Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-11, chapter-18

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
गान्धार्युवाच ।
पश्य माधव पुत्रान्मे शतसंख्याञ्जितक्लमान् ।
गदया भीमसेनेन भूयिष्ठं निहतान्रणे ॥१॥
1. gāndhāryuvāca ,
paśya mādhava putrānme śatasaṁkhyāñjitaklamān ,
gadayā bhīmasenena bhūyiṣṭhaṁ nihatānraṇe.
1. gāndhāri uvāca paśya mādhava putrān me śatasaṅkhyān
jitaklamān gadayā bhīmasenena bhūyiṣṭham nihatān raṇe
1. gāndhāri uvāca mādhava me śatasaṅkhyān jitaklamān
putrān bhīmasenena gadayā raṇe bhūyiṣṭham nihatān paśya
1. Gandhari said: "O Madhava, behold my hundred sons, who had conquered weariness, mostly slain in battle by Bhimasena with his mace."
इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः ।
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः ॥२॥
2. idaṁ duḥkhataraṁ me'dya yadimā muktamūrdhajāḥ ,
hataputrā raṇe bālāḥ paridhāvanti me snuṣāḥ.
2. idam duḥkhataram me adya yat imāḥ muktamūrdhajāḥ
hataputrāḥ raṇe bālāḥ paridhāvanti me snuṣāḥ
2. adya idam me duḥkhataram yat imāḥ me hataputrāḥ
raṇe muktamūrdhajāḥ bālāḥ snuṣāḥ paridhāvanti
2. This is even more sorrowful for me today, that these young daughters-in-law of mine, whose sons have been killed in battle, wander about with their hair disheveled.
प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः ।
आपन्ना यत्स्पृशन्तीमा रुधिरार्द्रां वसुंधराम् ॥३॥
3. prāsādatalacāriṇyaścaraṇairbhūṣaṇānvitaiḥ ,
āpannā yatspṛśantīmā rudhirārdrāṁ vasuṁdharām.
3. prāsādatalacāriṇyaḥ caraṇaiḥ bhūṣaṇānvitaiḥ
āpannāḥ yat spṛśanti imāḥ rudhirārdrām vasundharām
3. yat prāsādatalacāriṇyaḥ bhūṣaṇānvitaiḥ caraṇaiḥ
āpannāḥ imāḥ rudhirārdrām vasundharām spṛśanti
3. It is distressing that these women, who once walked on palace terraces with their feet adorned with ornaments, now in their distress, touch this blood-soaked earth.
गृध्रानुत्सारयन्त्यश्च गोमायून्वायसांस्तथा ।
शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत ॥४॥
4. gṛdhrānutsārayantyaśca gomāyūnvāyasāṁstathā ,
śokenārtā vighūrṇantyo mattā iva carantyuta.
4. gṛdhrān utsārayantyaḥ ca gomāyūn vāyasān tathā
śokena ārtāḥ vighūrṇantyaḥ mattāḥ iva caranti uta
4. ca tathā gṛdhrān gomāyūn vāyasān utsārayantyaḥ
śokena ārtāḥ vighūrṇantyaḥ mattāḥ iva uta caranti
4. And driving away vultures, jackals, and crows, these women, afflicted by grief, stagger about as if maddened.
एषान्या त्वनवद्याङ्गी करसंमितमध्यमा ।
घोरं तद्वैशसं दृष्ट्वा निपतत्यतिदुःखिता ॥५॥
5. eṣānyā tvanavadyāṅgī karasaṁmitamadhyamā ,
ghoraṁ tadvaiśasaṁ dṛṣṭvā nipatatyatiduḥkhitā.
5. eṣā anyā tu anavadyāṅgī karasaṃmitamadhyamā
ghoram tat vaiśasam dṛṣṭvā nipatati atiduḥkhitā
5. eṣā anyā tu anavadyāṅgī karasaṃmitamadhyamā
ghoram tat vaiśasam dṛṣṭvā atiduḥkhitā nipatati
5. This other woman, whose limbs are faultless and whose waist is like a fist, falls down exceedingly distressed after seeing that dreadful slaughter.
दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम् ।
राजपुत्रीं महाबाहो मनो न व्युपशाम्यति ॥६॥
6. dṛṣṭvā me pārthivasutāmetāṁ lakṣmaṇamātaram ,
rājaputrīṁ mahābāho mano na vyupaśāmyati.
6. dṛṣṭvā me pārthivasutām etām lakṣmaṇamātaram
rājaputrīm mahābāho manaḥ na vyupaśāmyati
6. mahābāho me etām pārthivasutām lakṣmaṇamātaram
rājaputrīm dṛṣṭvā manaḥ na vyupaśāmyati
6. O mighty-armed one, after seeing this king's daughter, Lakṣmaṇa's mother, this princess, my mind does not become calm.
भ्रातॄंश्चान्याः पतींश्चान्याः पुत्रांश्च निहतान्भुवि ।
दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान् ॥७॥
7. bhrātṝṁścānyāḥ patīṁścānyāḥ putrāṁśca nihatānbhuvi ,
dṛṣṭvā paripatantyetāḥ pragṛhya subhujā bhujān.
7. bhrātṝn ca anyāḥ patīn ca anyāḥ putrān ca nihatān
bhuvi dṛṣṭvā paripatanti etāḥ pragṛhya subhujā bhujān
7. etāḥ subhujāḥ bhrātṝn ca anyāḥ patīn ca anyāḥ putrān
ca bhuvi nihatān dṛṣṭvā bhujān pragṛhya paripatanti
7. These women with beautiful arms, having seen their brothers, and others their husbands, and still others their sons slain on the earth, fall down seizing their own arms.
मध्यमानां तु नारीणां वृद्धानां चापराजित ।
आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु ॥८॥
8. madhyamānāṁ tu nārīṇāṁ vṛddhānāṁ cāparājita ,
ākrandaṁ hatabandhūnāṁ dāruṇe vaiśase śṛṇu.
8. madhyamānām tu nārīṇām vṛddhānām ca aparājita
ākrandam hatabandhūnām dāruṇe vaiśase śṛṇu
8. aparājita tu dāruṇe vaiśase madhyamānām nārīṇām
ca vṛddhānām hatabandhūnām ākrandam śṛṇu
8. O unconquered one, listen to the lamentation of the middle-aged women and the old women, whose relatives have been slain in the dreadful slaughter.
रथनीडानि देहांश्च हतानां गजवाजिनाम् ।
आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल ॥९॥
9. rathanīḍāni dehāṁśca hatānāṁ gajavājinām ,
āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala.
9. rathanīḍāni dehān ca hatānām gajavājinām
āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala
9. mahābala paśya śramamohārtāḥ āśritāḥ sthitāḥ
rathanīḍāni hatānām gajavājinām dehān ca
9. O mighty one, behold those who are distressed by fatigue and delusion, standing amidst the shattered chariots and the bodies of slain elephants and horses.
अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम् ।
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति ॥१०॥
10. anyā cāpahṛtaṁ kāyāccārukuṇḍalamunnasam ,
svasya bandhoḥ śiraḥ kṛṣṇa gṛhītvā paśya tiṣṭhati.
10. anyā ca āpahṛtam kāyāt cārukuṇḍalam unnasam
svasya bandhoḥ śiraḥ kṛṣṇa gṛhītvā paśya tiṣṭhati
10. kṛṣṇa paśya anyā ca kāyāt āpahṛtam cārukuṇḍalam
unnasam svasya bandhoḥ śiraḥ gṛhītvā tiṣṭhati
10. And another woman, O Kṛṣṇa, behold! She stands, having taken the prominent head of her own relative, a head that was adorned with a beautiful earring and had been removed from the body.
पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ ।
एताभिरनवद्याभिर्मया चैवाल्पमेधया ॥११॥
11. pūrvajātikṛtaṁ pāpaṁ manye nālpamivānagha ,
etābhiranavadyābhirmayā caivālpamedhayā.
11. pūrvajātikṛtam pāpam manye na alpam iva anagha
etābhiḥ anavadyābhiḥ mayā ca eva alpamedhayā
11. anagha manye pūrvajātikṛtam pāpam na alpam iva
etābhiḥ anavadyābhiḥ ca eva mayā alpamedhayā
11. O sinless one, I believe that the sin (pāpam) committed in a previous birth (pūrvajātikṛtam) is not at all insignificant, having been caused by these blameless women and indeed by me, who am of little understanding.
