महाभारतः
mahābhārataḥ
-
book-7, chapter-11
संजय उवाच ।
हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान् ।
यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः ॥१॥
हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान् ।
यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः ॥१॥
1. saṁjaya uvāca ,
hanta te varṇayiṣyāmi sarvaṁ pratyakṣadarśivān ,
yathā sa nyapataddroṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ.
hanta te varṇayiṣyāmi sarvaṁ pratyakṣadarśivān ,
yathā sa nyapataddroṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ.
1.
saṃjayaḥ uvāca hanta te varṇayiṣyāmi sarvam pratyakṣadarśivān
yathā saḥ ni apatat droṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ
yathā saḥ ni apatat droṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ
1.
saṃjayaḥ uvāca: hanta,
pratyakṣadarśivān (aham) te sarvam varṇayiṣyāmi,
yathā saḥ droṇaḥ pāṇḍusṛñjayaiḥ sāditaḥ ni apatat (tat).
pratyakṣadarśivān (aham) te sarvam varṇayiṣyāmi,
yathā saḥ droṇaḥ pāṇḍusṛñjayaiḥ sāditaḥ ni apatat (tat).
1.
Saṃjaya said: 'Ah, I shall describe everything to you, as I have directly witnessed it, specifically how that Droṇa fell, struck down by the Pāṇḍavas and Sṛñjayas.'
सेनापतित्वं संप्राप्य भारद्वाजो महारथः ।
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् ॥२॥
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् ॥२॥
2. senāpatitvaṁ saṁprāpya bhāradvājo mahārathaḥ ,
madhye sarvasya sainyasya putraṁ te vākyamabravīt.
madhye sarvasya sainyasya putraṁ te vākyamabravīt.
2.
senāpatitvam saṃprāpya bhāradvājaḥ mahārathaḥ
madhye sarvasya sainyasya putram te vākyam abravīt
madhye sarvasya sainyasya putram te vākyam abravīt
2.
bhāradvājaḥ mahārathaḥ senāpatitvam saṃprāpya
sarvasya sainyasya madhye te putram vākyam abravīt
sarvasya sainyasya madhye te putram vākyam abravīt
2.
Having achieved the position of general, Bhāradvāja, the great warrior, spoke these words to your son in the midst of the entire army.
यत्कौरवाणामृषभादापगेयादनन्तरम् ।
सेनापत्येन मां राजन्नद्य सत्कृतवानसि ॥३॥
सेनापत्येन मां राजन्नद्य सत्कृतवानसि ॥३॥
3. yatkauravāṇāmṛṣabhādāpageyādanantaram ,
senāpatyena māṁ rājannadya satkṛtavānasi.
senāpatyena māṁ rājannadya satkṛtavānasi.
3.
yat kauravāṇām ṛṣabhāt āpageyāt anantaram
senāpatyena mām rājan adya satkṛtavān asi
senāpatyena mām rājan adya satkṛtavān asi
3.
rājan yat adya mām senāpatyena satkṛtavān
asi kauravāṇām ṛṣabhāt āpageyāt anantaram
asi kauravāṇām ṛṣabhāt āpageyāt anantaram
3.
O King, because today you have honored me with the generalship, immediately after the best of the Kauravas, Bhishma (āpageya).
सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव ।
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ॥४॥
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ॥४॥
4. sadṛśaṁ karmaṇastasya phalaṁ prāpnuhi pārthiva ,
karomi kāmaṁ kaṁ te'dya pravṛṇīṣva yamicchasi.
karomi kāmaṁ kaṁ te'dya pravṛṇīṣva yamicchasi.
4.
sadṛśam karmaṇaḥ tasya phalam prāpnuhi pārthiva
karomi kāmam kam te adya pravṛṇīṣva yam icchasi
karomi kāmam kam te adya pravṛṇīṣva yam icchasi
4.
pārthiva tasya karmaṇaḥ sadṛśam phalam prāpnuhi
adya te kam kāmam karomi yam icchasi pravṛṇīṣva
adya te kam kāmam karomi yam icchasi pravṛṇīṣva
4.
