Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-155

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्राह्मण उवाच ।
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् ।
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥१॥
1. brāhmaṇa uvāca ,
amarṣī drupado rājā karmasiddhāndvijarṣabhān ,
anvicchanparicakrāma brāhmaṇāvasathānbahūn.
1. brāhmaṇaḥ uvāca amarṣī drupadaḥ rājā karmasiddhān
dvijarṣabhān anvicchan paricakrāma brāhmaṇāvasathān bahūn
1. The Brahmin said: "King Drupada, full of resentment, wandered around, searching many settlements of brahmins, particularly those excellent ones who had achieved their aims through their ritual (karma) power."
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः ।
नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥२॥
2. putrajanma parīpsanvai śokopahatacetanaḥ ,
nāsti śreṣṭhaṁ mamāpatyamiti nityamacintayat.
2. putrajanma parīpsan vai śokopahatacetanaḥ na
asti śreṣṭham mama apatyam iti nityam acintayat
2. Indeed, intensely desiring the birth of a son, his mind afflicted by sorrow, he constantly pondered, 'I have no excellent offspring.'
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् ।
निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥३॥
3. jātānputrānsa nirvedāddhigbandhūniti cābravīt ,
niḥśvāsaparamaścāsīddroṇaṁ praticikīrṣayā.
3. jātān putrān sa nirvedāt dhik bandhūn iti ca abravīt
niḥśvāsaparamaḥ ca āsīt droṇam praticikīrṣayā
3. Out of despair, he scorned his born sons, saying, 'Fie upon these kinsmen!' And he was consumed by deep sighs, driven by the desire to retaliate against Droṇa.
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च ।
क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ।
प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥४॥
4. prabhāvaṁ vinayaṁ śikṣāṁ droṇasya caritāni ca ,
kṣātreṇa ca balenāsya cintayannānvapadyata ,
pratikartuṁ nṛpaśreṣṭho yatamāno'pi bhārata.
4. prabhāvam vinayam śikṣām droṇasya
caritāni ca | kṣātreṇa ca balena asya
cintayan anvapadyata | pratikartum
nṛpaśreṣṭhaḥ yatamānaḥ api bhārata
4. O Bhārata, the best among kings, even while striving to retaliate, became engrossed in contemplating Droṇa's influence, discipline, instruction, and deeds, as well as his kshatriya (kṣātra) strength.
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् ।
ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥५॥
5. abhitaḥ so'tha kalmāṣīṁ gaṅgākūle paribhraman ,
brāhmaṇāvasathaṁ puṇyamāsasāda mahīpatiḥ.
5. abhitaḥ saḥ atha kalmāṣīm gaṅgākūle paribhraman
| brāhmaṇāvasatham puṇyam āsasāda mahīpatiḥ
5. Then, as he wandered around on the bank of the Gaṅgā near the Kalmāṣī river, that king (mahīpati) reached a sacred dwelling place of brāhmaṇas.
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः ।
तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥६॥
6. tatra nāsnātakaḥ kaścinna cāsīdavratī dvijaḥ ,
tathaiva nāmahābhāgaḥ so'paśyatsaṁśitavratau.
6. tatra na asnātakaḥ kaścit na ca āsīt avratī dvijaḥ
| tathā eva na amāhābhāgaḥ saḥ apaśyat saṃśitavratau
6. There, no one was an unbathed student (asnātaka), nor was any brahmin (dvija) without vows. Likewise, no one was without great fortune. He (the king) then saw two individuals with keen vows.
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः ।
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥७॥
7. yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ ,
saṁhitādhyayane yuktau gotrataścāpi kāśyapau.
7. yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ |
saṃhitādhyayane yuktau gotrataḥ ca api kāśyapau
7. The son of Pṛṣata (Drupada) saw Yāja and Upayāja, two Brahmarṣis, who were calm, engaged in the study of the saṃhitā (Vedic texts), and also belonged to the Kāśyapa gotra (lineage).
तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ ।
स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥८॥
8. tāraṇe yuktarūpau tau brāhmaṇāvṛṣisattamau ,
sa tāvāmantrayāmāsa sarvakāmairatandritaḥ.
