८॥
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ॥१८॥
18. bhīmasenastu rādheyaṁ navatyā nataparvaṇām ,
vivyādha samare kruddho jatrudeśe mahābalaḥ.
vivyādha samare kruddho jatrudeśe mahābalaḥ.
18.
bhīmasenaḥ tu rādheyaṃ navatyā nataparvaṇām
vivyādha samare kruddhaḥ jatrudeśe mahābalaḥ
vivyādha samare kruddhaḥ jatrudeśe mahābalaḥ
18.
bhīmasenaḥ tu mahābalaḥ kruddhaḥ samare
nataparvaṇām navatyā rādheyaṃ jatrudeśe vivyādha
nataparvaṇām navatyā rādheyaṃ jatrudeśe vivyādha
18.
But the mighty Bhimasena, enraged in battle, pierced Karna (Radha's son) in the region of the collarbone with ninety well-crafted arrows.
ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम् ।
मुमोच निशितान्बाणान्पीडयन्सुमहाबलः ।
तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ॥१९॥
मुमोच निशितान्बाणान्पीडयन्सुमहाबलः ।
तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ॥१९॥
19. tataḥ prahasyādhirathirvikṣipandhanuruttamam ,
mumoca niśitānbāṇānpīḍayansumahābalaḥ ,
tānpratyavidhyadrādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ.
mumoca niśitānbāṇānpīḍayansumahābalaḥ ,
tānpratyavidhyadrādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ.
19.
tataḥ prahasya adhirathiḥ vikṣipan
dhanuḥ uttamam mumoca niśitān bāṇān
pīḍayan sumahābalaḥ tān pratyavidhyat
rādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ
dhanuḥ uttamam mumoca niśitān bāṇān
pīḍayan sumahābalaḥ tān pratyavidhyat
rādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ
19.
tataḥ sumahābalaḥ adhirathiḥ prahasya
uttamam dhanuḥ vikṣipan niśitān
bāṇān mumoca pīḍayan rādheyaḥ tān
pañcabhiḥ pañcabhiḥ śaraiḥ pratyavidhyat
uttamam dhanuḥ vikṣipan niśitān
bāṇān mumoca pīḍayan rādheyaḥ tān
pañcabhiḥ pañcabhiḥ śaraiḥ pratyavidhyat
19.
Then, the extremely mighty Karna (Adhirathi), after laughing, drew his excellent bow and released sharp arrows, harassing (his opponents). Karna (Radha's son) in turn countered those (incoming arrows) by piercing them with five arrows each.
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः ।
अथैनं नवभिर्बाणैराजघान स्तनान्तरे ॥२०॥
अथैनं नवभिर्बाणैराजघान स्तनान्तरे ॥२०॥
20. sātyakestu dhanuśchittvā dhvajaṁ ca puruṣarṣabhaḥ ,
athainaṁ navabhirbāṇairājaghāna stanāntare.
athainaṁ navabhirbāṇairājaghāna stanāntare.
20.
sātyakeḥ tu dhanuḥ chittvā dhvajaṃ ca puruṣarṣabhaḥ
atha enaṃ navabhiḥ bāṇaiḥ ājaghāna stanāntare
atha enaṃ navabhiḥ bāṇaiḥ ājaghāna stanāntare
20.
tu puruṣarṣabhaḥ sātyakeḥ dhanuḥ ca dhvajaṃ chittvā
atha enaṃ navabhiḥ bāṇaiḥ stanāntare ājaghāna
atha enaṃ navabhiḥ bāṇaiḥ stanāntare ājaghāna
20.
But the bull among men (Karna), having cut Satyaki's bow and banner, then struck him in the middle of the chest with nine arrows.
भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः ।
सारथिं च त्रिभिर्बाणैराजघान परंतपः ॥२१॥
सारथिं च त्रिभिर्बाणैराजघान परंतपः ॥२१॥
21. bhīmasenastu taṁ kruddho vivyādha triṁśatā śaraiḥ ,
sārathiṁ ca tribhirbāṇairājaghāna paraṁtapaḥ.
sārathiṁ ca tribhirbāṇairājaghāna paraṁtapaḥ.
21.
bhīmasenaḥ tu tam kruddhaḥ vivyādha triṃśatā śaraiḥ
sārathim ca tribhiḥ bāṇaiḥ ājaghāna paraṃtapaḥ
sārathim ca tribhiḥ bāṇaiḥ ājaghāna paraṃtapaḥ
21.
tu paraṃtapaḥ kruddhaḥ bhīmasenaḥ tam triṃśatā
śaraiḥ vivyādha ca sārathim tribhiḥ bāṇaiḥ ājaghāna
śaraiḥ vivyādha ca sārathim tribhiḥ bāṇaiḥ ājaghāna
21.
But Bhimasena, enraged, pierced him with thirty arrows. And that tormentor of foes also struck the charioteer with three arrows.
विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः ।
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ॥२२॥
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ॥२२॥
22. virathāndraupadeyāṁśca cakāra puruṣarṣabhaḥ ,
akṣṇornimeṣamātreṇa tadadbhutamivābhavat.
akṣṇornimeṣamātreṇa tadadbhutamivābhavat.
22.
virathān draupadeyān ca cakāra puruṣarṣabhaḥ
akṣṇoḥ nimeṣamātreṇa tat adbhutam iva abhavat
akṣṇoḥ nimeṣamātreṇa tat adbhutam iva abhavat
22.
puruṣarṣabhaḥ draupadeyān ca virathān cakāra
tat akṣṇoḥ nimeṣamātreṇa adbhutam iva abhavat
tat akṣṇoḥ nimeṣamātreṇa adbhutam iva abhavat
22.
And that best among men (Bhimasena) made the sons of Draupadi chariotless. That incident was as if a wonder, occurring in the mere twinkling of an eye.
विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिः ।
पाञ्चालानहनच्छूरश्चेदीनां च महारथान् ॥२३॥
पाञ्चालानहनच्छूरश्चेदीनां च महारथान् ॥२३॥
23. vimukhīkṛtya tānsarvāñśaraiḥ saṁnataparvabhiḥ ,
pāñcālānahanacchūraścedīnāṁ ca mahārathān.
pāñcālānahanacchūraścedīnāṁ ca mahārathān.
23.
vimukhīkṛtya tān sarvān śaraiḥ saṃnataparvabhiḥ
pāñcālān ahanat śūraḥ cedīnām ca mahārathān
pāñcālān ahanat śūraḥ cedīnām ca mahārathān
23.
śūraḥ tān sarvān saṃnataparvabhiḥ śaraiḥ
vimukhīkṛtya pāñcālān ca cedīnām mahārathān ahanat
vimukhīkṛtya pāñcālān ca cedīnām mahārathān ahanat
23.
Having turned all of them away with arrows having bent joints, that hero (Bhimasena) killed the Panchalas and the great charioteers of the Chedis.
ते वध्यमानाः समरे चेदिमत्स्या विशां पते ।
कर्णमेकमभिद्रुत्य शरसंघैः समार्दयन् ।
ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः ॥२४॥
कर्णमेकमभिद्रुत्य शरसंघैः समार्दयन् ।
ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः ॥२४॥
24. te vadhyamānāḥ samare cedimatsyā viśāṁ pate ,
karṇamekamabhidrutya śarasaṁghaiḥ samārdayan ,
tāñjaghāna śitairbāṇaiḥ sūtaputro mahārathaḥ.
karṇamekamabhidrutya śarasaṁghaiḥ samārdayan ,
tāñjaghāna śitairbāṇaiḥ sūtaputro mahārathaḥ.
24.
te vadhyamānāḥ samare cedimatsyāḥ
viśām pate karṇam ekam abhidrutya
śarasaṃghaiḥ samārdayan tān jaghāna
śitaiḥ bāṇaiḥ sūtaputraḥ mahārathaḥ
viśām pate karṇam ekam abhidrutya
śarasaṃghaiḥ samārdayan tān jaghāna
śitaiḥ bāṇaiḥ sūtaputraḥ mahārathaḥ
24.
viśām pate! samare vadhyamānāḥ te
cedimatsyāḥ ekam karṇam abhidrutya
śarasaṃghaiḥ samārdayan mahārathaḥ
sūtaputraḥ tān śitaiḥ bāṇaiḥ jaghāna
cedimatsyāḥ ekam karṇam abhidrutya
śarasaṃghaiḥ samārdayan mahārathaḥ
sūtaputraḥ tān śitaiḥ bāṇaiḥ jaghāna
24.
O lord of men, while they, the Chedis and Matsyas, were being slain in battle, they rushed towards Karna alone and tormented him with showers of arrows. But the great charioteer, the son of Suta, killed them with sharp arrows.
एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत ।
यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ॥२५॥
यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ॥२५॥
25. etadatyadbhutaṁ karṇe dṛṣṭavānasmi bhārata ,
yadekaḥ samare śūrānsūtaputraḥ pratāpavān.
yadekaḥ samare śūrānsūtaputraḥ pratāpavān.
25.
etat aty-adbhutam karṇe dṛṣṭavān asmi bhārata
yat ekaḥ samare śūrān sūtaputraḥ pratāpavān
yat ekaḥ samare śūrān sūtaputraḥ pratāpavān
25.
bhārata etat aty-adbhutam karṇe dṛṣṭavān asmi
yat ekaḥ pratāpavān sūtaputraḥ samare śūrān
yat ekaḥ pratāpavān sūtaputraḥ samare śūrān
25.
O Bhārata, I have witnessed this exceedingly astonishing thing regarding Karna, that the mighty son of Sūta, alone in battle, (faced) the brave warriors...
यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः ।
पाण्डवेयान्महाराज शरैर्वारितवान्रणे ॥२६॥
पाण्डवेयान्महाराज शरैर्वारितवान्रणे ॥२६॥
26. yatamānānparaṁ śaktyāyodhayattāṁśca dhanvinaḥ ,
pāṇḍaveyānmahārāja śarairvāritavānraṇe.
pāṇḍaveyānmahārāja śarairvāritavānraṇe.
26.
yatamanān param śaktyā ayodhayat tān ca dhanvinaḥ
pāṇḍaveyān mahārāja śaraiḥ vāritavān raṇe
pāṇḍaveyān mahārāja śaraiḥ vāritavān raṇe
26.
mahārāja param śaktyā yatamanān tān ca dhanvinaḥ
pāṇaveyān āyodhayat śaraiḥ raṇe vāritavān
pāṇaveyān āyodhayat śaraiḥ raṇe vāritavān
26.
...(that Karna) fought against those striving archers, the Pāṇḍavas, with utmost strength (śakti), and repelled them with his arrows, O great king.
तत्र भारत कर्णस्य लाघवेन महात्मनः ।
तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः ॥२७॥
तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः ॥२७॥
27. tatra bhārata karṇasya lāghavena mahātmanaḥ ,
tutuṣurdevatāḥ sarvāḥ siddhāśca paramarṣayaḥ.
tutuṣurdevatāḥ sarvāḥ siddhāśca paramarṣayaḥ.
27.
tatra bhārata karṇasya lāghavena mahātmanaḥ
tutuṣuḥ devatāḥ sarvāḥ siddhāḥ ca paramarṣayaḥ
tutuṣuḥ devatāḥ sarvāḥ siddhāḥ ca paramarṣayaḥ
27.
bhārata tatra mahātmanaḥ karṇasya lāghavena
sarvāḥ devatāḥ siddhāḥ ca paramarṣayaḥ tutuṣuḥ
sarvāḥ devatāḥ siddhāḥ ca paramarṣayaḥ tutuṣuḥ
27.