O King (pārthiva), receive the fitting reward (phala) for that deed (karma). What wish shall I fulfill for you today? Choose whatever you desire.
ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः ।
तमथोवाच दुर्धर्षमाचार्यं जयतां वरम् ॥५॥
तमथोवाच दुर्धर्षमाचार्यं जयतां वरम् ॥५॥
5. tato duryodhanaścintya karṇaduḥśāsanādibhiḥ ,
tamathovāca durdharṣamācāryaṁ jayatāṁ varam.
tamathovāca durdharṣamācāryaṁ jayatāṁ varam.
5.
tataḥ duryodhanaḥ cintya karṇaduḥśāsanādibhiḥ
tam atha uvāca durdharṣam ācāryam jayatām varam
tam atha uvāca durdharṣam ācāryam jayatām varam
5.
tataḥ duryodhanaḥ karṇaduḥśāsanādibhiḥ cintya
atha tam durdharṣam jayatām varam ācāryam uvāca
atha tam durdharṣam jayatām varam ācāryam uvāca
5.
Then Duryodhana, having deliberated with Karna, Duḥśāsana, and others, spoke to that unassailable preceptor (guru), the best among conquerors.
ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् ।
गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय ॥६॥
गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय ॥६॥
6. dadāsi cedvaraṁ mahyaṁ jīvagrāhaṁ yudhiṣṭhiram ,
gṛhītvā rathināṁ śreṣṭhaṁ matsamīpamihānaya.
gṛhītvā rathināṁ śreṣṭhaṁ matsamīpamihānaya.
6.
dadāsi cet varam mahyam jīvagrāham yudhiṣṭhiram
gṛhītvā rathinām śreṣṭham matsamīpam iha ānaya
gṛhītvā rathinām śreṣṭham matsamīpam iha ānaya
6.
cet mahyam varam dadāsi rathinām śreṣṭham
yudhiṣṭhiram jīvagrāham gṛhītvā iha matsamīpam ānaya
yudhiṣṭhiram jīvagrāham gṛhītvā iha matsamīpam ānaya
6.
If you grant me this boon, then having captured Yudhishthira (yudhiṣṭhira) alive—that best among charioteers—bring him here to my presence.
ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः ।
सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् ॥७॥
सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् ॥७॥
7. tataḥ kurūṇāmācāryaḥ śrutvā putrasya te vacaḥ ,
senāṁ praharṣayansarvāmidaṁ vacanamabravīt.
senāṁ praharṣayansarvāmidaṁ vacanamabravīt.
7.
tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ
senām praharṣayan sarvām idam vacanam abravīt
senām praharṣayan sarvām idam vacanam abravīt
7.
tataḥ kurūṇām ācāryaḥ te putrasya vacaḥ śrutvā
sarvām senām praharṣayan idam vacanam abravīt
sarvām senām praharṣayan idam vacanam abravīt
7.
Then, having heard your son's words, the preceptor of the Kurus (Kauravas), gladdening the entire army, spoke these words.
धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि ।
न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि ॥८॥
न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि ॥८॥
8. dhanyaḥ kuntīsuto rājā yasya grahaṇamicchasi ,
na vadhārthaṁ sudurdharṣa varamadya prayācasi.
na vadhārthaṁ sudurdharṣa varamadya prayācasi.
8.
dhanyaḥ kuntīsutaḥ rājā yasya grahaṇam icchasi
na vadhārtham sudurdharṣa varam adya prayācasi
na vadhārtham sudurdharṣa varam adya prayācasi
8.
sudurdharṣa yasya grahaṇam icchasi kuntīsutaḥ
rājā dhanyaḥ adya varam na vadhārtham prayācasi
rājā dhanyaḥ adya varam na vadhārtham prayācasi
8.
O unconquerable one! Blessed is King Yudhishthira (yudhiṣṭhira), the son of Kunti, whose capture you desire. You ask for this boon today, not for his death.
किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि ।
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् ॥९॥
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् ॥९॥
9. kimarthaṁ ca naravyāghra na vadhaṁ tasya kāṅkṣasi ,
nāśaṁsasi kriyāmetāṁ matto duryodhana dhruvam.
nāśaṁsasi kriyāmetāṁ matto duryodhana dhruvam.
9.
kimartham ca naravyāghra na vadham tasya kāṅkṣasi
na āśaṃsasi kriyām etām mattaḥ duryodhana dhruvam
na āśaṃsasi kriyām etām mattaḥ duryodhana dhruvam
9.
ca naravyāghra duryodhana kimartham tasya vadham
na kāṅkṣasi mattaḥ etām kriyām dhruvam na āśaṃsasi
na kāṅkṣasi mattaḥ etām kriyām dhruvam na āśaṃsasi
9.
And for what reason, O tiger among men (Duryodhana), do you not desire his death? You certainly do not expect this action (killing him) from me, O Duryodhana.
आहोस्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते ।
यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि ॥१०॥
यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि ॥१०॥
10. āhosviddharmaputrasya dveṣṭā tasya na vidyate ,
yadicchasi tvaṁ jīvantaṁ kulaṁ rakṣasi cātmani.
yadicchasi tvaṁ jīvantaṁ kulaṁ rakṣasi cātmani.
10.
āhosvit dharmaputrasya dveṣṭā tasya na vidyate
yat icchasi tvam jīvantam kulam rakṣasi ca ātmani
yat icchasi tvam jīvantam kulam rakṣasi ca ātmani
10.
āhosvit tasya dharmaputrasya dveṣṭā na vidyate ca
tvam jīvantam kulam ātmani rakṣasi yat icchasi
tvam jīvantam kulam ātmani rakṣasi yat icchasi
10.
Or is it, perhaps, that no one harbors hatred for the son of dharma (Dharma), and you yourself wish to protect the living family (kula)?
अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् ।
राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ॥११॥
राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ॥११॥
11. atha vā bharataśreṣṭha nirjitya yudhi pāṇḍavān ,
rājyāṁśaṁ pratidattvā ca saubhrātraṁ kartumicchasi.
rājyāṁśaṁ pratidattvā ca saubhrātraṁ kartumicchasi.
11.
atha vā bharataśreṣṭha nirjitya yudhi pāṇḍavān
rājyāṃśam pratidattvā ca saubhrātram kartum icchasi
rājyāṃśam pratidattvā ca saubhrātram kartum icchasi
11.
atha vā bharataśreṣṭha yudhi pāṇḍavān nirjitya
rājyāṃśam pratidattvā ca saubhrātram kartum icchasi
rājyāṃśam pratidattvā ca saubhrātram kartum icchasi
11.
Or, O best of Bharatas, do you desire to establish brotherhood after conquering the Pāṇḍavas in battle and then returning their share of the kingdom?
धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः ।
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ॥१२॥
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ॥१२॥
12. dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ ,
ajātaśatrutā satyā tasya yatsnihyate bhavān.
ajātaśatrutā satyā tasya yatsnihyate bhavān.
12.
dhanyaḥ kuntīsutaḥ rājā sujātā ca asya dhīmataḥ
ajātaśatrutā satyā tasya yat snihyate bhavān
ajātaśatrutā satyā tasya yat snihyate bhavān
12.
kuntīsutaḥ rājā dhanyaḥ ca asya dhīmataḥ sujātā
(prajñā) tasya ajātaśatrutā satyā yat bhavān snihyate
(prajñā) tasya ajātaśatrutā satyā yat bhavān snihyate
12.
Blessed is King Kuntīsuta (Yudhiṣṭhira), and noble is the intelligence of this wise one. His freedom from enemies (ajātaśatrutā) is truly real, because your honor is affectionate towards him.
द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत ।
सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते ॥१३॥
सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते ॥१३॥
13. droṇena tvevamuktasya tava putrasya bhārata ,
sahasā niḥsṛto bhāvo yo'sya nityaṁ pravartate.
sahasā niḥsṛto bhāvo yo'sya nityaṁ pravartate.
