महाभारतः
mahābhārataḥ
-
book-9, chapter-2
वैशंपायन उवाच ।
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः ।
विललाप महाराज दुःखाद्दुःखतरं गतः ॥१॥
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः ।
विललाप महाराज दुःखाद्दुःखतरं गतः ॥१॥
1. vaiśaṁpāyana uvāca ,
visṛṣṭāsvatha nārīṣu dhṛtarāṣṭro'mbikāsutaḥ ,
vilalāpa mahārāja duḥkhādduḥkhataraṁ gataḥ.
visṛṣṭāsvatha nārīṣu dhṛtarāṣṭro'mbikāsutaḥ ,
vilalāpa mahārāja duḥkhādduḥkhataraṁ gataḥ.
1.
vaiśampāyana uvāca | visṛṣṭāsu atha nārīṣu dhṛtarāṣṭraḥ
ambikāsutaḥ vilalāpa mahārāja duḥkhāt duḥkhataram gataḥ
ambikāsutaḥ vilalāpa mahārāja duḥkhāt duḥkhataram gataḥ
1.
(iti vaiśampāyanaḥ uvāca) atha nāriṣu visṛṣṭāsu,
ambikāsutaḥ dhṛtarāṣṭraḥ,
mahārāja,
duḥkhāt duḥkhataram gataḥ (san),
vilalāpa.
ambikāsutaḥ dhṛtarāṣṭraḥ,
mahārāja,
duḥkhāt duḥkhataram gataḥ (san),
vilalāpa.
1.
Vaiśampāyana said: Then, after the women had been dismissed, Dhṛtarāṣṭra, Ambikā's son, wept greatly, having gone from sorrow to even greater sorrow, O great king.
सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः ।
विचिन्त्य च महाराज ततो वचनमब्रवीत् ॥२॥
विचिन्त्य च महाराज ततो वचनमब्रवीत् ॥२॥
2. sadhūmamiva niḥśvasya karau dhunvanpunaḥ punaḥ ,
vicintya ca mahārāja tato vacanamabravīt.
vicintya ca mahārāja tato vacanamabravīt.
2.
sadhūmam iva niḥśvasya karau dhunvan punaḥ
punaḥ vicintya ca mahārāja tataḥ vacanam abravīt
punaḥ vicintya ca mahārāja tataḥ vacanam abravīt
2.
(saḥ) sadhūmam iva niḥśvasya,
punaḥ punaḥ karau dhunvan,
ca vicintya,
mahārāja,
tataḥ vacanam abravīt.
punaḥ punaḥ karau dhunvan,
ca vicintya,
mahārāja,
tataḥ vacanam abravīt.
2.
Sighing as if with smoke, repeatedly shaking his hands, and having reflected, O great king, he then spoke these words.
अहो बत महद्दुःखं यदहं पाण्डवान्रणे ।
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै ॥३॥
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै ॥३॥
3. aho bata mahadduḥkhaṁ yadahaṁ pāṇḍavānraṇe ,
kṣemiṇaścāvyayāṁścaiva tvattaḥ sūta śṛṇomi vai.
kṣemiṇaścāvyayāṁścaiva tvattaḥ sūta śṛṇomi vai.
3.
aho bata mahat duḥkham yat aham pāṇḍavān raṇe
kṣemiṇaḥ ca avyayān ca eva tvattaḥ sūta śṛṇomi vai
kṣemiṇaḥ ca avyayān ca eva tvattaḥ sūta śṛṇomi vai
3.
aho bata,
mahat duḥkham,
yat aham rane pāṇḍavān kṣemiṇaḥ ca avyayān ca eva,
tvattaḥ,
sūta,
vai śṛṇomi.
mahat duḥkham,
yat aham rane pāṇḍavān kṣemiṇaḥ ca avyayān ca eva,
tvattaḥ,
sūta,
vai śṛṇomi.
3.
Alas, what great sorrow it is that I, O Sūta, hear from you that the Pāṇḍavas are safe and unharmed in battle!
वज्रसारमयं नूनं हृदयं सुदृढं मम ।
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा ॥४॥
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा ॥४॥
4. vajrasāramayaṁ nūnaṁ hṛdayaṁ sudṛḍhaṁ mama ,
yacchrutvā nihatānputrāndīryate na sahasradhā.
yacchrutvā nihatānputrāndīryate na sahasradhā.
4.
vajrasāramayam nūnam hṛdayam sudṛḍham mama yat
śrutvā nihatān putrān dīryate na sahasradhā
śrutvā nihatān putrān dīryate na sahasradhā
4.
nūnam mama hṛdayam vajrasāramayam sudṛḍham (asti),
yat putrān nihatān śrutvā sahasradhā na dīryate.
yat putrān nihatān śrutvā sahasradhā na dīryate.
4.
My heart must surely be exceedingly firm, made of diamond-essence, since, having heard that my sons were slain, it does not burst into a thousand pieces.
चिन्तयित्वा वचस्तेषां बालक्रीडां च संजय ।
अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः ॥५॥
अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः ॥५॥
5. cintayitvā vacasteṣāṁ bālakrīḍāṁ ca saṁjaya ,
adya śrutvā hatānputrānbhṛśaṁ me dīryate manaḥ.
adya śrutvā hatānputrānbhṛśaṁ me dīryate manaḥ.
5.
cintayitvā vacaḥ teṣām bālakrīḍām ca sañjaya
adya śrutvā hatān putrān bhṛśam me dīryate manaḥ
adya śrutvā hatān putrān bhṛśam me dīryate manaḥ
5.
sañjaya teṣām vacaḥ bālakrīḍām ca cintayitvā
adya putrān hatān śrutvā me manaḥ bhṛśam dīryate
adya putrān hatān śrutvā me manaḥ bhṛśam dīryate
5.
O Sanjaya, having reflected on their words and their childhood games, and having heard today that my sons have been killed, my heart is greatly distressed.
अन्धत्वाद्यदि तेषां तु न मे रूपनिदर्शनम् ।
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता ॥६॥
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता ॥६॥
6. andhatvādyadi teṣāṁ tu na me rūpanidarśanam ,
putrasnehakṛtā prītirnityameteṣu dhāritā.
putrasnehakṛtā prītirnityameteṣu dhāritā.
6.
andhatvāt yadi teṣām tu na me rūpanidarśanam
putrasnehakṛtā prītiḥ nityam eteṣu dhāritā
putrasnehakṛtā prītiḥ nityam eteṣu dhāritā
6.
yadi andhatvāt tu me teṣām rūpanidarśanam na (asīt)
putrasnehakṛtā prītiḥ nityam eteṣu dhāritā (asīt)
putrasnehakṛtā prītiḥ nityam eteṣu dhāritā (asīt)
6.
