महाभारतः
mahābhārataḥ
-
book-7, chapter-142
संजय उवाच ।
सहदेवमथायान्तं द्रोणप्रेप्सुं विशां पते ।
कर्णो वैकर्तनो युद्धे वारयामास भारत ॥१॥
सहदेवमथायान्तं द्रोणप्रेप्सुं विशां पते ।
कर्णो वैकर्तनो युद्धे वारयामास भारत ॥१॥
1. saṁjaya uvāca ,
sahadevamathāyāntaṁ droṇaprepsuṁ viśāṁ pate ,
karṇo vaikartano yuddhe vārayāmāsa bhārata.
sahadevamathāyāntaṁ droṇaprepsuṁ viśāṁ pate ,
karṇo vaikartano yuddhe vārayāmāsa bhārata.
1.
sañjayaḥ uvāca sahadevam atha āyāntam droṇa-prepsum
viśām pate karṇaḥ vaikartanaḥ yuddhe vārayām āsa bhārata
viśām pate karṇaḥ vaikartanaḥ yuddhe vārayām āsa bhārata
1.
Sañjaya said: O lord of the people, O Bhārata, Karṇa, the son of Vikartana, checked Sahadeva in battle as he advanced, intent on reaching Droṇa.
सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः ।
पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः ॥२॥
पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः ॥२॥
2. sahadevastu rādheyaṁ viddhvā navabhirāśugaiḥ ,
punarvivyādha daśabhirniśitairnataparvabhiḥ.
punarvivyādha daśabhirniśitairnataparvabhiḥ.
2.
sahadevaḥ tu rādheyam viddhvā navabhiḥ āśugaiḥ
punaḥ vivyādha daśabhiḥ niśitaiḥ nata-parvabhiḥ
punaḥ vivyādha daśabhiḥ niśitaiḥ nata-parvabhiḥ
2.
Sahadeva, however, having pierced the son of Rādhā with nine swift arrows, again struck him with ten sharp arrows that had bent shafts.
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् ।
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ॥३॥
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ॥३॥
3. taṁ karṇaḥ prativivyādha śatena nataparvaṇām ,
sajyaṁ cāsya dhanuḥ śīghraṁ ciccheda laghuhastavat.
sajyaṁ cāsya dhanuḥ śīghraṁ ciccheda laghuhastavat.
3.
tam karṇaḥ prativivyādha śatena nataparvaṇām sajyam
ca asya dhanuḥ śīghram ciccheda laghuhastavat
ca asya dhanuḥ śīghram ciccheda laghuhastavat
3.
karṇaḥ tam nataparvaṇām śatena prativivyādha ca
laghuhastavat asya sajyam dhanuḥ śīghram ciccheda
laghuhastavat asya sajyam dhanuḥ śīghram ciccheda
3.
Karna retaliated by striking him with a hundred sharp-pointed arrows and, like a swift-handed archer, quickly cut off his strung bow.
ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान् ।
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ॥४॥
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ॥४॥
4. tato'nyaddhanurādāya mādrīputraḥ pratāpavān ,
karṇaṁ vivyādha viṁśatyā tadadbhutamivābhavat.
karṇaṁ vivyādha viṁśatyā tadadbhutamivābhavat.
4.
tataḥ anyat dhanuḥ ādāya mādrīputraḥ pratāpavān
karṇam vivyādha viṃśatyā tat adbhutam iva abhavat
karṇam vivyādha viṃśatyā tat adbhutam iva abhavat
4.
tataḥ pratāpavān mādrīputraḥ anyat dhanuḥ ādāya
karṇam viṃśatyā vivyādha tat adbhutam iva abhavat
karṇam viṃśatyā vivyādha tat adbhutam iva abhavat
4.
Then, the mighty son of Madri (Sahadeva), taking another bow, struck Karna with twenty arrows; this seemed truly astonishing.
तस्य कर्णो हयान्हत्वा शरैः संनतपर्वभिः ।
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् ॥५॥
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् ॥५॥
5. tasya karṇo hayānhatvā śaraiḥ saṁnataparvabhiḥ ,
sārathiṁ cāsya bhallena drutaṁ ninye yamakṣayam.
sārathiṁ cāsya bhallena drutaṁ ninye yamakṣayam.
5.
tasya karṇaḥ hayān hatvā śaraiḥ saṃnataparvabhiḥ
sārathim ca asya bhallena drutam ninye yamakṣayam
sārathim ca asya bhallena drutam ninye yamakṣayam
5.
karṇaḥ tasya hayān saṃnataparvabhiḥ śaraiḥ hatvā
ca asya sārathim bhallena drutam yamakṣayam ninye
ca asya sārathim bhallena drutam yamakṣayam ninye
5.
Karna, having struck down Sahadeva's horses with sharp-pointed arrows, then swiftly dispatched his charioteer to the abode of Yama (yamakṣayam) with a broad-headed arrow.
विरथः सहदेवस्तु खड्गं चर्म समाददे ।
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव ॥६॥
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव ॥६॥
6. virathaḥ sahadevastu khaḍgaṁ carma samādade ,
tadapyasya śaraiḥ karṇo vyadhamatprahasanniva.
tadapyasya śaraiḥ karṇo vyadhamatprahasanniva.
6.
virathaḥ sahadevaḥ tu khaḍgam carma sam ā dade
tat api asya śaraiḥ karṇaḥ vyadhamat prahasan iva
tat api asya śaraiḥ karṇaḥ vyadhamat prahasan iva
6.
tu virathaḥ sahadevaḥ khaḍgam carma ca samādade
karṇaḥ asya tat api śaraiḥ prahasan iva vyadhamat
karṇaḥ asya tat api śaraiḥ prahasan iva vyadhamat
6.
But Sahadeva, now dismounted from his chariot, took up his sword and shield. Karna, as if amused, then shattered even those (weapons) with his arrows.