O Bhārata, at that time, all the deities, along with the Siddhas (celestial beings) and the great sages, were pleased by the dexterity of the great-souled (ātman) Karna.
अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् ।
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ॥२८॥
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ॥२८॥
28. apūjayanmaheṣvāsā dhārtarāṣṭrā narottamam ,
karṇaṁ rathavaraśreṣṭhaṁ śreṣṭhaṁ sarvadhanuṣmatām.
karṇaṁ rathavaraśreṣṭhaṁ śreṣṭhaṁ sarvadhanuṣmatām.
28.
apūjayan mahā-iṣv-āsāḥ dhārtarāṣṭrāḥ nara-uttamam
karṇam ratha-vara-śreṣṭham śreṣṭham sarva-dhanuṣmatām
karṇam ratha-vara-śreṣṭham śreṣṭham sarva-dhanuṣmatām
28.
dhārtarāṣṭrāḥ mahā-iṣv-āsāḥ nara-uttamam ratha-vara-śreṣṭham
sarva-dhanuṣmatām śreṣṭham karṇam apūjayan
sarva-dhanuṣmatām śreṣṭham karṇam apūjayan
28.
The Dhārtarāṣṭras (Kauravas), who were great archers themselves, honored Karna, that best of men, the foremost of excellent charioteers, and the best of all archers.
ततः कर्णो महाराज ददाह रिपुवाहिनीम् ।
कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ॥२९॥
कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ॥२९॥
29. tataḥ karṇo mahārāja dadāha ripuvāhinīm ,
kakṣamiddho yathā vahnirnidāghe jvalito mahān.
kakṣamiddho yathā vahnirnidāghe jvalito mahān.
29.
tataḥ karṇaḥ mahārāja dadāha ripuvāhinīm kakṣam
iddhaḥ yathā vahniḥ nidāghe jvalitaḥ mahān
iddhaḥ yathā vahniḥ nidāghe jvalitaḥ mahān
29.
mahārāja tataḥ karṇaḥ ripuvāhinīm dadāha yathā
nidāghe jvalitaḥ mahān vahniḥ kakṣam iddhaḥ
nidāghe jvalitaḥ mahān vahniḥ kakṣam iddhaḥ
29.
Then, O great king, Karna consumed the enemy army, just as a huge fire, blazing in the summer, engulfs a dry forest.
ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः ।
प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् ॥३०॥
प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् ॥३०॥
30. te vadhyamānāḥ karṇena pāṇḍaveyāstatastataḥ ,
prādravanta raṇe bhītāḥ karṇaṁ dṛṣṭvā mahābalam.
prādravanta raṇe bhītāḥ karṇaṁ dṛṣṭvā mahābalam.
30.
te vadhyamānāḥ karṇena pāṇḍaveyāḥ tataḥ tataḥ
prādravanta raṇe bhītāḥ karṇam dṛṣṭvā mahābalam
prādravanta raṇe bhītāḥ karṇam dṛṣṭvā mahābalam
30.
karṇena vadhyamānāḥ te pāṇḍaveyāḥ tataḥ tataḥ
mahābalam karṇam dṛṣṭvā raṇe bhītāḥ prādravanta
mahābalam karṇam dṛṣṭvā raṇe bhītāḥ prādravanta
30.
The Pāṇḍavas, being struck down by Karna, fled terrified in all directions on the battlefield after seeing the mighty Karna.
तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे ।
वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ॥३१॥
वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ॥३१॥
31. tatrākrando mahānāsītpāñcālānāṁ mahāraṇe ,
vadhyatāṁ sāyakaistīkṣṇaiḥ karṇacāpavaracyutaiḥ.
vadhyatāṁ sāyakaistīkṣṇaiḥ karṇacāpavaracyutaiḥ.
31.
tatra ākrandaḥ mahān āsīt pāñcālānām mahāraṇe
vadhyatām sāyakaiḥ tīkṣṇaiḥ karṇacāpavara-cyutaiḥ
vadhyatām sāyakaiḥ tīkṣṇaiḥ karṇacāpavara-cyutaiḥ
31.
tatra mahāraṇe pāñcālānām mahān ākrandaḥ āsīt
karṇacāpavara-cyutaiḥ tīkṣṇaiḥ sāyakaiḥ vadhyatām
karṇacāpavara-cyutaiḥ tīkṣṇaiḥ sāyakaiḥ vadhyatām
31.
There was a great lamentation (ākranda) among the Pāñcālas in that immense battle, as they were being slaughtered by the sharp arrows released from Karna's excellent bow.
तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः ।
कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ॥३२॥
कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ॥३२॥
32. tena śabdena vitrastā pāṇḍavānāṁ mahācamūḥ ,
karṇamekaṁ raṇe yodhaṁ menire tatra śātravāḥ.
karṇamekaṁ raṇe yodhaṁ menire tatra śātravāḥ.
32.
tena śabdena vitrastā pāṇḍavānām mahācamūḥ
karṇam ekam raṇe yodham menire tatra śātravāḥ
karṇam ekam raṇe yodham menire tatra śātravāḥ
32.
tena śabdena pāṇḍavānām mahācamūḥ vitrastā
tatra raṇe śātravāḥ karṇam ekam yodham menire
tatra raṇe śātravāḥ karṇam ekam yodham menire
32.
Greatly terrified by that sound, the vast army of the Pāṇḍavas, themselves the adversaries (śātravāḥ), then considered Karna alone to be the true warrior (yodha) on the battlefield.
तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः ।
यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ॥३३॥
यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ॥३३॥
33. tatrādbhutaṁ paraṁ cakre rādheyaḥ śatrukarśanaḥ ,
yadekaṁ pāṇḍavāḥ sarve na śekurabhivīkṣitum.
yadekaṁ pāṇḍavāḥ sarve na śekurabhivīkṣitum.
