Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-142

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
सहदेवमथायान्तं द्रोणप्रेप्सुं विशां पते ।
कर्णो वैकर्तनो युद्धे वारयामास भारत ॥१॥
1. saṁjaya uvāca ,
sahadevamathāyāntaṁ droṇaprepsuṁ viśāṁ pate ,
karṇo vaikartano yuddhe vārayāmāsa bhārata.
1. sañjayaḥ uvāca sahadevam atha āyāntam droṇa-prepsum
viśām pate karṇaḥ vaikartanaḥ yuddhe vārayām āsa bhārata
1. Sañjaya said: O lord of the people, O Bhārata, Karṇa, the son of Vikartana, checked Sahadeva in battle as he advanced, intent on reaching Droṇa.
सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः ।
पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः ॥२॥
2. sahadevastu rādheyaṁ viddhvā navabhirāśugaiḥ ,
punarvivyādha daśabhirniśitairnataparvabhiḥ.
2. sahadevaḥ tu rādheyam viddhvā navabhiḥ āśugaiḥ
punaḥ vivyādha daśabhiḥ niśitaiḥ nata-parvabhiḥ
2. Sahadeva, however, having pierced the son of Rādhā with nine swift arrows, again struck him with ten sharp arrows that had bent shafts.
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् ।
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ॥३॥
3. taṁ karṇaḥ prativivyādha śatena nataparvaṇām ,
sajyaṁ cāsya dhanuḥ śīghraṁ ciccheda laghuhastavat.
3. tam karṇaḥ prativivyādha śatena nataparvaṇām sajyam
ca asya dhanuḥ śīghram ciccheda laghuhastavat
3. karṇaḥ tam nataparvaṇām śatena prativivyādha ca
laghuhastavat asya sajyam dhanuḥ śīghram ciccheda
3. Karna retaliated by striking him with a hundred sharp-pointed arrows and, like a swift-handed archer, quickly cut off his strung bow.
ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान् ।
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ॥४॥
4. tato'nyaddhanurādāya mādrīputraḥ pratāpavān ,
karṇaṁ vivyādha viṁśatyā tadadbhutamivābhavat.
4. tataḥ anyat dhanuḥ ādāya mādrīputraḥ pratāpavān
karṇam vivyādha viṃśatyā tat adbhutam iva abhavat
4. tataḥ pratāpavān mādrīputraḥ anyat dhanuḥ ādāya
karṇam viṃśatyā vivyādha tat adbhutam iva abhavat
4. Then, the mighty son of Madri (Sahadeva), taking another bow, struck Karna with twenty arrows; this seemed truly astonishing.
तस्य कर्णो हयान्हत्वा शरैः संनतपर्वभिः ।
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् ॥५॥
5. tasya karṇo hayānhatvā śaraiḥ saṁnataparvabhiḥ ,
sārathiṁ cāsya bhallena drutaṁ ninye yamakṣayam.
5. tasya karṇaḥ hayān hatvā śaraiḥ saṃnataparvabhiḥ
sārathim ca asya bhallena drutam ninye yamakṣayam
5. karṇaḥ tasya hayān saṃnataparvabhiḥ śaraiḥ hatvā
ca asya sārathim bhallena drutam yamakṣayam ninye
5. Karna, having struck down Sahadeva's horses with sharp-pointed arrows, then swiftly dispatched his charioteer to the abode of Yama (yamakṣayam) with a broad-headed arrow.
विरथः सहदेवस्तु खड्गं चर्म समाददे ।
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव ॥६॥
6. virathaḥ sahadevastu khaḍgaṁ carma samādade ,
tadapyasya śaraiḥ karṇo vyadhamatprahasanniva.
6. virathaḥ sahadevaḥ tu khaḍgam carma sam ā dade
tat api asya śaraiḥ karṇaḥ vyadhamat prahasan iva
6. tu virathaḥ sahadevaḥ khaḍgam carma ca samādade
karṇaḥ asya tat api śaraiḥ prahasan iva vyadhamat
6. But Sahadeva, now dismounted from his chariot, took up his sword and shield. Karna, as if amused, then shattered even those (weapons) with his arrows.