तदिदं धर्मराजेन यातितं नो जनार्दन ।
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः ॥१२॥
12. tadidaṁ dharmarājena yātitaṁ no janārdana ,
na hi nāśo'sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ.
12. tat idam dharmarājena yātitam naḥ janārdana na
hi nāśaḥ asti vārṣṇeya karmaṇoḥ śubhapāpayoḥ
12. janārdana tat idam naḥ dharmarājena yātitam
vārṣṇeya hi karmaṇoḥ śubhapāpayoḥ nāśaḥ na asti
12. O Janārdana, this (suffering) has been inflicted upon us by the King of Justice (Dharmarāja). For, O Vārṣṇeya, there is certainly no destruction (nāśaḥ) of (karma) actions (karmaṇoḥ), whether good or bad (śubhapāpayoḥ).
प्रत्यग्रवयसः पश्य दर्शनीयकुचोदराः ।
कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः ॥१३॥
13. pratyagravayasaḥ paśya darśanīyakucodarāḥ ,
kuleṣu jātā hrīmatyaḥ kṛṣṇapakṣākṣimūrdhajāḥ.
13. pratyagravayasaḥ paśya darśanīyakucodarāḥ
kuleṣu jātāḥ hrīmatyaḥ kṛṣṇapakṣākṣimūrdhajāḥ
13. paśya pratyagravayasaḥ darśanīyakucodarāḥ
kuleṣu jātāḥ hrīmatyaḥ kṛṣṇapakṣākṣimūrdhajāḥ
13. Behold these women, who are in the prime of their youth, with captivating breasts and bellies, born into noble families, bashful, and possessing dark-lashed eyes and black hair.
हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः ।
सारस्य इव वाशन्त्यः पतिताः पश्य माधव ॥१४॥
14. haṁsagadgadabhāṣiṇyo duḥkhaśokapramohitāḥ ,
sārasya iva vāśantyaḥ patitāḥ paśya mādhava.
14. haṃsagadgadabhāṣiṇyaḥ duḥkhaśokapramohitāḥ
sārasyaḥ iva vāśantyaḥ patitāḥ paśya mādhava
14. mādhava paśya haṃsagadgadabhāṣiṇyaḥ
duḥkhaśokapramohitāḥ patitāḥ sārasyaḥ iva vāśantyaḥ
14. O Madhava, behold them, speaking with faltering voices like swans, overwhelmed by sorrow and grief, fallen, and wailing like cranes.
फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम् ।
अनवद्यानि वक्त्राणि तपत्यसुखरश्मिवान् ॥१५॥
15. phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām ,
anavadyāni vaktrāṇi tapatyasukharaśmivān.
15. phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām
anavadyāni vaktrāṇi tapati asukharāśmivān
15. puṇḍarīkākṣa asukharāśmivān tapati yoṣitām
phullapadmaprakāśāni anavadyāni vaktrāṇi
15. O lotus-eyed one (Puṇḍarīkākṣa), the sun, with its unpleasant rays, is scorching the flawless faces of these women, which are as radiant as blossoming lotuses.
ईर्षूणां मम पुत्राणां वासुदेवावरोधनम् ।
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः ॥१६॥
16. īrṣūṇāṁ mama putrāṇāṁ vāsudevāvarodhanam ,
mattamātaṅgadarpāṇāṁ paśyantyadya pṛthagjanāḥ.
16. īrṣūṇām mama putrāṇām vāsudevāvarodhanam
mattamātaṅgadarpaṇām paśyanti adya pṛthagjanāḥ
16. adya pṛthagjanāḥ paśyanti vāsudevāvarodhanam
īrṣūṇām mama putrāṇām mattamātaṅgadarpaṇām
16. Today, ordinary people are witnessing the abduction of Vāsudeva's women, as well as the women of my sons, who are envious and possess the pride of rutting elephants.
शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसंनिभान् ।
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् ॥१७॥
17. śatacandrāṇi carmāṇi dhvajāṁścādityasaṁnibhān ,
raukmāṇi caiva varmāṇi niṣkānapi ca kāñcanān.
17. śatacandrāṇi carmāṇi dhvajān ca ādityasaṃnibhān
raukmāṇi ca eva varmāṇi niṣkān api ca kāñcanān
17. ca śatacandrāṇi carmāṇi ca ādityasaṃnibhān dhvajān
ca eva raukmāṇi varmāṇi ca api kāñcanān niṣkān
17. And shields bearing a hundred moon-like ornaments, and banners resplendent like the sun, and also golden armors, and golden necklaces.
शीर्षत्राणानि चैतानि पुत्राणां मे महीतले ।
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव ॥१८॥
18. śīrṣatrāṇāni caitāni putrāṇāṁ me mahītale ,
paśya dīptāni govinda pāvakānsuhutāniva.
18. śīrṣatrāṇāni ca etāni putrāṇām me mahītale
paśya dīptāni govinda pāvakān suhutān iva
18. govinda mahītale me putrāṇām etāni ca
śīrṣatrāṇāni dīptāni suhutān pāvakān iva paśya
18. O Govinda, behold these helmets of my sons lying on the ground, gleaming like well-offered sacrificial fires.
एष दुःशासनः शेते शूरेणामित्रघातिना ।
पीतशोणितसर्वाङ्गो भीमसेनेन पातितः ॥१९॥
19. eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā ,
pītaśoṇitasarvāṅgo bhīmasenena pātitaḥ.
19. eṣa duḥśāsanaḥ śete śūreṇa amitraghātinā
pītaśoṇitasarvāṅgaḥ bhīmasenena pātitaḥ
19. eṣa duḥśāsanaḥ śūreṇa amitraghātinā
bhīmasenena pītaśoṇitasarvāṅgaḥ pātitaḥ śete
19. This Duḥśāsana lies there, his entire body having had its blood drunk, brought down by the brave Bhīmasena, the slayer of foes.
गदया वीरघातिन्या पश्य माधव मे सुतम् ।
द्यूतक्लेशाननुस्मृत्य द्रौपद्या चोदितेन च ॥२०॥
20. gadayā vīraghātinyā paśya mādhava me sutam ,
dyūtakleśānanusmṛtya draupadyā coditena ca.
20. gadayā vīraghātinyā paśya mādhava me sutam
dyūtakleśān anusmṛtya draupadyā coditena ca
20. mādhava me sutam vīraghātinyā gadayā dyūtakleśān
anusmṛtya draupadyā ca coditena paśya
20. O Mādhava, behold my son [struck down] by the mace, the slayer of heroes; [by the one who was] urged by Draupadī and who remembered the suffering caused by the dice game.
उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता ।
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन ॥२१॥
21. uktā hyanena pāñcālī sabhāyāṁ dyūtanirjitā ,
priyaṁ cikīrṣatā bhrātuḥ karṇasya ca janārdana.
21. uktā hi anena pāñcālī sabhāyām dyūtanirjitā
priyam cikīrṣatā bhrātuḥ karṇasya ca janārdana
21. janārdana hi dyūtanirjitā pāñcālī sabhāyām
bhrātuḥ karṇasya ca priyam cikīrṣatā anena uktā
21. O Janārdana, indeed, Draupadi (pāñcālī), having been conquered in the gambling match in the assembly, was addressed by him who desired to please his brother and Karṇa.
सहैव सहदेवेन नकुलेनार्जुनेन च ।
दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान् ॥२२॥
22. sahaiva sahadevena nakulenārjunena ca ,
dāsabhāryāsi pāñcāli kṣipraṁ praviśa no gṛhān.
22. saha eva sahadevena nakulena arjunena ca
dāsabhāryā asi pāñcāli kṣipram praviśa naḥ gṛhān
22. pāñcāli tvaṁ saha eva sahadevena nakulena arjunena
ca dāsabhāryā asi kṣipram naḥ gṛhān praviśa
22. Along with Sahadeva, Nakula, and Arjuna—O Pāñcālī, you are a slave's wife; quickly enter our houses!
ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम् ।
मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय ॥२३॥
23. tato'hamabruvaṁ kṛṣṇa tadā duryodhanaṁ nṛpam ,
mṛtyupāśaparikṣiptaṁ śakuniṁ putra varjaya.