33.
tatra adbhutam param cakre rādheyaḥ śatrukārśanaḥ
yat ekam pāṇḍavāḥ sarve na śekuḥ abhivīkṣitum
yat ekam pāṇḍavāḥ sarve na śekuḥ abhivīkṣitum
33.
tatra rādheyaḥ śatrukārśanaḥ param adbhutam cakre
yat ekam sarve pāṇḍavāḥ abhivīkṣitum na śekuḥ
yat ekam sarve pāṇḍavāḥ abhivīkṣitum na śekuḥ
33.
At that moment, Karna, the son of Radha and tormentor of enemies, performed an extraordinary feat that all the Pandavas together were unable to face or even properly witness.
यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते ।
तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ॥३४॥
तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ॥३४॥
34. yathaughaḥ parvataśreṣṭhamāsādyābhipradīryate ,
tathā tatpāṇḍavaṁ sainyaṁ karṇamāsādya dīryate.
tathā tatpāṇḍavaṁ sainyaṁ karṇamāsādya dīryate.
34.
yathā oghaḥ parvataśreṣṭham āsādya abhipradīryate
tathā tat pāṇḍavam sainyam karṇam āsādya dīryate
tathā tat pāṇḍavam sainyam karṇam āsādya dīryate
34.
yathā oghaḥ parvataśreṣṭham āsādya abhipradīryate
tathā tat pāṇḍavam sainyam karṇam āsādya dīryate
tathā tat pāṇḍavam sainyam karṇam āsādya dīryate
34.
Just as a massive flood, upon reaching a great mountain, is shattered, similarly, the Pandava army, upon encountering Karna, was being broken apart.
कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन् ।
दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ॥३५॥
दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ॥३५॥
35. karṇo'pi samare rājanvidhūmo'gniriva jvalan ,
dahaṁstasthau mahābāhuḥ pāṇḍavānāṁ mahācamūm.
dahaṁstasthau mahābāhuḥ pāṇḍavānāṁ mahācamūm.
35.
karṇaḥ api samare rājan vidhūmaḥ agniḥ iva jvalan
dahan tasthau mahābāhuḥ pāṇḍavānām mahācamūm
dahan tasthau mahābāhuḥ pāṇḍavānām mahācamūm
35.
rājan samare karṇaḥ api mahābāhuḥ vidhūmaḥ agniḥ
iva jvalan pāṇḍavānām mahācamūm dahan tasthau
iva jvalan pāṇḍavānām mahācamūm dahan tasthau
35.
O King, in that battle, Karna, the mighty-armed warrior, blazing like a smokeless fire, stood there consuming the great army of the Pandavas.
शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान् ।
बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ॥३६॥
बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ॥३६॥
36. śirāṁsi ca mahārāja karṇāṁścañcalakuṇḍalān ,
bāhūṁśca vīro vīrāṇāṁ ciccheda laghu ceṣubhiḥ.
bāhūṁśca vīro vīrāṇāṁ ciccheda laghu ceṣubhiḥ.
36.
śirāṃsi ca mahārāja karṇān cañcalakuṇḍalān
bāhūn ca vīraḥ vīrāṇām ciccheda laghu ca iṣubhiḥ
bāhūn ca vīraḥ vīrāṇām ciccheda laghu ca iṣubhiḥ
36.
mahārāja vīraḥ laghu ca iṣubhiḥ vīrāṇām śirāṃsi
ca cañcalakuṇḍalān karṇān ca bāhūn ca ciccheda
ca cañcalakuṇḍalān karṇān ca bāhūn ca ciccheda
36.
O Great King, that hero (Karna) quickly cut off with his arrows the heads, the ears adorned with swinging earrings, and the arms of those warriors.
हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान् ।
रथांश्च विविधान्राजन्पताका व्यजनानि च ॥३७॥
रथांश्च विविधान्राजन्पताका व्यजनानि च ॥३७॥
37. hastidantāntsarūnkhaḍgāndhvajāñśaktīrhayāngajān ,
rathāṁśca vividhānrājanpatākā vyajanāni ca.
rathāṁśca vividhānrājanpatākā vyajanāni ca.
37.
hastidantān tsarūn khaḍgān dhvajān śaktīḥ hayān
gajān rathān ca vividhān rājan patākā vyajanāni ca
gajān rathān ca vividhān rājan patākā vyajanāni ca
37.
rājan,
hastidantān,
tsarūn,
khaḍgān,
dhvajān,
śaktīḥ,
hayān,
gajān,
vividhān rathān ca,
patākāḥ ca,
vyajanāni ca [ciccheda]
hastidantān,
tsarūn,
khaḍgān,
dhvajān,
śaktīḥ,
hayān,
gajān,
vividhān rathān ca,
patākāḥ ca,
vyajanāni ca [ciccheda]
37.
O King, he cut down elephant tusks, sword hilts, swords, banners, spears, horses, elephants, various chariots, flags, and fans.
अक्षेषायुगयोक्त्राणि चक्राणि विविधानि च ।
चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः ॥३८॥
चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः ॥३८॥
38. akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca ,
ciccheda śatadhā karṇo yodhavratamanuṣṭhitaḥ.
ciccheda śatadhā karṇo yodhavratamanuṣṭhitaḥ.
38.
akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca
ciccheda śatadhā karṇaḥ yodhavratam anuṣṭhitaḥ
ciccheda śatadhā karṇaḥ yodhavratam anuṣṭhitaḥ
38.
yodhavratam anuṣṭhitaḥ karṇaḥ akṣeṣāyugayoktrāṇi
vividhāni cakrāṇi ca śatadhā ciccheda
vividhāni cakrāṇi ca śatadhā ciccheda
38.
Karna, having observed the warrior's vow (yodhavrata), cut into a hundred pieces the chariot axles and poles, yokes, harnesses, and various wheels.
तत्र भारत कर्णेन निहतैर्गजवाजिभिः ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥३९॥
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥३९॥
39. tatra bhārata karṇena nihatairgajavājibhiḥ ,
agamyarūpā pṛthivī māṁsaśoṇitakardamā.
agamyarūpā pṛthivī māṁsaśoṇitakardamā.