ततो गुर्वीं महाघोरां हेमचित्रां महागदाम् ।
प्रेषयामास समरे वैकर्तनरथं प्रति ॥७॥
7. tato gurvīṁ mahāghorāṁ hemacitrāṁ mahāgadām ,
preṣayāmāsa samare vaikartanarathaṁ prati.
7. tataḥ gurvīm mahāghorām hemacitrām mahāgadām
preṣayāmāsa samare vaikartana-ratham prati
7. tataḥ samare gurvīm mahāghorām hemacitrām
mahāgadām vaikartana-ratham prati preṣayāmāsa
7. Then, in battle, he hurled a heavy, very dreadful, gold-adorned great mace towards Karna's chariot.
तामापतन्तीं सहसा सहदेवप्रवेरिताम् ।
व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् ॥८॥
8. tāmāpatantīṁ sahasā sahadevapraveritām ,
vyaṣṭambhayaccharaiḥ karṇo bhūmau caināmapātayat.
8. tām āpatantīm sahasā sahadeva-praveritām
vyaṣṭambhayat śaraiḥ karṇaḥ bhūmau ca enām apātayat
8. karṇaḥ tām sahasā sahadeva-praveritām āpatantīm
śaraiḥ vyaṣṭambhayat ca enām bhūmau apātayat
8. Karna, with his arrows, stopped that mace which was suddenly descending, hurled by Sahadeva, and then made it fall to the ground.
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः ।
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः ॥९॥
9. gadāṁ vinihatāṁ dṛṣṭvā sahadevastvarānvitaḥ ,
śaktiṁ cikṣepa karṇāya tāmapyasyācchinaccharaiḥ.
9. gadām vinihatām dṛṣṭvā sahadevaḥ tvarā-anvitaḥ
śaktim cikṣepa karṇāya tām api asya acchinat śaraiḥ
9. gadām vinihatām dṛṣṭvā,
sahadevaḥ tvarā-anvitaḥ karṇāya śaktim cikṣepa; karṇaḥ tām api asya śaraiḥ acchinat
9. Having seen the mace struck down, Sahadeva, with haste, threw a spear (śakti) at Karna; but Karna also cut that (spear) off with his arrows.
ससंभ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात् ।
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् ।
रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति ॥१०॥
10. sasaṁbhramastatastūrṇamavaplutya rathottamāt ,
sahadevo mahārāja dṛṣṭvā karṇaṁ vyavasthitam ,
rathacakraṁ tato gṛhya mumocādhirathiṁ prati.
10. sa-saṃbhramaḥ tataḥ tūrṇam avaplutya
ratha-uttamāt sahadevaḥ mahārāja
dṛṣṭvā karṇam vyavasthitam ratha-cakram
tataḥ gṛhya mumoca adhirathim prati
10. mahārāja,
tataḥ sa-saṃbhramaḥ sahadevaḥ tūrṇam ratha-uttamāt avaplutya,
karṇam vyavasthitam dṛṣṭvā,
tataḥ ratha-cakram gṛhya adhirathim prati mumoca
10. O great king, then Sahadeva, agitated, quickly jumped down from his excellent chariot, and having seen Karna standing firm, he then took a chariot wheel and hurled it at Karna.
तमापतन्तं सहसा कालचक्रमिवोद्यतम् ।
शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः ॥११॥
11. tamāpatantaṁ sahasā kālacakramivodyatam ,
śarairanekasāhasrairacchinatsūtanandanaḥ.
11. tam āpatantam sahasā kālacakram iva udyatam
śaraiḥ anekasāhasraiḥ acchinat sūtanandanaḥ
11. sūtanandanaḥ tam sahasā udyatam kālacakram
iva āpatantam anekasāhasraiḥ śaraiḥ acchinat
11. The son of Sūta (Karṇa) cut him, who was rushing forth suddenly like the uplifted wheel of time, with many thousands of arrows.
तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना ।
वार्यमाणश्च विशिखैः सहदेवो रणं जहौ ॥१२॥
12. tasmiṁstu vitathe cakre kṛte tena mahātmanā ,
vāryamāṇaśca viśikhaiḥ sahadevo raṇaṁ jahau.