ततो गुर्वीं महाघोरां हेमचित्रां महागदाम् ।
प्रेषयामास समरे वैकर्तनरथं प्रति ॥७॥
प्रेषयामास समरे वैकर्तनरथं प्रति ॥७॥
7. tato gurvīṁ mahāghorāṁ hemacitrāṁ mahāgadām ,
preṣayāmāsa samare vaikartanarathaṁ prati.
preṣayāmāsa samare vaikartanarathaṁ prati.
7.
tataḥ gurvīm mahāghorām hemacitrām mahāgadām
preṣayāmāsa samare vaikartana-ratham prati
preṣayāmāsa samare vaikartana-ratham prati
7.
tataḥ samare gurvīm mahāghorām hemacitrām
mahāgadām vaikartana-ratham prati preṣayāmāsa
mahāgadām vaikartana-ratham prati preṣayāmāsa
7.
Then, in battle, he hurled a heavy, very dreadful, gold-adorned great mace towards Karna's chariot.
तामापतन्तीं सहसा सहदेवप्रवेरिताम् ।
व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् ॥८॥
व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् ॥८॥
8. tāmāpatantīṁ sahasā sahadevapraveritām ,
vyaṣṭambhayaccharaiḥ karṇo bhūmau caināmapātayat.
vyaṣṭambhayaccharaiḥ karṇo bhūmau caināmapātayat.
8.
tām āpatantīm sahasā sahadeva-praveritām
vyaṣṭambhayat śaraiḥ karṇaḥ bhūmau ca enām apātayat
vyaṣṭambhayat śaraiḥ karṇaḥ bhūmau ca enām apātayat
8.
karṇaḥ tām sahasā sahadeva-praveritām āpatantīm
śaraiḥ vyaṣṭambhayat ca enām bhūmau apātayat
śaraiḥ vyaṣṭambhayat ca enām bhūmau apātayat
8.
Karna, with his arrows, stopped that mace which was suddenly descending, hurled by Sahadeva, and then made it fall to the ground.
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः ।
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः ॥९॥
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः ॥९॥
9. gadāṁ vinihatāṁ dṛṣṭvā sahadevastvarānvitaḥ ,
śaktiṁ cikṣepa karṇāya tāmapyasyācchinaccharaiḥ.
śaktiṁ cikṣepa karṇāya tāmapyasyācchinaccharaiḥ.
9.
gadām vinihatām dṛṣṭvā sahadevaḥ tvarā-anvitaḥ
śaktim cikṣepa karṇāya tām api asya acchinat śaraiḥ
śaktim cikṣepa karṇāya tām api asya acchinat śaraiḥ
9.
gadām vinihatām dṛṣṭvā,
sahadevaḥ tvarā-anvitaḥ karṇāya śaktim cikṣepa; karṇaḥ tām api asya śaraiḥ acchinat
sahadevaḥ tvarā-anvitaḥ karṇāya śaktim cikṣepa; karṇaḥ tām api asya śaraiḥ acchinat
9.
Having seen the mace struck down, Sahadeva, with haste, threw a spear (śakti) at Karna; but Karna also cut that (spear) off with his arrows.
ससंभ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात् ।
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् ।
रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति ॥१०॥
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् ।
रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति ॥१०॥
10. sasaṁbhramastatastūrṇamavaplutya rathottamāt ,
sahadevo mahārāja dṛṣṭvā karṇaṁ vyavasthitam ,
rathacakraṁ tato gṛhya mumocādhirathiṁ prati.
sahadevo mahārāja dṛṣṭvā karṇaṁ vyavasthitam ,
rathacakraṁ tato gṛhya mumocādhirathiṁ prati.
10.
sa-saṃbhramaḥ tataḥ tūrṇam avaplutya
ratha-uttamāt sahadevaḥ mahārāja
dṛṣṭvā karṇam vyavasthitam ratha-cakram
tataḥ gṛhya mumoca adhirathim prati
ratha-uttamāt sahadevaḥ mahārāja
dṛṣṭvā karṇam vyavasthitam ratha-cakram
tataḥ gṛhya mumoca adhirathim prati
10.
mahārāja,
tataḥ sa-saṃbhramaḥ sahadevaḥ tūrṇam ratha-uttamāt avaplutya,
karṇam vyavasthitam dṛṣṭvā,
tataḥ ratha-cakram gṛhya adhirathim prati mumoca
tataḥ sa-saṃbhramaḥ sahadevaḥ tūrṇam ratha-uttamāt avaplutya,
karṇam vyavasthitam dṛṣṭvā,
tataḥ ratha-cakram gṛhya adhirathim prati mumoca
10.
O great king, then Sahadeva, agitated, quickly jumped down from his excellent chariot, and having seen Karna standing firm, he then took a chariot wheel and hurled it at Karna.
तमापतन्तं सहसा कालचक्रमिवोद्यतम् ।
शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः ॥११॥
शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः ॥११॥
11. tamāpatantaṁ sahasā kālacakramivodyatam ,
śarairanekasāhasrairacchinatsūtanandanaḥ.
śarairanekasāhasrairacchinatsūtanandanaḥ.
11.
tam āpatantam sahasā kālacakram iva udyatam
śaraiḥ anekasāhasraiḥ acchinat sūtanandanaḥ
śaraiḥ anekasāhasraiḥ acchinat sūtanandanaḥ
11.
sūtanandanaḥ tam sahasā udyatam kālacakram
iva āpatantam anekasāhasraiḥ śaraiḥ acchinat
iva āpatantam anekasāhasraiḥ śaraiḥ acchinat
11.
The son of Sūta (Karṇa) cut him, who was rushing forth suddenly like the uplifted wheel of time, with many thousands of arrows.
तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना ।
वार्यमाणश्च विशिखैः सहदेवो रणं जहौ ॥१२॥
वार्यमाणश्च विशिखैः सहदेवो रणं जहौ ॥१२॥
12. tasmiṁstu vitathe cakre kṛte tena mahātmanā ,
vāryamāṇaśca viśikhaiḥ sahadevo raṇaṁ jahau.
vāryamāṇaśca viśikhaiḥ sahadevo raṇaṁ jahau.