13.
droṇena tu eva uktasya tava putrasya bhārata
sahasā niḥsṛtaḥ bhāvaḥ yaḥ asya nityam pravartate
sahasā niḥsṛtaḥ bhāvaḥ yaḥ asya nityam pravartate
13.
bhārata,
droṇena tu eva uktasya tava putrasya sahasā bhāvaḥ niḥsṛtaḥ,
yaḥ asya nityam pravartate
droṇena tu eva uktasya tava putrasya sahasā bhāvaḥ niḥsṛtaḥ,
yaḥ asya nityam pravartate
13.
O Dhṛtarāṣṭra, from your son, who had been addressed thus by Droṇa, a sentiment (bhāva) suddenly emerged, one that constantly prevails in him.
नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि ।
तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् ॥१४॥
तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् ॥१४॥
14. nākāro gūhituṁ śakyo bṛhaspatisamairapi ,
tasmāttava suto rājanprahṛṣṭo vākyamabravīt.
tasmāttava suto rājanprahṛṣṭo vākyamabravīt.
14.
na ākāraḥ gūhitum śakyaḥ bṛhaspatisamaiḥ api
tasmāt tava sutaḥ rājan prahṛṣṭaḥ vākyam abravīt
tasmāt tava sutaḥ rājan prahṛṣṭaḥ vākyam abravīt
14.
rājan,
bṛhaspatisamaiḥ api ākāraḥ gūhitum na śakyaḥ.
tasmāt tava sutaḥ prahṛṣṭaḥ vākyam abravīt.
bṛhaspatisamaiḥ api ākāraḥ gūhitum na śakyaḥ.
tasmāt tava sutaḥ prahṛṣṭaḥ vākyam abravīt.
14.
Even those equal to Bṛhaspati are unable to conceal an outward expression (ākāra). Therefore, your son, O King, greatly delighted, spoke these words.
वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम ।
हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम् ॥१५॥
हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम् ॥१५॥
15. vadhe kuntīsutasyājau nācārya vijayo mama ,
hate yudhiṣṭhire pārtho hanyātsarvānhi no dhruvam.
hate yudhiṣṭhire pārtho hanyātsarvānhi no dhruvam.
15.
vadhe kuntīsutasya ājau na ācārya vijayaḥ mama hate
yudhiṣṭhire pārthaḥ hanyāt sarvān hi naḥ dhruvam
yudhiṣṭhire pārthaḥ hanyāt sarvān hi naḥ dhruvam
15.
ācārya,
ājau kuntīsutasya vadhe mama vijayaḥ na.
yudhiṣṭhire hate,
pārthaḥ hi naḥ sarvān dhruvam hanyāt.
ājau kuntīsutasya vadhe mama vijayaḥ na.
yudhiṣṭhire hate,
pārthaḥ hi naḥ sarvān dhruvam hanyāt.
15.
O Teacher (ācārya), there is no victory for me in the slaying of Kuntī's son [Arjuna] in battle. If Yudhiṣṭhira is slain, Pārtha [Arjuna] would surely kill all of us.
न च शक्यो रणे सर्वैर्निहन्तुममरैरपि ।
य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत् ॥१६॥
य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत् ॥१६॥
16. na ca śakyo raṇe sarvairnihantumamarairapi ,
ya eva caiṣāṁ śeṣaḥ syātsa evāsmānna śeṣayet.
ya eva caiṣāṁ śeṣaḥ syātsa evāsmānna śeṣayet.
16.
na ca śakyaḥ raṇe sarvaiḥ nihantum amaraiḥ api yaḥ
eva ca eṣām śeṣaḥ syāt saḥ eva asmān na śeṣayet
eva ca eṣām śeṣaḥ syāt saḥ eva asmān na śeṣayet
16.
ca raṇe sarvaiḥ amaraiḥ api [saḥ] nihantum na śakyaḥ.
ca eṣām yaḥ eva śeṣaḥ syāt,
saḥ eva asmān na śeṣayet.
ca eṣām yaḥ eva śeṣaḥ syāt,
saḥ eva asmān na śeṣayet.
16.
