Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-53

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
तेषामनीकानि बृहद्ध्वजानि रणे समृद्धानि समागतानि ।
गर्जन्ति भेरीनिनदोन्मुखानि मेघैर्यथा मेघगणास्तपान्ते ॥१॥
1. saṁjaya uvāca ,
teṣāmanīkāni bṛhaddhvajāni; raṇe samṛddhāni samāgatāni ,
garjanti bherīninadonmukhāni; meghairyathā meghagaṇāstapānte.
1. sañjaya uvāca teṣām anīkāni
bṛhaddhvajāni raṇe samṛddhāni samāgatāni
garjanti bherīninadonmukhāni
meghaiḥ yathā meghagaṇāḥ tapānte
1. sañjaya uvāca teṣām bṛhaddhvajāni
raṇe samṛddhāni samāgatāni
anīkāni bherīninadonmukhāni garjanti
yathā tapānte meghaiḥ meghagaṇāḥ
1. Sañjaya said: Their assembled armies, mighty in battle and bearing great banners, roared, facing the sound of the war drums, just as masses of clouds roar with other clouds at the end of the summer season.
महागजाभ्राकुलमस्त्रतोयं वादित्रनेमीतलशब्दवच्च ।
हिरण्यचित्रायुधवैद्युतं च महारथैरावृतशब्दवच्च ॥२॥
2. mahāgajābhrākulamastratoyaṁ; vāditranemītalaśabdavacca ,
hiraṇyacitrāyudhavaidyutaṁ ca; mahārathairāvṛtaśabdavacca.
2. mahāgajābhrākulam astratoyam vāditranemītalaśabdavat ca
hiraṇyacitrāyudhavaidyutam ca mahārathaiḥ āvṛtaśabdavat ca
2. mahāgajābhrākulam astratoyam ca vāditranemītalaśabdavat ca
hiraṇyacitrāyudhavaidyutam ca mahārathaiḥ āvṛtaśabdavat ca
2. It was agitated by great elephants like masses of clouds, having weapons like pouring rain, and resounding with the noise of musical instruments and chariot wheels. It glittered with brilliant, lightning-like weapons, and echoed with the sounds of great chariots.
तद्भीमवेगं रुधिरौघवाहि खड्गाकुलं क्षत्रियजीववाहि ।
अनार्तवं क्रूरमनिष्टवर्षं बभूव तत्संहरणं प्रजानाम् ॥३॥
3. tadbhīmavegaṁ rudhiraughavāhi; khaḍgākulaṁ kṣatriyajīvavāhi ,
anārtavaṁ krūramaniṣṭavarṣaṁ; babhūva tatsaṁharaṇaṁ prajānām.
3. tat bhīmavegam rudhiraughavāhi
khaḍgākulam kṣatriyajīvavāhi
anārtavam krūram aniṣṭavarṣam
babhūva tat saṃharaṇam prajānām
3. tat bhīmavegam rudhiraughavāhi
khaḍgākulam kṣatriyajīvavāhi
anārtavam krūram aniṣṭavarṣam
babhūva tat prajānām saṃharaṇam
3. That (battle), with its terrible speed, carrying streams of blood and agitated by swords, taking the lives of warriors (kṣatriyas), became an untimely, cruel, and inauspicious shower, a destruction of all people.
रथान्ससूतान्सहयान्गजांश्च सर्वानरीन्मृत्युवशं शरौघैः ।
निन्ये हयांश्चैव तथा ससादीन्पदातिसंघांश्च तथैव पार्थः ॥४॥
4. rathānsasūtānsahayāngajāṁśca; sarvānarīnmṛtyuvaśaṁ śaraughaiḥ ,
ninye hayāṁścaiva tathā sasādī;npadātisaṁghāṁśca tathaiva pārthaḥ.
4. rathān sasūtān sahayān gajān ca
sarvān arīn mṛtyuvaśam śaraughaiḥ
ninye hayān ca eva tathā sasādīn
padātisaṅghān ca tathā eva pārthaḥ
4. pārthaḥ śaraughaiḥ sarvān arīn rathān
sasūtān sahayān ca gajān ca
hayān ca eva tathā sasādīn ca
padātisaṅghān ca tathā eva mṛtyuvaśam ninye
4. And Pārtha (Arjuna), with showers of arrows, brought all enemies—chariots with their charioteers and horses, elephants, and also horses with their riders, and similarly masses of foot-soldiers—under the sway of death.