12.
tasmin tu vitathe cakre kṛte tena mahātmanā
vāryamāṇaḥ ca viśikhaiḥ sahadevaḥ raṇam jahau
vāryamāṇaḥ ca viśikhaiḥ sahadevaḥ raṇam jahau
12.
tu tasmin mahātmanā tena kṛte vitathe cakre,
sahadevaḥ ca viśikhaiḥ vāryamāṇaḥ raṇam jahau
sahadevaḥ ca viśikhaiḥ vāryamāṇaḥ raṇam jahau
12.
But when that futile strategy was employed by the great-souled one (Karṇa), Sahadeva, being warded off by arrows, abandoned the battle.
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ ।
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते ॥१३॥
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते ॥१३॥
13. tamabhidrutya rādheyo muhūrtādbharatarṣabha ,
abravītprahasanvākyaṁ sahadevaṁ viśāṁ pate.
abravītprahasanvākyaṁ sahadevaṁ viśāṁ pate.
13.
tam abhidrutya rādheyaḥ muhūrtāt bharatarṣabha
abravīt prahasan vākyam sahadevam viśām pate
abravīt prahasan vākyam sahadevam viśām pate
13.
bharatarṣabha,
viśām pate,
rādheyaḥ tam abhidrutya muhūrtāt prahasan sahadevam vākyam abravīt
viśām pate,
rādheyaḥ tam abhidrutya muhūrtāt prahasan sahadevam vākyam abravīt
13.
O best of Bharatas, O lord of the people, the son of Rādhā (Karṇa), having rushed towards him (Sahadeva), spoke these words to Sahadeva with a smile after a moment.
मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह ।
सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः ॥१४॥
सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः ॥१४॥
14. mā yudhyasva raṇe vīra viśiṣṭai rathibhiḥ saha ,
sadṛśairyudhya mādreya vaco me mā viśaṅkithāḥ.
sadṛśairyudhya mādreya vaco me mā viśaṅkithāḥ.
14.
mā yudhyasva raṇe vīra viśiṣṭaiḥ rathibhiḥ saha
sadṛśaiḥ yudhya mādreya vacaḥ me mā viśaṅkithāḥ
sadṛśaiḥ yudhya mādreya vacaḥ me mā viśaṅkithāḥ
14.
vīra mādreya,
raṇe viśiṣṭaiḥ rathibhiḥ saha mā yudhyasva.
sadṛśaiḥ yudhya.
me vacaḥ mā viśaṅkithāḥ
raṇe viśiṣṭaiḥ rathibhiḥ saha mā yudhyasva.
sadṛśaiḥ yudhya.
me vacaḥ mā viśaṅkithāḥ
14.
O hero, O son of Mādrī, do not fight in battle with distinguished charioteers. Fight with your equals. Do not doubt my words.
अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः ।
एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह ।
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे ॥१५॥
एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह ।
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे ॥१५॥
15. athainaṁ dhanuṣo'greṇa tudanbhūyo'bravīdvacaḥ ,
eṣo'rjuno raṇe yatto yudhyate kurubhiḥ saha ,
tatra gacchasva mādreya gṛhaṁ vā yadi manyase.
eṣo'rjuno raṇe yatto yudhyate kurubhiḥ saha ,
tatra gacchasva mādreya gṛhaṁ vā yadi manyase.
15.
atha enam dhanuṣaḥ agreṇa tudan bhūyaḥ
abravīt vacaḥ eṣaḥ arjunaḥ raṇe
yattaḥ yudhyate kurubhiḥ saha tatra
gacchasva mādreya gṛham vā yadi manyase
abravīt vacaḥ eṣaḥ arjunaḥ raṇe
yattaḥ yudhyate kurubhiḥ saha tatra
gacchasva mādreya gṛham vā yadi manyase
15.
atha dhanuṣaḥ agreṇa enam tudan bhūyaḥ
vacaḥ abravīt eṣaḥ arjunaḥ raṇe
kurubhiḥ saha yattaḥ yudhyate mādreya
yadi manyase tatra vā gṛham gacchasva
vacaḥ abravīt eṣaḥ arjunaḥ raṇe
kurubhiḥ saha yattaḥ yudhyate mādreya
yadi manyase tatra vā gṛham gacchasva
15.
Then, prodding him with the tip of his bow, he spoke further words: 'This Arjuna is vigorously engaged in battle, fighting with the Kurus. O son of Madri, go there, or return home, if you wish.'
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः ।
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव ॥१६॥
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव ॥१६॥
16. evamuktvā tu taṁ karṇo rathena rathināṁ varaḥ ,
prāyātpāñcālapāṇḍūnāṁ sainyāni prahasanniva.
prāyātpāñcālapāṇḍūnāṁ sainyāni prahasanniva.
16.
evam uktvā tu tam karṇaḥ rathena rathinām varaḥ
prāyāt pāñcālapaṇḍūnām sainyāni prahasan iva
prāyāt pāñcālapaṇḍūnām sainyāni prahasan iva
16.
karṇaḥ rathinām varaḥ tam evam uktvā tu prahasan
iva rathena pāñcālapaṇḍūnām sainyāni prāyāt
iva rathena pāñcālapaṇḍūnām sainyāni prāyāt
16.
Having spoken thus to him, Karna, the best of charioteers, proceeded with his chariot towards the armies of the Panchalas and Pandavas, as if laughing.
वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा ।
कुन्त्याः स्मृत्वा वचो राजन्सत्यसंधो महारथः ॥१७॥
कुन्त्याः स्मृत्वा वचो राजन्सत्यसंधो महारथः ॥१७॥
17. vadhaprāptaṁ tu mādreyaṁ nāvadhītsamare'rihā ,
kuntyāḥ smṛtvā vaco rājansatyasaṁdho mahārathaḥ.
kuntyāḥ smṛtvā vaco rājansatyasaṁdho mahārathaḥ.