Nor is he [Arjuna] capable of being killed in battle even by all the gods (amara). And whoever among them [the Pāṇḍavas] might remain, that very one would not leave us remaining.
सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते ।
पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः ॥१७॥
पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः ॥१७॥
17. satyapratijñe tvānīte punardyūtena nirjite ,
punaryāsyantyaraṇyāya kaunteyāstamanuvratāḥ.
punaryāsyantyaraṇyāya kaunteyāstamanuvratāḥ.
17.
satyapratijñe tu ānīte punar dyūtena nirjite
punar yāsyanti araṇyāya kaunteyāḥ tam anuvratāḥ
punar yāsyanti araṇyāya kaunteyāḥ tam anuvratāḥ
17.
satyapratijñe [yudhiṣṭhire] ānīte,
tu punar dyūtena nirjite [sati],
tam anuvratāḥ kaunteyāḥ punar araṇyāya yāsyanti.
tu punar dyūtena nirjite [sati],
tam anuvratāḥ kaunteyāḥ punar araṇyāya yāsyanti.
17.
When the one truthful to his vow [Yudhiṣṭhira] is brought back, and is again defeated by gambling, then the sons of Kuntī (Kaunteyas), who are devoted to him, will once more go to the forest.
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति ।
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ॥१८॥
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ॥१८॥
18. so'yaṁ mama jayo vyaktaṁ dīrghakālaṁ bhaviṣyati ,
ato na vadhamicchāmi dharmarājasya karhicit.
ato na vadhamicchāmi dharmarājasya karhicit.
18.
saḥ ayam mama jayaḥ vyaktam dīrghakālam bhaviṣyati
ataḥ na vadham icchāmi dharmarājasya karhicit
ataḥ na vadham icchāmi dharmarājasya karhicit
18.
ayam saḥ mama jayaḥ vyaktam dīrghakālam bhaviṣyati
ataḥ dharmarājasya vadham karhicit na icchāmi
ataḥ dharmarājasya vadham karhicit na icchāmi
18.
This victory of mine will certainly last a long time. Therefore, I never desire the killing of the king of dharma (dharmarāja).
तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् ।
तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान् ॥१९॥
तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान् ॥१९॥
19. tasya jihmamabhiprāyaṁ jñātvā droṇo'rthatattvavit ,
taṁ varaṁ sāntaraṁ tasmai dadau saṁcintya buddhimān.
taṁ varaṁ sāntaraṁ tasmai dadau saṁcintya buddhimān.
19.
tasya jihmam abhiprāyam jñātvā droṇaḥ arthatattvavit
tam varam sāntaram tasmai dadau saṃcintya buddhimān
tam varam sāntaram tasmai dadau saṃcintya buddhimān
19.
buddhimān arthatattvavit droṇaḥ tasya jihmam abhiprāyam
jñātvā saṃcintya tasmai tam sāntaram varam dadau
jñātvā saṃcintya tasmai tam sāntaram varam dadau
19.
Droṇa, who was intelligent and a knower of the true meaning of things (arthatattvavit), having understood his crooked intention, carefully considered and then granted him that boon with a specific condition.
द्रोण उवाच ।
न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि ।
मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः ॥२०॥
न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि ।
मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः ॥२०॥
20. droṇa uvāca ,
na cedyudhiṣṭhiraṁ vīra pālayedarjuno yudhi ,
manyasva pāṇḍavaṁ jyeṣṭhamānītaṁ vaśamātmanaḥ.
na cedyudhiṣṭhiraṁ vīra pālayedarjuno yudhi ,
manyasva pāṇḍavaṁ jyeṣṭhamānītaṁ vaśamātmanaḥ.
20.
droṇaḥ uvāca na cet yudhiṣṭhiram vīra pālayet arjunaḥ
yudhi manyasva pāṇḍavam jyeṣṭham ānītam vaśam ātmanaḥ
yudhi manyasva pāṇḍavam jyeṣṭham ānītam vaśam ātmanaḥ
20.
droṇaḥ uvāca he vīra,
cet arjunaḥ yudhi yudhiṣṭhiram na pālayet jyeṣṭham pāṇḍavam ātmanaḥ vaśam ānītam manyasva
cet arjunaḥ yudhi yudhiṣṭhiram na pālayet jyeṣṭham pāṇḍavam ātmanaḥ vaśam ānītam manyasva
20.
