महाभारतः
mahābhārataḥ
-
book-1, chapter-155
ब्राह्मण उवाच ।
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् ।
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥१॥
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् ।
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥१॥
1. brāhmaṇa uvāca ,
amarṣī drupado rājā karmasiddhāndvijarṣabhān ,
anvicchanparicakrāma brāhmaṇāvasathānbahūn.
amarṣī drupado rājā karmasiddhāndvijarṣabhān ,
anvicchanparicakrāma brāhmaṇāvasathānbahūn.
1.
brāhmaṇaḥ uvāca amarṣī drupadaḥ rājā karmasiddhān
dvijarṣabhān anvicchan paricakrāma brāhmaṇāvasathān bahūn
dvijarṣabhān anvicchan paricakrāma brāhmaṇāvasathān bahūn
1.
The Brahmin said: "King Drupada, full of resentment, wandered around, searching many settlements of brahmins, particularly those excellent ones who had achieved their aims through their ritual (karma) power."
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः ।
नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥२॥
नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥२॥
2. putrajanma parīpsanvai śokopahatacetanaḥ ,
nāsti śreṣṭhaṁ mamāpatyamiti nityamacintayat.
nāsti śreṣṭhaṁ mamāpatyamiti nityamacintayat.
2.
putrajanma parīpsan vai śokopahatacetanaḥ na
asti śreṣṭham mama apatyam iti nityam acintayat
asti śreṣṭham mama apatyam iti nityam acintayat
2.
Indeed, intensely desiring the birth of a son, his mind afflicted by sorrow, he constantly pondered, 'I have no excellent offspring.'
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् ।
निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥३॥
निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥३॥
3. jātānputrānsa nirvedāddhigbandhūniti cābravīt ,
niḥśvāsaparamaścāsīddroṇaṁ praticikīrṣayā.
niḥśvāsaparamaścāsīddroṇaṁ praticikīrṣayā.
3.
jātān putrān sa nirvedāt dhik bandhūn iti ca abravīt
niḥśvāsaparamaḥ ca āsīt droṇam praticikīrṣayā
niḥśvāsaparamaḥ ca āsīt droṇam praticikīrṣayā
3.
Out of despair, he scorned his born sons, saying, 'Fie upon these kinsmen!' And he was consumed by deep sighs, driven by the desire to retaliate against Droṇa.
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च ।
क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ।
प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥४॥
क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ।
प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥४॥
4. prabhāvaṁ vinayaṁ śikṣāṁ droṇasya caritāni ca ,
kṣātreṇa ca balenāsya cintayannānvapadyata ,
pratikartuṁ nṛpaśreṣṭho yatamāno'pi bhārata.
kṣātreṇa ca balenāsya cintayannānvapadyata ,
pratikartuṁ nṛpaśreṣṭho yatamāno'pi bhārata.
4.
prabhāvam vinayam śikṣām droṇasya
caritāni ca | kṣātreṇa ca balena asya
cintayan anvapadyata | pratikartum
nṛpaśreṣṭhaḥ yatamānaḥ api bhārata
caritāni ca | kṣātreṇa ca balena asya
cintayan anvapadyata | pratikartum
nṛpaśreṣṭhaḥ yatamānaḥ api bhārata
4.
O Bhārata, the best among kings, even while striving to retaliate, became engrossed in contemplating Droṇa's influence, discipline, instruction, and deeds, as well as his kshatriya (kṣātra) strength.
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् ।
ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥५॥
ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥५॥
5. abhitaḥ so'tha kalmāṣīṁ gaṅgākūle paribhraman ,
brāhmaṇāvasathaṁ puṇyamāsasāda mahīpatiḥ.
brāhmaṇāvasathaṁ puṇyamāsasāda mahīpatiḥ.
5.
abhitaḥ saḥ atha kalmāṣīm gaṅgākūle paribhraman
| brāhmaṇāvasatham puṇyam āsasāda mahīpatiḥ
| brāhmaṇāvasatham puṇyam āsasāda mahīpatiḥ
5.
Then, as he wandered around on the bank of the Gaṅgā near the Kalmāṣī river, that king (mahīpati) reached a sacred dwelling place of brāhmaṇas.
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः ।
तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥६॥
तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥६॥
6. tatra nāsnātakaḥ kaścinna cāsīdavratī dvijaḥ ,
tathaiva nāmahābhāgaḥ so'paśyatsaṁśitavratau.
tathaiva nāmahābhāgaḥ so'paśyatsaṁśitavratau.
6.
tatra na asnātakaḥ kaścit na ca āsīt avratī dvijaḥ
| tathā eva na amāhābhāgaḥ saḥ apaśyat saṃśitavratau
| tathā eva na amāhābhāgaḥ saḥ apaśyat saṃśitavratau
6.
There, no one was an unbathed student (asnātaka), nor was any brahmin (dvija) without vows. Likewise, no one was without great fortune. He (the king) then saw two individuals with keen vows.
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः ।
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥७॥
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥७॥
7. yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ ,
saṁhitādhyayane yuktau gotrataścāpi kāśyapau.
saṁhitādhyayane yuktau gotrataścāpi kāśyapau.