17.
vadhaprāptam tu mādreyam na avadhīt samare arihā
kuntyāḥ smṛtvā vacaḥ rājan satyasaṃdhaḥ mahārathaḥ
kuntyāḥ smṛtvā vacaḥ rājan satyasaṃdhaḥ mahārathaḥ
17.
rājan arihā satyasaṃdhaḥ mahārathaḥ tu kuntyāḥ
vacaḥ smṛtvā vadhaprāptam mādreyam samare na avadhīt
vacaḥ smṛtvā vadhaprāptam mādreyam samare na avadhīt
17.
But O king, the destroyer of enemies (arihā), that great charioteer (mahāratha), firm in his vow (satyasaṃdha), did not kill the son of Madri (Mādreya) in battle, even though he was within his grasp for slaughter, having remembered Kunti's words.
सहदेवस्ततो राजन्विमनाः शरपीडितः ।
कर्णवाक्शल्यतप्तश्च जीवितान्निरविद्यत ॥१८॥
कर्णवाक्शल्यतप्तश्च जीवितान्निरविद्यत ॥१८॥
18. sahadevastato rājanvimanāḥ śarapīḍitaḥ ,
karṇavākśalyataptaśca jīvitānniravidyata.
karṇavākśalyataptaśca jīvitānniravidyata.
18.
sahadevaḥ tataḥ rājan vimanāḥ śarapīḍitaḥ
karṇavākśalyataptaḥ ca jīvitāt niravidyata
karṇavākśalyataptaḥ ca jīvitāt niravidyata
18.
rājan tataḥ sahadevaḥ vimanāḥ śarapīḍitaḥ
ca karṇavākśalyataptaḥ jīvitāt niravidyata
ca karṇavākśalyataptaḥ jīvitāt niravidyata
18.
Then, O king, Sahadeva, dejected, wounded by arrows, and tormented by Karna's arrow-like words, became disgusted with life.
आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः ।
जनमेजयस्य समरे त्वरायुक्तो महारथः ॥१९॥
जनमेजयस्य समरे त्वरायुक्तो महारथः ॥१९॥
19. āruroha rathaṁ cāpi pāñcālyasya mahātmanaḥ ,
janamejayasya samare tvarāyukto mahārathaḥ.
janamejayasya samare tvarāyukto mahārathaḥ.
19.
ārūroha ratham ca api pāñcālyasya mahātmanaḥ
janamejayasya samare tvarāyuktaḥ mahārathaḥ
janamejayasya samare tvarāyuktaḥ mahārathaḥ
19.
tvarāyuktaḥ mahārathaḥ ca api samare mahātmanaḥ
pāñcālyasya janamejayasya ratham ārūroha
pāñcālyasya janamejayasya ratham ārūroha
19.
The great charioteer, filled with eagerness, also ascended the chariot of the great-souled Pāñcāla prince, Janamejaya, in the battle.
विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् ।
मद्रराजः शरौघेण छादयामास धन्विनम् ॥२०॥
मद्रराजः शरौघेण छादयामास धन्विनम् ॥२०॥
20. virāṭaṁ sahasenaṁ tu droṇārthe drutamāgatam ,
madrarājaḥ śaraugheṇa chādayāmāsa dhanvinam.
madrarājaḥ śaraugheṇa chādayāmāsa dhanvinam.
20.
virāṭam sahasenam tu droṇārthe drutam āgatam
madrarājaḥ śaraugheṇa chādayāmāsa dhanvinam
madrarājaḥ śaraugheṇa chādayāmāsa dhanvinam
20.
tu madrarājaḥ droṇārthe drutam sahasenam āgatam
dhanvinam virāṭam śaraugheṇa chādayāmāsa
dhanvinam virāṭam śaraugheṇa chādayāmāsa
20.
But the king of Madra (Śalya) covered Virāṭa, the bowman who had swiftly arrived with his army to confront Droṇa, with a shower of arrows.
तयोः समभवद्युद्धं समरे दृढधन्विनोः ।
यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा ॥२१॥
यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा ॥२१॥
21. tayoḥ samabhavadyuddhaṁ samare dṛḍhadhanvinoḥ ,
yādṛśaṁ hyabhavadrājañjambhavāsavayoḥ purā.
yādṛśaṁ hyabhavadrājañjambhavāsavayoḥ purā.
21.
tayoḥ samabhavat yuddham samare dṛḍhadhanvinoḥ
yādṛśam hi abhavat rājan jambhavāsavayoḥ purā
yādṛśam hi abhavat rājan jambhavāsavayoḥ purā
21.
rājan,
tayoḥ dṛḍhadhanvinoḥ samare yādṛśam yuddham samabhavat hi,
purā jambhavāsavayoḥ abhavat
tayoḥ dṛḍhadhanvinoḥ samare yādṛśam yuddham samabhavat hi,
purā jambhavāsavayoḥ abhavat
21.
O King, a battle occurred between those two firm bowmen in the fight, just as it had formerly happened between Jambha and Vāsava (Indra).
मद्रराजो महाराज विराटं वाहिनीपतिम् ।
आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् ॥२२॥
आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् ॥२२॥
22. madrarājo mahārāja virāṭaṁ vāhinīpatim ,
ājaghne tvaritaṁ tīkṣṇaiḥ śatena nataparvaṇām.
ājaghne tvaritaṁ tīkṣṇaiḥ śatena nataparvaṇām.
22.
madrarājaḥ mahārāja virāṭam vāhinīpatim
ājaghne tvaritam tīkṣṇaiḥ śatena nataparvaṇām
ājaghne tvaritam tīkṣṇaiḥ śatena nataparvaṇām
22.
mahārāja,
madrarājaḥ tvaritam vāhinīpatim virāṭam tīkṣṇaiḥ nataparvaṇām śatena ājaghne
madrarājaḥ tvaritam vāhinīpatim virāṭam tīkṣṇaiḥ nataparvaṇām śatena ājaghne
22.
O great king, the king of Madra swiftly struck Virāṭa, the commander of the army, with a hundred sharp, well-jointed arrows.
प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः ।
पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह ॥२३॥
पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह ॥२३॥
23. prativivyādha taṁ rājā navabhirniśitaiḥ śaraiḥ ,
punaścaiva trisaptatyā bhūyaścaiva śatena ha.
punaścaiva trisaptatyā bhūyaścaiva śatena ha.