Droṇa said: "O hero, if Arjuna does not protect Yudhiṣṭhira in battle, then consider that the eldest Pāṇḍava has been brought under your own control (ātman)."
न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि ।
प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् ॥२१॥
प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् ॥२१॥
21. na hi pārtho raṇe śakyaḥ sendrairdevāsurairapi ,
pratyudyātumatastāta naitadāmarṣayāmyaham.
pratyudyātumatastāta naitadāmarṣayāmyaham.
21.
na hi pārthaḥ raṇe śakyaḥ sa-indraiḥ deva-asuraiḥ
api pratyudyātum ataḥ tāta na etat āmarṣayāmi aham
api pratyudyātum ataḥ tāta na etat āmarṣayāmi aham
21.
hi pārthaḥ raṇe sa-indraiḥ deva-asuraiḥ api pratyudyātum
na śakyaḥ ataḥ tāta aham etat na āmarṣayāmi
na śakyaḥ ataḥ tāta aham etat na āmarṣayāmi
21.
Indeed, Pārtha (Arjuna) cannot be confronted in battle, not even by the gods and asuras led by Indra. Therefore, O dear one, I do not tolerate this (situation/condition).
असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि ।
तरुणः कीर्तियुक्तश्च एकायनगतश्च सः ॥२२॥
तरुणः कीर्तियुक्तश्च एकायनगतश्च सः ॥२२॥
22. asaṁśayaṁ sa śiṣyo me matpūrvaścāstrakarmaṇi ,
taruṇaḥ kīrtiyuktaśca ekāyanagataśca saḥ.
taruṇaḥ kīrtiyuktaśca ekāyanagataśca saḥ.
22.
asaṃśayam saḥ śiṣyaḥ me matpūrvaḥ ca astrakarmaṇi
taruṇaḥ kīrtiyuktaḥ ca ekāyanagataḥ ca saḥ
taruṇaḥ kīrtiyuktaḥ ca ekāyanagataḥ ca saḥ
22.
saḥ me śiṣyaḥ,
asaṃśayam,
ca astrakarmaṇi matpūrvaḥ.
saḥ ca taruṇaḥ ca kīrtiyuktaḥ ca ekāyanagataḥ.
asaṃśayam,
ca astrakarmaṇi matpūrvaḥ.
saḥ ca taruṇaḥ ca kīrtiyuktaḥ ca ekāyanagataḥ.
22.
He is undoubtedly my disciple, and even my superior in the art of weaponry. He is young, renowned, and singularly devoted to his path.
अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् ।
अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम् ॥२३॥
अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम् ॥२३॥
23. astrāṇīndrācca rudrācca bhūyāṁsi samavāptavān ,
amarṣitaśca te rājaṁstena nāmarṣayāmyaham.
amarṣitaśca te rājaṁstena nāmarṣayāmyaham.
23.
astrāṇi indrāt ca rudrāt ca bhūyāṃsi samavāptavān
amarṣitaḥ ca te rājan tena na amarṣayāmi aham
amarṣitaḥ ca te rājan tena na amarṣayāmi aham
23.
rājan,
saḥ indrāt ca rudrāt ca bhūyāṃsi astrāṇi samavāptavān.
ca saḥ te amarṣitaḥ,
tena aham na amarṣayāmi.
saḥ indrāt ca rudrāt ca bhūyāṃsi astrāṇi samavāptavān.
ca saḥ te amarṣitaḥ,
tena aham na amarṣayāmi.
23.
He has obtained numerous weapons from Indra and Rudra. And, O King, he is intolerant towards you, therefore I do not tolerate him.
स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते ।
अपनीते ततः पार्थे धर्मराजो जितस्त्वया ॥२४॥
अपनीते ततः पार्थे धर्मराजो जितस्त्वया ॥२४॥
24. sa cāpakramyatāṁ yuddhādyenopāyena śakyate ,
apanīte tataḥ pārthe dharmarājo jitastvayā.
apanīte tataḥ pārthe dharmarājo jitastvayā.