Even if, due to my blindness, I never had the sight of their forms, the affection (prīti) born of a father's love for his sons was always sustained in these boys.
बालभावमतिक्रान्तान्यौवनस्थांश्च तानहम् ।
मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तथानघ ॥७॥
मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तथानघ ॥७॥
7. bālabhāvamatikrāntānyauvanasthāṁśca tānaham ,
madhyaprāptāṁstathā śrutvā hṛṣṭa āsaṁ tathānagha.
madhyaprāptāṁstathā śrutvā hṛṣṭa āsaṁ tathānagha.
7.
bālabhāvam atikrāntān yauvanasthān ca tān aham
madhyaprāptān tathā śrutvā hṛṣṭaḥ āsam tathā anagha
madhyaprāptān tathā śrutvā hṛṣṭaḥ āsam tathā anagha
7.
anagha aham tān bālabhāvam atikrāntān yauvanasthān
ca tathā madhyaprāptān śrutvā tathā hṛṣṭaḥ āsam
ca tathā madhyaprāptān śrutvā tathā hṛṣṭaḥ āsam
7.
O sinless one (Sanjaya), having heard that they (my sons) had passed beyond childhood, entered youth, and then similarly reached middle age, I was consequently joyful.
तानद्य निहताञ्श्रुत्वा हृतैश्वर्यान्हृतौजसः ।
न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः ॥८॥
न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः ॥८॥
8. tānadya nihatāñśrutvā hṛtaiśvaryānhṛtaujasaḥ ,
na labhe vai kvacicchāntiṁ putrādhibhirabhiplutaḥ.
na labhe vai kvacicchāntiṁ putrādhibhirabhiplutaḥ.
8.
tān adya nihatān śrutvā hṛtaiśvaryān hṛtaujasaḥ na
labhe vai kvacit śāntim putrādhibhiḥ abhiplutaḥ
labhe vai kvacit śāntim putrādhibhiḥ abhiplutaḥ
8.
adya tān nihatān hṛtaiśvaryān hṛtaujasaḥ (ca) śrutvā
putrādhibhiḥ abhiplutaḥ (aham) kvacit śāntim na vai labhe
putrādhibhiḥ abhiplutaḥ (aham) kvacit śāntim na vai labhe
8.
Having heard today that those sons have been slain, deprived of their dominion and their strength, I find no peace (śānti) anywhere, truly overwhelmed by grief for my sons.
एह्येहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम् ।
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् ॥९॥
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् ॥९॥
9. ehyehi putra rājendra mamānāthasya sāṁpratam ,
tvayā hīno mahābāho kāṁ nu yāsyāmyahaṁ gatim.
tvayā hīno mahābāho kāṁ nu yāsyāmyahaṁ gatim.
9.
ehi ehi putra rājendra mama anāthasya sāmpratam
tvayā hīnaḥ mahābāho kām nu yāsyāmi aham gatim
tvayā hīnaḥ mahābāho kām nu yāsyāmi aham gatim
9.
putra rājendra mahābāho,
ehi ehi! sāmpratam mama anāthasya tvayā hīnaḥ,
aham kām gatim nu yāsyāmi?
ehi ehi! sāmpratam mama anāthasya tvayā hīnaḥ,
aham kām gatim nu yāsyāmi?
9.
Come, come, my son, O best of kings, O mighty-armed one, to me, who am now helpless! Deprived of you, what fate indeed shall I meet?
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा ।
अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि ॥१०॥
अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि ॥१०॥
10. gatirbhūtvā mahārāja jñātīnāṁ suhṛdāṁ tathā ,
andhaṁ vṛddhaṁ ca māṁ vīra vihāya kva nu gacchasi.
andhaṁ vṛddhaṁ ca māṁ vīra vihāya kva nu gacchasi.
10.
gatiḥ bhūtvā mahārāja jñātīnām suhṛdām tathā
andham vṛddham ca mām vīra vihāya kva nu gacchasi
andham vṛddham ca mām vīra vihāya kva nu gacchasi
10.
mahārāja vīra,
jñātīnām suhṛdām tathā gatiḥ bhūtvā,
andham vṛddham ca mām vihāya kva nu gacchasi?
jñātīnām suhṛdām tathā gatiḥ bhūtvā,
andham vṛddham ca mām vihāya kva nu gacchasi?
10.
O great king, O hero, having been the refuge and support of your kinsmen and friends, where indeed are you going, abandoning me, who am blind and old?
सा कृपा सा च ते प्रीतिः सा च राजन्सुमानिता ।
कथं विनिहतः पार्थैः संयुगेष्वपराजितः ॥११॥
कथं विनिहतः पार्थैः संयुगेष्वपराजितः ॥११॥
11. sā kṛpā sā ca te prītiḥ sā ca rājansumānitā ,
kathaṁ vinihataḥ pārthaiḥ saṁyugeṣvaparājitaḥ.
kathaṁ vinihataḥ pārthaiḥ saṁyugeṣvaparājitaḥ.
11.
sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā
katham vinihataḥ pārthaiḥ saṃyugeṣu aparājitaḥ
katham vinihataḥ pārthaiḥ saṃyugeṣu aparājitaḥ
11.
rājan,
sā kṛpā,
sā ca te prītiḥ,
sā ca sumānitā (āsīt); katham saṃyugeṣu aparājitaḥ tvam pārthaiḥ vinihataḥ (asi)?
sā kṛpā,
sā ca te prītiḥ,
sā ca sumānitā (āsīt); katham saṃyugeṣu aparājitaḥ tvam pārthaiḥ vinihataḥ (asi)?
11.
O king, how can it be that you, who were unconquered (aparājita) in battles, and known for such compassion, such affection, and such high esteem, have been slain by the sons of Pṛthā (Pārtha)?
कथं त्वं पृथिवीपालान्भुक्त्वा तात समागतान् ।
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा ॥१२॥
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा ॥१२॥
12. kathaṁ tvaṁ pṛthivīpālānbhuktvā tāta samāgatān ,
śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā.
śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā.
12.
katham tvam pṛthivīpālān bhuktvā tāta samāgatān
śeṣe vinihataḥ bhūmau prākṛtaḥ kunṛpaḥ yathā
śeṣe vinihataḥ bhūmau prākṛtaḥ kunṛpaḥ yathā
12.
tāta,
katham tvam samāgatān pṛthivīpālān bhuktvā,
prākṛtaḥ kunṛpaḥ yathā,
bhūmau vinihataḥ śeṣe?
katham tvam samāgatān pṛthivīpālān bhuktvā,
prākṛtaḥ kunṛpaḥ yathā,
bhūmau vinihataḥ śeṣe?
12.