23.
prativivyādha taṃ rājā navabhiḥ niśitaiḥ śaraiḥ
punaḥ ca eva trisaptatyā bhūyaḥ ca eva śatena ha
punaḥ ca eva trisaptatyā bhūyaḥ ca eva śatena ha
23.
rājā taṃ navabhiḥ niśitaiḥ śaraiḥ prativivyādha
punaḥ ca eva trisaptatyā bhūyaḥ ca eva śatena ha
punaḥ ca eva trisaptatyā bhūyaḥ ca eva śatena ha
23.
The king retaliated by piercing him with nine sharp arrows, then again with seventy-three, and further with a hundred (arrows).
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः ।
सूतं ध्वजं च समरे रथोपस्थादपातयत् ॥२४॥
सूतं ध्वजं च समरे रथोपस्थादपातयत् ॥२४॥
24. tasya madrādhipo hatvā caturo rathavājinaḥ ,
sūtaṁ dhvajaṁ ca samare rathopasthādapātayat.
sūtaṁ dhvajaṁ ca samare rathopasthādapātayat.
24.
tasya madrādhipaḥ hatvā caturaḥ rathavājinaḥ
sūtaṃ dhvajaṃ ca samare rathopasthāt apātayat
sūtaṃ dhvajaṃ ca samare rathopasthāt apātayat
24.
madrādhipaḥ tasya caturaḥ rathavājinaḥ sūtaṃ ca
dhvajaṃ ca samare hatvā rathopasthāt apātayat
dhvajaṃ ca samare hatvā rathopasthāt apātayat
24.
The king of Madra, having killed his four chariot horses, and struck down his charioteer and banner in battle, then made him fall from his chariot-seat.
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।
तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान् ॥२५॥
तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान् ॥२५॥
25. hatāśvāttu rathāttūrṇamavaplutya mahārathaḥ ,
tasthau visphārayaṁścāpaṁ vimuñcaṁśca śitāñśarān.
tasthau visphārayaṁścāpaṁ vimuñcaṁśca śitāñśarān.
25.
hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
tasthau visphārayan ca cāpam vimuñcan ca śitān śarān
tasthau visphārayan ca cāpam vimuñcan ca śitān śarān
25.
tu mahārathaḥ hatāśvāt rathāt tūrṇam avaplutya
cāpam visphārayan ca śitān śarān vimuñcan ca tasthau
cāpam visphārayan ca śitān śarān vimuñcan ca tasthau
25.
But the great warrior, quickly leaping down from his chariot with its horses slain, stood there, stretching his bow and releasing sharp arrows.
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् ।
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ॥२६॥
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ॥२६॥
26. śatānīkastato dṛṣṭvā bhrātaraṁ hatavāhanam ,
rathenābhyapatattūrṇaṁ sarvalokasya paśyataḥ.
rathenābhyapatattūrṇaṁ sarvalokasya paśyataḥ.
26.
śatānīkaḥ tataḥ dṛṣṭvā bhrātaraṃ hatavāhanam
rathena abhyapatat tūrṇam sarvalokasya paśyataḥ
rathena abhyapatat tūrṇam sarvalokasya paśyataḥ
26.
tataḥ śatānīkaḥ hatavāhanam bhrātaram dṛṣṭvā
rathena tūrṇam abhyapatat sarvalokasya paśyataḥ
rathena tūrṇam abhyapatat sarvalokasya paśyataḥ
26.
Shātānīka, upon seeing his brother whose mounts were destroyed, then quickly rushed (to his aid) with his chariot, while all the people watched.
शतानीकमथायान्तं मद्रराजो महामृधे ।
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् ॥२७॥
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् ॥२७॥
27. śatānīkamathāyāntaṁ madrarājo mahāmṛdhe ,
viśikhairbahubhirviddhvā tato ninye yamakṣayam.
viśikhairbahubhirviddhvā tato ninye yamakṣayam.
27.
śatānīkam atha āyāntam madrarājaḥ mahāmṛdhe
viśikhaiḥ bahubhiḥ viddhvā tataḥ ninye yamakṣayam
viśikhaiḥ bahubhiḥ viddhvā tataḥ ninye yamakṣayam
27.
atha mahāmṛdhe madrarājaḥ āyāntam śatānīkam
bahubhiḥ viśikhaiḥ viddhvā tataḥ yamakṣayam ninye
bahubhiḥ viśikhaiḥ viddhvā tataḥ yamakṣayam ninye
27.
Then, in the great battle, the king of Madra, having pierced Śatānīka, who was advancing, with many arrows, sent him to the abode of Yama (the god of death).
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः ।
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् ॥२८॥
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् ॥२८॥
28. tasmiṁstu nihate vīre virāṭo rathasattamaḥ ,
āruroha rathaṁ tūrṇaṁ tameva dhvajamālinam.
āruroha rathaṁ tūrṇaṁ tameva dhvajamālinam.
28.
tasmin tu nihate vīre virāṭaḥ rathasattamaḥ
āruruha ratham tūrṇam tam eva dhvajamālinam
āruruha ratham tūrṇam tam eva dhvajamālinam
28.
tu tasmin vīre nihate virāṭaḥ rathasattamaḥ
tūrṇam tam eva dhvajamālinam ratham āruruha
tūrṇam tam eva dhvajamālinam ratham āruruha
28.
But when that hero was killed, Virāṭa, the most excellent charioteer, quickly mounted that very chariot, which was adorned with banners.
ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः ।
मद्रराजरथं तूर्णं छादयामास पत्रिभिः ॥२९॥
मद्रराजरथं तूर्णं छादयामास पत्रिभिः ॥२९॥
29. tato visphārya nayane krodhāddviguṇavikramaḥ ,
madrarājarathaṁ tūrṇaṁ chādayāmāsa patribhiḥ.
madrarājarathaṁ tūrṇaṁ chādayāmāsa patribhiḥ.
