Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-255

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
संतिष्ठत प्रहरत तूर्णं विपरिधावत ।
इति स्म सैन्धवो राजा चोदयामास तान्नृपान् ॥१॥
1. vaiśaṁpāyana uvāca ,
saṁtiṣṭhata praharata tūrṇaṁ viparidhāvata ,
iti sma saindhavo rājā codayāmāsa tānnṛpān.
1. vaiśaṃpāyanaḥ uvāca saṃtiṣṭhata praharata tūrṇam
viparidhāvata iti sma saindhavaḥ rājā codayāmāsa tān nṛpān
1. Vaiśaṃpāyana said: 'Stand firm! Strike! Quickly, disperse!' Thus, King Jayadratha, the ruler of Sindhu, exhorted those kings.
ततो घोरतरः शब्दो रणे समभवत्तदा ।
भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् ॥२॥
2. tato ghorataraḥ śabdo raṇe samabhavattadā ,
bhīmārjunayamāndṛṣṭvā sainyānāṁ sayudhiṣṭhirān.
2. tataḥ ghorataraḥ śabdaḥ raṇe samabhavat tadā
bhīmārjunayamān dṛṣṭvā sainyānām sayudhiṣṭhirān
2. Then, a more dreadful sound arose on the battlefield at that time, as the armies beheld Bhīma, Arjuna, Nakula, Sahadeva, and Yudhiṣṭhira.
शिबिसिन्धुत्रिगर्तानां विषादश्चाप्यजायत ।
तान्दृष्ट्वा पुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् ॥३॥
3. śibisindhutrigartānāṁ viṣādaścāpyajāyata ,
tāndṛṣṭvā puruṣavyāghrānvyāghrāniva balotkaṭān.
3. śibisiṃdhutrigartānām viṣādaḥ ca api ajāyata tān
dṛṣṭvā puruṣavyāghrān vyāghrān iva balotkaṭān
3. Sorrow also arose among the Śibis, Sindhus, and Trigartas upon seeing those exceedingly strong men, who were like tigers among men, fierce like actual tigers.
हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम् ।
प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् ॥४॥
4. hemacitrasamutsedhāṁ sarvaśaikyāyasīṁ gadām ,
pragṛhyābhyadravadbhīmaḥ saindhavaṁ kālacoditam.
4. hemacitrasamutsedhām sarvaśaikyāyasīm gadām
pragṛhya abhyadravat bhīmaḥ saindhavam kālacoditam
4. Bhīma, seizing his mace – which was prominently tall, adorned with gold, and made entirely of iron – rushed towards the king of Sindhu (Jayadratha), who was driven by destiny.
तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत् ।
महता रथवंशेन परिवार्य वृकोदरम् ॥५॥
5. tadantaramathāvṛtya koṭikāśyo'bhyahārayat ,
mahatā rathavaṁśena parivārya vṛkodaram.
5. tat antaram atha āvṛtya koṭikāśyaḥ abhyahārayat
mahatā rathavaṃśena parivārya vṛkodaram
5. Then, Koṭikāśya, having enveloped the intervening space, attacked Vṛkodara (Bhīma) after surrounding him with a large formation of chariots.
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः ।
कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत ॥६॥
6. śaktitomaranārācairvīrabāhupracoditaiḥ ,
kīryamāṇo'pi bahubhirna sma bhīmo'bhyakampata.
6. śaktitomaranārācaiḥ vīrabāhupracoditaiḥ kīryamāṇaḥ
api bahubhiḥ na sma bhīmaḥ abhyakampata
6. Even though he was being showered by many spears, javelins, and nārāca arrows, all launched by the arms of warriors, Bhīma did not tremble.
गजं तु सगजारोहं पदातींश्च चतुर्दश ।
जघान गदया भीमः सैन्धवध्वजिनीमुखे ॥७॥
7. gajaṁ tu sagajārohaṁ padātīṁśca caturdaśa ,
jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe.
7. gajam tu sagajāroham padātīn ca caturdaśa
jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe
7. Bhima, using his mace, killed an elephant along with its rider and fourteen foot-soldiers in the vanguard of the Saindhava army.
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान् ।
परीप्समानः सौवीरं जघान ध्वजिनीमुखे ॥८॥
8. pārthaḥ pañcaśatāñśūrānpārvatīyānmahārathān ,
parīpsamānaḥ sauvīraṁ jaghāna dhvajinīmukhe.