8. tāraṇe yuktarūpau tau brāhmaṇau ṛṣisattamau |
saḥ tau āmantrayāmāsa sarvakāmaiḥ atandritaḥ
8. Those two brāhmaṇas, best among the sages (ṛṣis), were eminently suitable for his purpose (tāraṇe). He (the king), tirelessly, invited them with all desirable offerings.
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे ।
प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥९॥
9. buddhvā tayorbalaṁ buddhiṁ kanīyāṁsamupahvare ,
prapede chandayankāmairupayājaṁ dhṛtavratam.
9. buddhvā tayoḥ balam buddhim kanīyāṃsam upahvare
prapede chandayan kāmaiḥ upayājam dhṛtavratam
9. Having assessed their strength and intellect, he privately approached Upayāja, who was steadfast in his vows, gratifying him with gifts.
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः ।
अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥१०॥
10. pādaśuśrūṣaṇe yuktaḥ priyavāksarvakāmadaḥ ,
arhayitvā yathānyāyamupayājamuvāca saḥ.
10. pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ
arhayitvā yathānyāyam upayājam uvāca saḥ
10. He, devoted to serving his feet, speaking pleasant words, and fulfilling all desires, honored Upayāja appropriately and then spoke to him.
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ।
उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥११॥
11. yena me karmaṇā brahmanputraḥ syāddroṇamṛtyave ,
upayāja kṛte tasmingavāṁ dātāsmi te'rbudam.
11. yena me karmaṇā brahman putraḥ syāt droṇamṛtyave
upayāja kṛte tasmin gavām dātā asmi te arbudam
11. “O Brahmin (brahman), O Upayāja, through what ritual (karma) can I have a son who will be the cause of Droṇa’s demise? Once that is accomplished, I will give you a hundred million cows.”
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् ।
सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥१२॥
12. yadvā te'nyaddvijaśreṣṭha manasaḥ supriyaṁ bhavet ,
sarvaṁ tatte pradātāhaṁ na hi me'styatra saṁśayaḥ.
12. yat vā te anyat dvijaśreṣṭha manasaḥ supriyam bhavet
sarvam tat te pradātā aham na hi me asti atra saṃśayaḥ
12. “Or, O best of twice-born (dvija), whatever else might be very pleasing to your mind, I will give all of that to you. Indeed, I have no doubt about this.”
इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह ।
आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥१३॥
13. ityukto nāhamityevaṁ tamṛṣiḥ pratyuvāca ha ,
ārādhayiṣyandrupadaḥ sa taṁ paryacaratpunaḥ.
13. iti uktaḥ na aham iti evam tam ṛṣiḥ pratyuvāca ha
ārādhayiṣyan drupadaḥ saḥ tam paryacarat punaḥ
13. When addressed thus, the sage replied to him, saying, “Not I (will do it).” Drupada, intending to appease him, then served him again.
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः ।
उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥१४॥
14. tataḥ saṁvatsarasyānte drupadaṁ sa dvijottamaḥ ,
upayājo'bravīdrājankāle madhurayā girā.
14. tataḥ saṃvatsarasya ante drupadam sa dvijottamaḥ
upayājaḥ abravīt rājan kāle madhurayā girā
14. Then, at the end of a year, that excellent brahmin Upayāja addressed King Drupada opportunely, with sweet words.
ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे ।
अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥१५॥
15. jyeṣṭho bhrātā mamāgṛhṇādvicaranvananirjhare ,
aparijñātaśaucāyāṁ bhūmau nipatitaṁ phalam.
15. jyeṣṭhaḥ bhrātā mama agṛhṇāt vicaran vananirjhare
aparijñātaśaucāyām bhūmau nipatitam phalam
15. My elder brother, while wandering near a forest waterfall, picked up a fruit that had fallen on the ground, whose purity (śauca) was uncertain.
तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन् ।
विमर्शं संकरादाने नायं कुर्यात्कथंचन ॥१६॥
16. tadapaśyamahaṁ bhrāturasāṁpratamanuvrajan ,
vimarśaṁ saṁkarādāne nāyaṁ kuryātkathaṁcana.
16. tat apaśyam aham bhrātuḥ asaṃpratam anuvrajan
vimarśam saṃkarādāne na ayam kuryāt kathaṃcana
16. As I followed my brother, I saw that improper act of his. He should certainly not be considering accepting something impure.
दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः ।
विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥१७॥
17. dṛṣṭvā phalasya nāpaśyaddoṣā ye'syānubandhikāḥ ,
vivinakti na śaucaṁ yaḥ so'nyatrāpi kathaṁ bhavet.
17. dṛṣṭvā phalasya na apaśyat doṣāḥ ye asya anubandhikāḥ
vivinakti na śaucam yaḥ saḥ anyatra api katham bhavet
17. He saw the fruit but failed to perceive the faults associated with it. How can someone who does not discern purity (śauca) be capable of discerning it in other matters?
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः ।
भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ।
कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ॥१८॥
18. saṁhitādhyayanaṁ kurvanvasangurukule ca yaḥ ,
bhaikṣamucchiṣṭamanyeṣāṁ bhuṅkte cāpi sadā sadā ,
kīrtayanguṇamannānāmaghṛṇī ca punaḥ punaḥ.
18. saṃhitādhyayanam kurvan vasan gurukule
ca yaḥ bhaikṣam ucchiṣṭam anyeṣām
bhuṅkte ca api sadā sadā kīrtayan
guṇam annānām aghṛṇī ca punaḥ punaḥ
18. And he who, while diligently studying the sacred texts (saṃhitādhyayana) and residing in the guru's household (gurukula), constantly consumes the remnants of others' alms, and, being devoid of compassion, repeatedly praises the virtues of various foods.
तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा ।
तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥१९॥
19. tamahaṁ phalārthinaṁ manye bhrātaraṁ tarkacakṣuṣā ,
taṁ vai gacchasva nṛpate sa tvāṁ saṁyājayiṣyati.
19. tam aham phalārthinam manye bhrātaram tarkacakṣuṣā
tam vai gacchasva nṛpate sa tvām saṃyājayṣyati
19. With the eye of reason, I consider him, my brother, to be one who seeks rewards. O King, go to him; he will perform the sacrifice for you.
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ।
उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ।
अभिसंपूज्य पूजार्हमृषिं याजमुवाच ह ॥२०॥
20. jugupsamāno nṛpatirmanasedaṁ vicintayan ,
upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit ,
abhisaṁpūjya pūjārhamṛṣiṁ yājamuvāca ha.
20. jugupsamānaḥ nṛpatiḥ manasā idam
vicintayan upayājavacaḥ śrutvā
nṛpatiḥ sarvadharma-vit abhisaṃpūjya
pūjārham ṛṣim yājam uvāca ha
20. Feeling disgusted, the king thought this in his mind. Having heard Upayāja's words, the king, who knew all principles of natural law (dharma), greatly honored the venerable sage Yāja and then said.
अयुतानि ददान्यष्टौ गवां याजय मां विभो ।
द्रोणवैराभिसंतप्तं त्वं ह्लादयितुमर्हसि ॥२१॥
21. ayutāni dadānyaṣṭau gavāṁ yājaya māṁ vibho ,
droṇavairābhisaṁtaptaṁ tvaṁ hlādayitumarhasi.
21. ayutāni dadāni aṣṭau gavām yājaya mām vibho
droṇavairābhisaṃtaptam tvam hlādayitum arhasi
21. I will give eight myriads of cows. O powerful one, enable me to perform the sacrifice. You should gladden me, for I am tormented by my enmity with Droṇa.
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः ।
तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ॥२२॥
22. sa hi brahmavidāṁ śreṣṭho brahmāstre cāpyanuttamaḥ ,
tasmāddroṇaḥ parājaiṣīnmāṁ vai sa sakhivigrahe.
22. sa hi brahmavidām śreṣṭhaḥ brahmāstre ca api anuttamaḥ
tasmāt droṇaḥ parājaiṣīt mām vai sa sakhivigrahe
22. For he is the foremost among those who know brahman (brahman) and also unparalleled in the use of the brahmāstra. That is why Droṇa was indeed able to defeat me in the conflict with my friend.
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः ।
कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥२३॥
23. kṣatriyo nāsti tulyo'sya pṛthivyāṁ kaścidagraṇīḥ ,
kauravācāryamukhyasya bhāradvājasya dhīmataḥ.