7.
yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ |
saṃhitādhyayane yuktau gotrataḥ ca api kāśyapau
saṃhitādhyayane yuktau gotrataḥ ca api kāśyapau
7.
The son of Pṛṣata (Drupada) saw Yāja and Upayāja, two Brahmarṣis, who were calm, engaged in the study of the saṃhitā (Vedic texts), and also belonged to the Kāśyapa gotra (lineage).
तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ ।
स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥८॥
स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥८॥
8. tāraṇe yuktarūpau tau brāhmaṇāvṛṣisattamau ,
sa tāvāmantrayāmāsa sarvakāmairatandritaḥ.
sa tāvāmantrayāmāsa sarvakāmairatandritaḥ.
8.
tāraṇe yuktarūpau tau brāhmaṇau ṛṣisattamau |
saḥ tau āmantrayāmāsa sarvakāmaiḥ atandritaḥ
saḥ tau āmantrayāmāsa sarvakāmaiḥ atandritaḥ
8.
Those two brāhmaṇas, best among the sages (ṛṣis), were eminently suitable for his purpose (tāraṇe). He (the king), tirelessly, invited them with all desirable offerings.
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे ।
प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥९॥
प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥९॥
9. buddhvā tayorbalaṁ buddhiṁ kanīyāṁsamupahvare ,
prapede chandayankāmairupayājaṁ dhṛtavratam.
prapede chandayankāmairupayājaṁ dhṛtavratam.
9.
buddhvā tayoḥ balam buddhim kanīyāṃsam upahvare
prapede chandayan kāmaiḥ upayājam dhṛtavratam
prapede chandayan kāmaiḥ upayājam dhṛtavratam
9.
Having assessed their strength and intellect, he privately approached Upayāja, who was steadfast in his vows, gratifying him with gifts.
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः ।
अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥१०॥
अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥१०॥
10. pādaśuśrūṣaṇe yuktaḥ priyavāksarvakāmadaḥ ,
arhayitvā yathānyāyamupayājamuvāca saḥ.
arhayitvā yathānyāyamupayājamuvāca saḥ.
10.
pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ
arhayitvā yathānyāyam upayājam uvāca saḥ
arhayitvā yathānyāyam upayājam uvāca saḥ
10.
He, devoted to serving his feet, speaking pleasant words, and fulfilling all desires, honored Upayāja appropriately and then spoke to him.
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ।
उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥११॥
उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥११॥
11. yena me karmaṇā brahmanputraḥ syāddroṇamṛtyave ,
upayāja kṛte tasmingavāṁ dātāsmi te'rbudam.
upayāja kṛte tasmingavāṁ dātāsmi te'rbudam.
11.
yena me karmaṇā brahman putraḥ syāt droṇamṛtyave
upayāja kṛte tasmin gavām dātā asmi te arbudam
upayāja kṛte tasmin gavām dātā asmi te arbudam
11.
“O Brahmin (brahman), O Upayāja, through what ritual (karma) can I have a son who will be the cause of Droṇa’s demise? Once that is accomplished, I will give you a hundred million cows.”
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् ।
सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥१२॥
सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥१२॥
12. yadvā te'nyaddvijaśreṣṭha manasaḥ supriyaṁ bhavet ,
sarvaṁ tatte pradātāhaṁ na hi me'styatra saṁśayaḥ.
sarvaṁ tatte pradātāhaṁ na hi me'styatra saṁśayaḥ.
12.
yat vā te anyat dvijaśreṣṭha manasaḥ supriyam bhavet
sarvam tat te pradātā aham na hi me asti atra saṃśayaḥ
sarvam tat te pradātā aham na hi me asti atra saṃśayaḥ
12.
“Or, O best of twice-born (dvija), whatever else might be very pleasing to your mind, I will give all of that to you. Indeed, I have no doubt about this.”
इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह ।
आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥१३॥
आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥१३॥
13. ityukto nāhamityevaṁ tamṛṣiḥ pratyuvāca ha ,
ārādhayiṣyandrupadaḥ sa taṁ paryacaratpunaḥ.
ārādhayiṣyandrupadaḥ sa taṁ paryacaratpunaḥ.
13.
iti uktaḥ na aham iti evam tam ṛṣiḥ pratyuvāca ha
ārādhayiṣyan drupadaḥ saḥ tam paryacarat punaḥ
ārādhayiṣyan drupadaḥ saḥ tam paryacarat punaḥ
13.
When addressed thus, the sage replied to him, saying, “Not I (will do it).” Drupada, intending to appease him, then served him again.
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः ।
उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥१४॥
उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥१४॥
14. tataḥ saṁvatsarasyānte drupadaṁ sa dvijottamaḥ ,
upayājo'bravīdrājankāle madhurayā girā.
upayājo'bravīdrājankāle madhurayā girā.
14.
tataḥ saṃvatsarasya ante drupadam sa dvijottamaḥ
upayājaḥ abravīt rājan kāle madhurayā girā
upayājaḥ abravīt rājan kāle madhurayā girā
14.
Then, at the end of a year, that excellent brahmin Upayāja addressed King Drupada opportunely, with sweet words.
ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे ।
अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥१५॥
अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥१५॥
15. jyeṣṭho bhrātā mamāgṛhṇādvicaranvananirjhare ,
aparijñātaśaucāyāṁ bhūmau nipatitaṁ phalam.
aparijñātaśaucāyāṁ bhūmau nipatitaṁ phalam.
15.
jyeṣṭhaḥ bhrātā mama agṛhṇāt vicaran vananirjhare
aparijñātaśaucāyām bhūmau nipatitam phalam
aparijñātaśaucāyām bhūmau nipatitam phalam
15.
My elder brother, while wandering near a forest waterfall, picked up a fruit that had fallen on the ground, whose purity (śauca) was uncertain.
तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन् ।
विमर्शं संकरादाने नायं कुर्यात्कथंचन ॥१६॥
विमर्शं संकरादाने नायं कुर्यात्कथंचन ॥१६॥
16. tadapaśyamahaṁ bhrāturasāṁpratamanuvrajan ,
vimarśaṁ saṁkarādāne nāyaṁ kuryātkathaṁcana.
vimarśaṁ saṁkarādāne nāyaṁ kuryātkathaṁcana.
16.
tat apaśyam aham bhrātuḥ asaṃpratam anuvrajan
vimarśam saṃkarādāne na ayam kuryāt kathaṃcana
vimarśam saṃkarādāne na ayam kuryāt kathaṃcana
16.
As I followed my brother, I saw that improper act of his. He should certainly not be considering accepting something impure.
दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः ।
विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥१७॥
विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥१७॥
17. dṛṣṭvā phalasya nāpaśyaddoṣā ye'syānubandhikāḥ ,
vivinakti na śaucaṁ yaḥ so'nyatrāpi kathaṁ bhavet.
vivinakti na śaucaṁ yaḥ so'nyatrāpi kathaṁ bhavet.
17.
dṛṣṭvā phalasya na apaśyat doṣāḥ ye asya anubandhikāḥ
vivinakti na śaucam yaḥ saḥ anyatra api katham bhavet
vivinakti na śaucam yaḥ saḥ anyatra api katham bhavet
17.
He saw the fruit but failed to perceive the faults associated with it. How can someone who does not discern purity (śauca) be capable of discerning it in other matters?
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः ।
भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ।
कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ॥१८॥
भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ।
कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ॥१८॥
18. saṁhitādhyayanaṁ kurvanvasangurukule ca yaḥ ,
bhaikṣamucchiṣṭamanyeṣāṁ bhuṅkte cāpi sadā sadā ,
kīrtayanguṇamannānāmaghṛṇī ca punaḥ punaḥ.
bhaikṣamucchiṣṭamanyeṣāṁ bhuṅkte cāpi sadā sadā ,
kīrtayanguṇamannānāmaghṛṇī ca punaḥ punaḥ.
18.
saṃhitādhyayanam kurvan vasan gurukule
ca yaḥ bhaikṣam ucchiṣṭam anyeṣām
bhuṅkte ca api sadā sadā kīrtayan
guṇam annānām aghṛṇī ca punaḥ punaḥ
ca yaḥ bhaikṣam ucchiṣṭam anyeṣām
bhuṅkte ca api sadā sadā kīrtayan
guṇam annānām aghṛṇī ca punaḥ punaḥ
18.
And he who, while diligently studying the sacred texts (saṃhitādhyayana) and residing in the guru's household (gurukula), constantly consumes the remnants of others' alms, and, being devoid of compassion, repeatedly praises the virtues of various foods.
तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा ।
तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥१९॥
तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥१९॥
19. tamahaṁ phalārthinaṁ manye bhrātaraṁ tarkacakṣuṣā ,
taṁ vai gacchasva nṛpate sa tvāṁ saṁyājayiṣyati.
taṁ vai gacchasva nṛpate sa tvāṁ saṁyājayiṣyati.
19.
tam aham phalārthinam manye bhrātaram tarkacakṣuṣā
tam vai gacchasva nṛpate sa tvām saṃyājayṣyati
tam vai gacchasva nṛpate sa tvām saṃyājayṣyati
19.
With the eye of reason, I consider him, my brother, to be one who seeks rewards. O King, go to him; he will perform the sacrifice for you.
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ।
उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ।
अभिसंपूज्य पूजार्हमृषिं याजमुवाच ह ॥२०॥
उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ।
अभिसंपूज्य पूजार्हमृषिं याजमुवाच ह ॥२०॥
20. jugupsamāno nṛpatirmanasedaṁ vicintayan ,
upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit ,
abhisaṁpūjya pūjārhamṛṣiṁ yājamuvāca ha.
upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit ,
abhisaṁpūjya pūjārhamṛṣiṁ yājamuvāca ha.
20.
jugupsamānaḥ nṛpatiḥ manasā idam
vicintayan upayājavacaḥ śrutvā
nṛpatiḥ sarvadharma-vit abhisaṃpūjya
pūjārham ṛṣim yājam uvāca ha
vicintayan upayājavacaḥ śrutvā
nṛpatiḥ sarvadharma-vit abhisaṃpūjya
pūjārham ṛṣim yājam uvāca ha
20.
Feeling disgusted, the king thought this in his mind. Having heard Upayāja's words, the king, who knew all principles of natural law (dharma), greatly honored the venerable sage Yāja and then said.