8. pārthaḥ pañcaśatān śūrān pārvatīyān mahārathān
parīpsamānaḥ sauvīram jaghāna dhvajinīmukhe
8. Arjuna (Pārtha), intending to protect Sauvira, killed five hundred brave mountaineer great charioteers in the vanguard of the army.
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् ।
निमेषमात्रेण शतं जघान समरे तदा ॥९॥
9. rājā svayaṁ suvīrāṇāṁ pravarāṇāṁ prahāriṇām ,
nimeṣamātreṇa śataṁ jaghāna samare tadā.
9. rājā svayam suvīrāṇām pravarāṇām prahāriṇām
nimeṣamātreṇa śatam jaghāna samare tadā
9. Then, the king himself, in just a moment, killed a hundred of the bravest and best attackers in battle.
ददृशे नकुलस्तत्र रथात्प्रस्कन्द्य खड्गधृक् ।
शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः ॥१०॥
10. dadṛśe nakulastatra rathātpraskandya khaḍgadhṛk ,
śirāṁsi pādarakṣāṇāṁ bījavatpravapanmuhuḥ.
10. dadṛśe nakulaḥ tatra rathāt praskandya khaḍgadhṛk
śirāṃsi pādarakṣāṇām bījavat pravapan muhuḥ
10. Nakula was seen there, having leaped from his chariot and wielding a sword, repeatedly scattering the heads of the foot-guards like seeds.
सहदेवस्तु संयाय रथेन गजयोधिनः ।
पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः ॥११॥
11. sahadevastu saṁyāya rathena gajayodhinaḥ ,
pātayāmāsa nārācairdrumebhya iva barhiṇaḥ.
11. sahadevaḥ tu saṃyāya rathena gaja-yodhinaḥ
pātayāmāsa nārācaiḥ drumebhyaḥ iva barhiṇaḥ
11. Sahadeva, from his chariot, attacked the elephant warriors. With his iron arrows, he struck them down as if they were peacocks falling from trees.
ततस्त्रिगर्तः सधनुरवतीर्य महारथात् ।
गदया चतुरो वाहान्राज्ञस्तस्य तदावधीत् ॥१२॥
12. tatastrigartaḥ sadhanuravatīrya mahārathāt ,
gadayā caturo vāhānrājñastasya tadāvadhīt.
12. tataḥ trigartaḥ sa-dhanuḥ avatīrya mahā-rathāt
gadayā caturaḥ vāhān rājñaḥ tasya tadā avadhīt
12. Then, the Trigarta warrior, still carrying his bow, dismounted from his great chariot. At that moment, he killed four horses of that king with his mace.
तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः ।
अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट् ॥१३॥
13. tamabhyāśagataṁ rājā padātiṁ kuntinandanaḥ ,
ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ.
13. tam abhyāśa-gatam rājā padātim kunti-nandanaḥ
ardha-candreṇa bāṇena vivyādha urasi dharma-rāṭ
13. King Yudhishthira, the son of Kunti (Kuntīnandana) and upholder of natural law (dharmarāṭ), pierced that warrior, who had approached on foot, in the chest with a crescent-shaped arrow.
स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन् ।
पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः ॥१४॥
14. sa bhinnahṛdayo vīro vaktrācchoṇitamudvaman ,
papātābhimukhaḥ pārthaṁ chinnamūla iva drumaḥ.
14. saḥ bhinna-hṛdayaḥ vīraḥ vaktrāt śoṇitam udvaman
papāta abhimukhaḥ pārtham chinna-mūlaḥ iva drumaḥ
14. With his heart pierced, that hero, vomiting blood from his mouth, fell facing Partha, like a tree whose roots have been severed.
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट् ।
हताश्वः सहदेवस्य प्रतिपेदे महारथम् ॥१५॥
15. indrasenadvitīyastu rathātpraskandya dharmarāṭ ,
hatāśvaḥ sahadevasya pratipede mahāratham.
15. indrasenadvitīyaḥ tu rathāt praskandya dharmarāṭ
hatāśvaḥ sahadevasya pratipede mahāratham
15. His horses slain, King Yudhiṣṭhira, the king of dharma (dharma), accompanied by Indrasena, leapt from his chariot and mounted Sahadeva's great chariot.
नकुलं त्वभिसंधाय क्षेमंकरमहामुखौ ।
उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम् ॥१६॥
16. nakulaṁ tvabhisaṁdhāya kṣemaṁkaramahāmukhau ,
ubhāvubhayatastīkṣṇaiḥ śaravarṣairavarṣatām.