23. kṣatriyaḥ na asti tulyaḥ asya pṛthivyām kaścit
agraṇīḥ kauravācāryamukhyasya bhāradvājasya dhīmataḥ
23. No warrior or leader on earth is equal to this intelligent son of Bharadvāja, the chief preceptor of the Kauravas.
द्रोणस्य शरजालानि प्राणिदेहहराणि च ।
षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ॥२४॥
24. droṇasya śarajālāni prāṇidehaharāṇi ca ,
ṣaḍaratni dhanuścāsya dṛśyate'pratimaṁ mahat.
24. droṇasya śarajālāni prāṇidehaharāṇi ca
ṣaḍaratni dhanuḥ ca asya dṛśyate apratimaṃ mahat
24. Drona's networks of arrows are indeed deadly, taking away the bodies of living beings. His great and matchless bow, six cubits long, is also visible.
स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् ।
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥२५॥
25. sa hi brāhmaṇavegena kṣātraṁ vegamasaṁśayam ,
pratihanti maheṣvāso bhāradvājo mahāmanāḥ.
25. sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam
pratihanti maheṣvāsaḥ bhāradvājaḥ mahāmanāḥ
25. Indeed, that noble-souled Bharadvaja (Drona), a great archer, unquestionably counters the warrior's (kṣātra) force with his brahminical energy.
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः ।
तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ॥२६॥
26. kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ ,
tasya hyastrabalaṁ ghoramaprasahyaṁ narairbhuvi.
26. kṣatrocchedāya vihitaḥ jāmadagnyaḥ iva āsthitaḥ
tasya hi astrabalaṃ ghoraṃ aprasahyaṃ naraiḥ bhuvi
26. He is positioned like Parashurama (Jamadagnya), designated for the destruction of the warrior class (kṣatra). Indeed, his formidable weapon-power is irresistible to men on earth.
ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः ।
समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ।
ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ॥२७॥
27. brāhmamuccārayaṁstejo hutāhutirivānalaḥ ,
sametya sa dahatyājau kṣatraṁ brahmapuraḥsaraḥ ,
brahmakṣatre ca vihite brahmatejo viśiṣyate.
27. brāhmaṃ uccārayan tejaḥ hutāhutiḥ
iva analaḥ sametya sa dahati ājau
kṣatraṃ brahmapuraḥsaraḥ brahmakṣatre
ca vihite brahmatejaḥ viśiṣyate
27. Manifesting his brahminical power (brahmatejas), he, like a fire fed with oblations, comes together (in battle) and consumes the warrior class (kṣatra) with his brahminical guidance (brahmapuraḥsara). And when both brahminical and warrior (kṣatra) powers are established, the brahminical power (brahmatejas) is superior.
सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् ।
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥२८॥
28. so'haṁ kṣatrabalāddhīno brahmatejaḥ prapedivān ,
droṇādviśiṣṭamāsādya bhavantaṁ brahmavittamam.
28. saḥ ahaṃ kṣatrabalāt hīnaḥ brahmatejaḥ prapedivān
droṇāt viśiṣṭam āsādya bhavantaṃ brahmavittamam
28. I am that one devoid of warrior (kṣatra) strength, who has resorted to brahminical power (brahmatejas). Having approached you, who are superior to Drona and the foremost knower of Brahman...
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ।
तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥२९॥
29. droṇāntakamahaṁ putraṁ labheyaṁ yudhi durjayam ,
tatkarma kuru me yāja nirvapāmyarbudaṁ gavām.
29. droṇāntakam aham putram labheyam yudhi durjayam
tat karma kuru me yāja nirvapāmi arbudam gavām
29. O Yāja, I wish to obtain a son who will be the destroyer of Droṇa and unconquerable in battle. Please perform that ritual (karma) for me, and I will offer ten crores of cows.
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् ।
गुर्वर्थ इति चाकाममुपयाजमचोदयत् ।
याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥३०॥
30. tathetyuktvā tu taṁ yājo yājyārthamupakalpayat ,
gurvartha iti cākāmamupayājamacodayat ,
yājo droṇavināśāya pratijajñe tathā ca saḥ.
30. tathā iti uktvā tu tam yājaḥ yājyā
artham upakalpayat guru artham iti
ca akāmam upayājam acodayat yājaḥ
droṇa vināśāya pratijajñe tathā ca saḥ
30. Having said, 'So be it,' to him, Yāja then made preparations for the (sacrificial) ritual (yajña). He urged his unwilling younger brother, Upayāja, saying 'This is for the teacher (guru),' and thus Yāja also pledged for the destruction of Droṇa.