24.
saḥ ca apakramyatām yuddhāt yena upāyena śakyate
apanīte tataḥ pārthe dharmarājaḥ jitaḥ tvayā
apanīte tataḥ pārthe dharmarājaḥ jitaḥ tvayā
24.
ca saḥ yena upāyena śakyate,
yuddhāt apakramyatām.
tataḥ pārthe apanīte,
dharmarājaḥ tvayā jitaḥ (bhavet).
yuddhāt apakramyatām.
tataḥ pārthe apanīte,
dharmarājaḥ tvayā jitaḥ (bhavet).
24.
And let him be removed from battle by whatever means possible. When Arjuna is removed, then Yudhishthira, the king of natural law (dharma), will be conquered by you.
ग्रहणं चेज्जयं तस्य मन्यसे पुरुषर्षभ ।
एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति ॥२५॥
एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति ॥२५॥
25. grahaṇaṁ cejjayaṁ tasya manyase puruṣarṣabha ,
etena cābhyupāyena dhruvaṁ grahaṇameṣyati.
etena cābhyupāyena dhruvaṁ grahaṇameṣyati.
25.
grahaṇam cet jayam tasya manyase puruṣarṣabha
etena ca abhyupāyena dhruvam grahaṇam eṣyati
etena ca abhyupāyena dhruvam grahaṇam eṣyati
25.
puruṣarṣabha,
cet tasya grahaṇam jayam manyase,
ca etena abhyupāyena (saḥ) dhruvam grahaṇam eṣyati.
cet tasya grahaṇam jayam manyase,
ca etena abhyupāyena (saḥ) dhruvam grahaṇam eṣyati.
25.
O best among persons (puruṣa), if you consider his capture to be victory, then by this very means he will certainly achieve capture.
अहं गृहीत्वा राजानं सत्यधर्मपरायणम् ।
आनयिष्यामि ते राजन्वशमद्य न संशयः ॥२६॥
आनयिष्यामि ते राजन्वशमद्य न संशयः ॥२६॥
26. ahaṁ gṛhītvā rājānaṁ satyadharmaparāyaṇam ,
ānayiṣyāmi te rājanvaśamadya na saṁśayaḥ.
ānayiṣyāmi te rājanvaśamadya na saṁśayaḥ.
26.
aham gṛhītvā rājānam satya-dharma-parāyaṇam
ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ
ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ
26.
aham satya-dharma-parāyaṇam rājānam gṛhītvā
te vaśam adya ānayiṣyāmi rājan; na saṃśayaḥ
te vaśam adya ānayiṣyāmi rājan; na saṃśayaḥ
26.
I, having seized the king who is devoted to truth and natural law (dharma), will bring him under your control today. There is no doubt about it, O King.
यदि स्थास्यति संग्रामे मुहूर्तमपि मेऽग्रतः ।
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनंजये ॥२७॥
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनंजये ॥२७॥
27. yadi sthāsyati saṁgrāme muhūrtamapi me'grataḥ ,
apanīte naravyāghre kuntīputre dhanaṁjaye.
apanīte naravyāghre kuntīputre dhanaṁjaye.
27.
yadi sthāsyati saṃgrāme muhūrtam api me agrataḥ
apanīte naravyāghre kuntīputre dhanañjaye
apanīte naravyāghre kuntīputre dhanañjaye
27.
yadi naravyāghre kuntīputre dhanañjaye apanīte (sati),
(saḥ) me agrataḥ saṃgrāme muhūrtam api sthāsyati
(saḥ) me agrataḥ saṃgrāme muhūrtam api sthāsyati
27.
If, after the removal of that tiger among men, Arjuna (Dhanañjaya), the son of Kuntī, he (the king) remains before me in battle even for a moment.
फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः ।
ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥२८॥
ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥२८॥
28. phalgunasya samakṣaṁ tu na hi pārtho yudhiṣṭhiraḥ ,
grahītuṁ samare śakyaḥ sendrairapi surāsuraiḥ.
grahītuṁ samare śakyaḥ sendrairapi surāsuraiḥ.
28.
phalgunasya samakṣam tu na hi pārthaḥ yudhiṣṭhiraḥ
grahītum samare śakyaḥ sa-indraih api sura-asuraiḥ
grahītum samare śakyaḥ sa-indraih api sura-asuraiḥ
28.
phalgunasya samakṣam tu pārthaḥ yudhiṣṭhiraḥ samare
na hi sa-indraih api sura-asuraiḥ grahītum śakyaḥ
na hi sa-indraih api sura-asuraiḥ grahītum śakyaḥ
28.
But in the presence of Arjuna (Phalguna), Yudhiṣṭhira (Pārtha) cannot be captured in battle, not even by gods and asuras including Indra.
संजय उवाच ।
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे ।
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ॥२९॥
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे ।
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ॥२९॥
29. saṁjaya uvāca ,
sāntaraṁ tu pratijñāte rājño droṇena nigrahe ,
gṛhītaṁ tamamanyanta tava putrāḥ subāliśāḥ.
sāntaraṁ tu pratijñāte rājño droṇena nigrahe ,
gṛhītaṁ tamamanyanta tava putrāḥ subāliśāḥ.
29.
sañjaya uvāca sa-antaram tu pratijñāte rājñaḥ droṇena
nigrahe gṛhītam tam amanyanta tava putrāḥ su-bāliśāḥ
nigrahe gṛhītam tam amanyanta tava putrāḥ su-bāliśāḥ
29.
sañjaya uvāca: tu rājñaḥ nigrahe droṇena sa-antaram pratijñāte (sati),
tava su-bāliśāḥ putrāḥ tam gṛhītam amanyanta
tava su-bāliśāḥ putrāḥ tam gṛhītam amanyanta
29.
Sañjaya said: But when the king's capture was thus declared by Droṇa with a pause, your very foolish sons considered him already seized.
पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः ।
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ॥३०॥
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ॥३०॥
30. pāṇḍaveṣu hi sāpekṣaṁ droṇaṁ jānāti te sutaḥ ,
tataḥ pratijñāsthairyārthaṁ sa mantro bahulīkṛtaḥ.
tataḥ pratijñāsthairyārthaṁ sa mantro bahulīkṛtaḥ.
30.
pāṇḍaveṣu hi sāpekṣam droṇam jānāti te sutaḥ tataḥ
pratijñāsthairyārtham saḥ mantraḥ bahulīkṛtaḥ
pratijñāsthairyārtham saḥ mantraḥ bahulīkṛtaḥ
30.
te sutaḥ hi droṇam pāṇḍaveṣu sāpekṣam jānāti tataḥ
pratijñāsthairyārtham saḥ mantraḥ bahulīkṛtaḥ
pratijñāsthairyārtham saḥ mantraḥ bahulīkṛtaḥ
30.
Your son certainly knows that Droṇa is sympathetic towards the Pāṇḍavas. Therefore, in order to confirm his pledge, that plan was widely publicized.
ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् ।
सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम ॥३१॥
सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम ॥३१॥
31. tato duryodhanenāpi grahaṇaṁ pāṇḍavasya tat ,
sainyasthāneṣu sarveṣu vyāghoṣitamariṁdama.
sainyasthāneṣu sarveṣu vyāghoṣitamariṁdama.
31.
tataḥ duryodhanena api grahaṇam pāṇḍavasya
tat sainyasthāneṣu sarveṣu vyāghoṣitam arimdam
tat sainyasthāneṣu sarveṣu vyāghoṣitam arimdam
31.
arimdam tataḥ duryodhanena api sainyasthāneṣu
sarveṣu pāṇḍavasya tat grahaṇam vyāghoṣitam
sarveṣu pāṇḍavasya tat grahaṇam vyāghoṣitam
31.
Then, O vanquisher of foes (arimdam), Duryodhana also had that capture of the Pāṇḍava loudly proclaimed in all military positions.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11 (current chapter)
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47