16. nakulam tu abhisaṃdhāya kṣemaṅkaramahāmukhau
ubhau ubhayataḥ tīkṣṇaiḥ śaravarṣaiḥ avarṣatām
16. Both Kṣemaṅkara and Mahāmukha, targeting Nakula, showered him from both sides with sharp volleys of arrows.
तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ ।
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः ॥१७॥
17. tau śarairabhivarṣantau jīmūtāviva vārṣikau ,
ekaikena vipāṭhena jaghne mādravatīsutaḥ.
17. tau śaraiḥ abhivarṣantau jīmūtau iva vārṣikau
ekaikena vipāṭhena jaghne mādravatīsutaḥ
17. As those two (Kṣemaṅkara and Mahāmukha) showered arrows like two rainy clouds, the son of Mādrī (Nakula) struck each of them with a single broad-headed arrow.
त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः ।
रथमाक्षेपयामास गजेन गजयानवित् ॥१८॥
18. trigartarājaḥ surathastasyātha rathadhūrgataḥ ,
rathamākṣepayāmāsa gajena gajayānavit.
18. trigartarājaḥ surathaḥ tasya atha rathadhūrgataḥ
ratham ākṣepayāmāsa gajena gajayānavit
18. Then Suratha, the king of Trigarta, who was skilled in elephant riding, being positioned on the chariot-yoke, urged his chariot forward with an elephant against him (Nakula).
नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान् ।
उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः ॥१९॥
19. nakulastvapabhīstasmādrathāccarmāsipāṇimān ,
udbhrāntaṁ sthānamāsthāya tasthau giririvācalaḥ.
19. nakulaḥ tu apabhīḥ tasmāt rathāt carmāsipāṇimān
udbhrāntam sthānam āsthāya tasthau giriḥ iva acalaḥ
19. Nakula, fearless, descended from that chariot, holding a shield and a sword. He took up a challenging position and stood there, unmoving like a mountain.
सुरथस्तं गजवरं वधाय नकुलस्य तु ।
प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः ॥२०॥
20. surathastaṁ gajavaraṁ vadhāya nakulasya tu ,
preṣayāmāsa sakrodhamabhyucchritakaraṁ tataḥ.
20. surathaḥ tam gajavaram vadhāya nakulasya tu
preṣayāmāsa sakrodham abhyucchritakaram tataḥ
20. Then Suratha, filled with anger, dispatched that excellent elephant, which had its trunk raised, to kill Nakula.
नकुलस्तस्य नागस्य समीपपरिवर्तिनः ।
सविषाणं भुजं मूले खड्गेन निरकृन्तत ॥२१॥
21. nakulastasya nāgasya samīpaparivartinaḥ ,
saviṣāṇaṁ bhujaṁ mūle khaḍgena nirakṛntata.
21. nakulaḥ tasya nāgasya samīpaparivartinaḥ
saviṣāṇam bhujam mūle khaḍgena nirakṛntata
21. Nakula, with his sword, severed the elephant's trunk, which was moving nearby, at its base, including its tusk.
स विनद्य महानादं गजः कङ्कणभूषणः ।
पतन्नवाक्शिरा भूमौ हस्त्यारोहानपोथयत् ॥२२॥
22. sa vinadya mahānādaṁ gajaḥ kaṅkaṇabhūṣaṇaḥ ,
patannavākśirā bhūmau hastyārohānapothayat.
22. saḥ vinadya mahānādam gajaḥ kaṅkaṇabhūṣaṇaḥ
patan avākśirāḥ bhūmau hastyārohān apothayat
22. The elephant, which was adorned with bells, let out a great roar. Then, falling head-first to the ground, it crushed its riders.
स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः ।
भीमसेनरथं प्राप्य शर्म लेभे महारथः ॥२३॥
23. sa tatkarma mahatkṛtvā śūro mādravatīsutaḥ ,
bhīmasenarathaṁ prāpya śarma lebhe mahārathaḥ.
23. saḥ tat karma mahat kṛtvā śūraḥ mādravatīsutaḥ
bhīmasenaratham prāpya śarma lebhe mahārathaḥ
23. He, the heroic son of Mādrī and a great charioteer, after performing that mighty deed (karma), reached Bhīmasena's chariot and found comfort.