अयुतानि ददान्यष्टौ गवां याजय मां विभो ।
द्रोणवैराभिसंतप्तं त्वं ह्लादयितुमर्हसि ॥२१॥
द्रोणवैराभिसंतप्तं त्वं ह्लादयितुमर्हसि ॥२१॥
21. ayutāni dadānyaṣṭau gavāṁ yājaya māṁ vibho ,
droṇavairābhisaṁtaptaṁ tvaṁ hlādayitumarhasi.
droṇavairābhisaṁtaptaṁ tvaṁ hlādayitumarhasi.
21.
ayutāni dadāni aṣṭau gavām yājaya mām vibho
droṇavairābhisaṃtaptam tvam hlādayitum arhasi
droṇavairābhisaṃtaptam tvam hlādayitum arhasi
21.
I will give eight myriads of cows. O powerful one, enable me to perform the sacrifice. You should gladden me, for I am tormented by my enmity with Droṇa.
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः ।
तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ॥२२॥
तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ॥२२॥
22. sa hi brahmavidāṁ śreṣṭho brahmāstre cāpyanuttamaḥ ,
tasmāddroṇaḥ parājaiṣīnmāṁ vai sa sakhivigrahe.
tasmāddroṇaḥ parājaiṣīnmāṁ vai sa sakhivigrahe.
22.
sa hi brahmavidām śreṣṭhaḥ brahmāstre ca api anuttamaḥ
tasmāt droṇaḥ parājaiṣīt mām vai sa sakhivigrahe
tasmāt droṇaḥ parājaiṣīt mām vai sa sakhivigrahe
22.
For he is the foremost among those who know brahman (brahman) and also unparalleled in the use of the brahmāstra. That is why Droṇa was indeed able to defeat me in the conflict with my friend.
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः ।
कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥२३॥
कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥२३॥
23. kṣatriyo nāsti tulyo'sya pṛthivyāṁ kaścidagraṇīḥ ,
kauravācāryamukhyasya bhāradvājasya dhīmataḥ.
kauravācāryamukhyasya bhāradvājasya dhīmataḥ.
23.
kṣatriyaḥ na asti tulyaḥ asya pṛthivyām kaścit
agraṇīḥ kauravācāryamukhyasya bhāradvājasya dhīmataḥ
agraṇīḥ kauravācāryamukhyasya bhāradvājasya dhīmataḥ
23.
No warrior or leader on earth is equal to this intelligent son of Bharadvāja, the chief preceptor of the Kauravas.
द्रोणस्य शरजालानि प्राणिदेहहराणि च ।
षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ॥२४॥
षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ॥२४॥
24. droṇasya śarajālāni prāṇidehaharāṇi ca ,
ṣaḍaratni dhanuścāsya dṛśyate'pratimaṁ mahat.
ṣaḍaratni dhanuścāsya dṛśyate'pratimaṁ mahat.
24.
droṇasya śarajālāni prāṇidehaharāṇi ca
ṣaḍaratni dhanuḥ ca asya dṛśyate apratimaṃ mahat
ṣaḍaratni dhanuḥ ca asya dṛśyate apratimaṃ mahat
24.
Drona's networks of arrows are indeed deadly, taking away the bodies of living beings. His great and matchless bow, six cubits long, is also visible.
स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् ।
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥२५॥
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥२५॥
25. sa hi brāhmaṇavegena kṣātraṁ vegamasaṁśayam ,
pratihanti maheṣvāso bhāradvājo mahāmanāḥ.
pratihanti maheṣvāso bhāradvājo mahāmanāḥ.
25.
sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam
pratihanti maheṣvāsaḥ bhāradvājaḥ mahāmanāḥ
pratihanti maheṣvāsaḥ bhāradvājaḥ mahāmanāḥ
25.
Indeed, that noble-souled Bharadvaja (Drona), a great archer, unquestionably counters the warrior's (kṣātra) force with his brahminical energy.
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः ।
तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ॥२६॥
तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ॥२६॥
26. kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ ,
tasya hyastrabalaṁ ghoramaprasahyaṁ narairbhuvi.
tasya hyastrabalaṁ ghoramaprasahyaṁ narairbhuvi.
26.
kṣatrocchedāya vihitaḥ jāmadagnyaḥ iva āsthitaḥ
tasya hi astrabalaṃ ghoraṃ aprasahyaṃ naraiḥ bhuvi
tasya hi astrabalaṃ ghoraṃ aprasahyaṃ naraiḥ bhuvi
26.
He is positioned like Parashurama (Jamadagnya), designated for the destruction of the warrior class (kṣatra). Indeed, his formidable weapon-power is irresistible to men on earth.
ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः ।
समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ।
ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ॥२७॥
समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ।
ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ॥२७॥
27. brāhmamuccārayaṁstejo hutāhutirivānalaḥ ,
sametya sa dahatyājau kṣatraṁ brahmapuraḥsaraḥ ,
brahmakṣatre ca vihite brahmatejo viśiṣyate.
sametya sa dahatyājau kṣatraṁ brahmapuraḥsaraḥ ,
brahmakṣatre ca vihite brahmatejo viśiṣyate.