29.
tataḥ visphārya nayane krodhāt dviguṇavikramaḥ
madrarājaratham tūrṇam chādayāmāsa patribhiḥ
madrarājaratham tūrṇam chādayāmāsa patribhiḥ
29.
tataḥ krodhāt dviguṇavikramaḥ nayane visphārya
tūrṇam madrarājaratham patribhiḥ chādayāmāsa
tūrṇam madrarājaratham patribhiḥ chādayāmāsa
29.
Then, his prowess doubled by anger, Virāṭa widened his eyes and quickly covered the chariot of the king of Madra with arrows.
ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम् ।
आजघानोरसि दृढं विराटं वाहिनीपतिम् ॥३०॥
आजघानोरसि दृढं विराटं वाहिनीपतिम् ॥३०॥
30. tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām ,
ājaghānorasi dṛḍhaṁ virāṭaṁ vāhinīpatim.
ājaghānorasi dṛḍhaṁ virāṭaṁ vāhinīpatim.
30.
tataḥ madrādhipaḥ kruddhaḥ śatena nataparvaṇām
ājaghāna urasi dṛḍham virāṭam vāhinīpatim
ājaghāna urasi dṛḍham virāṭam vāhinīpatim
30.
tataḥ kruddhaḥ madrādhipaḥ śatena nataparvaṇām
urasi dṛḍham vāhinīpatim virāṭam ājaghāna
urasi dṛḍham vāhinīpatim virāṭam ājaghāna
30.
Then, the enraged lord of Madra firmly struck Virāṭa, the commander of the army, in the chest with a hundred bent-jointed arrows.
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ ।
सारथिस्तमपोवाह समरे शरविक्षतम् ॥३१॥
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ ।
सारथिस्तमपोवाह समरे शरविक्षतम् ॥३१॥
31. so'tividdho mahārāja rathopastha upāviśat ,
kaśmalaṁ cāviśattīvraṁ virāṭo bharatarṣabha ,
sārathistamapovāha samare śaravikṣatam.
kaśmalaṁ cāviśattīvraṁ virāṭo bharatarṣabha ,
sārathistamapovāha samare śaravikṣatam.
31.
saḥ atividdhaḥ mahārāja rathopasthe
upāviśat | kaśmalaṃ ca āviśat
tīvraṃ virāṭaḥ bharatarṣabha | sārathiḥ
tam apovāha samare śaravikṣatam
upāviśat | kaśmalaṃ ca āviśat
tīvraṃ virāṭaḥ bharatarṣabha | sārathiḥ
tam apovāha samare śaravikṣatam
31.
mahārāja bharatarṣabha saḥ atividdhaḥ
virāṭaḥ rathopasthe upāviśat
ca tīvraṃ kaśmalaṃ āviśat sārathiḥ
śaravikṣatam tam samare apovāha
virāṭaḥ rathopasthe upāviśat
ca tīvraṃ kaśmalaṃ āviśat sārathiḥ
śaravikṣatam tam samare apovāha
31.
O great king, Virāṭa, severely wounded, sat down on the floor of his chariot. An intense stupor (kaśmala) then overcame him, O best of Bhāratas. His charioteer drove him, who was pierced by arrows, away from the battlefield.
ततः सा महती सेना प्राद्रवन्निशि भारत ।
वध्यमाना शरशतैः शल्येनाहवशोभिना ॥३२॥
वध्यमाना शरशतैः शल्येनाहवशोभिना ॥३२॥
32. tataḥ sā mahatī senā prādravanniśi bhārata ,
vadhyamānā śaraśataiḥ śalyenāhavaśobhinā.
vadhyamānā śaraśataiḥ śalyenāhavaśobhinā.
32.
tataḥ sā mahatī senā prādravan niśi bhārata
| vadhyamānā śaraśataiḥ śalyena āhavaśobhinā
| vadhyamānā śaraśataiḥ śalyena āhavaśobhinā
32.
bhārata tataḥ sā mahatī senā,
āhavaśobhinā śalyena śaraśataiḥ vadhyamānā,
niśi prādravan
āhavaśobhinā śalyena śaraśataiḥ vadhyamānā,
niśi prādravan
32.
Then, O Bhārata, that large army fled during the night, being struck down by hundreds of arrows from Śalya, who was shining brilliantly in battle.
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनंजयौ ।
प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ॥३३॥
प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ॥३३॥
33. tāṁ dṛṣṭvā vidrutāṁ senāṁ vāsudevadhanaṁjayau ,
prāyātāṁ tatra rājendra yatra śalyo vyavasthitaḥ.
prāyātāṁ tatra rājendra yatra śalyo vyavasthitaḥ.
33.
tām dṛṣṭvā vidrutām senām vāsudevadhanaṃjayau |
prāyātām tatra rājendra yatra śalyaḥ vyavasthitaḥ
prāyātām tatra rājendra yatra śalyaḥ vyavasthitaḥ
33.
rājendra vāsudevadhanaṃjayau tām vidrutām senām
dṛṣṭvā tatra prāyātām yatra śalyaḥ vyavasthitaḥ
dṛṣṭvā tatra prāyātām yatra śalyaḥ vyavasthitaḥ
33.
O king of kings (Rajendra), upon seeing that army in retreat, Kṛṣṇa (Vāsudeva) and Arjuna (Dhanañjaya) went to the place where Śalya was positioned.
तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्बुसः ।
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ॥३४॥
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ॥३४॥
34. tau tu pratyudyayau rājanrākṣasendro hyalambusaḥ ,
aṣṭacakrasamāyuktamāsthāya pravaraṁ ratham.
aṣṭacakrasamāyuktamāsthāya pravaraṁ ratham.
34.
tau tu prati udyayau rājan rākṣasa indraḥ hi alambusaḥ
| aṣṭacakrasamāyuktam āsthāya pravaram ratham
| aṣṭacakrasamāyuktam āsthāya pravaram ratham
34.
rājan tu alambusaḥ rākṣasa indraḥ,
aṣṭacakrasamāyuktam pravaram ratham āsthāya,
hi tau prati udyayau
aṣṭacakrasamāyuktam pravaram ratham āsthāya,
hi tau prati udyayau
34.