My dear son, how is it that you, after having ruled over the assembled kings (protectors of the earth), now lie slain on the ground like a common, wicked king?
को नु मामुत्थितं काल्ये तात तातेति वक्ष्यति ।
महाराजेति सततं लोकनाथेति चासकृत् ॥१३॥
महाराजेति सततं लोकनाथेति चासकृत् ॥१३॥
13. ko nu māmutthitaṁ kālye tāta tāteti vakṣyati ,
mahārājeti satataṁ lokanātheti cāsakṛt.
mahārājeti satataṁ lokanātheti cāsakṛt.
13.
kaḥ nu mām utthitam kālye tāta tāta iti vakṣyati
mahārāja iti satatam lokanātha iti ca asakṛt
mahārāja iti satatam lokanātha iti ca asakṛt
13.
Who indeed will address me as 'Father, oh Father' when I rise early in the morning? And who will constantly and repeatedly call me 'Great King' and 'Lord of the people'?
परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः ।
अनुशाधीति कौरव्य तत्साधु वद मे वचः ॥१४॥
अनुशाधीति कौरव्य तत्साधु वद मे वचः ॥१४॥
14. pariṣvajya ca māṁ kaṇṭhe snehenāklinnalocanaḥ ,
anuśādhīti kauravya tatsādhu vada me vacaḥ.
anuśādhīti kauravya tatsādhu vada me vacaḥ.
14.
pariṣvajya ca mām kaṇṭhe snehena aklinnalocanaḥ
anuśādhi iti kauravya tat sādhu vada me vacaḥ
anuśādhi iti kauravya tat sādhu vada me vacaḥ
14.
And who will embrace me around the neck with affection and dry eyes, saying, 'Instruct me!'? O descendant of Kuru, tell me that proper advice for my situation.
ननु नामाहमश्रौषं वचनं तव पुत्रक ।
भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा ॥१५॥
भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा ॥१५॥
15. nanu nāmāhamaśrauṣaṁ vacanaṁ tava putraka ,
bhūyasī mama pṛthvīyaṁ yathā pārthasya no tathā.
bhūyasī mama pṛthvīyaṁ yathā pārthasya no tathā.
15.
nanu nāma aham aśrauṣam vacanam tava putrak
bhūyasī mama pṛthvī iyam yathā pārthasya no tathā
bhūyasī mama pṛthvī iyam yathā pārthasya no tathā
15.
Indeed, O dear son, I certainly heard your words: 'This earth of mine is more extensive; it is not so for Pārtha (Arjuna).'
भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः ।
भूरिश्रवाः सोमदत्तो महाराजोऽथ बाह्लिकः ॥१६॥
भूरिश्रवाः सोमदत्तो महाराजोऽथ बाह्लिकः ॥१६॥
16. bhagadattaḥ kṛpaḥ śalya āvantyo'tha jayadrathaḥ ,
bhūriśravāḥ somadatto mahārājo'tha bāhlikaḥ.
bhūriśravāḥ somadatto mahārājo'tha bāhlikaḥ.
16.
bhagadattaḥ kṛpaḥ śalyaḥ āvantyaḥ atha jayadrathaḥ
bhūriśravāḥ somadattaḥ mahārājaḥ atha bāhlikaḥ
bhūriśravāḥ somadattaḥ mahārājaḥ atha bāhlikaḥ
16.
Bhagadatta, Kṛpa, Śalya, the King of Avanti, and then Jayadratha; Bhūriśravas, Somadatta, the Great King, and then Bāhlika.
अश्वत्थामा च भोजश्च मागधश्च महाबलः ।
बृहद्बलश्च काशीशः शकुनिश्चापि सौबलः ॥१७॥
बृहद्बलश्च काशीशः शकुनिश्चापि सौबलः ॥१७॥
17. aśvatthāmā ca bhojaśca māgadhaśca mahābalaḥ ,
bṛhadbalaśca kāśīśaḥ śakuniścāpi saubalaḥ.
bṛhadbalaśca kāśīśaḥ śakuniścāpi saubalaḥ.
17.
aśvatthāmā ca bhojaḥ ca māgadhaḥ ca mahābalaḥ
bṛhadbalaḥ ca kāśīśaḥ śakuniḥ ca api saubalaḥ
bṛhadbalaḥ ca kāśīśaḥ śakuniḥ ca api saubalaḥ
17.
aśvatthāmā ca bhojaḥ ca māgadhaḥ ca mahābalaḥ
bṛhadbalaḥ ca kāśīśaḥ śakuniḥ ca api saubalaḥ
bṛhadbalaḥ ca kāśīśaḥ śakuniḥ ca api saubalaḥ
17.
Aśvatthāmā, Bhoja, and the mighty Magadha; Bṛhadbala, the king of Kāśī; and also Śakuni, the son of Subala.
म्लेच्छाश्च बहुसाहस्राः शकाश्च यवनैः सह ।
सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा ॥१८॥
सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा ॥१८॥
18. mlecchāśca bahusāhasrāḥ śakāśca yavanaiḥ saha ,
sudakṣiṇaśca kāmbojastrigartādhipatistathā.
sudakṣiṇaśca kāmbojastrigartādhipatistathā.
18.
mlecchāḥ ca bahusāhasrāḥ śakāḥ ca yavanaiḥ saha
sudakṣiṇaḥ ca kāmbojaḥ trigartādhipatiḥ tathā
sudakṣiṇaḥ ca kāmbojaḥ trigartādhipatiḥ tathā
18.
mlecchāḥ ca bahusāhasrāḥ śakāḥ ca yavanaiḥ saha
sudakṣiṇaḥ ca kāmbojaḥ trigartādhipatiḥ tathā
sudakṣiṇaḥ ca kāmbojaḥ trigartādhipatiḥ tathā
18.
And Mlecchas numbering in many thousands; and Śakas along with Yavanas; and also Sudakṣiṇa, the king of Kamboja and lord of Trigarta.
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः ।
श्रुतायुश्चाच्युतायुश्च शतायुश्चापि वीर्यवान् ॥१९॥
श्रुतायुश्चाच्युतायुश्च शतायुश्चापि वीर्यवान् ॥१९॥
19. bhīṣmaḥ pitāmahaścaiva bhāradvājo'tha gautamaḥ ,
śrutāyuścācyutāyuśca śatāyuścāpi vīryavān.
śrutāyuścācyutāyuśca śatāyuścāpi vīryavān.
19.
bhīṣmaḥ pitāmahaḥ ca eva bhāradvājaḥ atha gautamaḥ
śrutāyuḥ ca acyutāyuḥ ca śatāyuḥ ca api vīryavān
śrutāyuḥ ca acyutāyuḥ ca śatāyuḥ ca api vīryavān
19.
bhīṣmaḥ pitāmahaḥ ca eva bhāradvājaḥ atha gautamaḥ
śrutāyuḥ ca acyutāyuḥ ca śatāyuḥ ca api vīryavān
śrutāyuḥ ca acyutāyuḥ ca śatāyuḥ ca api vīryavān
19.