भीमस्त्वापततो राज्ञः कोटिकाश्यस्य संगरे ।
सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः ॥२४॥
24. bhīmastvāpatato rājñaḥ koṭikāśyasya saṁgare ,
sūtasya nudato vāhānkṣureṇāpāharacchiraḥ.
24. bhīmaḥ tu āpatataḥ rājñaḥ koṭikāśyasya saṅgare
sūtasya nudataḥ vāhān kṣureṇa apāharat śiraḥ
24. Indeed, in battle, Bhīma, with a razor-sharp arrow, cut off the head of King Koṭikāśya's charioteer, who was driving the horses while attacking.
न बुबोध हतं सूतं स राजा बाहुशालिना ।
तस्याश्वा व्यद्रवन्संख्ये हतसूतास्ततस्ततः ॥२५॥
25. na bubodha hataṁ sūtaṁ sa rājā bāhuśālinā ,
tasyāśvā vyadravansaṁkhye hatasūtāstatastataḥ.
25. na bubodha hatam sūtam saḥ rājā bāhuśālinā tasya
aśvāḥ vyadravan saṅkhye hatasūtāḥ tatas tataḥ
25. That king, mighty-armed, did not perceive that his charioteer had been killed. His horses, with their charioteer slain, then ran away hither and thither in the battle.
विमुखं हतसूतं तं भीमः प्रहरतां वरः ।
जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः ॥२६॥
26. vimukhaṁ hatasūtaṁ taṁ bhīmaḥ praharatāṁ varaḥ ,
jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ.
26. vimukham hatasūtam tam bhīmaḥ praharatām varaḥ
jaghāna talayuktena prāsena abhyetya pāṇḍavaḥ
26. Bhīma, the son of Pāṇḍu and foremost among warriors, having approached that king who had turned away and whose charioteer was slain, struck him with a well-wielded spear.
द्वादशानां तु सर्वेषां सौवीराणां धनंजयः ।
चकर्त निषितैर्भल्लैर्धनूंषि च शिरांसि च ॥२७॥
27. dvādaśānāṁ tu sarveṣāṁ sauvīrāṇāṁ dhanaṁjayaḥ ,
cakarta niṣitairbhallairdhanūṁṣi ca śirāṁsi ca.
27. dvādaśānām tu sarveṣām sauvīrāṇām dhanaṃjayaḥ
cakarta niṣitaiḥ bhallaiḥ dhanūṃṣi ca śirāṃsi ca
27. Dhananjaya (Arjuna), with his sharp arrows, severed the bows and heads of all twelve Sauvīra warriors.
शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि ।
जघानातिरथः संख्ये बाणगोचरमागतान् ॥२८॥
28. śibīnikṣvākumukhyāṁśca trigartānsaindhavānapi ,
jaghānātirathaḥ saṁkhye bāṇagocaramāgatān.
28. śibīnikṣvākumukhyān ca trigartān saindhavān api
jaghāna atirathaḥ saṃkhye bāṇagocaram āgatān
28. The great warrior (Arjuna) killed the prominent leaders of the Śibis and Ikṣvākus, along with the Trigartas and Saindhavas, who had entered his arrow's range in battle.
सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना ।
सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः ॥२९॥
29. sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā ,
sapatākāśca mātaṅgāḥ sadhvajāśca mahārathāḥ.
29. sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā
sapatākāḥ ca mātaṅgāḥ sadhvajāḥ ca mahārathāḥ
29. Many elephants, still bearing their banners, and great chariots, still with their standards, were seen struck down by Savyasācin (Arjuna).
प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति ।
शरीराण्यशिरस्कानि विदेहानि शिरांसि च ॥३०॥
30. pracchādya pṛthivīṁ tasthuḥ sarvamāyodhanaṁ prati ,
śarīrāṇyaśiraskāni videhāni śirāṁsi ca.
30. pracchādya pṛthivīm tasthuḥ sarvam āyodhanam
prati śarīrāṇi aśiraskāni videhāni śirāṃsi ca
30. Headless bodies and severed heads lay scattered, completely covering the earth and the entire battlefield.
श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः ।
अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः ॥३१॥
31. śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ ,
atṛpyaṁstatra vīrāṇāṁ hatānāṁ māṁsaśoṇitaiḥ.
31. śvagṛdhrakakakākola bhāsagomāyuvāyasāḥ
atṛpyan tatra vīrāṇām hatānām māṃsaśoṇitaiḥ
31. Dogs, vultures, herons, ravens, eagles, jackals, and crows became completely satisfied there with the flesh and blood of the fallen heroes.