कृपः शिखण्डी च रणे समेतौ दुर्योधनं सात्यकिरभ्यगच्छत ।
श्रुतश्रवा द्रोणसुतेन सार्धं युधामन्युश्चित्रसेनेन चापि ॥५॥
5. kṛpaḥ śikhaṇḍī ca raṇe sametau; duryodhanaṁ sātyakirabhyagacchata ,
śrutaśravā droṇasutena sārdhaṁ; yudhāmanyuścitrasenena cāpi.
5. kṛpaḥ śikhaṇḍī ca raṇe sametau
duryodhanaṃ sātyakiḥ abhyagacchat
śrutaśravāḥ droṇasutena sārdhaṃ
yudhāmanyuḥ citrasenena ca api
5. kṛpaḥ ca śikhaṇḍī raṇe sametau
sātyakiḥ duryodhanaṃ abhyagacchat
śrutaśravāḥ droṇasutena sārdhaṃ
ca api yudhāmanyuḥ citrasenena
5. Kripa and Shikhandi met in battle. Satyaki approached Duryodhana. Shrutashrava fought alongside Drona's son, and Yudhamanyu also engaged Chitrasena.
कर्णस्य पुत्रस्तु रथी सुषेणं समागतः सृञ्जयांश्चोत्तमौजाः ।
गान्धारराजं सहदेवः क्षुधार्तो महर्षभं सिंह इवाभ्यधावत् ॥६॥
6. karṇasya putrastu rathī suṣeṇaṁ; samāgataḥ sṛñjayāṁścottamaujāḥ ,
gāndhārarājaṁ sahadevaḥ kṣudhārto; maharṣabhaṁ siṁha ivābhyadhāvat.
6. karṇasya putraḥ tu rathī suṣeṇaṃ
samāgataḥ sṛñjayān ca uttamaujāḥ
gāndhārarājaṃ sahadevaḥ kṣudhārtaḥ
maharṣabhaṃ siṃhaḥ iva abhyadhāvat
6. tu karṇasya putraḥ rathī suṣeṇaṃ
samāgataḥ ca uttamaujāḥ sṛñjayān (samāgataḥ)
kṣudhārtaḥ sahadevaḥ siṃhaḥ iva
maharṣabhaṃ gāndhārarājaṃ abhyadhāvat
6. Karna's son, who was a charioteer, indeed met Sushena; and Uttamaujas engaged the Srinjayas. Sahadeva, as if famished, charged the king of Gandhara like a lion rushing upon a great bull.
शतानीको नाकुलिः कर्णपुत्रं युवा युवानं वृषसेनं शरौघैः ।
समार्दयत्कर्णसुतश्च वीरः पाञ्चालेयं शरवर्षैरनेकैः ॥७॥
7. śatānīko nākuliḥ karṇaputraṁ; yuvā yuvānaṁ vṛṣasenaṁ śaraughaiḥ ,
samārdayatkarṇasutaśca vīraḥ; pāñcāleyaṁ śaravarṣairanekaiḥ.
7. śatānīkaḥ nākuliḥ karṇaputraṃ
yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ
samārdayat karṇasutaḥ ca vīraḥ
pāñcāleyaṃ śaravarṣaiḥ anekaiḥ
7. nākuliḥ yuvā śatānīkaḥ karṇaputraṃ
yuvānaṃ vṛṣasenaṃ śaraughaiḥ samārdayat
ca vīraḥ karṇasutaḥ (vṛṣasenaḥ)
pāñcāleyaṃ anekaiḥ śaravarṣaiḥ (samārdayat)
7. Nakula's young son, Satanika, assailed Karna's young son, Vrishasena, with a torrent of arrows. And Karna's heroic son, in turn, tormented the Panchala prince with numerous showers of arrows.