Bhīṣma, the great-grandfather; and indeed Bhāradvāja (Droṇa) and Gautama (Kṛpa); and Śrutāyu, Acyutāyu, and also the valorous Śatāyu.
जलसंधोऽथार्श्यशृङ्गी राक्षसश्चाप्यलायुधः ।
अलंबुसो महाबाहुः सुबाहुश्च महारथः ॥२०॥
अलंबुसो महाबाहुः सुबाहुश्च महारथः ॥२०॥
20. jalasaṁdho'thārśyaśṛṅgī rākṣasaścāpyalāyudhaḥ ,
alaṁbuso mahābāhuḥ subāhuśca mahārathaḥ.
alaṁbuso mahābāhuḥ subāhuśca mahārathaḥ.
20.
jalasandhaḥ atha ṛśyaśṛṅgī rākṣasaḥ ca api
alāyudhaḥ alambusaḥ mahābāhuḥ subāhuḥ ca mahārathaḥ
alāyudhaḥ alambusaḥ mahābāhuḥ subāhuḥ ca mahārathaḥ
20.
jalasandhaḥ atha ṛśyaśṛṅgī rākṣasaḥ ca api
alāyudhaḥ alambusaḥ mahābāhuḥ subāhuḥ ca mahārathaḥ
alāyudhaḥ alambusaḥ mahābāhuḥ subāhuḥ ca mahārathaḥ
20.
Jalasandha, and Ṛśyaśr̥ṅgī; and also the demon Alāyudha; Alambusa, the mighty-armed; and Subāhu, the great chariot-warrior.
एते चान्ये च बहवो राजानो राजसत्तम ।
मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो ॥२१॥
मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो ॥२१॥
21. ete cānye ca bahavo rājāno rājasattama ,
madarthamudyatāḥ sarve prāṇāṁstyaktvā raṇe prabho.
madarthamudyatāḥ sarve prāṇāṁstyaktvā raṇe prabho.
21.
ete ca anye ca bahavaḥ rājānaḥ rājasattama
madartham udyatāḥ sarve prāṇān tyaktvā raṇe prabho
madartham udyatāḥ sarve prāṇān tyaktvā raṇe prabho
21.
rājasattama prabho ete ca anye ca bahavaḥ rājānaḥ
sarve madartham prāṇān tyaktvā raṇe udyatāḥ
sarve madartham prāṇān tyaktvā raṇe udyatāḥ
21.
O best of kings (rājasattama), and O lord (prabho), these and many other kings are all prepared to abandon their lives for my sake in battle.
येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः ।
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः ॥२२॥
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः ॥२२॥
22. yeṣāṁ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ ,
yodhayiṣyāmyahaṁ pārthānpāñcālāṁścaiva sarvaśaḥ.
yodhayiṣyāmyahaṁ pārthānpāñcālāṁścaiva sarvaśaḥ.
22.
yeṣām madhye sthitaḥ yuddhe bhrātṛbhiḥ parivāritaḥ
yodhayiṣyāmi aham pārthān pāñcālān ca eva sarvaśaḥ
yodhayiṣyāmi aham pārthān pāñcālān ca eva sarvaśaḥ
22.
aham yeṣām madhye bhrātṛbhiḥ parivāritaḥ yuddhe
sthitaḥ pārthān pāñcālān ca eva sarvaśaḥ yodhayiṣyāmi
sthitaḥ pārthān pāñcālān ca eva sarvaśaḥ yodhayiṣyāmi
22.
Standing amidst them (my allies) in battle, surrounded by my brothers, I will certainly fight all of the Pārthas and the Pāñcālas.
चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे ।
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् ॥२३॥
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् ॥२३॥
23. cedīṁśca nṛpaśārdūla draupadeyāṁśca saṁyuge ,
sātyakiṁ kuntibhojaṁ ca rākṣasaṁ ca ghaṭotkacam.
sātyakiṁ kuntibhojaṁ ca rākṣasaṁ ca ghaṭotkacam.
23.
cedīn ca nṛpaśārdūla draupadeyān ca saṃyuge
sātyakim kuntibhojam ca rākṣasam ca ghaṭotkacam
sātyakim kuntibhojam ca rākṣasam ca ghaṭotkacam
23.
nṛpaśārdūla saṃyuge cedīn ca draupadeyān ca
sātyakim ca kuntibhojam ca rākṣasam ghaṭotkacam ca
sātyakim ca kuntibhojam ca rākṣasam ghaṭotkacam ca
23.
O tiger among kings, in battle I will fight the Cedis and the sons of Draupadī; also Sātyaki, Kuntibhoja, and the demon Ghaṭotkaca.
एकोऽप्येषां महाराज समर्थः संनिवारणे ।
समरे पाण्डवेयानां संक्रुद्धो ह्यभिधावताम् ।
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः ॥२४॥
समरे पाण्डवेयानां संक्रुद्धो ह्यभिधावताम् ।
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः ॥२४॥
24. eko'pyeṣāṁ mahārāja samarthaḥ saṁnivāraṇe ,
samare pāṇḍaveyānāṁ saṁkruddho hyabhidhāvatām ,
kiṁ punaḥ sahitā vīrāḥ kṛtavairāśca pāṇḍavaiḥ.
samare pāṇḍaveyānāṁ saṁkruddho hyabhidhāvatām ,
kiṁ punaḥ sahitā vīrāḥ kṛtavairāśca pāṇḍavaiḥ.
24.
ekaḥ api eṣām mahārāja samarthaḥ
saṃnivāraṇe samare pāṇḍaveyānām
saṃkruddhaḥ hi abhidhāvatām kim punaḥ
sahitāḥ vīrāḥ kṛtavairāḥ ca pāṇḍavaiḥ
saṃnivāraṇe samare pāṇḍaveyānām
saṃkruddhaḥ hi abhidhāvatām kim punaḥ
sahitāḥ vīrāḥ kṛtavairāḥ ca pāṇḍavaiḥ
24.
mahārāja eṣām ekaḥ api samare
saṃkruddhaḥ hi abhidhāvatām pāṇḍaveyānām
saṃnivāraṇe samarthaḥ punaḥ kṛtavairāḥ
ca pāṇḍavaiḥ sahitāḥ vīrāḥ kim
saṃkruddhaḥ hi abhidhāvatām pāṇḍaveyānām
saṃnivāraṇe samarthaḥ punaḥ kṛtavairāḥ
ca pāṇḍavaiḥ sahitāḥ vīrāḥ kim
24.