12. tasmin tu vitathe cakre kṛte tena mahātmanā
vāryamāṇaḥ ca viśikhaiḥ sahadevaḥ raṇam jahau
12. tu tasmin mahātmanā tena kṛte vitathe cakre,
sahadevaḥ ca viśikhaiḥ vāryamāṇaḥ raṇam jahau
12. But when that futile strategy was employed by the great-souled one (Karṇa), Sahadeva, being warded off by arrows, abandoned the battle.
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ ।
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते ॥१३॥
13. tamabhidrutya rādheyo muhūrtādbharatarṣabha ,
abravītprahasanvākyaṁ sahadevaṁ viśāṁ pate.
13. tam abhidrutya rādheyaḥ muhūrtāt bharatarṣabha
abravīt prahasan vākyam sahadevam viśām pate
13. bharatarṣabha,
viśām pate,
rādheyaḥ tam abhidrutya muhūrtāt prahasan sahadevam vākyam abravīt
13. O best of Bharatas, O lord of the people, the son of Rādhā (Karṇa), having rushed towards him (Sahadeva), spoke these words to Sahadeva with a smile after a moment.
मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह ।
सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः ॥१४॥
14. mā yudhyasva raṇe vīra viśiṣṭai rathibhiḥ saha ,
sadṛśairyudhya mādreya vaco me mā viśaṅkithāḥ.
14. mā yudhyasva raṇe vīra viśiṣṭaiḥ rathibhiḥ saha
sadṛśaiḥ yudhya mādreya vacaḥ me mā viśaṅkithāḥ
14. vīra mādreya,
raṇe viśiṣṭaiḥ rathibhiḥ saha mā yudhyasva.
sadṛśaiḥ yudhya.
me vacaḥ mā viśaṅkithāḥ
14. O hero, O son of Mādrī, do not fight in battle with distinguished charioteers. Fight with your equals. Do not doubt my words.
अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः ।
एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह ।
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे ॥१५॥
15. athainaṁ dhanuṣo'greṇa tudanbhūyo'bravīdvacaḥ ,
eṣo'rjuno raṇe yatto yudhyate kurubhiḥ saha ,
tatra gacchasva mādreya gṛhaṁ vā yadi manyase.
15. atha enam dhanuṣaḥ agreṇa tudan bhūyaḥ
abravīt vacaḥ eṣaḥ arjunaḥ raṇe
yattaḥ yudhyate kurubhiḥ saha tatra
gacchasva mādreya gṛham vā yadi manyase
15. atha dhanuṣaḥ agreṇa enam tudan bhūyaḥ
vacaḥ abravīt eṣaḥ arjunaḥ raṇe
kurubhiḥ saha yattaḥ yudhyate mādreya
yadi manyase tatra vā gṛham gacchasva
15. Then, prodding him with the tip of his bow, he spoke further words: 'This Arjuna is vigorously engaged in battle, fighting with the Kurus. O son of Madri, go there, or return home, if you wish.'
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः ।
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव ॥१६॥
16. evamuktvā tu taṁ karṇo rathena rathināṁ varaḥ ,
prāyātpāñcālapāṇḍūnāṁ sainyāni prahasanniva.
16. evam uktvā tu tam karṇaḥ rathena rathinām varaḥ
prāyāt pāñcālapaṇḍūnām sainyāni prahasan iva
16. karṇaḥ rathinām varaḥ tam evam uktvā tu prahasan
iva rathena pāñcālapaṇḍūnām sainyāni prāyāt
16. Having spoken thus to him, Karna, the best of charioteers, proceeded with his chariot towards the armies of the Panchalas and Pandavas, as if laughing.
वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा ।
कुन्त्याः स्मृत्वा वचो राजन्सत्यसंधो महारथः ॥१७॥
17. vadhaprāptaṁ tu mādreyaṁ nāvadhītsamare'rihā ,
kuntyāḥ smṛtvā vaco rājansatyasaṁdho mahārathaḥ.