However, O king, Alambusa, the lord of the Rākṣasas, mounting his excellent chariot equipped with eight wheels, advanced to confront those two.
तुरंगममुखैर्युक्तं पिशाचैर्घोरदर्शनैः ।
लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् ।
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् ॥३५॥
लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् ।
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् ॥३५॥
35. turaṁgamamukhairyuktaṁ piśācairghoradarśanaiḥ ,
lohitārdrapatākaṁ taṁ raktamālyavibhūṣitam ,
kārṣṇāyasamayaṁ ghoramṛkṣacarmāvṛtaṁ mahat.
lohitārdrapatākaṁ taṁ raktamālyavibhūṣitam ,
kārṣṇāyasamayaṁ ghoramṛkṣacarmāvṛtaṁ mahat.
35.
turaṅgamamukhaiḥ yuktam piśācaiḥ
ghoradarśanaiḥ lohitārdrapatākam
tam raktamālyavibhūṣitam kārṣṇāyasamayam
ghoram ṛkṣacarmāvṛtam mahat
ghoradarśanaiḥ lohitārdrapatākam
tam raktamālyavibhūṣitam kārṣṇāyasamayam
ghoram ṛkṣacarmāvṛtam mahat
35.
tam mahat ghoram kārṣṇāyasamayam
ṛkṣacarmāvṛtam lohitārdrapatākam
raktamālyavibhūṣitam turaṅgamamukhaiḥ
ghoradarśanaiḥ piśācaiḥ yuktam
ṛkṣacarmāvṛtam lohitārdrapatākam
raktamālyavibhūṣitam turaṅgamamukhaiḥ
ghoradarśanaiḥ piśācaiḥ yuktam
35.
That immense, terrifying banner, made of black iron and covered with a bear skin, was drenched in blood and decorated with red garlands; it was attended by dreadful-looking demons with horse-like faces.
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता ।
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ॥३६॥
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ॥३६॥
36. raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā ,
dhvajenocchritatuṇḍena gṛdhrarājena rājatā.
dhvajenocchritatuṇḍena gṛdhrarājena rājatā.
36.
raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā
dhvajena ucchritatuṇḍena gṛdhrarājena rājatā
dhvajena ucchritatuṇḍena gṛdhrarājena rājatā
36.
(saḥ) dhvajena ucchritatuṇḍena raudreṇa citrapakṣeṇa
vivṛtākṣeṇa kūjatā rājatā gṛdhrarājena (yuktaḥ babhau)
vivṛtākṣeṇa kūjatā rājatā gṛdhrarājena (yuktaḥ babhau)
36.
It shone due to a banner with a raised beak, and due to a vulture-king who was fierce, with colorful wings, wide-open eyes, cawing, and shining.
स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः ।
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् ।
किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ॥३७॥
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् ।
किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ॥३७॥
37. sa babhau rākṣaso rājanbhinnāñjanacayopamaḥ ,
rurodhārjunamāyāntaṁ prabhañjanamivādrirāṭ ,
kiranbāṇagaṇānrājañśataśo'rjunamūrdhani.
rurodhārjunamāyāntaṁ prabhañjanamivādrirāṭ ,
kiranbāṇagaṇānrājañśataśo'rjunamūrdhani.
37.
sa babhau rākṣasaḥ rājan
bhinnāñjanacayopamaḥ rurodha arjunam āyāntam
prabhañjanam iva adrirāṭ kiran
bāṇagaṇān rājan śataśaḥ arjunamūrdhani
bhinnāñjanacayopamaḥ rurodha arjunam āyāntam
prabhañjanam iva adrirāṭ kiran
bāṇagaṇān rājan śataśaḥ arjunamūrdhani
37.
rājan saḥ rākṣasaḥ bhinnāñjanacayopamaḥ babhau rājan (saḥ) arjunamūrdhani bāṇagaṇān śataśaḥ kiran,
āyāntam arjunam prabhañjanam iva adrirāṭ rurodha
āyāntam arjunam prabhañjanam iva adrirāṭ rurodha
37.
That demon, O King, shone like a heap of broken collyrium. O King, showering hundreds of arrows upon Arjuna's head, he obstructed the approaching Arjuna just as a great mountain obstructs a strong wind.
अतितीव्रमभूद्युद्धं नरराक्षसयोर्मृधे ।
द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ ॥३८॥
द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ ॥३८॥
38. atitīvramabhūdyuddhaṁ nararākṣasayormṛdhe ,
draṣṭṝṇāṁ prītijananaṁ sarveṣāṁ bharatarṣabha.
draṣṭṝṇāṁ prītijananaṁ sarveṣāṁ bharatarṣabha.
38.
atitīvram abhūt yuddham nara-rākṣasayoḥ mṛdhe
draṣṭṝṇām prītijananam sarveṣām bharatarṣabha
draṣṭṝṇām prītijananam sarveṣām bharatarṣabha
38.
bharatarṣabha mṛdhe nara-rākṣasayoḥ yuddham atitīvram abhūt,
(tat ca) sarveṣām draṣṭṝṇām prītijananam (āsīt)
(tat ca) sarveṣām draṣṭṝṇām prītijananam (āsīt)
38.
O best of Bharatas, a very fierce battle took place in that combat between the man and the demon, and it generated joy for all the spectators.
तमर्जुनः शतेनैव पत्रिणामभ्यताडयत् ।
नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम् ॥३९॥
नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम् ॥३९॥
39. tamarjunaḥ śatenaiva patriṇāmabhyatāḍayat ,
navabhiśca śitairbāṇaiściccheda dhvajamucchritam.
navabhiśca śitairbāṇaiściccheda dhvajamucchritam.
39.
tam arjunaḥ śatenā eva patrinām abhyatāḍayat
navabhiḥ ca śitaiḥ bāṇaiḥ cicheda dhvajam ucchritam
navabhiḥ ca śitaiḥ bāṇaiḥ cicheda dhvajam ucchritam
39.
arjunaḥ tam patrinām śatenā eva abhyatāḍayat ca
navabhiḥ śitaiḥ bāṇaiḥ ucchritam dhvajam cicheda
navabhiḥ śitaiḥ bāṇaiḥ ucchritam dhvajam cicheda
39.