39.
tatra bhārata karṇena nihataiḥ gajavājibhiḥ
agamyarūpā pṛthivī māṃsaśoṇitakardamā
agamyarūpā pṛthivī māṃsaśoṇitakardamā
39.
tatra bhārata,
karṇena nihataiḥ gajavājibhiḥ,
pṛthivī agamyarūpā māṃsaśoṇitakardamā [abhūta]
karṇena nihataiḥ gajavājibhiḥ,
pṛthivī agamyarūpā māṃsaśoṇitakardamā [abhūta]
39.
There, O Bharata, the earth became impassable, its mud consisting of flesh and blood, due to the elephants and horses slain by Karna.
विषमं च समं चैव हतैरश्वपदातिभिः ।
रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किंचन ॥४०॥
रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किंचन ॥४०॥
40. viṣamaṁ ca samaṁ caiva hatairaśvapadātibhiḥ ,
rathaiśca kuñjaraiścaiva na prājñāyata kiṁcana.
rathaiśca kuñjaraiścaiva na prājñāyata kiṁcana.
40.
viṣamam ca samam ca eva hataiḥ aśvapadātibhiḥ
rathaiḥ ca kuñjaraiḥ ca eva na prājñāyata kiṃcana
rathaiḥ ca kuñjaraiḥ ca eva na prājñāyata kiṃcana
40.
hataiḥ aśvapadātibhiḥ rathaiḥ ca kuñjaraiḥ ca eva,
viṣamam ca samam ca eva kiṃcana na prājñāyata
viṣamam ca samam ca eva kiṃcana na prājñāyata
40.
Neither the uneven nor the even ground could be distinguished due to the slain horses, foot soldiers, chariots, and elephants.
नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् ।
घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ॥४१॥
घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ॥४१॥
41. nāpi sve na pare yodhāḥ prājñāyanta parasparam ,
ghore śarāndhakāre tu karṇāstre ca vijṛmbhite.
ghore śarāndhakāre tu karṇāstre ca vijṛmbhite.
41.
na api sve na pare yodhāḥ prājñāyanta parasparam
ghore śara andhakāre tu karṇāstre ca vijṛmbhite
ghore śara andhakāre tu karṇāstre ca vijṛmbhite
41.
tu ghore śara andhakāre ca karṇāstre vijṛmbhite (sati),
sve (yodhāḥ) api na (prājñāyanta),
pare (yodhāḥ) na (prājñāyanta) parasparam
sve (yodhāḥ) api na (prājñāyanta),
pare (yodhāḥ) na (prājñāyanta) parasparam
41.
Neither their own warriors nor the enemy warriors could discern each other, especially in the terrible darkness created by arrows, and with Karṇa's missile (astra) being manifested.
राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैः ।
संछादिता महाराज यतमाना महारथाः ॥४२॥
संछादिता महाराज यतमाना महारथाः ॥४२॥
42. rādheyacāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ ,
saṁchāditā mahārāja yatamānā mahārathāḥ.
saṁchāditā mahārāja yatamānā mahārathāḥ.
42.
rādheya cāpa nirmuktaiḥ śaraiḥ kāñcana bhūṣitaiḥ
saṃchāditā mahārāja yatamānā mahārathāḥ
saṃchāditā mahārāja yatamānā mahārathāḥ
42.
mahārāja rādheya cāpa nirmuktaiḥ kāñcana
bhūṣitaiḥ śaraiḥ yatamānāḥ mahārathāḥ saṃchāditāḥ
bhūṣitaiḥ śaraiḥ yatamānāḥ mahārathāḥ saṃchāditāḥ
42.
O great king, the great charioteers, despite their efforts, were completely covered by the gold-adorned arrows released from the bow of Karṇa, son of Rādhā.
ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः ।
अभज्यन्त महाराज यतमाना महारथाः ॥४३॥
अभज्यन्त महाराज यतमाना महारथाः ॥४३॥
43. te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ ,
abhajyanta mahārāja yatamānā mahārathāḥ.
abhajyanta mahārāja yatamānā mahārathāḥ.
43.
te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ
abhajyanta mahārāja yatamānā mahārathāḥ
abhajyanta mahārāja yatamānā mahārathāḥ
43.
mahārāja te pāṇḍaveyāḥ yatamānāḥ mahārathāḥ
samare karṇena punaḥ punaḥ sma abhajyanta
samare karṇena punaḥ punaḥ sma abhajyanta
43.
O great king, those great Pāṇḍava charioteers, despite their efforts, were repeatedly broken (defeated) by Karṇa in battle.
मृगसंघान्यथा क्रुद्धः सिंहो द्रावयते वने ।
कर्णस्तु समरे योधांस्तत्र तत्र महायशाः ।
कालयामास तत्सैन्यं यथा पशुगणान्वृकः ॥४४॥
कर्णस्तु समरे योधांस्तत्र तत्र महायशाः ।
कालयामास तत्सैन्यं यथा पशुगणान्वृकः ॥४४॥
44. mṛgasaṁghānyathā kruddhaḥ siṁho drāvayate vane ,
karṇastu samare yodhāṁstatra tatra mahāyaśāḥ ,
kālayāmāsa tatsainyaṁ yathā paśugaṇānvṛkaḥ.
karṇastu samare yodhāṁstatra tatra mahāyaśāḥ ,
kālayāmāsa tatsainyaṁ yathā paśugaṇānvṛkaḥ.