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः ।
विमुच्य कृष्णां संत्रस्तः पलायनपरोऽभवत् ॥३२॥
32. hateṣu teṣu vīreṣu sindhurājo jayadrathaḥ ,
vimucya kṛṣṇāṁ saṁtrastaḥ palāyanaparo'bhavat.
32. hateṣu teṣu vīreṣu sindhurājaḥ jayadrathaḥ
vimucya kṛṣṇām saṃtrastaḥ palāyanaparaḥ abhavat
32. As those heroes were slain, Jayadratha, the king of Sindhu, became greatly terrified. He released Kṛṣṇā (Draupadī) and began to flee.
स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य वै ।
प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः ॥३३॥
33. sa tasminsaṁkule sainye draupadīmavatārya vai ,
prāṇaprepsurupādhāvadvanaṁ yena narādhamaḥ.
33. sa tasmin saṃkule sainye draupadīm avatārya vai
prāṇaprepsuḥ upādhāvat vanam yena narādhamaḥ
33. That wretch of a man, (Jayadratha,) seeking to save his own life, dismounted Draupadī in that tumultuous army and fled towards the forest.
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम् ।
माद्रीपुत्रेण वीरेण रथमारोपयत्तदा ॥३४॥
34. draupadīṁ dharmarājastu dṛṣṭvā dhaumyapuraskṛtām ,
mādrīputreṇa vīreṇa rathamāropayattadā.
34. draupadīm dharmarājaḥ tu dṛṣṭvā dhaumyapuraskṛtām
mādrīputreṇa vīreṇa ratham āropayat tadā
34. But Dharmarāja (Yudhiṣṭhira), upon seeing Draupadī escorted by Dhaumya, then had her board the chariot with the brave son of Mādrī (Sahadeva or Nakula).
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे ।
आदिश्यादिश्य नाराचैराजघान वृकोदरः ॥३५॥
35. tatastadvidrutaṁ sainyamapayāte jayadrathe ,
ādiśyādiśya nārācairājaghāna vṛkodaraḥ.
35. tatas tat vidrutam sainyam apayāte jayadrathe
ādiśya ādiśya nārācaiḥ ājaghāna vṛkodaraḥ
35. Then, when Jayadratha had fled, Vrikodara (Bhīma) struck that dispersed army, repeatedly directing his arrows.
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् ।
वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् ॥३६॥
36. savyasācī tu taṁ dṛṣṭvā palāyantaṁ jayadratham ,
vārayāmāsa nighnantaṁ bhīmaṁ saindhavasainikān.
36. savyasācī tu tam dṛṣṭvā palāyantam jayadratham
vārayāmāsa nighnantam bhīmam saindhavasainikān
36. But Savyasaci (Arjuna), having seen Jayadratha fleeing, stopped Bhīma from striking the Sindhu soldiers.
अर्जुन उवाच ।
यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः ।
तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् ॥३७॥
37. arjuna uvāca ,
yasyāpacārātprāpto'yamasmānkleśo durāsadaḥ ,
tamasminsamaroddeśe na paśyāmi jayadratham.
37. arjuna uvāca yasya apacārāt prāptaḥ ayam asmān kleśaḥ
durāsadaḥ tam asmin samaroddeśe na paśyāmi jayadratham
37. Arjuna said: "I do not see Jayadratha in this area of the battlefield, due to whose offense this formidable and difficult distress has come upon us."
तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः ।
अनामिषमिदं कर्म कथं वा मन्यते भवान् ॥३८॥
38. tamevānviṣa bhadraṁ te kiṁ te yodhairnipātitaiḥ ,
anāmiṣamidaṁ karma kathaṁ vā manyate bhavān.
38. tam eva anviṣa bhadram te kim te yodhaiḥ nipātitaiḥ
anāmiṣam idam karma katham vā manyate bhavān
38. Seek him alone; may it be well with you. What is the use to you of these warriors who have been struck down? Or how do you, sir, consider this action (karma) to be without recompense?
वैशंपायन उवाच ।
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता ।
युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत् ॥३९॥
39. vaiśaṁpāyana uvāca ,
ityukto bhīmasenastu guḍākeśena dhīmatā ,
yudhiṣṭhiramabhiprekṣya vāgmī vacanamabravīt.