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ।
आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥३१॥
31. tatastasya narendrasya upayājo mahātapāḥ ,
ācakhyau karma vaitānaṁ tadā putraphalāya vai.
31. tataḥ tasya narendrasya upayājaḥ mahātapāḥ
ācakhyau karma vaitānam tadā putra phalāya vai
31. Then, Upayāja, who possessed great asceticism (tapas), described to that king the Vedic ritual (karma) for the purpose of obtaining a son.
स च पुत्रो महावीर्यो महातेजा महाबलः ।
इष्यते यद्विधो राजन्भविता ते तथाविधः ॥३२॥
32. sa ca putro mahāvīryo mahātejā mahābalaḥ ,
iṣyate yadvidho rājanbhavitā te tathāvidhaḥ.
32. saḥ ca putraḥ mahāvīryaḥ mahātejāḥ mahābalaḥ
iṣyate yatvidhaḥ rājan bhavitā te tathāvidhaḥ
32. And that son, possessing immense valor, great splendor, and immense strength, O King, will be exactly the kind you desire.
भारद्वाजस्य हन्तारं सोऽभिसंधाय भूमिपः ।
आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥३३॥
33. bhāradvājasya hantāraṁ so'bhisaṁdhāya bhūmipaḥ ,
ājahre tattathā sarvaṁ drupadaḥ karmasiddhaye.
33. bhāradvājasya hantāram saḥ abhisandhāya bhūmipaḥ
ājahre tat tathā sarvam drupadaḥ karma siddhaye
33. Having resolved to bring forth the slayer of Bhāradvāja (Droṇa), that king Drupada then performed all those rituals accordingly for the success of the action (karma-siddhi).
याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा ।
प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥३४॥
34. yājastu havanasyānte devīmāhvāpayattadā ,
praihi māṁ rājñi pṛṣati mithunaṁ tvāmupasthitam.
34. yājaḥ tu havanasya ante devīm āhvāpayat tadā pra
ihi mām rājñi pṛṣati mithunam tvām upasthitam
34. Then, at the conclusion of the Vedic ritual (yajña), Yāja invoked the goddess. He said, "O Queen Pṛṣati, come forth to me! A pair (of offspring) has been presented to you (for bestowal)."
देव्युवाच ।
अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च ।
सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥३५॥
35. devyuvāca ,
avaliptaṁ me mukhaṁ brahmanpuṇyāngandhānbibharmi ca ,
sutārthenoparuddhāsmi tiṣṭha yāja mama priye.
35. devī uvāca avaliptam me mukham brahman puṇyān gandhān
bibharmi ca sutārthena uparuddhā asmi tiṣṭha yāja mama priye
35. The goddess said, "O Brahmin, my face is anointed, and I bear sacred fragrances. I am presently engaged with the matter of offspring. O my dear Yāja, please wait!"
याज उवाच ।
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् ।
कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥३६॥
36. yāja uvāca ,
yājena śrapitaṁ havyamupayājena mantritam ,
kathaṁ kāmaṁ na saṁdadhyātsā tvaṁ vipraihi tiṣṭha vā.
36. yāja uvāca yājena śrapitam havyam upayājena mantritam
katham kāmam na saṃdadhyāt sā tvam vi pra ihi tiṣṭha vā
36. Yāja said, "The oblation (havyam) has been prepared by Yāja and consecrated with mantras by Upayāja. How, then, can you (goddess) not fulfill the desire? So, you may depart or remain!"
ब्राह्मण उवाच ।
एवमुक्ते तु याजेन हुते हविषि संस्कृते ।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥३७॥
37. brāhmaṇa uvāca ,
evamukte tu yājena hute haviṣi saṁskṛte ,
uttasthau pāvakāttasmātkumāro devasaṁnibhaḥ.
37. brāhmaṇa uvāca evam ukte tu yājena hute haviṣi saṃskṛte
uttasthau pāvakāt tasmāt kumāraḥ devasaṃnibhaḥ
37. The Brahmin narrated: "When this had been thus spoken by Yāja, and the consecrated oblation (havyam) had been offered, a god-like boy arose from that fire."