O great king, even one of these (warriors) is capable of holding back the Pāṇḍavas as they rush forth in battle, especially when enraged. What then to say when these heroes are united and have made (such) enmity with the Pāṇḍavas?
अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः ।
योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे ॥२५॥
योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे ॥२५॥
25. atha vā sarva evaite pāṇḍavasyānuyāyibhiḥ ,
yotsyanti saha rājendra haniṣyanti ca tānmṛdhe.
yotsyanti saha rājendra haniṣyanti ca tānmṛdhe.
25.
atha vā sarve eva ete pāṇḍavasya anuyāyibhiḥ
yotsyanti saha rājendra haniṣyanti ca tān mṛdhe
yotsyanti saha rājendra haniṣyanti ca tān mṛdhe
25.
rājendra atha vā ete sarve eva pāṇḍavasya
anuyāyibhiḥ saha yotsyanti ca tān mṛdhe haniṣyanti
anuyāyibhiḥ saha yotsyanti ca tān mṛdhe haniṣyanti
25.
Or indeed, all of these [our warriors], O King (Rajendra), will fight alongside the followers of the Pandava and will kill them in battle.
कर्णस्त्वेको मया सार्धं निहनिष्यति पाण्डवान् ।
ततो नृपतयो वीराः स्थास्यन्ति मम शासने ॥२६॥
ततो नृपतयो वीराः स्थास्यन्ति मम शासने ॥२६॥
26. karṇastveko mayā sārdhaṁ nihaniṣyati pāṇḍavān ,
tato nṛpatayo vīrāḥ sthāsyanti mama śāsane.
tato nṛpatayo vīrāḥ sthāsyanti mama śāsane.
26.
karṇaḥ tu ekaḥ mayā sārdham nihaniṣyati pāṇḍavān
tataḥ nṛpatayaḥ vīrāḥ sthāsyanti mama śāsane
tataḥ nṛpatayaḥ vīrāḥ sthāsyanti mama śāsane
26.
tu ekaḥ karṇaḥ mayā sārdham pāṇḍavān nihaniṣyati
tataḥ vīrāḥ nṛpatayaḥ mama śāsane sthāsyanti
tataḥ vīrāḥ nṛpatayaḥ mama śāsane sthāsyanti
26.
However, Karna alone, along with me, will kill the Pandavas. Then, the heroic kings will stand under my command.
यश्च तेषां प्रणेता वै वासुदेवो महाबलः ।
न स संनह्यते राजन्निति मामब्रवीद्वचः ॥२७॥
न स संनह्यते राजन्निति मामब्रवीद्वचः ॥२७॥
27. yaśca teṣāṁ praṇetā vai vāsudevo mahābalaḥ ,
na sa saṁnahyate rājanniti māmabravīdvacaḥ.
na sa saṁnahyate rājanniti māmabravīdvacaḥ.
27.
yaḥ ca teṣām praṇetā vai vāsudevaḥ mahābalaḥ
na saḥ saṃnabyate rājan iti mām abravīt vacaḥ
na saḥ saṃnabyate rājan iti mām abravīt vacaḥ
27.
rājan yaḥ ca teṣām vai praṇetā mahābalaḥ
vāsudevaḥ saḥ na saṃnabyate iti vacaḥ mām abravīt
vāsudevaḥ saḥ na saṃnabyate iti vacaḥ mām abravīt
27.
And he who is their leader, the greatly powerful Vasudeva (Kṛṣṇa), will not prepare for battle. This word, O King (Rajendra), was spoken to me.
तस्याहं वदतः सूत बहुशो मम संनिधौ ।
युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे ॥२८॥
युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे ॥२८॥
28. tasyāhaṁ vadataḥ sūta bahuśo mama saṁnidhau ,
yuktito hyanupaśyāmi nihatānpāṇḍavānmṛdhe.
yuktito hyanupaśyāmi nihatānpāṇḍavānmṛdhe.
28.
tasya aham vadataḥ sūta bahuśaḥ mama saṃnidhau
yuktitaḥ hi anupaśyāmi nihatān pāṇḍavān mṛdhe
yuktitaḥ hi anupaśyāmi nihatān pāṇḍavān mṛdhe
28.
sūta tasya mama saṃnidhau bahuśaḥ vadataḥ (sataḥ)
aham yuktitaḥ hi mṛdhe nihatān pāṇḍavān anupaśyāmi
aham yuktitaḥ hi mṛdhe nihatān pāṇḍavān anupaśyāmi
28.
O Charioteer (Sūta), while he (the one who spoke about Kṛṣṇa) was speaking many times in my presence, I logically foresee the Pandavas slain in battle.
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः ।
व्यायच्छमानाः समरे किमन्यद्भागधेयतः ॥२९॥
व्यायच्छमानाः समरे किमन्यद्भागधेयतः ॥२९॥
29. teṣāṁ madhye sthitā yatra hanyante mama putrakāḥ ,
vyāyacchamānāḥ samare kimanyadbhāgadheyataḥ.
vyāyacchamānāḥ samare kimanyadbhāgadheyataḥ.
29.
teṣām madhye sthitāḥ yatra hanyante mama putrakāḥ
vyāyacchamānāḥ samare kim anyat bhāgadheyataḥ
vyāyacchamānāḥ samare kim anyat bhāgadheyataḥ
29.
mama putrakāḥ yatra teṣām madhye sthitāḥ samare
vyāyacchamānāḥ hanyante kim anyat bhāgadheyataḥ
vyāyacchamānāḥ hanyante kim anyat bhāgadheyataḥ
29.
My sons, who stand among them and exert themselves in battle, are getting killed. What else can this be but destiny (bhāgadheyataḥ)?
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् ।
शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् ॥३०॥
शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् ॥३०॥
30. bhīṣmaśca nihato yatra lokanāthaḥ pratāpavān ,
śikhaṇḍinaṁ samāsādya mṛgendra iva jambukam.
śikhaṇḍinaṁ samāsādya mṛgendra iva jambukam.
30.
bhīṣmaḥ ca nihataḥ yatra lokanāthaḥ pratāpavān
śikhaṇḍinam samāsādya mṛgendraḥ iva jambukam
śikhaṇḍinam samāsādya mṛgendraḥ iva jambukam
30.
yatra lokanāthaḥ pratāpavān bhīṣmaḥ ca śikhaṇḍinam
samāsādya mṛgendraḥ iva jambukam nihataḥ
samāsādya mṛgendraḥ iva jambukam nihataḥ
30.
And where the mighty, glorious protector of the world (lokanāthaḥ), Bhishma, was killed, having encountered Shikhaṇḍin, (it was) like a lion (mṛgendra) [being overcome by] a jackal (jambuka).