17. vadhaprāptam tu mādreyam na avadhīt samare arihā
kuntyāḥ smṛtvā vacaḥ rājan satyasaṃdhaḥ mahārathaḥ
17. rājan arihā satyasaṃdhaḥ mahārathaḥ tu kuntyāḥ
vacaḥ smṛtvā vadhaprāptam mādreyam samare na avadhīt
17. But O king, the destroyer of enemies (arihā), that great charioteer (mahāratha), firm in his vow (satyasaṃdha), did not kill the son of Madri (Mādreya) in battle, even though he was within his grasp for slaughter, having remembered Kunti's words.
सहदेवस्ततो राजन्विमनाः शरपीडितः ।
कर्णवाक्शल्यतप्तश्च जीवितान्निरविद्यत ॥१८॥
18. sahadevastato rājanvimanāḥ śarapīḍitaḥ ,
karṇavākśalyataptaśca jīvitānniravidyata.
18. sahadevaḥ tataḥ rājan vimanāḥ śarapīḍitaḥ
karṇavākśalyataptaḥ ca jīvitāt niravidyata
18. rājan tataḥ sahadevaḥ vimanāḥ śarapīḍitaḥ
ca karṇavākśalyataptaḥ jīvitāt niravidyata
18. Then, O king, Sahadeva, dejected, wounded by arrows, and tormented by Karna's arrow-like words, became disgusted with life.
आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः ।
जनमेजयस्य समरे त्वरायुक्तो महारथः ॥१९॥
19. āruroha rathaṁ cāpi pāñcālyasya mahātmanaḥ ,
janamejayasya samare tvarāyukto mahārathaḥ.
19. ārūroha ratham ca api pāñcālyasya mahātmanaḥ
janamejayasya samare tvarāyuktaḥ mahārathaḥ
19. tvarāyuktaḥ mahārathaḥ ca api samare mahātmanaḥ
pāñcālyasya janamejayasya ratham ārūroha
19. The great charioteer, filled with eagerness, also ascended the chariot of the great-souled Pāñcāla prince, Janamejaya, in the battle.
विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् ।
मद्रराजः शरौघेण छादयामास धन्विनम् ॥२०॥
20. virāṭaṁ sahasenaṁ tu droṇārthe drutamāgatam ,
madrarājaḥ śaraugheṇa chādayāmāsa dhanvinam.
20. virāṭam sahasenam tu droṇārthe drutam āgatam
madrarājaḥ śaraugheṇa chādayāmāsa dhanvinam
20. tu madrarājaḥ droṇārthe drutam sahasenam āgatam
dhanvinam virāṭam śaraugheṇa chādayāmāsa
20. But the king of Madra (Śalya) covered Virāṭa, the bowman who had swiftly arrived with his army to confront Droṇa, with a shower of arrows.
तयोः समभवद्युद्धं समरे दृढधन्विनोः ।
यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा ॥२१॥
21. tayoḥ samabhavadyuddhaṁ samare dṛḍhadhanvinoḥ ,
yādṛśaṁ hyabhavadrājañjambhavāsavayoḥ purā.
21. tayoḥ samabhavat yuddham samare dṛḍhadhanvinoḥ
yādṛśam hi abhavat rājan jambhavāsavayoḥ purā
21. rājan,
tayoḥ dṛḍhadhanvinoḥ samare yādṛśam yuddham samabhavat hi,
purā jambhavāsavayoḥ abhavat
21. O King, a battle occurred between those two firm bowmen in the fight, just as it had formerly happened between Jambha and Vāsava (Indra).
मद्रराजो महाराज विराटं वाहिनीपतिम् ।
आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् ॥२२॥
22. madrarājo mahārāja virāṭaṁ vāhinīpatim ,
ājaghne tvaritaṁ tīkṣṇaiḥ śatena nataparvaṇām.
22. madrarājaḥ mahārāja virāṭam vāhinīpatim
ājaghne tvaritam tīkṣṇaiḥ śatena nataparvaṇām
22. mahārāja,
madrarājaḥ tvaritam vāhinīpatim virāṭam tīkṣṇaiḥ nataparvaṇām śatena ājaghne
22. O great king, the king of Madra swiftly struck Virāṭa, the commander of the army, with a hundred sharp, well-jointed arrows.
प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः ।
पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह ॥२३॥
23. prativivyādha taṁ rājā navabhirniśitaiḥ śaraiḥ ,
punaścaiva trisaptatyā bhūyaścaiva śatena ha.