Arjuna struck him with a hundred arrows. Then, with nine sharp arrows, he cut down his elevated banner.
सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् ।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ।
विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् ॥४०॥
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ।
विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् ॥४०॥
40. sārathiṁ ca tribhirbāṇaistribhireva triveṇukam ,
dhanurekena ciccheda caturbhiścaturo hayān ,
virathasyodyataṁ khaḍgaṁ śareṇāsya dvidhācchinat.
dhanurekena ciccheda caturbhiścaturo hayān ,
virathasyodyataṁ khaḍgaṁ śareṇāsya dvidhācchinat.
40.
sārathim ca tribhiḥ bāṇaiḥ tribhiḥ eva
triveṇukam dhanuḥ ekena cicheda caturbhiḥ
ca caturaḥ hayān virathasya udyatam
khaḍgam śareṇa asya dvidhā acchinat
triveṇukam dhanuḥ ekena cicheda caturbhiḥ
ca caturaḥ hayān virathasya udyatam
khaḍgam śareṇa asya dvidhā acchinat
40.
sārathim ca tribhiḥ bāṇaiḥ tribhiḥ eva
triveṇukam ekena dhanuḥ cicheda ca
caturbhiḥ caturaḥ hayān virathasya asya
udyatam khaḍgam śareṇa dvidhā acchinat
triveṇukam ekena dhanuḥ cicheda ca
caturbhiḥ caturaḥ hayān virathasya asya
udyatam khaḍgam śareṇa dvidhā acchinat
40.
With three arrows, (Arjuna) struck the charioteer, and with three more, the three-shafted staff. He cut the bow with one (arrow) and the four horses with four (arrows). Then, with an arrow, he split his raised sword into two, as he was now without a chariot.
अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ ।
पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् ॥४१॥
पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् ॥४१॥
41. athainaṁ niśitairbāṇaiścaturbhirbharatarṣabha ,
pārtho'rdayadrākṣasendraṁ sa viddhaḥ prādravadbhayāt.
pārtho'rdayadrākṣasendraṁ sa viddhaḥ prādravadbhayāt.
41.
atha enam niśitaiḥ bāṇaiḥ caturbhiḥ bharatarṣabha pārthaḥ
ardayat rākṣasa indram sa viddhaḥ prādravat bhayāt
ardayat rākṣasa indram sa viddhaḥ prādravat bhayāt
41.
atha bharatarṣabha pārthaḥ niśitaiḥ caturbhiḥ bāṇaiḥ
enam rākṣasa indram ardayat sa viddhaḥ bhayāt prādravat
enam rākṣasa indram ardayat sa viddhaḥ bhayāt prādravat
41.
O best of Bhāratas (bharatarṣabha), Pārtha then tormented that chief of Rākṣasas with four sharp arrows. Wounded, he fled out of fear.
तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ ।
किरञ्शरगणान्राजन्नरवारणवाजिषु ॥४२॥
किरञ्शरगणान्राजन्नरवारणवाजिषु ॥४२॥
42. taṁ vijityārjunastūrṇaṁ droṇāntikamupāyayau ,
kirañśaragaṇānrājannaravāraṇavājiṣu.
kirañśaragaṇānrājannaravāraṇavājiṣu.
42.
tam vijitya arjunaḥ tūrṇam droṇāntikam upāyayau
kiran śaragaṇān rājan naravāraṇavājiṣu
kiran śaragaṇān rājan naravāraṇavājiṣu
42.
arjunaḥ tam vijitya tūrṇam droṇāntikam upāyayau
rājan naravāraṇavājiṣu śaragaṇān kiran
rājan naravāraṇavājiṣu śaragaṇān kiran
42.
Having defeated him, Arjuna quickly went near Drona, O King, scattering multitudes of arrows upon warriors, elephants, and horses.
वध्यमाना महाराज पाण्डवेन यशस्विना ।
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ॥४३॥
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ॥४३॥
43. vadhyamānā mahārāja pāṇḍavena yaśasvinā ,
sainikā nyapatannurvyāṁ vātanunnā iva drumāḥ.
sainikā nyapatannurvyāṁ vātanunnā iva drumāḥ.
43.
vadhyamānāḥ mahārāja pāṇḍavena yaśasvinā
sainikāḥ nyapatan urvyām vātanunnāḥ iva drumāḥ
sainikāḥ nyapatan urvyām vātanunnāḥ iva drumāḥ
43.
mahārāja,
yaśasvinā pāṇḍavena vadhyamānāḥ sainikāḥ vātanunnāḥ drumāḥ iva urvyām nyapatan.
yaśasvinā pāṇḍavena vadhyamānāḥ sainikāḥ vātanunnāḥ drumāḥ iva urvyām nyapatan.
43.
O great king, as they were being struck down by the glorious son of Pāṇḍu, the soldiers fell to the ground like trees uprooted by the wind.
तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना ।
संप्राद्रवद्बलं सर्वं पुत्राणां ते विशां पते ॥४४॥
संप्राद्रवद्बलं सर्वं पुत्राणां ते विशां पते ॥४४॥
44. teṣu tūtsādyamāneṣu phalgunena mahātmanā ,
saṁprādravadbalaṁ sarvaṁ putrāṇāṁ te viśāṁ pate.
saṁprādravadbalaṁ sarvaṁ putrāṇāṁ te viśāṁ pate.
44.
teṣu tu utsādyamāneṣu phalgunena mahātmanā
samprādravat balam sarvam putrāṇām te viśām pate
samprādravat balam sarvam putrāṇām te viśām pate
44.
viśām pate,
teṣu mahātmanā phalgunena utsādyamāneṣu tu,
te putrāṇām sarvam balam samprādravat.
teṣu mahātmanā phalgunena utsādyamāneṣu tu,
te putrāṇām sarvam balam samprādravat.
44.
Indeed, when they were being annihilated by the great-souled (mahātman) Arjuna, all of the army of your sons, O lord of men, completely fled.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142 (current chapter)
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47