द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः ।
निहतः पाण्डवैः संख्ये किमन्यद्भागधेयतः ॥३१॥
निहतः पाण्डवैः संख्ये किमन्यद्भागधेयतः ॥३१॥
31. droṇaśca brāhmaṇo yatra sarvaśastrāstrapāragaḥ ,
nihataḥ pāṇḍavaiḥ saṁkhye kimanyadbhāgadheyataḥ.
nihataḥ pāṇḍavaiḥ saṁkhye kimanyadbhāgadheyataḥ.
31.
droṇaḥ ca brāhmaṇaḥ yatra sarvaśastrāstrapāragaḥ
nihataḥ pāṇḍavaiḥ saṅkhye kim anyat bhāgadheyataḥ
nihataḥ pāṇḍavaiḥ saṅkhye kim anyat bhāgadheyataḥ
31.
yatra brāhmaṇaḥ sarvaśastrāstrapāragaḥ droṇaḥ ca
saṅkhye pāṇḍavaiḥ nihataḥ kim anyat bhāgadheyataḥ
saṅkhye pāṇḍavaiḥ nihataḥ kim anyat bhāgadheyataḥ
31.
And where Drona, the brahmin, who was skilled in all weapons and missiles, was killed by the Pāṇḍavas in battle. What else can this be but destiny (bhāgadheyataḥ)?
भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे ।
बाह्लीकश्च महाराज किमन्यद्भागधेयतः ॥३२॥
बाह्लीकश्च महाराज किमन्यद्भागधेयतः ॥३२॥
32. bhūriśravā hato yatra somadattaśca saṁyuge ,
bāhlīkaśca mahārāja kimanyadbhāgadheyataḥ.
bāhlīkaśca mahārāja kimanyadbhāgadheyataḥ.
32.
bhūriśravāḥ hataḥ yatra somadattaḥ ca saṃyuge
bāhlīkaḥ ca mahārāja kim anyat bhāgadheyataḥ
bāhlīkaḥ ca mahārāja kim anyat bhāgadheyataḥ
32.
mahārāja yatra bhūriśravāḥ ca somadattaḥ ca
bāhlīkaḥ ca saṃyuge hataḥ kim anyat bhāgadheyataḥ
bāhlīkaḥ ca saṃyuge hataḥ kim anyat bhāgadheyataḥ
32.
O great king, where Bhūriśravas was killed in battle, and Somadatta, and Bāhlīka. What else can this be but destiny (bhāgadheyataḥ)?
सुदक्षिणो हतो यत्र जलसंधश्च कौरवः ।
श्रुतायुश्चाच्युतायुश्च किमन्यद्भागधेयतः ॥३३॥
श्रुतायुश्चाच्युतायुश्च किमन्यद्भागधेयतः ॥३३॥
33. sudakṣiṇo hato yatra jalasaṁdhaśca kauravaḥ ,
śrutāyuścācyutāyuśca kimanyadbhāgadheyataḥ.
śrutāyuścācyutāyuśca kimanyadbhāgadheyataḥ.
33.
sudakṣiṇaḥ hataḥ yatra jalasandhaḥ ca kauravaḥ
śrutāyuḥ ca acyutāyuḥ ca kim anyat bhāgadheyataḥ
śrutāyuḥ ca acyutāyuḥ ca kim anyat bhāgadheyataḥ
33.
yatra sudakṣiṇaḥ hataḥ jalasandhaḥ ca kauravaḥ
śrutāyuḥ ca acyutāyuḥ ca kim anyat bhāgadheyataḥ
śrutāyuḥ ca acyutāyuḥ ca kim anyat bhāgadheyataḥ
33.
Where Sudakṣiṇa was slain, and Jayasaṃdha, the Kuru, along with Śrutāyu and Acyutāyu. What else could this be but destiny?
बृहद्बलो हतो यत्र मागधश्च महाबलः ।
आवन्त्यो निहतो यत्र त्रिगर्तश्च जनाधिपः ।
संशप्तकाश्च बहवः किमन्यद्भागधेयतः ॥३४॥
आवन्त्यो निहतो यत्र त्रिगर्तश्च जनाधिपः ।
संशप्तकाश्च बहवः किमन्यद्भागधेयतः ॥३४॥
34. bṛhadbalo hato yatra māgadhaśca mahābalaḥ ,
āvantyo nihato yatra trigartaśca janādhipaḥ ,
saṁśaptakāśca bahavaḥ kimanyadbhāgadheyataḥ.
āvantyo nihato yatra trigartaśca janādhipaḥ ,
saṁśaptakāśca bahavaḥ kimanyadbhāgadheyataḥ.
34.
bṛhadbalaḥ hataḥ yatra māgadhaḥ ca
mahābalaḥ āvantyaḥ nihataḥ yatra
trigartaḥ ca janādhipaḥ saṃśaptakāḥ
ca bahavaḥ kim anyat bhāgadheyataḥ
mahābalaḥ āvantyaḥ nihataḥ yatra
trigartaḥ ca janādhipaḥ saṃśaptakāḥ
ca bahavaḥ kim anyat bhāgadheyataḥ
34.
yatra bṛhadbalaḥ hataḥ māgadhaḥ ca
mahābalaḥ yatra āvantyaḥ nihataḥ
trigartaḥ ca janādhipaḥ bahavaḥ ca
saṃśaptakāḥ kim anyat bhāgadheyataḥ
mahābalaḥ yatra āvantyaḥ nihataḥ
trigartaḥ ca janādhipaḥ bahavaḥ ca
saṃśaptakāḥ kim anyat bhāgadheyataḥ
34.
Where Bṛhadbala was slain, and the mighty king of Magadha. Where the king of Avanti was killed, and the ruler of Trigarta. And many Saṃśaptakas. What else could this be but destiny?
अलंबुसस्तथा राजन्राक्षसश्चाप्यलायुधः ।
आर्श्यशृङ्गश्च निहतः किमन्यद्भागधेयतः ॥३५॥
आर्श्यशृङ्गश्च निहतः किमन्यद्भागधेयतः ॥३५॥
35. alaṁbusastathā rājanrākṣasaścāpyalāyudhaḥ ,
ārśyaśṛṅgaśca nihataḥ kimanyadbhāgadheyataḥ.
ārśyaśṛṅgaśca nihataḥ kimanyadbhāgadheyataḥ.
35.
alaṃbusaḥ tathā rājan rākṣasaḥ ca api alāyudhaḥ
ārśyaśṛṅgaḥ ca nihataḥ kim anyat bhāgadheyataḥ
ārśyaśṛṅgaḥ ca nihataḥ kim anyat bhāgadheyataḥ
35.
rājan tathā alaṃbusaḥ rākṣasaḥ ca api alāyudhaḥ
ca ārśyaśṛṅgaḥ nihataḥ kim anyat bhāgadheyataḥ
ca ārśyaśṛṅgaḥ nihataḥ kim anyat bhāgadheyataḥ
35.