23. prativivyādha taṃ rājā navabhiḥ niśitaiḥ śaraiḥ
punaḥ ca eva trisaptatyā bhūyaḥ ca eva śatena ha
23. rājā taṃ navabhiḥ niśitaiḥ śaraiḥ prativivyādha
punaḥ ca eva trisaptatyā bhūyaḥ ca eva śatena ha
23. The king retaliated by piercing him with nine sharp arrows, then again with seventy-three, and further with a hundred (arrows).
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः ।
सूतं ध्वजं च समरे रथोपस्थादपातयत् ॥२४॥
24. tasya madrādhipo hatvā caturo rathavājinaḥ ,
sūtaṁ dhvajaṁ ca samare rathopasthādapātayat.
24. tasya madrādhipaḥ hatvā caturaḥ rathavājinaḥ
sūtaṃ dhvajaṃ ca samare rathopasthāt apātayat
24. madrādhipaḥ tasya caturaḥ rathavājinaḥ sūtaṃ ca
dhvajaṃ ca samare hatvā rathopasthāt apātayat
24. The king of Madra, having killed his four chariot horses, and struck down his charioteer and banner in battle, then made him fall from his chariot-seat.
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।
तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान् ॥२५॥
25. hatāśvāttu rathāttūrṇamavaplutya mahārathaḥ ,
tasthau visphārayaṁścāpaṁ vimuñcaṁśca śitāñśarān.
25. hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
tasthau visphārayan ca cāpam vimuñcan ca śitān śarān
25. tu mahārathaḥ hatāśvāt rathāt tūrṇam avaplutya
cāpam visphārayan ca śitān śarān vimuñcan ca tasthau
25. But the great warrior, quickly leaping down from his chariot with its horses slain, stood there, stretching his bow and releasing sharp arrows.
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् ।
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ॥२६॥
26. śatānīkastato dṛṣṭvā bhrātaraṁ hatavāhanam ,
rathenābhyapatattūrṇaṁ sarvalokasya paśyataḥ.
26. śatānīkaḥ tataḥ dṛṣṭvā bhrātaraṃ hatavāhanam
rathena abhyapatat tūrṇam sarvalokasya paśyataḥ
26. tataḥ śatānīkaḥ hatavāhanam bhrātaram dṛṣṭvā
rathena tūrṇam abhyapatat sarvalokasya paśyataḥ
26. Shātānīka, upon seeing his brother whose mounts were destroyed, then quickly rushed (to his aid) with his chariot, while all the people watched.
शतानीकमथायान्तं मद्रराजो महामृधे ।
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् ॥२७॥
27. śatānīkamathāyāntaṁ madrarājo mahāmṛdhe ,
viśikhairbahubhirviddhvā tato ninye yamakṣayam.
27. śatānīkam atha āyāntam madrarājaḥ mahāmṛdhe
viśikhaiḥ bahubhiḥ viddhvā tataḥ ninye yamakṣayam
27. atha mahāmṛdhe madrarājaḥ āyāntam śatānīkam
bahubhiḥ viśikhaiḥ viddhvā tataḥ yamakṣayam ninye
27. Then, in the great battle, the king of Madra, having pierced Śatānīka, who was advancing, with many arrows, sent him to the abode of Yama (the god of death).
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः ।
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् ॥२८॥
28. tasmiṁstu nihate vīre virāṭo rathasattamaḥ ,
āruroha rathaṁ tūrṇaṁ tameva dhvajamālinam.
28. tasmin tu nihate vīre virāṭaḥ rathasattamaḥ
āruruha ratham tūrṇam tam eva dhvajamālinam
28. tu tasmin vīre nihate virāṭaḥ rathasattamaḥ
tūrṇam tam eva dhvajamālinam ratham āruruha
28. But when that hero was killed, Virāṭa, the most excellent charioteer, quickly mounted that very chariot, which was adorned with banners.
ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः ।
मद्रराजरथं तूर्णं छादयामास पत्रिभिः ॥२९॥
29. tato visphārya nayane krodhāddviguṇavikramaḥ ,
madrarājarathaṁ tūrṇaṁ chādayāmāsa patribhiḥ.