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् ।
बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥३८॥
38. jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam ,
bibhratsakhaḍgaḥ saśaro dhanuṣmānvinadanmuhuḥ.
38. jvālāvarṇaḥ ghorarūpaḥ kirīṭī varma ca uttamam
bibhrat sakhaḍgaḥ saśaraḥ dhanuṣmān vinadan muhuḥ
38. He was flame-colored and of terrifying appearance, wearing a diadem. He bore excellent armor, along with a sword, and was equipped with arrows and a bow, roaring repeatedly.
सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा ।
ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥३९॥
39. so'dhyārohadrathavaraṁ tena ca prayayau tadā ,
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti.
39. saḥ adhyārohat rathavaram tena ca prayayau tadā
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhu iti
39. He ascended the excellent chariot, and then he departed on it. Following this, the delighted Pañcālas loudly proclaimed, 'Excellent! Excellent!'
भयापहो राजपुत्रः पाञ्चालानां यशस्करः ।
राज्ञः शोकापहो जात एष द्रोणवधाय वै ।
इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥४०॥
40. bhayāpaho rājaputraḥ pāñcālānāṁ yaśaskaraḥ ,
rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai ,
ityuvāca mahadbhūtamadṛśyaṁ khecaraṁ tadā.
40. bhayāpahaḥ rājaputraḥ pāñcālānām
yaśaskaraḥ rājñaḥ śokāpahaḥ jātaḥ
eṣaḥ droṇavadhāya vai iti uvāca
mahat bhūtam adṛśyam khecaram tadā
40. This prince, who removes the fear of the Pañcālas and brings them glory, has become the dispeller of the king's sorrow, for he is indeed destined for the slaying of Droṇa. Thus spoke a great, invisible, sky-dwelling being at that time.
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता ।
सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ॥४१॥
41. kumārī cāpi pāñcālī vedimadhyātsamutthitā ,
subhagā darśanīyāṅgī vedimadhyā manoramā.
41. kumārī ca api pāñcālī vedimadhyāt samutthitā
subhagā darśanīyāṅgī vedimadhyā manoramā
41. And the maiden Pañcālī (Draupadī) also arose from the middle of the sacrificial altar (vedi). She was auspicious, possessing beautiful limbs, altar-born, and enchanting.
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ।
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥४२॥
42. śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā ,
mānuṣaṁ vigrahaṁ kṛtvā sākṣādamaravarṇinī.
42. śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā
mānuṣam vigraham kṛtvā sākṣāt amaravarṇinī
42. She was dark-complexioned (śyāmā), with eyes like lotus petals and dark, curly hair. Having assumed a human form, she was directly a celestial beauty.
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ।
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ॥४३॥
43. nīlotpalasamo gandho yasyāḥ krośātpravāyati ,
yā bibharti paraṁ rūpaṁ yasyā nāstyupamā bhuvi.
43. nīlotpalasamaḥ gandhaḥ yasyāḥ krośāt pravāyati yā
bibharti param rūpam yasyāḥ na asti upamā bhuvi
43. Whose fragrance is like that of a blue lotus, spreading for a distance of a krośa, she bears supreme beauty, and on earth, there is no one who can compare to her.
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी ।
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥४४॥
44. tāṁ cāpi jātāṁ suśroṇīṁ vāguvācāśarīriṇī ,
sarvayoṣidvarā kṛṣṇā kṣayaṁ kṣatraṁ ninīṣati.
44. tām ca api jātām suśroṇīm vāk uvāca aśarīriṇī
sarvayoṣidvarā kṛṣṇā kṣayam kṣatram ninīṣati
44. And to that beautiful-hipped woman, who had just been born, a bodiless voice spoke, saying, 'Kṛṣṇā, the best of all women, desires to lead the warrior class to ruin.'
सुरकार्यमियं काले करिष्यति सुमध्यमा ।
अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥४५॥
45. surakāryamiyaṁ kāle kariṣyati sumadhyamā ,
asyā hetoḥ kṣatriyāṇāṁ mahadutpatsyate bhayam.