And similarly, O King, the Rākṣasa Alaṃbusa, and Alāyudha, and Ārṣyaśṛṅga were slain. What else could this be but destiny?
नारायणा हता यत्र गोपाला युद्धदुर्मदाः ।
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः ॥३६॥
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः ॥३६॥
36. nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ ,
mlecchāśca bahusāhasrāḥ kimanyadbhāgadheyataḥ.
mlecchāśca bahusāhasrāḥ kimanyadbhāgadheyataḥ.
36.
nārāyaṇāḥ hatāḥ yatra gopālāḥ yuddhadurmadāḥ
mlecchāḥ ca bahusāhasrāḥ kim anyat bhāgadheyataḥ
mlecchāḥ ca bahusāhasrāḥ kim anyat bhāgadheyataḥ
36.
yatra nārāyaṇāḥ gopālāḥ yuddhadurmadāḥ hatāḥ
mlecchāḥ ca bahusāhasrāḥ kim anyat bhāgadheyataḥ
mlecchāḥ ca bahusāhasrāḥ kim anyat bhāgadheyataḥ
36.
Where the Nārāyaṇas, those cowherds (gopālāḥ) maddened by battle, were slain, and many thousands of Mlecchas. What else could this be but destiny?
शकुनिः सौबलो यत्र कैतव्यश्च महाबलः ।
निहतः सबलो वीरः किमन्यद्भागधेयतः ॥३७॥
निहतः सबलो वीरः किमन्यद्भागधेयतः ॥३७॥
37. śakuniḥ saubalo yatra kaitavyaśca mahābalaḥ ,
nihataḥ sabalo vīraḥ kimanyadbhāgadheyataḥ.
nihataḥ sabalo vīraḥ kimanyadbhāgadheyataḥ.
37.
śakuniḥ saubalaḥ yatra kaitavyaḥ ca mahābalaḥ
nihataḥ sabalaḥ vīraḥ kim anyat bhāgadheyataḥ
nihataḥ sabalaḥ vīraḥ kim anyat bhāgadheyataḥ
37.
yatra saubalaḥ śakuniḥ ca kaitavyaḥ mahābalaḥ
vīraḥ sabalaḥ nihataḥ kim anyat bhāgadheyataḥ
vīraḥ sabalaḥ nihataḥ kim anyat bhāgadheyataḥ
37.
Where Shakuni, the son of Subala, that cunning (kaitavya) and mighty hero, was slain along with his forces, what else could it be but due to destiny (bhāgadheya)?
राजानो राजपुत्राश्च शूराः परिघबाहवः ।
निहता बहवो यत्र किमन्यद्भागधेयतः ॥३८॥
निहता बहवो यत्र किमन्यद्भागधेयतः ॥३८॥
38. rājāno rājaputrāśca śūrāḥ parighabāhavaḥ ,
nihatā bahavo yatra kimanyadbhāgadheyataḥ.
nihatā bahavo yatra kimanyadbhāgadheyataḥ.
38.
rājānaḥ rājaputrāḥ ca śūrāḥ parighabāhavaḥ
nihatāḥ bahavaḥ yatra kim anyat bhāgadheyataḥ
nihatāḥ bahavaḥ yatra kim anyat bhāgadheyataḥ
38.
yatra bahavaḥ rājānaḥ ca rājaputrāḥ śūrāḥ
parighabāhavaḥ nihatāḥ kim anyat bhāgadheyataḥ
parighabāhavaḥ nihatāḥ kim anyat bhāgadheyataḥ
38.
Where many kings, princes, and brave heroes with arms like maces (parighabāhavaḥ) were slain, what else could it be but due to destiny (bhāgadheya)?
नानादेशसमावृत्ताः क्षत्रिया यत्र संजय ।
निहताः समरे सर्वे किमन्यद्भागधेयतः ॥३९॥
निहताः समरे सर्वे किमन्यद्भागधेयतः ॥३९॥
39. nānādeśasamāvṛttāḥ kṣatriyā yatra saṁjaya ,
nihatāḥ samare sarve kimanyadbhāgadheyataḥ.
nihatāḥ samare sarve kimanyadbhāgadheyataḥ.
39.
nānādeśasamāvṛttāḥ kṣatriyāḥ yatra saṃjaya
nihatāḥ samare sarve kim anyat bhāgadheyataḥ
nihatāḥ samare sarve kim anyat bhāgadheyataḥ
39.
saṃjaya yatra nānādeśasamāvṛttāḥ sarve
kṣatriyāḥ samare nihatāḥ kim anyat bhāgadheyataḥ
kṣatriyāḥ samare nihatāḥ kim anyat bhāgadheyataḥ
39.
O Sanjaya, where all the kshatriyas, assembled from various countries, were slain in battle, what else could it be but due to destiny (bhāgadheya)?
पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः ।
वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः ॥४०॥
वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः ॥४०॥
40. putrāśca me vinihatāḥ pautrāścaiva mahābalāḥ ,
vayasyā bhrātaraścaiva kimanyadbhāgadheyataḥ.
vayasyā bhrātaraścaiva kimanyadbhāgadheyataḥ.
40.
putrāḥ ca me vinihatāḥ pautrāḥ ca eva mahābalāḥ
vayasyāḥ bhrātaraḥ ca eva kim anyat bhāgadheyataḥ
vayasyāḥ bhrātaraḥ ca eva kim anyat bhāgadheyataḥ
40.
me putrāḥ ca vinihatāḥ ca eva mahābalāḥ pautrāḥ
ca eva vayasyāḥ bhrātaraḥ kim anyat bhāgadheyataḥ
ca eva vayasyāḥ bhrātaraḥ kim anyat bhāgadheyataḥ
40.
My sons were utterly slain, and my mighty grandsons as well; my friends and brothers too (were killed); what else could it be but due to destiny (bhāgadheya)?
भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः ।
यश्च भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः ॥४१॥
यश्च भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः ॥४१॥
41. bhāgadheyasamāyukto dhruvamutpadyate naraḥ ,
yaśca bhāgyasamāyuktaḥ sa śubhaṁ prāpnuyānnaraḥ.
yaśca bhāgyasamāyuktaḥ sa śubhaṁ prāpnuyānnaraḥ.
41.
bhāgadheyasamāyuktaḥ dhruvam utpadyate naraḥ yaḥ
ca bhāgyasamāyuktaḥ saḥ śubham prāpnuyāt naraḥ
ca bhāgyasamāyuktaḥ saḥ śubham prāpnuyāt naraḥ
41.
yaḥ naraḥ bhāgadheyasamāyuktaḥ dhruvam utpadyate
ca yaḥ bhāgyasamāyuktaḥ saḥ naraḥ śubham prāpnuyāt
ca yaḥ bhāgyasamāyuktaḥ saḥ naraḥ śubham prāpnuyāt
41.