44.
mṛga saṃghān yathā kruddhaḥ siṃhaḥ
drāvayate vane karṇaḥ tu samare yodhān
tatra tatra mahāyaśāḥ kālayāmāsa
tat sainyaṃ yathā paśu gaṇān vṛkaḥ
drāvayate vane karṇaḥ tu samare yodhān
tatra tatra mahāyaśāḥ kālayāmāsa
tat sainyaṃ yathā paśu gaṇān vṛkaḥ
44.
yathā kruddhaḥ siṃhaḥ vane mṛga saṃghān drāvayate,
tu mahāyaśāḥ karṇaḥ samare tatra tatra yodhān tat sainyaṃ kālayāmāsa yathā vṛkaḥ paśu gaṇān (kālayāmāsa)
tu mahāyaśāḥ karṇaḥ samare tatra tatra yodhān tat sainyaṃ kālayāmāsa yathā vṛkaḥ paśu gaṇān (kālayāmāsa)
44.
Just as an enraged lion drives away herds of deer in the forest, so too did the greatly renowned Karṇa scatter the warriors and that army in battle here and there, just like a wolf scatters herds of animals.
दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम् ।
अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् ॥४५॥
अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् ॥४५॥
45. dṛṣṭvā tu pāṇḍavīṁ senāṁ dhārtarāṣṭrāḥ parāṅmukhīm ,
abhijagmurmaheṣvāsā ruvanto bhairavānravān.
abhijagmurmaheṣvāsā ruvanto bhairavānravān.
45.
dṛṣṭvā tu pāṇḍavīm senām dhārtarāṣṭrāḥ parāṅmukhīm
abhijagmuḥ mahā-iṣv-āsāḥ ruvantaḥ bhairavān ravān
abhijagmuḥ mahā-iṣv-āsāḥ ruvantaḥ bhairavān ravān
45.
dhārtarāṣṭrāḥ mahā-iṣv-āsāḥ pāṇḍavīm parāṅmukhīm
senām dṛṣṭvā tu ruvantaḥ bhairavān ravān abhijagmuḥ
senām dṛṣṭvā tu ruvantaḥ bhairavān ravān abhijagmuḥ
45.
Seeing the Pāṇḍava army turning away, the sons of Dhṛtarāṣṭra, who were great archers, advanced, roaring dreadful roars.
दुर्योधनो हि राजेन्द्र मुदा परमया युतः ।
वादयामास संहृष्टो नानावाद्यानि सर्वशः ॥४६॥
वादयामास संहृष्टो नानावाद्यानि सर्वशः ॥४६॥
46. duryodhano hi rājendra mudā paramayā yutaḥ ,
vādayāmāsa saṁhṛṣṭo nānāvādyāni sarvaśaḥ.
vādayāmāsa saṁhṛṣṭo nānāvādyāni sarvaśaḥ.
46.
duryodhanaḥ hi rājendra mudā paramayā yutaḥ
vādayām āsa saṃhṛṣṭaḥ nānā-vādyāni sarvaśaḥ
vādayām āsa saṃhṛṣṭaḥ nānā-vādyāni sarvaśaḥ
46.
rāja-indra hi duryodhanaḥ paramayā mudā yutaḥ
saṃhṛṣṭaḥ sarvaśaḥ nānā-vādyāni vādayām āsa
saṃhṛṣṭaḥ sarvaśaḥ nānā-vādyāni vādayām āsa
46.
O King (rāja-indra)! Duryodhana, indeed, filled with supreme joy, highly delighted, caused various musical instruments to be played everywhere.
पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः ।
न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् ॥४७॥
न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् ॥४७॥
47. pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ ,
nyavartanta yathā śūrā mṛtyuṁ kṛtvā nivartanam.
nyavartanta yathā śūrā mṛtyuṁ kṛtvā nivartanam.
47.
pāñcālāḥ api mahā-iṣv-āsāḥ bhagnāḥ bhagnāḥ nara-uttamāḥ
nyavartanta yathā śūrāḥ mṛtyum kṛtvā nivartanam
nyavartanta yathā śūrāḥ mṛtyum kṛtvā nivartanam
47.
api mahā-iṣv-āsāḥ nara-uttamāḥ pāñcālāḥ bhagnāḥ bhagnāḥ
api yathā śūrāḥ mṛtyum nivartanam kṛtvā nyavartanta
api yathā śūrāḥ mṛtyum nivartanam kṛtvā nyavartanta
47.
Even the Pāñcālas, who were great archers and best among men, though broken again and again, returned like heroes, having accepted death as their retreat.
तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः ।
अनेकशो महाराज बभञ्ज पुरुषर्षभः ॥४८॥
अनेकशो महाराज बभञ्ज पुरुषर्षभः ॥४८॥
48. tānnivṛttānraṇe śūrānrādheyaḥ śatrutāpanaḥ ,
anekaśo mahārāja babhañja puruṣarṣabhaḥ.
anekaśo mahārāja babhañja puruṣarṣabhaḥ.
48.
tān nivṛttān raṇe śūrān rādheyaḥ śatru-tāpanaḥ
anekaśaḥ mahā-rāja babhañja puruṣa-ṛṣabhaḥ
anekaśaḥ mahā-rāja babhañja puruṣa-ṛṣabhaḥ
48.
mahā-rāja rādheyaḥ śatru-tāpanaḥ puruṣa-ṛṣabhaḥ
tān raṇe nivṛttān śūrān anekaśaḥ babhañja
tān raṇe nivṛttān śūrān anekaśaḥ babhañja
48.
O Great King (mahā-rāja)! The son of Rādhā (rādheya), tormentor of foes (śatru-tāpana), and foremost among men (puruṣa-ṛṣabhaḥ), broke those heroes who had retreated from the battle, many times over.
तत्र भारत कर्णेन पाञ्चाला विंशती रथाः ।
निहताः सादयः क्रोधाच्चेदयश्च परःशताः ॥४९॥
निहताः सादयः क्रोधाच्चेदयश्च परःशताः ॥४९॥
49. tatra bhārata karṇena pāñcālā viṁśatī rathāḥ ,
nihatāḥ sādayaḥ krodhāccedayaśca paraḥśatāḥ.
nihatāḥ sādayaḥ krodhāccedayaśca paraḥśatāḥ.