27.
brāhmaṃ uccārayan tejaḥ hutāhutiḥ
iva analaḥ sametya sa dahati ājau
kṣatraṃ brahmapuraḥsaraḥ brahmakṣatre
ca vihite brahmatejaḥ viśiṣyate
iva analaḥ sametya sa dahati ājau
kṣatraṃ brahmapuraḥsaraḥ brahmakṣatre
ca vihite brahmatejaḥ viśiṣyate
27.
Manifesting his brahminical power (brahmatejas), he, like a fire fed with oblations, comes together (in battle) and consumes the warrior class (kṣatra) with his brahminical guidance (brahmapuraḥsara). And when both brahminical and warrior (kṣatra) powers are established, the brahminical power (brahmatejas) is superior.
सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् ।
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥२८॥
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥२८॥
28. so'haṁ kṣatrabalāddhīno brahmatejaḥ prapedivān ,
droṇādviśiṣṭamāsādya bhavantaṁ brahmavittamam.
droṇādviśiṣṭamāsādya bhavantaṁ brahmavittamam.
28.
saḥ ahaṃ kṣatrabalāt hīnaḥ brahmatejaḥ prapedivān
droṇāt viśiṣṭam āsādya bhavantaṃ brahmavittamam
droṇāt viśiṣṭam āsādya bhavantaṃ brahmavittamam
28.
I am that one devoid of warrior (kṣatra) strength, who has resorted to brahminical power (brahmatejas). Having approached you, who are superior to Drona and the foremost knower of Brahman...
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ।
तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥२९॥
तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥२९॥
29. droṇāntakamahaṁ putraṁ labheyaṁ yudhi durjayam ,
tatkarma kuru me yāja nirvapāmyarbudaṁ gavām.
tatkarma kuru me yāja nirvapāmyarbudaṁ gavām.
29.
droṇāntakam aham putram labheyam yudhi durjayam
tat karma kuru me yāja nirvapāmi arbudam gavām
tat karma kuru me yāja nirvapāmi arbudam gavām
29.
O Yāja, I wish to obtain a son who will be the destroyer of Droṇa and unconquerable in battle. Please perform that ritual (karma) for me, and I will offer ten crores of cows.
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् ।
गुर्वर्थ इति चाकाममुपयाजमचोदयत् ।
याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥३०॥
गुर्वर्थ इति चाकाममुपयाजमचोदयत् ।
याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥३०॥
30. tathetyuktvā tu taṁ yājo yājyārthamupakalpayat ,
gurvartha iti cākāmamupayājamacodayat ,
yājo droṇavināśāya pratijajñe tathā ca saḥ.
gurvartha iti cākāmamupayājamacodayat ,
yājo droṇavināśāya pratijajñe tathā ca saḥ.
30.
tathā iti uktvā tu tam yājaḥ yājyā
artham upakalpayat guru artham iti
ca akāmam upayājam acodayat yājaḥ
droṇa vināśāya pratijajñe tathā ca saḥ
artham upakalpayat guru artham iti
ca akāmam upayājam acodayat yājaḥ
droṇa vināśāya pratijajñe tathā ca saḥ
30.
Having said, 'So be it,' to him, Yāja then made preparations for the (sacrificial) ritual (yajña). He urged his unwilling younger brother, Upayāja, saying 'This is for the teacher (guru),' and thus Yāja also pledged for the destruction of Droṇa.
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ।
आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥३१॥
आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥३१॥
31. tatastasya narendrasya upayājo mahātapāḥ ,
ācakhyau karma vaitānaṁ tadā putraphalāya vai.
ācakhyau karma vaitānaṁ tadā putraphalāya vai.
31.
tataḥ tasya narendrasya upayājaḥ mahātapāḥ
ācakhyau karma vaitānam tadā putra phalāya vai
ācakhyau karma vaitānam tadā putra phalāya vai
31.
Then, Upayāja, who possessed great asceticism (tapas), described to that king the Vedic ritual (karma) for the purpose of obtaining a son.
स च पुत्रो महावीर्यो महातेजा महाबलः ।
इष्यते यद्विधो राजन्भविता ते तथाविधः ॥३२॥
इष्यते यद्विधो राजन्भविता ते तथाविधः ॥३२॥
32. sa ca putro mahāvīryo mahātejā mahābalaḥ ,
iṣyate yadvidho rājanbhavitā te tathāvidhaḥ.
iṣyate yadvidho rājanbhavitā te tathāvidhaḥ.
32.
saḥ ca putraḥ mahāvīryaḥ mahātejāḥ mahābalaḥ
iṣyate yatvidhaḥ rājan bhavitā te tathāvidhaḥ
iṣyate yatvidhaḥ rājan bhavitā te tathāvidhaḥ
32.
And that son, possessing immense valor, great splendor, and immense strength, O King, will be exactly the kind you desire.
भारद्वाजस्य हन्तारं सोऽभिसंधाय भूमिपः ।
आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥३३॥
आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥३३॥
33. bhāradvājasya hantāraṁ so'bhisaṁdhāya bhūmipaḥ ,
ājahre tattathā sarvaṁ drupadaḥ karmasiddhaye.
ājahre tattathā sarvaṁ drupadaḥ karmasiddhaye.