39. vaiśaṃpāyana uvāca iti uktaḥ bhīmasenaḥ tu guḍākeśena
dhīmatā yudhiṣṭhiram abhiprekṣya vāgmī vacanam abravīt
39. Vaiśampāyana said: Thus spoken to by the intelligent Guḍākeśa (Arjuna), Bhīmasena, who was eloquent, observed Yudhiṣṭhira and then spoke.
हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः ।
गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः ॥४०॥
40. hatapravīrā ripavo bhūyiṣṭhaṁ vidrutā diśaḥ ,
gṛhītvā draupadīṁ rājannivartatu bhavānitaḥ.
40. hatapravīrāḥ ripavaḥ bhūyiṣṭham vidrutāḥ diśaḥ
gṛhītvā draupadīm rājan nivartatu bhavān itaḥ
40. O King, the enemies, with their chief warriors slain, have mostly scattered in all directions. Take Draupadī and return from here.
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना ।
प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय ॥४१॥
41. yamābhyāṁ saha rājendra dhaumyena ca mahātmanā ,
prāpyāśramapadaṁ rājandraupadīṁ parisāntvaya.
41. yamābhyām saha rājendra dhaumyen ca mahātmanā
prāpya āśramapadam rājan draupadīm parisāntvaya
41. O King of kings, with the two Yamas (Nakula and Sahadeva) and the great-souled (mahātman) Dhaumya, reach the hermitage (āśramapada), O King, and console Draupadī.
न हि मे मोक्ष्यते जीवन्मूढः सैन्धवको नृपः ।
पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः ॥४२॥
42. na hi me mokṣyate jīvanmūḍhaḥ saindhavako nṛpaḥ ,
pātālatalasaṁstho'pi yadi śakro'sya sārathiḥ.
42. na hi me mokṣyate jīvan mūḍhaḥ saindhavakaḥ nṛpaḥ
pātālatala saṃsthaḥ api yadi śakraḥ asya sārathiḥ
42. Indeed, that foolish King of Sindhu (Jayadratha) will certainly not be released alive by me, even if he were to reside in the netherworld (pātāla) and if Śakra (Indra) himself were his charioteer.
युधिष्ठिर उवाच ।
न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः ।
दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् ॥४३॥
43. yudhiṣṭhira uvāca ,
na hantavyo mahābāho durātmāpi sa saindhavaḥ ,
duḥśalāmabhisaṁsmṛtya gāndhārīṁ ca yaśasvinīm.
43. Yudhiṣṭhira uvāca na hantavyaḥ mahābāho durātmā api saḥ
saindhavaḥ duḥśalām abhisaṃsmṛtya gāndhārīm ca yaśasvinīm
43. Yudhishthira said: "O mighty-armed one, that king of Sindhu, even if he is wicked, should not be killed. We must remember Dushala and the illustrious Gandhari."
वैशंपायन उवाच ।
तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया ।
कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ ॥४४॥
44. vaiśaṁpāyana uvāca ,
tacchrutvā draupadī bhīmamuvāca vyākulendriyā ,
kupitā hrīmatī prājñā patī bhīmārjunāvubhau.
44. Vaiśaṃpāyana uvāca tat śrutvā Draupadī Bhīmam uvāca
vyākulendriyā kupitā hrīmatī prājñā patī bhīmārjunau ubhau
44. Vaishampayana said: "Having heard that, Draupadi, feeling enraged, modest, and wise, the wife of both Bhima and Arjuna, spoke to Bhima, her senses agitated."
कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः ।
सैन्धवापसदः पापो दुर्मतिः कुलपांसनः ॥४५॥
45. kartavyaṁ cetpriyaṁ mahyaṁ vadhyaḥ sa puruṣādhamaḥ ,
saindhavāpasadaḥ pāpo durmatiḥ kulapāṁsanaḥ.
45. kartavyam cet priyam mahyam vadhyaḥ saḥ puruṣādhamaḥ
saindhavāpasadaḥ pāpaḥ durmatiḥ kulapāṃsanaḥ
45. If you wish to do something dear for my sake, then that lowest of men must be killed – that vile Sindhu, who is sinful, evil-minded, and a disgracer of his family.
भार्याभिहर्ता निर्वैरो यश्च राज्यहरो रिपुः ।
याचमानोऽपि संग्रामे न स जीवितुमर्हति ॥४६॥
46. bhāryābhihartā nirvairo yaśca rājyaharo ripuḥ ,
yācamāno'pi saṁgrāme na sa jīvitumarhati.