49.
tatra bhārata karṇena pāñcālāḥ viṃśati rathāḥ
nihatāḥ sādayaḥ krodhāt cedayaḥ ca paraḥśatāḥ
nihatāḥ sādayaḥ krodhāt cedayaḥ ca paraḥśatāḥ
49.
bhārata tatra karṇena krodhāt viṃśati rathāḥ
sādayaḥ pāñcālāḥ ca paraḥśatāḥ cedayaḥ nihatāḥ
sādayaḥ pāñcālāḥ ca paraḥśatāḥ cedayaḥ nihatāḥ
49.
O Bhārata, there, Karna, in his rage, killed twenty Pañcāla charioteers along with their mounts, and hundreds of Cedis as well.
कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत ।
निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ॥५०॥
निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ॥५०॥
50. kṛtvā śūnyānrathopasthānvājipṛṣṭhāṁśca bhārata ,
nirmanuṣyāngajaskandhānpādātāṁścaiva vidrutān.
nirmanuṣyāngajaskandhānpādātāṁścaiva vidrutān.
50.
kṛtvā śūnyān rathopasthān vājipṛṣṭhān ca bhārata
nirmanuṣyān gajaskandhān pādātān ca eva vidrutān
nirmanuṣyān gajaskandhān pādātān ca eva vidrutān
50.
bhārata kṛtvā rathopasthān vājipṛṣṭhān ca śūnyān
gajaskandhān nirmanuṣyān ca eva pādātān vidrutān
gajaskandhān nirmanuṣyān ca eva pādātān vidrutān
50.
O Bhārata, having made the chariot seats and horses' backs empty, and the elephant shoulders devoid of men, he also routed the foot soldiers.
आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतपः ।
कालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह ॥५१॥
कालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह ॥५१॥
51. āditya iva madhyāhne durnirīkṣyaḥ paraṁtapaḥ ,
kālāntakavapuḥ krūraḥ sūtaputraścacāra ha.
kālāntakavapuḥ krūraḥ sūtaputraścacāra ha.
51.
ādityaḥ iva madhyāhne durnirīkṣyaḥ paraṃtapaḥ
kālāntakavapuḥ krūraḥ sūtaputraḥ cacāra ha
kālāntakavapuḥ krūraḥ sūtaputraḥ cacāra ha
51.
madhyāhne ādityaḥ iva durnirīkṣyaḥ paraṃtapaḥ
kālāntakavapuḥ krūraḥ sūtaputraḥ ha cacāra
kālāntakavapuḥ krūraḥ sūtaputraḥ ha cacāra
51.
Like the midday sun, formidable to behold, the tormentor of enemies, Karṇa, the son of Sūta, moved about fiercely, embodying the Destroyer (Kāla).
एवमेतान्महाराज नरवाजिरथद्विपान् ।
हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ॥५२॥
हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ॥५२॥
52. evametānmahārāja naravājirathadvipān ,
hatvā tasthau maheṣvāsaḥ karṇo'rigaṇasūdanaḥ.
hatvā tasthau maheṣvāsaḥ karṇo'rigaṇasūdanaḥ.
52.
evam etān mahārāja naravājirathadvipān hatvā
tasthau maheṣvāsaḥ karṇaḥ arigaṇasūdanaḥ
tasthau maheṣvāsaḥ karṇaḥ arigaṇasūdanaḥ
52.
mahārāja evam etān naravājirathadvipān hatvā
maheṣvāsaḥ arigaṇasūdanaḥ karṇaḥ tasthau
maheṣvāsaḥ arigaṇasūdanaḥ karṇaḥ tasthau
52.
Thus, O great king, having slaughtered these divisions of men, horses, chariots, and elephants, Karṇa, the great archer and annihilator of enemy throngs, stood his ground.
यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः ।
तथा स सोमकान्हत्वा तस्थावेको महारथः ॥५३॥
तथा स सोमकान्हत्वा तस्थावेको महारथः ॥५३॥
53. yathā bhūtagaṇānhatvā kālastiṣṭhenmahābalaḥ ,
tathā sa somakānhatvā tasthāveko mahārathaḥ.
tathā sa somakānhatvā tasthāveko mahārathaḥ.
53.
yathā bhūtagaṇān hatvā kālaḥ tiṣṭhet mahābalaḥ
tathā saḥ somakān hatvā tasthāva ekaḥ mahārathaḥ
tathā saḥ somakān hatvā tasthāva ekaḥ mahārathaḥ
53.
yathā mahābalaḥ kālaḥ bhūtagaṇān hatvā tiṣṭhet,
tathā saḥ mahārathaḥ ekaḥ somakān hatvā tasthāva.
tathā saḥ mahārathaḥ ekaḥ somakān hatvā tasthāva.
53.
Just as all-powerful Time (kāla) remains standing after destroying countless hosts of beings, so too that solitary great charioteer (mahāratha) stood firm after slaying the Somakas.
तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम् ।
वध्यमानापि कर्णेन नाजहू रणमूर्धनि ॥५४॥
वध्यमानापि कर्णेन नाजहू रणमूर्धनि ॥५४॥
54. tatrādbhutamapaśyāma pāñcālānāṁ parākramam ,
vadhyamānāpi karṇena nājahū raṇamūrdhani.
vadhyamānāpi karṇena nājahū raṇamūrdhani.
54.
tatra adbhutam apaśyāma pāñcālānām parākramam
vadhyamānā api karṇena na ajahū raṇamūrdhani
vadhyamānā api karṇena na ajahū raṇamūrdhani
54.
tatra pāñcālānām adbhutam parākramam apaśyāma; karṇena vadhyamānā api (te) raṇamūrdhani na ajahū.
54.
There we witnessed the astonishing valor of the Pāñcālas; even while being slaughtered by Karṇa, they did not abandon the forefront of the battle.