33.
bhāradvājasya hantāram saḥ abhisandhāya bhūmipaḥ
ājahre tat tathā sarvam drupadaḥ karma siddhaye
ājahre tat tathā sarvam drupadaḥ karma siddhaye
33.
Having resolved to bring forth the slayer of Bhāradvāja (Droṇa), that king Drupada then performed all those rituals accordingly for the success of the action (karma-siddhi).
याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा ।
प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥३४॥
प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥३४॥
34. yājastu havanasyānte devīmāhvāpayattadā ,
praihi māṁ rājñi pṛṣati mithunaṁ tvāmupasthitam.
praihi māṁ rājñi pṛṣati mithunaṁ tvāmupasthitam.
34.
yājaḥ tu havanasya ante devīm āhvāpayat tadā pra
ihi mām rājñi pṛṣati mithunam tvām upasthitam
ihi mām rājñi pṛṣati mithunam tvām upasthitam
34.
Then, at the conclusion of the Vedic ritual (yajña), Yāja invoked the goddess. He said, "O Queen Pṛṣati, come forth to me! A pair (of offspring) has been presented to you (for bestowal)."
देव्युवाच ।
अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च ।
सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥३५॥
अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च ।
सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥३५॥
35. devyuvāca ,
avaliptaṁ me mukhaṁ brahmanpuṇyāngandhānbibharmi ca ,
sutārthenoparuddhāsmi tiṣṭha yāja mama priye.
avaliptaṁ me mukhaṁ brahmanpuṇyāngandhānbibharmi ca ,
sutārthenoparuddhāsmi tiṣṭha yāja mama priye.
35.
devī uvāca avaliptam me mukham brahman puṇyān gandhān
bibharmi ca sutārthena uparuddhā asmi tiṣṭha yāja mama priye
bibharmi ca sutārthena uparuddhā asmi tiṣṭha yāja mama priye
35.
The goddess said, "O Brahmin, my face is anointed, and I bear sacred fragrances. I am presently engaged with the matter of offspring. O my dear Yāja, please wait!"
याज उवाच ।
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् ।
कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥३६॥
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् ।
कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥३६॥
36. yāja uvāca ,
yājena śrapitaṁ havyamupayājena mantritam ,
kathaṁ kāmaṁ na saṁdadhyātsā tvaṁ vipraihi tiṣṭha vā.
yājena śrapitaṁ havyamupayājena mantritam ,
kathaṁ kāmaṁ na saṁdadhyātsā tvaṁ vipraihi tiṣṭha vā.
36.
yāja uvāca yājena śrapitam havyam upayājena mantritam
katham kāmam na saṃdadhyāt sā tvam vi pra ihi tiṣṭha vā
katham kāmam na saṃdadhyāt sā tvam vi pra ihi tiṣṭha vā
36.
Yāja said, "The oblation (havyam) has been prepared by Yāja and consecrated with mantras by Upayāja. How, then, can you (goddess) not fulfill the desire? So, you may depart or remain!"
ब्राह्मण उवाच ।
एवमुक्ते तु याजेन हुते हविषि संस्कृते ।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥३७॥
एवमुक्ते तु याजेन हुते हविषि संस्कृते ।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥३७॥
37. brāhmaṇa uvāca ,
evamukte tu yājena hute haviṣi saṁskṛte ,
uttasthau pāvakāttasmātkumāro devasaṁnibhaḥ.
evamukte tu yājena hute haviṣi saṁskṛte ,
uttasthau pāvakāttasmātkumāro devasaṁnibhaḥ.
37.
brāhmaṇa uvāca evam ukte tu yājena hute haviṣi saṃskṛte
uttasthau pāvakāt tasmāt kumāraḥ devasaṃnibhaḥ
uttasthau pāvakāt tasmāt kumāraḥ devasaṃnibhaḥ
37.
The Brahmin narrated: "When this had been thus spoken by Yāja, and the consecrated oblation (havyam) had been offered, a god-like boy arose from that fire."
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् ।
बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥३८॥
बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥३८॥
38. jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam ,
bibhratsakhaḍgaḥ saśaro dhanuṣmānvinadanmuhuḥ.
bibhratsakhaḍgaḥ saśaro dhanuṣmānvinadanmuhuḥ.
38.
jvālāvarṇaḥ ghorarūpaḥ kirīṭī varma ca uttamam
bibhrat sakhaḍgaḥ saśaraḥ dhanuṣmān vinadan muhuḥ
bibhrat sakhaḍgaḥ saśaraḥ dhanuṣmān vinadan muhuḥ
38.
He was flame-colored and of terrifying appearance, wearing a diadem. He bore excellent armor, along with a sword, and was equipped with arrows and a bow, roaring repeatedly.
सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा ।
ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥३९॥
ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥३९॥
39. so'dhyārohadrathavaraṁ tena ca prayayau tadā ,
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti.
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti.
39.
saḥ adhyārohat rathavaram tena ca prayayau tadā
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhu iti
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhu iti
39.
He ascended the excellent chariot, and then he departed on it. Following this, the delighted Pañcālas loudly proclaimed, 'Excellent! Excellent!'