46. bhāryābhihartā nirvairaḥ yaḥ ca rājyaharaḥ ripuḥ
yācamānaḥ api saṃgrāme na saḥ जीवितुम् arhati
46. He who abducted a wife, who is a relentless foe and usurper of the kingdom—he does not deserve to live, even if he begs for his life in battle.
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः ।
राजा निववृते कृष्णामादाय सपुरोहितः ॥४७॥
47. ityuktau tau naravyāghrau yayaturyatra saindhavaḥ ,
rājā nivavṛte kṛṣṇāmādāya sapurohitaḥ.
47. iti uktau tau naravyāghrau yayatuḥ yatra
saindhavaḥ rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ
47. Having been addressed thus, those two great warriors (Bhima and Arjuna) went to where Saindhava (Jayadratha) was. Meanwhile, the king (Yudhishthira) returned with his priest, bringing Draupadi.
स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम् ।
मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह ॥४८॥
48. sa praviśyāśramapadaṁ vyapaviddhabṛsīghaṭam ,
mārkaṇḍeyādibhirviprairanukīrṇaṁ dadarśa ha.
48. sa praviśya āśramapadam vyapaviddhabṛsīghaṭam
mārkaṇḍeyādibhiḥ vipraiḥ anukīrṇam dadarśa ha
48. He (Yudhishthira) entered the hermitage and saw it, with its kusha-grass seats and water pots scattered about, and teeming with Brahmins like Markandeya.
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समागतैः ।
समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः ॥४९॥
49. draupadīmanuśocadbhirbrāhmaṇaistaiḥ samāgataiḥ ,
samiyāya mahāprājñaḥ sabhāryo bhrātṛmadhyagaḥ.
49. draupadīm anuśocadbhiḥ brāhmaṇaiḥ taiḥ samāgataiḥ
samiyāya mahāprājñaḥ sabhāryaḥ bhrātṛmadhyagaḥ
49. The greatly wise (Yudhishthira), accompanied by his wife (Draupadi) and standing amidst his brothers, met those Brahmins who had gathered and were lamenting for Draupadi.
ते स्म तं मुदिता दृष्ट्वा पुनरभ्यागतं नृपम् ।
जित्वा तान्सिन्धुसौवीरान्द्रौपदीं चाहृतां पुनः ॥५०॥
50. te sma taṁ muditā dṛṣṭvā punarabhyāgataṁ nṛpam ,
jitvā tānsindhusauvīrāndraupadīṁ cāhṛtāṁ punaḥ.
50. te sma tam muditāḥ dṛṣṭvā punaḥ abhyāgatam nṛpam
jitvā tān sindhusauvīrān draupadīm ca āhṛtām punaḥ
50. They (the Brahmins) were delighted when they saw the king, who had returned, having conquered the Sindhu-Sauviras and brought Draupadi back again.
स तैः परिवृतो राजा तत्रैवोपविवेश ह ।
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी ॥५१॥
51. sa taiḥ parivṛto rājā tatraivopaviveśa ha ,
praviveśāśramaṁ kṛṣṇā yamābhyāṁ saha bhāminī.
51. स तैः परिवृतः राजा तत्र एव उपविवेश ह
प्रविवेश आश्रमं कृष्णा यमाभ्यां सह भामिनी
51. The king, surrounded by them, sat down right there. The beautiful Draupadi (kṛṣṇā) also entered the hermitage (āśrama) with the two Yamas (Nakula and Sahadeva).
भीमार्जुनावपि श्रुत्वा क्रोशमात्रगतं रिपुम् ।
स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् ॥५२॥
52. bhīmārjunāvapi śrutvā krośamātragataṁ ripum ,
svayamaśvāṁstudantau tau javenaivābhyadhāvatām.
52. भीमार्जुना अपि श्रुत्वा क्रोशमात्रगतं रिपुम्
स्वयं अश्वान् तुदन्तौ तौ जवेन एव अभ्यधावताम्
52. Hearing that the enemy had advanced only a distance of a krośa, Bhima and Arjuna themselves quickly spurred their horses and rushed towards them.
इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः ।
क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् ॥५३॥
53. idamatyadbhutaṁ cātra cakāra puruṣo'rjunaḥ ,
krośamātragatānaśvānsaindhavasya jaghāna yat.
53. इदम् अत्यद्भुतं च अत्र चकार पुरुषः अर्जुनः
क्रोशमात्रगतान् अश्वान् सैन्धवस्य जघान यत्
53. And in this instance, Arjuna (puruṣa) performed a truly astonishing deed, by killing Saindhava's horses after they had only gone a distance of a krośa.