23. tataḥ aham abruvam kṛṣṇa tadā duryodhanam nṛpam
mṛtyupāśaparikṣiptam śakunim putra varjaya
23. kṛṣṇa tataḥ tadā aham nṛpam duryodhanam abruvam
putra mṛtyupāśaparikṣiptam śakunim varjaya
23. Then, O Kṛṣṇa, I said to King Duryodhana at that time, 'O son, abandon Śakuni, who is encircled by the noose of death.'
निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् ।
क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः ॥२४॥
24. nibodhainaṁ sudurbuddhiṁ mātulaṁ kalahapriyam ,
kṣipramenaṁ parityajya putra śāmyasva pāṇḍavaiḥ.
24. nibodha enam sudurbuddhim mātulam kalahapriyam
kṣipram enam parityajya putra śāmyasva pāṇḍavaiḥ
24. putra enam sudurbuddhim kalahapriyam mātulam
nibodha kṣipram enam parityajya pāṇḍavaiḥ śāmyasva
24. Understand this exceedingly evil-minded uncle (mātula), who is fond of quarrel. O son, quickly abandoning him, make peace with the Pāṇḍavas.
न बुध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम् ।
वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् ॥२५॥
25. na budhyase tvaṁ durbuddhe bhīmasenamamarṣaṇam ,
vāṅnārācaistudaṁstīkṣṇairulkābhiriva kuñjaram.
25. na budhyase tvam durbuddhe bhīmasenam amarṣaṇam
vāṅnārācaiḥ tudan tīkṣṇaiḥ ulkābhiḥ iva kuñjaram
25. durbuddhe tvam amarṣaṇam bhīmasenam tīkṣṇaiḥ
vāṅnārācaiḥ tudan ulkābhiḥ kuñjaram iva na budhyase
25. O foolish one, you do not understand Bhīmasena, who is fiercely intolerant, as you pierce him with sharp word-arrows, just as one would pierce an elephant with flaming torches.
तानेष रभसः क्रूरो वाक्शल्यानवधारयन् ।
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव ॥२६॥
26. tāneṣa rabhasaḥ krūro vākśalyānavadhārayan ,
utsasarja viṣaṁ teṣu sarpo govṛṣabheṣviva.
26. tān eṣa rabhasaḥ krūraḥ vākśalyān anavadhārayan
utsasarja viṣam teṣu sarpaḥ govṛṣabheṣu iva
26. eṣa rabhasaḥ krūraḥ tān vākśalyān anavadhārayan teṣu viṣam utsasarja,
govṛṣabheṣu sarpaḥ iva
26. This impetuous and cruel person, not restraining his sharp verbal attacks, spewed forth venom upon them, just as a serpent among cows and bulls.
एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ ।
निहतो भीमसेनेन सिंहेनेव महर्षभः ॥२७॥
27. eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau ,
nihato bhīmasenena siṁheneva maharṣabhaḥ.
27. eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau
nihataḥ bhīmasenena siṃhena iva mahāṛṣabhaḥ
27. eṣa duḥśāsanaḥ bhīmasenena nihataḥ,
siṃhena mahāṛṣabhaḥ iva,
vipulau bhujau vikṣipya śete
27. Here lies Duḥśāsana, his two mighty arms cast aside, slain by Bhīmasena, just as a great bull is killed by a lion.
अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः ।
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे ॥२८॥
28. atyarthamakarodraudraṁ bhīmaseno'tyamarṣaṇaḥ ,
duḥśāsanasya yatkruddho'pibacchoṇitamāhave.
28. atyartham akarot raudram bhīmasenaḥ atyamarṣaṇaḥ
duḥśāsanasya yat kruddhaḥ apibat śoṇitam āhave
28. atyamarṣaṇaḥ bhīmasenaḥ āhave kruddhaḥ duḥśāsanasya
śoṇitam apibat yat raudram atyartham akarot
28. The extremely intolerant Bhīmasena performed an exceedingly dreadful act: enraged, he drank Duḥśāsana's blood in battle.