भयापहो राजपुत्रः पाञ्चालानां यशस्करः ।
राज्ञः शोकापहो जात एष द्रोणवधाय वै ।
इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥४०॥
राज्ञः शोकापहो जात एष द्रोणवधाय वै ।
इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥४०॥
40. bhayāpaho rājaputraḥ pāñcālānāṁ yaśaskaraḥ ,
rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai ,
ityuvāca mahadbhūtamadṛśyaṁ khecaraṁ tadā.
rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai ,
ityuvāca mahadbhūtamadṛśyaṁ khecaraṁ tadā.
40.
bhayāpahaḥ rājaputraḥ pāñcālānām
yaśaskaraḥ rājñaḥ śokāpahaḥ jātaḥ
eṣaḥ droṇavadhāya vai iti uvāca
mahat bhūtam adṛśyam khecaram tadā
yaśaskaraḥ rājñaḥ śokāpahaḥ jātaḥ
eṣaḥ droṇavadhāya vai iti uvāca
mahat bhūtam adṛśyam khecaram tadā
40.
This prince, who removes the fear of the Pañcālas and brings them glory, has become the dispeller of the king's sorrow, for he is indeed destined for the slaying of Droṇa. Thus spoke a great, invisible, sky-dwelling being at that time.
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता ।
सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ॥४१॥
सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ॥४१॥
41. kumārī cāpi pāñcālī vedimadhyātsamutthitā ,
subhagā darśanīyāṅgī vedimadhyā manoramā.
subhagā darśanīyāṅgī vedimadhyā manoramā.
41.
kumārī ca api pāñcālī vedimadhyāt samutthitā
subhagā darśanīyāṅgī vedimadhyā manoramā
subhagā darśanīyāṅgī vedimadhyā manoramā
41.
And the maiden Pañcālī (Draupadī) also arose from the middle of the sacrificial altar (vedi). She was auspicious, possessing beautiful limbs, altar-born, and enchanting.
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ।
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥४२॥
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥४२॥
42. śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā ,
mānuṣaṁ vigrahaṁ kṛtvā sākṣādamaravarṇinī.
mānuṣaṁ vigrahaṁ kṛtvā sākṣādamaravarṇinī.
42.
śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā
mānuṣam vigraham kṛtvā sākṣāt amaravarṇinī
mānuṣam vigraham kṛtvā sākṣāt amaravarṇinī
42.
She was dark-complexioned (śyāmā), with eyes like lotus petals and dark, curly hair. Having assumed a human form, she was directly a celestial beauty.
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ।
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ॥४३॥
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ॥४३॥
43. nīlotpalasamo gandho yasyāḥ krośātpravāyati ,
yā bibharti paraṁ rūpaṁ yasyā nāstyupamā bhuvi.
yā bibharti paraṁ rūpaṁ yasyā nāstyupamā bhuvi.
43.
nīlotpalasamaḥ gandhaḥ yasyāḥ krośāt pravāyati yā
bibharti param rūpam yasyāḥ na asti upamā bhuvi
bibharti param rūpam yasyāḥ na asti upamā bhuvi
43.
Whose fragrance is like that of a blue lotus, spreading for a distance of a krośa, she bears supreme beauty, and on earth, there is no one who can compare to her.
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी ।
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥४४॥
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥४४॥
44. tāṁ cāpi jātāṁ suśroṇīṁ vāguvācāśarīriṇī ,
sarvayoṣidvarā kṛṣṇā kṣayaṁ kṣatraṁ ninīṣati.
sarvayoṣidvarā kṛṣṇā kṣayaṁ kṣatraṁ ninīṣati.
44.
tām ca api jātām suśroṇīm vāk uvāca aśarīriṇī
sarvayoṣidvarā kṛṣṇā kṣayam kṣatram ninīṣati
sarvayoṣidvarā kṛṣṇā kṣayam kṣatram ninīṣati
44.
And to that beautiful-hipped woman, who had just been born, a bodiless voice spoke, saying, 'Kṛṣṇā, the best of all women, desires to lead the warrior class to ruin.'
सुरकार्यमियं काले करिष्यति सुमध्यमा ।
अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥४५॥
अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥४५॥
45. surakāryamiyaṁ kāle kariṣyati sumadhyamā ,
asyā hetoḥ kṣatriyāṇāṁ mahadutpatsyate bhayam.
asyā hetoḥ kṣatriyāṇāṁ mahadutpatsyate bhayam.
45.
surakāryam iyam kāle kariṣyati sumadhyamā asyā
hetoḥ kṣatriyāṇām mahat utpatsyate bhayam
hetoḥ kṣatriyāṇām mahat utpatsyate bhayam
45.
This slender-waisted woman will, in due course, perform the work of the gods. Because of her, a great fear will arise for the warrior class.
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसंघवत् ।
न चैतान्हर्षसंपूर्णानियं सेहे वसुंधरा ॥४६॥
न चैतान्हर्षसंपूर्णानियं सेहे वसुंधरा ॥४६॥
46. tacchrutvā sarvapāñcālāḥ praṇeduḥ siṁhasaṁghavat ,
na caitānharṣasaṁpūrṇāniyaṁ sehe vasuṁdharā.
na caitānharṣasaṁpūrṇāniyaṁ sehe vasuṁdharā.