स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः ।
अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः ॥५४॥
54. sa hi divyāstrasaṁpannaḥ kṛcchrakāle'pyasaṁbhramaḥ ,
akarodduṣkaraṁ karma śarairastrānumantritaiḥ.
54. स हि दिव्यास्त्रसंपन्नः कृच्छ्रकाले अपि असंभ्रमः
अकरोत् दुष्करं कर्म शरैः अस्त्रानुमन्त्रितैः
54. For he, endowed with divine weapons (astra), remained undaunted even in critical situations, and accomplished a challenging task (karma) with arrows consecrated by sacred invocations.
ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ ।
हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् ॥५५॥
55. tato'bhyadhāvatāṁ vīrāvubhau bhīmadhanaṁjayau ,
hatāśvaṁ saindhavaṁ bhītamekaṁ vyākulacetasam.
55. tataḥ abhyadhāvatām vīrau ubhau bhīmadhanaṃjayau
hatāśvam saindhavam bhītam ekam vyākulacetasam
55. Then both heroes, Bhima and Arjuna, rushed towards the Sindhu king (Jayadratha), who was alone, terrified, with his horses killed, and whose mind was greatly agitated.
सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्स्वान्सुदुःखितः ।
दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम् ।
पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् ॥५६॥
56. saindhavastu hatāndṛṣṭvā tathāśvānsvānsuduḥkhitaḥ ,
dṛṣṭvā vikramakarmāṇi kurvāṇaṁ ca dhanaṁjayam ,
palāyanakṛtotsāhaḥ prādravadyena vai vanam.
56. saindhavaḥ tu hatān dṛṣṭvā tathā aśvān
svān suduḥkhitaḥ dṛṣṭvā vikramakarmāṇi
kurvāṇam ca dhanaṃjayam
palāyanakṛtotsāhaḥ prādravat yena vai vanam
56. But the Sindhu king (Jayadratha), greatly distressed after seeing his own horses and men killed, and observing Arjuna performing heroic deeds, became intent on escaping and indeed fled towards the forest.
सैन्धवं त्वभिसंप्रेक्ष्य पराक्रान्तं पलायने ।
अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् ॥५७॥
57. saindhavaṁ tvabhisaṁprekṣya parākrāntaṁ palāyane ,
anuyāya mahābāhuḥ phalguno vākyamabravīt.
57. saindhavam tu abhisaṃprekṣya parākrāntam palāyane
anuyāya mahābāhuḥ phalgunah vākyam abravīt
57. But the great-armed Arjuna (Phalguna), having seen the Sindhu king (Jayadratha) vigorously engaged in fleeing, followed him and spoke these words.
अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् ।
राजपुत्र निवर्तस्व न ते युक्तं पलायनम् ।
कथं चानुचरान्हित्वा शत्रुमध्ये पलायसे ॥५८॥
58. anena vīryeṇa kathaṁ striyaṁ prārthayase balāt ,
rājaputra nivartasva na te yuktaṁ palāyanam ,
kathaṁ cānucarānhitvā śatrumadhye palāyase.
58. anena vīryeṇa katham striyam
prārthayase balāt rājaputra nivartasva
na te yuktam palāyanam katham ca
anucarān hitvā śatrumadhye palāyase
58. "With this (false) display of valor, how can you forcibly desire a woman, O prince? Turn back! This flight is not proper for you. And how can you abandon your followers and flee in the midst of enemies?"
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत ।
तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद्बली ।
मा वधीरिति पार्थस्तं दयावानभ्यभाषत ॥५९॥
59. ityucyamānaḥ pārthena saindhavo na nyavartata ,
tiṣṭha tiṣṭheti taṁ bhīmaḥ sahasābhyadravadbalī ,
mā vadhīriti pārthastaṁ dayāvānabhyabhāṣata.
59. iti ucyamānaḥ pārtena saindhavaḥ na
nyavartata tiṣṭha tiṣṭha iti tam bhīmaḥ
sahasā abhyadravat balī mā vadhīḥ
iti pārthaḥ tam dayāvān abhyabhāṣata
59. Even though Pārtha (Arjuna) spoke to him in this manner, Saindhava (Jayadratha) did not turn back. The powerful Bhīma suddenly rushed towards him, shouting, "Stop, stop!" But Pārtha, being compassionate, addressed Bhīma, saying, "Do not kill him!"