रथर्षभः कृतवर्माणमार्च्छन्माद्रीपुत्रो नकुलश्चित्रयोधी ।
पाञ्चालानामधिपो याज्ञसेनिः सेनापतिं कर्णमार्च्छत्ससैन्यम् ॥८॥
8. ratharṣabhaḥ kṛtavarmāṇamārccha;nmādrīputro nakulaścitrayodhī ,
pāñcālānāmadhipo yājñaseniḥ; senāpatiṁ karṇamārcchatsasainyam.
8. ratharṣabhaḥ kṛtavarmāṇaṃ ārcchat
mādrīputraḥ nakulaḥ citrayodhī
pāñcālānām adhipaḥ yājñaseniḥ
senāpatiṃ karṇaṃ ārcchat sasainyam
8. mādrīputraḥ nakulaḥ ratharṣabhaḥ
citrayodhī kṛtavarmāṇaṃ ārcchat
pāñcālānām adhipaḥ yājñaseniḥ
senāpatiṃ karṇaṃ sasainyam ārcchat
8. Nakula, Madri's son, who was a superb charioteer and skillful warrior, attacked Kritavarma. Dhrishtadyumna, the chief of the Panchalas, assailed Commander Karna, along with his forces.
दुःशासनो भारत भारती च संशप्तकानां पृतना समृद्धा ।
भीमं रणे शस्त्रभृतां वरिष्ठं तदा समार्च्छत्तमसह्यवेगम् ॥९॥
9. duḥśāsano bhārata bhāratī ca; saṁśaptakānāṁ pṛtanā samṛddhā ,
bhīmaṁ raṇe śastrabhṛtāṁ variṣṭhaṁ; tadā samārcchattamasahyavegam.
9. duḥśāsanaḥ bhārata bhāratī ca
saṃśaptakānām pṛtanā samṛddhā
bhīmam raṇe śastrabṛtām variṣṭham
tadā samārcchat tam asahya-vegam
9. bhārata duḥśāsanaḥ ca saṃśaptakānām samṛddhā pṛtanā tadā raṇe
śastrabṛtām variṣṭham tam asahya-vegam bhīmam samārcchat
9. O descendant of Bharata, Duḥśāsana and the formidable army of the Saṃśaptakas then attacked Bhīma in battle, who was the foremost among weapon-bearers and of irresistible might.
कर्णात्मजं तत्र जघान शूरस्तथाच्छिनच्चोत्तमौजाः प्रसह्य ।
तस्योत्तमाङ्गं निपपात भूमौ निनादयद्गां निनदेन खं च ॥१०॥
10. karṇātmajaṁ tatra jaghāna śūra;stathācchinaccottamaujāḥ prasahya ,
tasyottamāṅgaṁ nipapāta bhūmau; ninādayadgāṁ ninadena khaṁ ca.
10. karṇātmajam tatra jaghāna śūraḥ
tathā acchinat ca uttamaujāḥ prasahya
tasya uttamāṅgam nipapāta bhūmau
ninādayat gām ninādena kham ca
10. tatra śūraḥ uttamaujāḥ prasahya karṇātmajam jaghāna tathā ca acchinat.
tasya uttamāṅgam ninādena gām ca kham ninādayat bhūmau nipapāta
10. There, the brave Uttamaujas forcibly killed Karṇa's son and cut him down. His head fell to the ground, making the earth and sky resound with its noise.
सुषेणशीर्षं पतितं पृथिव्यां विलोक्य कर्णोऽथ तदार्तरूपः ।
क्रोधाद्धयांस्तस्य रथं ध्वजं च बाणैः सुधारैर्निशितैर्न्यकृन्तत् ॥११॥
11. suṣeṇaśīrṣaṁ patitaṁ pṛthivyāṁ; vilokya karṇo'tha tadārtarūpaḥ ,
krodhāddhayāṁstasya rathaṁ dhvajaṁ ca; bāṇaiḥ sudhārairniśitairnyakṛntat.
11. suṣeṇaśīrṣam patitam pṛthivyām
vilokya karṇaḥ atha tat ārtarūpaḥ
krodhāt hayān tasya ratham dhvajam ca
bāṇaiḥ sudhāraiḥ niśitaiḥ nyakṛntat
11. atha pṛthivyām patitam suṣeṇaśīrṣam vilokya,
tat ārtarūpaḥ karṇaḥ krodhāt tasya hayān ratham ca dhvajam sudhāraiḥ niśitaiḥ bāṇaiḥ nyakṛntat
11. Seeing Suṣeṇa's head fallen on the earth, Karṇa, then distressed by that event, angrily cut down his (Uttamaujas's) horses, chariot, and banner with very sharp, excellent arrows.