राजा दुःशासनश्चैव कृपः शारद्वतस्तथा ।
अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः ।
न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ॥५५॥
अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः ।
न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ॥५५॥
55. rājā duḥśāsanaścaiva kṛpaḥ śāradvatastathā ,
aśvatthāmā kṛtavarmā śakuniścāpi saubalaḥ ,
nyahananpāṇḍavīṁ senāṁ śataśo'tha sahasraśaḥ.
aśvatthāmā kṛtavarmā śakuniścāpi saubalaḥ ,
nyahananpāṇḍavīṁ senāṁ śataśo'tha sahasraśaḥ.
55.
rājā duḥśāsanaḥ ca eva kṛpaḥ śāradvataḥ
tathā aśvatthāmā kṛtavarmā
śakuniḥ ca api saubalaḥ nyahanant
pāṇḍavīm senām śataśaḥ atha sahasraśaḥ
tathā aśvatthāmā kṛtavarmā
śakuniḥ ca api saubalaḥ nyahanant
pāṇḍavīm senām śataśaḥ atha sahasraśaḥ
55.
rājā duḥśāsanaḥ ca eva,
śāradvataḥ kṛpaḥ tathā,
aśvatthāmā,
kṛtavarmā,
ca api saubalaḥ śakuniḥ,
(ime sarve) pāṇḍavīm senām śataśaḥ atha sahasraśaḥ nyahanant.
śāradvataḥ kṛpaḥ tathā,
aśvatthāmā,
kṛtavarmā,
ca api saubalaḥ śakuniḥ,
(ime sarve) pāṇḍavīm senām śataśaḥ atha sahasraśaḥ nyahanant.
55.
King Duḥśāsana, along with Kṛpa, son of Śaradvan, and also Aśvatthāmā, Kṛtavarmā, and Śakuni, son of Subala, struck down the Pāṇḍava army by hundreds and then by thousands.
कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौ ।
अनाशयेतां बलिनः पाञ्चालान्वै ततस्ततः ।
तत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत् ॥५६॥
अनाशयेतां बलिनः पाञ्चालान्वै ततस्ततः ।
तत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत् ॥५६॥
56. karṇaputrau ca rājendra bhrātarau satyavikramau ,
anāśayetāṁ balinaḥ pāñcālānvai tatastataḥ ,
tatra yuddhaṁ tadā hyāsītkrūraṁ viśasanaṁ mahat.
anāśayetāṁ balinaḥ pāñcālānvai tatastataḥ ,
tatra yuddhaṁ tadā hyāsītkrūraṁ viśasanaṁ mahat.
56.
karṇaputrau ca rājendra bhrātarau
satyavikramau anāśayetām balinaḥ
pāñcālān vai tataḥ tataḥ tatra yuddham
tadā hi āsīt krūram viśasanam mahat
satyavikramau anāśayetām balinaḥ
pāñcālān vai tataḥ tataḥ tatra yuddham
tadā hi āsīt krūram viśasanam mahat
56.
ca rājendra,
satyavikramau karṇaputrau bhrātarau balinaḥ pāñcālān vai tataḥ tataḥ anāśayetām.
tadā tatra hi krūram mahat viśasanam yuddham āsīt.
satyavikramau karṇaputrau bhrātarau balinaḥ pāñcālān vai tataḥ tataḥ anāśayetām.
tadā tatra hi krūram mahat viśasanam yuddham āsīt.
56.
And, O king of kings, the two sons of Karṇa, who were brothers of true valor, certainly caused the powerful Pāñcālas to perish everywhere. At that time, indeed, there was a great, cruel, and destructive battle.
तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ ।
द्रौपदेयाश्च संक्रुद्धा अभ्यघ्नंस्तावकं बलम् ॥५७॥
द्रौपदेयाश्च संक्रुद्धा अभ्यघ्नंस्तावकं बलम् ॥५७॥
57. tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau ,
draupadeyāśca saṁkruddhā abhyaghnaṁstāvakaṁ balam.
draupadeyāśca saṁkruddhā abhyaghnaṁstāvakaṁ balam.
57.
tathā eva pāṇḍavāḥ śūrāḥ dhṛṣṭadyumnaśikhaṇḍinau
draupadeyāḥ ca saṃkruddhāḥ abhyaghnan tāvakam balam
draupadeyāḥ ca saṃkruddhāḥ abhyaghnan tāvakam balam
57.
tathā eva śūrāḥ pāṇḍavāḥ dhṛṣṭadyumnaśikhaṇḍinau ca
saṃkruddhāḥ draupadeyāḥ tāvakam balam abhyaghnan
saṃkruddhāḥ draupadeyāḥ tāvakam balam abhyaghnan
57.
Similarly, the valiant Pāṇḍavas, along with Dhṛṣṭadyumna, Śikhaṇḍin, and the enraged sons of Draupadī, attacked your army.
एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः ।
तावकानामपि रणे भीमं प्राप्य महाबलम् ॥५८॥
तावकानामपि रणे भीमं प्राप्य महाबलम् ॥५८॥
58. evameṣa kṣayo vṛttaḥ pāṇḍavānāṁ tatastataḥ ,
tāvakānāmapi raṇe bhīmaṁ prāpya mahābalam.
tāvakānāmapi raṇe bhīmaṁ prāpya mahābalam.
58.
evam eṣaḥ kṣayaḥ vṛttaḥ pāṇḍavānām tataḥ tataḥ
tāvakānām api raṇe bhīmam prāpya mahābalam
tāvakānām api raṇe bhīmam prāpya mahābalam
58.
evam eṣaḥ kṣayaḥ pāṇḍavānām tāvakānām api
tataḥ tataḥ raṇe bhīmam mahābalam prāpya vṛttaḥ
tataḥ tataḥ raṇe bhīmam mahābalam prāpya vṛttaḥ
58.
Thus, this destruction occurred everywhere among the Pāṇḍavas, and also among your own people in battle, when they encountered the immensely powerful Bhīma.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56 (current chapter)
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47