45. surakāryam iyam kāle kariṣyati sumadhyamā asyā
hetoḥ kṣatriyāṇām mahat utpatsyate bhayam
45. This slender-waisted woman will, in due course, perform the work of the gods. Because of her, a great fear will arise for the warrior class.
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसंघवत् ।
न चैतान्हर्षसंपूर्णानियं सेहे वसुंधरा ॥४६॥
46. tacchrutvā sarvapāñcālāḥ praṇeduḥ siṁhasaṁghavat ,
na caitānharṣasaṁpūrṇāniyaṁ sehe vasuṁdharā.
46. tat śrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat
na ca etān harṣasaṃpūrṇān iyam sehe vasundharā
46. Having heard that, all the Pāñcālas roared like a multitude of lions. And the Earth could not bear them, so completely were they filled with joy.
तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी ।
न वै मदन्यां जननीं जानीयातामिमाविति ॥४७॥
47. tau dṛṣṭvā pṛṣatī yājaṁ prapede vai sutārthinī ,
na vai madanyāṁ jananīṁ jānīyātāmimāviti.
47. tau dṛṣṭvā pṛṣatī yājam prapede vai sutārthinī
na vai mat anyām jananīm jānīyātām imau iti
47. Having seen them, Pṛṣatī, desiring a son, indeed approached Yāja, [thinking], 'Truly, these two should not acknowledge any mother other than me.'
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ।
तयोश्च नामनी चक्रुर्द्विजाः संपूर्णमानसाः ॥४८॥
48. tathetyuvāca tāṁ yājo rājñaḥ priyacikīrṣayā ,
tayośca nāmanī cakrurdvijāḥ saṁpūrṇamānasāḥ.
48. tathā iti uvāca tām yājaḥ rājñaḥ priyacikīrṣayā
tayoḥ ca nāmanī cakruḥ dvijāḥ saṃpūrṇamānasāḥ
48. Yāja said 'So be it' to her, desiring to please the king. And the brahmins, with completely satisfied minds, gave names to the two children.
धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्संभवादपि ।
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥४९॥
49. dhṛṣṭatvādatidhṛṣṇutvāddharmāddyutsaṁbhavādapi ,
dhṛṣṭadyumnaḥ kumāro'yaṁ drupadasya bhavatviti.
49. dhṛṣṭatvāt atidhṛṣṇutvāt dharmāt dyutsambhavāt api
dhṛṣṭadyumnaḥ kumāraḥ ayam drupadasya bhavatu iti
49. Because of his audacity, his excessive insolence, and his origin from the sacred constitution (dharma) of brilliance, let this prince of Drupada be Dhṛṣṭadyumna, they said.
कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः ।
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥५०॥
50. kṛṣṇetyevābruvankṛṣṇāṁ kṛṣṇābhūtsā hi varṇataḥ ,
tathā tanmithunaṁ jajñe drupadasya mahāmakhe.
50. kṛṣṇā iti eva abruvan kṛṣṇām kṛṣṇā abhūt sā hi
varṇataḥ tathā tat mithunam jajñe drupadasya mahāmakhe
50. They indeed called her Kṛṣṇā, and she was indeed Kṛṣṇā by complexion. Thus, that pair was born in Drupada's great Vedic ritual (yajña).
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् ।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥५१॥
51. dhṛṣṭadyumnaṁ tu pāñcālyamānīya svaṁ viveśanam ,
upākarodastrahetorbhāradvājaḥ pratāpavān.
51. dhṛṣṭadyumnam tu pāñcālyam ānīya svam viveśanam
upākarot astrahetoḥ bhāradvājaḥ pratāpavān
51. But the powerful Bhāradvāja (Droṇa), having brought the Pāñcāla prince Dhṛṣṭadyumna, initiated him into his own special training (viveśanam) for the sake of weapon-knowledge.
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः ।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥५२॥
52. amokṣaṇīyaṁ daivaṁ hi bhāvi matvā mahāmatiḥ ,
tathā tatkṛtavāndroṇa ātmakīrtyanurakṣaṇāt.
52. amokṣaṇīyam daivam hi bhāvi matvā mahāmatiḥ
tathā tat kṛtavān droṇaḥ ātmakīrtyanurakṣaṇāt
52. Indeed, the great-minded Droṇa, considering that destiny (daiva) is unavoidable and imminent, did that for the preservation of his own reputation (ātman).