स तूत्तमौजा निशितैः पृषत्कैर्विव्याध खड्गेन च भास्वरेण ।
पार्ष्णिं हयांश्चैव कृपस्य हत्वा शिखण्डिवाहं स ततोऽभ्यरोहत् ॥१२॥
12. sa tūttamaujā niśitaiḥ pṛṣatkai;rvivyādha khaḍgena ca bhāsvareṇa ,
pārṣṇiṁ hayāṁścaiva kṛpasya hatvā; śikhaṇḍivāhaṁ sa tato'bhyarohat.
12. saḥ tu uttamaujāḥ niśitaiḥ pṛṣatkaiḥ
vivyādha khaḍgena ca bhāsvareṇa
pārṣṇim hayān ca eva kṛpasya hatvā
śikhaṇḍi-vāham saḥ tataḥ abhyarohat
12. saḥ tu uttamaujāḥ niśitaiḥ pṛṣatkaiḥ ca bhāsvareṇa khaḍgena vivyādha.
kṛpasya pārṣṇim ca hayān eva hatvā,
saḥ tataḥ śikhaṇḍi-vāham abhyarohat
12. But that Uttamaujas, having struck with sharp arrows and with a shining sword, and having killed Kṛpa's charioteer and horses, then mounted Śikhaṇḍin's chariot.
कृपं तु दृष्ट्वा विरथं रथस्थो नैच्छच्छरैस्ताडयितुं शिखण्डी ।
तं द्रौणिरावार्य रथं कृपं स्म समुज्जह्रे पङ्कगतां यथा गाम् ॥१३॥
13. kṛpaṁ tu dṛṣṭvā virathaṁ rathastho; naicchaccharaistāḍayituṁ śikhaṇḍī ,
taṁ drauṇirāvārya rathaṁ kṛpaṁ sma; samujjahre paṅkagatāṁ yathā gām.
13. kṛpaṃ tu dṛṣṭvā virathaṃ rathasthaḥ
na aicchat śaraiḥ tāḍayituṃ śikhaṇḍī
| taṃ drauṇiḥ āvārya rathaṃ kṛpaṃ
sma samujjuhre paṅkagatām yathā gām
13. śikhaṇḍī rathasthaḥ tu virathaṃ kṛpaṃ
dṛṣṭvā śaraiḥ tāḍayituṃ na aicchat
taṃ kṛpaṃ drauṇiḥ rathaṃ āvārya
paṅkagatām gām yathā sma samujjuhre
13. Seeing Kṛpa dismounted from his chariot, Śikhaṇḍī, who was still on his chariot, did not wish to strike him with arrows. Then, Drauṇi, bringing his chariot to Kṛpa's aid and protecting him, lifted Kṛpa up, just as one would lift a cow that has become stuck in mud.
हिरण्यवर्मा निशितैः पृषत्कैस्तवात्मजानामनिलात्मजो वै ।
अतापयत्सैन्यमतीव भीमः काले शुचौ मध्यगतो यथार्कः ॥१४॥
14. hiraṇyavarmā niśitaiḥ pṛṣatkai;stavātmajānāmanilātmajo vai ,
atāpayatsainyamatīva bhīmaḥ; kāle śucau madhyagato yathārkaḥ.
14. hiraṇyavarmā niśitaiḥ pṛṣatkaiḥ
tava ātmajānām anila-ātmajaḥ vai
| atāpayat sainyaṃ atīva bhīmaḥ
kāle śucau madhyagataḥ yathā arkaḥ
14. hiraṇyavarmā atīva bhīmaḥ anila-ātmajaḥ vai niśitaiḥ pṛṣatkaiḥ tava ātmajānām sainyaṃ atāpayat,
yathā śucau kāle madhyagataḥ arkaḥ
14. Wearing golden armor, Bhīma, the son of the wind god, truly terrible, with sharpened arrows, scorched the army of your sons, just as the sun positioned in the middle of a scorching season (summer) [scorches the earth].