29. tataḥ visphārya nayane krodhāt dviguṇavikramaḥ
madrarājaratham tūrṇam chādayāmāsa patribhiḥ
29. tataḥ krodhāt dviguṇavikramaḥ nayane visphārya
tūrṇam madrarājaratham patribhiḥ chādayāmāsa
29. Then, his prowess doubled by anger, Virāṭa widened his eyes and quickly covered the chariot of the king of Madra with arrows.
ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम् ।
आजघानोरसि दृढं विराटं वाहिनीपतिम् ॥३०॥
30. tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām ,
ājaghānorasi dṛḍhaṁ virāṭaṁ vāhinīpatim.
30. tataḥ madrādhipaḥ kruddhaḥ śatena nataparvaṇām
ājaghāna urasi dṛḍham virāṭam vāhinīpatim
30. tataḥ kruddhaḥ madrādhipaḥ śatena nataparvaṇām
urasi dṛḍham vāhinīpatim virāṭam ājaghāna
30. Then, the enraged lord of Madra firmly struck Virāṭa, the commander of the army, in the chest with a hundred bent-jointed arrows.
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ ।
सारथिस्तमपोवाह समरे शरविक्षतम् ॥३१॥
31. so'tividdho mahārāja rathopastha upāviśat ,
kaśmalaṁ cāviśattīvraṁ virāṭo bharatarṣabha ,
sārathistamapovāha samare śaravikṣatam.
31. saḥ atividdhaḥ mahārāja rathopasthe
upāviśat | kaśmalaṃ ca āviśat
tīvraṃ virāṭaḥ bharatarṣabha | sārathiḥ
tam apovāha samare śaravikṣatam
31. mahārāja bharatarṣabha saḥ atividdhaḥ
virāṭaḥ rathopasthe upāviśat
ca tīvraṃ kaśmalaṃ āviśat sārathiḥ
śaravikṣatam tam samare apovāha
31. O great king, Virāṭa, severely wounded, sat down on the floor of his chariot. An intense stupor (kaśmala) then overcame him, O best of Bhāratas. His charioteer drove him, who was pierced by arrows, away from the battlefield.
ततः सा महती सेना प्राद्रवन्निशि भारत ।
वध्यमाना शरशतैः शल्येनाहवशोभिना ॥३२॥
32. tataḥ sā mahatī senā prādravanniśi bhārata ,
vadhyamānā śaraśataiḥ śalyenāhavaśobhinā.
32. tataḥ sā mahatī senā prādravan niśi bhārata
| vadhyamānā śaraśataiḥ śalyena āhavaśobhinā
32. bhārata tataḥ sā mahatī senā,
āhavaśobhinā śalyena śaraśataiḥ vadhyamānā,
niśi prādravan
32. Then, O Bhārata, that large army fled during the night, being struck down by hundreds of arrows from Śalya, who was shining brilliantly in battle.
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनंजयौ ।
प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ॥३३॥
33. tāṁ dṛṣṭvā vidrutāṁ senāṁ vāsudevadhanaṁjayau ,
prāyātāṁ tatra rājendra yatra śalyo vyavasthitaḥ.
33. tām dṛṣṭvā vidrutām senām vāsudevadhanaṃjayau |
prāyātām tatra rājendra yatra śalyaḥ vyavasthitaḥ
33. rājendra vāsudevadhanaṃjayau tām vidrutām senām
dṛṣṭvā tatra prāyātām yatra śalyaḥ vyavasthitaḥ
33. O king of kings (Rajendra), upon seeing that army in retreat, Kṛṣṇa (Vāsudeva) and Arjuna (Dhanañjaya) went to the place where Śalya was positioned.
तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्बुसः ।
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ॥३४॥
34. tau tu pratyudyayau rājanrākṣasendro hyalambusaḥ ,
aṣṭacakrasamāyuktamāsthāya pravaraṁ ratham.
34. tau tu prati udyayau rājan rākṣasa indraḥ hi alambusaḥ
| aṣṭacakrasamāyuktam āsthāya pravaram ratham
34. rājan tu alambusaḥ rākṣasa indraḥ,
aṣṭacakrasamāyuktam pravaram ratham āsthāya,
hi tau prati udyayau
34. However, O king, Alambusa, the lord of the Rākṣasas, mounting his excellent chariot equipped with eight wheels, advanced to confront those two.