46.
tat śrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat
na ca etān harṣasaṃpūrṇān iyam sehe vasundharā
na ca etān harṣasaṃpūrṇān iyam sehe vasundharā
46.
Having heard that, all the Pāñcālas roared like a multitude of lions. And the Earth could not bear them, so completely were they filled with joy.
तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी ।
न वै मदन्यां जननीं जानीयातामिमाविति ॥४७॥
न वै मदन्यां जननीं जानीयातामिमाविति ॥४७॥
47. tau dṛṣṭvā pṛṣatī yājaṁ prapede vai sutārthinī ,
na vai madanyāṁ jananīṁ jānīyātāmimāviti.
na vai madanyāṁ jananīṁ jānīyātāmimāviti.
47.
tau dṛṣṭvā pṛṣatī yājam prapede vai sutārthinī
na vai mat anyām jananīm jānīyātām imau iti
na vai mat anyām jananīm jānīyātām imau iti
47.
Having seen them, Pṛṣatī, desiring a son, indeed approached Yāja, [thinking], 'Truly, these two should not acknowledge any mother other than me.'
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ।
तयोश्च नामनी चक्रुर्द्विजाः संपूर्णमानसाः ॥४८॥
तयोश्च नामनी चक्रुर्द्विजाः संपूर्णमानसाः ॥४८॥
48. tathetyuvāca tāṁ yājo rājñaḥ priyacikīrṣayā ,
tayośca nāmanī cakrurdvijāḥ saṁpūrṇamānasāḥ.
tayośca nāmanī cakrurdvijāḥ saṁpūrṇamānasāḥ.
48.
tathā iti uvāca tām yājaḥ rājñaḥ priyacikīrṣayā
tayoḥ ca nāmanī cakruḥ dvijāḥ saṃpūrṇamānasāḥ
tayoḥ ca nāmanī cakruḥ dvijāḥ saṃpūrṇamānasāḥ
48.
Yāja said 'So be it' to her, desiring to please the king. And the brahmins, with completely satisfied minds, gave names to the two children.
धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्संभवादपि ।
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥४९॥
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥४९॥
49. dhṛṣṭatvādatidhṛṣṇutvāddharmāddyutsaṁbhavādapi ,
dhṛṣṭadyumnaḥ kumāro'yaṁ drupadasya bhavatviti.
dhṛṣṭadyumnaḥ kumāro'yaṁ drupadasya bhavatviti.
49.
dhṛṣṭatvāt atidhṛṣṇutvāt dharmāt dyutsambhavāt api
dhṛṣṭadyumnaḥ kumāraḥ ayam drupadasya bhavatu iti
dhṛṣṭadyumnaḥ kumāraḥ ayam drupadasya bhavatu iti
49.
Because of his audacity, his excessive insolence, and his origin from the sacred constitution (dharma) of brilliance, let this prince of Drupada be Dhṛṣṭadyumna, they said.
कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः ।
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥५०॥
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥५०॥
50. kṛṣṇetyevābruvankṛṣṇāṁ kṛṣṇābhūtsā hi varṇataḥ ,
tathā tanmithunaṁ jajñe drupadasya mahāmakhe.
tathā tanmithunaṁ jajñe drupadasya mahāmakhe.
50.
kṛṣṇā iti eva abruvan kṛṣṇām kṛṣṇā abhūt sā hi
varṇataḥ tathā tat mithunam jajñe drupadasya mahāmakhe
varṇataḥ tathā tat mithunam jajñe drupadasya mahāmakhe
50.
They indeed called her Kṛṣṇā, and she was indeed Kṛṣṇā by complexion. Thus, that pair was born in Drupada's great Vedic ritual (yajña).
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् ।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥५१॥
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥५१॥
51. dhṛṣṭadyumnaṁ tu pāñcālyamānīya svaṁ viveśanam ,
upākarodastrahetorbhāradvājaḥ pratāpavān.
upākarodastrahetorbhāradvājaḥ pratāpavān.
51.
dhṛṣṭadyumnam tu pāñcālyam ānīya svam viveśanam
upākarot astrahetoḥ bhāradvājaḥ pratāpavān
upākarot astrahetoḥ bhāradvājaḥ pratāpavān
51.
But the powerful Bhāradvāja (Droṇa), having brought the Pāñcāla prince Dhṛṣṭadyumna, initiated him into his own special training (viveśanam) for the sake of weapon-knowledge.
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः ।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥५२॥
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥५२॥
52. amokṣaṇīyaṁ daivaṁ hi bhāvi matvā mahāmatiḥ ,
tathā tatkṛtavāndroṇa ātmakīrtyanurakṣaṇāt.
tathā tatkṛtavāndroṇa ātmakīrtyanurakṣaṇāt.
52.
amokṣaṇīyam daivam hi bhāvi matvā mahāmatiḥ
tathā tat kṛtavān droṇaḥ ātmakīrtyanurakṣaṇāt
tathā tat kṛtavān droṇaḥ ātmakīrtyanurakṣaṇāt
52.
Indeed, the great-minded Droṇa, considering that destiny (daiva) is unavoidable and imminent, did that for the preservation of his own reputation (ātman).
Links to all chapters:
ādi parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155 (current chapter)
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47