तुरंगममुखैर्युक्तं पिशाचैर्घोरदर्शनैः ।
लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् ।
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् ॥३५॥
35. turaṁgamamukhairyuktaṁ piśācairghoradarśanaiḥ ,
lohitārdrapatākaṁ taṁ raktamālyavibhūṣitam ,
kārṣṇāyasamayaṁ ghoramṛkṣacarmāvṛtaṁ mahat.
35. turaṅgamamukhaiḥ yuktam piśācaiḥ
ghoradarśanaiḥ lohitārdrapatākam
tam raktamālyavibhūṣitam kārṣṇāyasamayam
ghoram ṛkṣacarmāvṛtam mahat
35. tam mahat ghoram kārṣṇāyasamayam
ṛkṣacarmāvṛtam lohitārdrapatākam
raktamālyavibhūṣitam turaṅgamamukhaiḥ
ghoradarśanaiḥ piśācaiḥ yuktam
35. That immense, terrifying banner, made of black iron and covered with a bear skin, was drenched in blood and decorated with red garlands; it was attended by dreadful-looking demons with horse-like faces.
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता ।
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ॥३६॥
36. raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā ,
dhvajenocchritatuṇḍena gṛdhrarājena rājatā.
36. raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā
dhvajena ucchritatuṇḍena gṛdhrarājena rājatā
36. (saḥ) dhvajena ucchritatuṇḍena raudreṇa citrapakṣeṇa
vivṛtākṣeṇa kūjatā rājatā gṛdhrarājena (yuktaḥ babhau)
36. It shone due to a banner with a raised beak, and due to a vulture-king who was fierce, with colorful wings, wide-open eyes, cawing, and shining.
स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः ।
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् ।
किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ॥३७॥
37. sa babhau rākṣaso rājanbhinnāñjanacayopamaḥ ,
rurodhārjunamāyāntaṁ prabhañjanamivādrirāṭ ,
kiranbāṇagaṇānrājañśataśo'rjunamūrdhani.
37. sa babhau rākṣasaḥ rājan
bhinnāñjanacayopamaḥ rurodha arjunam āyāntam
prabhañjanam iva adrirāṭ kiran
bāṇagaṇān rājan śataśaḥ arjunamūrdhani
37. rājan saḥ rākṣasaḥ bhinnāñjanacayopamaḥ babhau rājan (saḥ) arjunamūrdhani bāṇagaṇān śataśaḥ kiran,
āyāntam arjunam prabhañjanam iva adrirāṭ rurodha
37. That demon, O King, shone like a heap of broken collyrium. O King, showering hundreds of arrows upon Arjuna's head, he obstructed the approaching Arjuna just as a great mountain obstructs a strong wind.
अतितीव्रमभूद्युद्धं नरराक्षसयोर्मृधे ।
द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ ॥३८॥
38. atitīvramabhūdyuddhaṁ nararākṣasayormṛdhe ,
draṣṭṝṇāṁ prītijananaṁ sarveṣāṁ bharatarṣabha.
38. atitīvram abhūt yuddham nara-rākṣasayoḥ mṛdhe
draṣṭṝṇām prītijananam sarveṣām bharatarṣabha
38. bharatarṣabha mṛdhe nara-rākṣasayoḥ yuddham atitīvram abhūt,
(tat ca) sarveṣām draṣṭṝṇām prītijananam (āsīt)
38. O best of Bharatas, a very fierce battle took place in that combat between the man and the demon, and it generated joy for all the spectators.
तमर्जुनः शतेनैव पत्रिणामभ्यताडयत् ।
नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम् ॥३९॥
39. tamarjunaḥ śatenaiva patriṇāmabhyatāḍayat ,
navabhiśca śitairbāṇaiściccheda dhvajamucchritam.
39. tam arjunaḥ śatenā eva patrinām abhyatāḍayat
navabhiḥ ca śitaiḥ bāṇaiḥ cicheda dhvajam ucchritam
39. arjunaḥ tam patrinām śatenā eva abhyatāḍayat ca
navabhiḥ śitaiḥ bāṇaiḥ ucchritam dhvajam cicheda
39. Arjuna struck him with a hundred arrows. Then, with nine sharp arrows, he cut down his elevated banner.
सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् ।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ।
विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् ॥४०॥
40. sārathiṁ ca tribhirbāṇaistribhireva triveṇukam ,
dhanurekena ciccheda caturbhiścaturo hayān ,
virathasyodyataṁ khaḍgaṁ śareṇāsya dvidhācchinat.
40. sārathim ca tribhiḥ bāṇaiḥ tribhiḥ eva
triveṇukam dhanuḥ ekena cicheda caturbhiḥ
ca caturaḥ hayān virathasya udyatam
khaḍgam śareṇa asya dvidhā acchinat
40. sārathim ca tribhiḥ bāṇaiḥ tribhiḥ eva
triveṇukam ekena dhanuḥ cicheda ca
caturbhiḥ caturaḥ hayān virathasya asya
udyatam khaḍgam śareṇa dvidhā acchinat
40. With three arrows, (Arjuna) struck the charioteer, and with three more, the three-shafted staff. He cut the bow with one (arrow) and the four horses with four (arrows). Then, with an arrow, he split his raised sword into two, as he was now without a chariot.
अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ ।
पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् ॥४१॥
41. athainaṁ niśitairbāṇaiścaturbhirbharatarṣabha ,
pārtho'rdayadrākṣasendraṁ sa viddhaḥ prādravadbhayāt.
41. atha enam niśitaiḥ bāṇaiḥ caturbhiḥ bharatarṣabha pārthaḥ
ardayat rākṣasa indram sa viddhaḥ prādravat bhayāt
41. atha bharatarṣabha pārthaḥ niśitaiḥ caturbhiḥ bāṇaiḥ
enam rākṣasa indram ardayat sa viddhaḥ bhayāt prādravat
41. O best of Bhāratas (bharatarṣabha), Pārtha then tormented that chief of Rākṣasas with four sharp arrows. Wounded, he fled out of fear.
तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ ।
किरञ्शरगणान्राजन्नरवारणवाजिषु ॥४२॥
42. taṁ vijityārjunastūrṇaṁ droṇāntikamupāyayau ,
kirañśaragaṇānrājannaravāraṇavājiṣu.
42. tam vijitya arjunaḥ tūrṇam droṇāntikam upāyayau
kiran śaragaṇān rājan naravāraṇavājiṣu
42. arjunaḥ tam vijitya tūrṇam droṇāntikam upāyayau
rājan naravāraṇavājiṣu śaragaṇān kiran
42. Having defeated him, Arjuna quickly went near Drona, O King, scattering multitudes of arrows upon warriors, elephants, and horses.
वध्यमाना महाराज पाण्डवेन यशस्विना ।
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ॥४३॥
43. vadhyamānā mahārāja pāṇḍavena yaśasvinā ,
sainikā nyapatannurvyāṁ vātanunnā iva drumāḥ.
43. vadhyamānāḥ mahārāja pāṇḍavena yaśasvinā
sainikāḥ nyapatan urvyām vātanunnāḥ iva drumāḥ
43. mahārāja,
yaśasvinā pāṇḍavena vadhyamānāḥ sainikāḥ vātanunnāḥ drumāḥ iva urvyām nyapatan.
43. O great king, as they were being struck down by the glorious son of Pāṇḍu, the soldiers fell to the ground like trees uprooted by the wind.
तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना ।
संप्राद्रवद्बलं सर्वं पुत्राणां ते विशां पते ॥४४॥
44. teṣu tūtsādyamāneṣu phalgunena mahātmanā ,
saṁprādravadbalaṁ sarvaṁ putrāṇāṁ te viśāṁ pate.
44. teṣu tu utsādyamāneṣu phalgunena mahātmanā
samprādravat balam sarvam putrāṇām te viśām pate
44. viśām pate,
teṣu mahātmanā phalgunena utsādyamāneṣu tu,
te putrāṇām sarvam balam samprādravat.
44. Indeed, when they were being annihilated by the great-souled (mahātman) Arjuna, all of the army of your sons, O lord of men, completely fled.