A person who is born endowed with their destined share (bhāgadheya) will certainly exist. And such a person, if also endowed with good fortune (bhāgya), will surely attain prosperity.
अहं वियुक्तः स्वैर्भाग्यैः पुत्रैश्चैवेह संजय ।
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ॥४२॥
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ॥४२॥
42. ahaṁ viyuktaḥ svairbhāgyaiḥ putraiścaiveha saṁjaya ,
kathamadya bhaviṣyāmi vṛddhaḥ śatruvaśaṁ gataḥ.
kathamadya bhaviṣyāmi vṛddhaḥ śatruvaśaṁ gataḥ.
42.
aham viyuktaḥ svaiḥ bhāgyaiḥ putraiḥ ca eva iha
sañjaya katham adya bhaviṣyāmi vṛddhaḥ śatruvaśam gataḥ
sañjaya katham adya bhaviṣyāmi vṛddhaḥ śatruvaśam gataḥ
42.
sañjaya aham svaiḥ bhāgyaiḥ putraiḥ ca eva iha viyuktaḥ
vṛddhaḥ śatruvaśam gataḥ adya katham bhaviṣyāmi
vṛddhaḥ śatruvaśam gataḥ adya katham bhaviṣyāmi
42.
Sañjaya, how will I, old and having fallen into the power of my enemies, survive today, having been deprived of my own fortunes (bhāgya) and sons, right here?
नान्यदत्र परं मन्ये वनवासादृते प्रभो ।
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये ॥४३॥
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये ॥४३॥
43. nānyadatra paraṁ manye vanavāsādṛte prabho ,
so'haṁ vanaṁ gamiṣyāmi nirbandhurjñātisaṁkṣaye.
so'haṁ vanaṁ gamiṣyāmi nirbandhurjñātisaṁkṣaye.
43.
na anyat atra param manye vanavāsāt ṛte prabho
saḥ aham vanam gamiṣyāmi nirbandhuḥ jñātisaṃkṣaye
saḥ aham vanam gamiṣyāmi nirbandhuḥ jñātisaṃkṣaye
43.
prabho atra vanavāsāt ṛte anyat param na manye
saḥ aham jñātisaṃkṣaye nirbandhuḥ vanam gamiṣyāmi
saḥ aham jñātisaṃkṣaye nirbandhuḥ vanam gamiṣyāmi
43.
O Lord (prabhu), I consider nothing else here to be better than dwelling in the forest. Therefore, I, being without kinsmen due to the destruction of my relatives (jñāti-saṃkṣaya), shall go to the forest.
न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते ।
इमामवस्थां प्राप्तस्य लूनपक्षस्य संजय ॥४४॥
इमामवस्थां प्राप्तस्य लूनपक्षस्य संजय ॥४४॥
44. na hi me'nyadbhavecchreyo vanābhyupagamādṛte ,
imāmavasthāṁ prāptasya lūnapakṣasya saṁjaya.
imāmavasthāṁ prāptasya lūnapakṣasya saṁjaya.
44.
na hi me anyat bhavet śreyaḥ vanābhyupagamāt
ṛte imām avasthām prāptasya lūnapakṣasya sañjaya
ṛte imām avasthām prāptasya lūnapakṣasya sañjaya
44.
sañjaya imām avasthām prāptasya lūnapakṣasya me
vanābhyupagamāt ṛte anyat śreyaḥ na hi bhavet
vanābhyupagamāt ṛte anyat śreyaḥ na hi bhavet
44.
Sañjaya, for me, having reached this state, like one whose wings are clipped, there is surely no other better course than resorting to the forest.
दुर्योधनो हतो यत्र शल्यश्च निहतो युधि ।
दुःशासनो विशस्तश्च विकर्णश्च महाबलः ॥४५॥
दुःशासनो विशस्तश्च विकर्णश्च महाबलः ॥४५॥
45. duryodhano hato yatra śalyaśca nihato yudhi ,
duḥśāsano viśastaśca vikarṇaśca mahābalaḥ.
duḥśāsano viśastaśca vikarṇaśca mahābalaḥ.
45.
duryodhanaḥ hataḥ yatra śalyaḥ ca nihataḥ yudhi
duḥśāsanaḥ viśastaḥ ca vikarṇaḥ ca mahābalaḥ
duḥśāsanaḥ viśastaḥ ca vikarṇaḥ ca mahābalaḥ
45.
yatra duryodhanaḥ hataḥ,
ca śalyaḥ yudhi nihataḥ,
ca duḥśāsanaḥ viśastaḥ,
ca mahābalaḥ vikarṇaḥ (hataḥ)
ca śalyaḥ yudhi nihataḥ,
ca duḥśāsanaḥ viśastaḥ,
ca mahābalaḥ vikarṇaḥ (hataḥ)
45.
Where Duryodhana was slain, and Śalya was killed in battle; where Duḥśāsana was disemboweled, and the mighty Vikarṇa (was also killed).
कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् ।
एकेन समरे येन हतं पुत्रशतं मम ॥४६॥
एकेन समरे येन हतं पुत्रशतं मम ॥४६॥
46. kathaṁ hi bhīmasenasya śroṣye'haṁ śabdamuttamam ,
ekena samare yena hataṁ putraśataṁ mama.
ekena samare yena hataṁ putraśataṁ mama.
46.
katham hi bhīmasenasya śroṣye aham śabdam
uttamam ekena samare yena hatam putraśatam mama
uttamam ekena samare yena hatam putraśatam mama
46.
katham hi aham bhīmasenasya uttamam śabdam
śroṣye yena ekena samare mama putraśatam hatam
śroṣye yena ekena samare mama putraśatam hatam
46.
How indeed shall I hear the triumphant roar of Bhīmasena, by whom alone in battle my hundred sons were slain?
असकृद्वदतस्तस्य दुर्योधनवधेन च ।
दुःखशोकाभिसंतप्तो न श्रोष्ये परुषा गिरः ॥४७॥
दुःखशोकाभिसंतप्तो न श्रोष्ये परुषा गिरः ॥४७॥
47. asakṛdvadatastasya duryodhanavadhena ca ,
duḥkhaśokābhisaṁtapto na śroṣye paruṣā giraḥ.
duḥkhaśokābhisaṁtapto na śroṣye paruṣā giraḥ.
47.
asakṛt vadataḥ tasya duryodhanavadhena ca
duḥkhaśokābhisaṃtaptaḥ na śroṣye paruṣāḥ giraḥ
duḥkhaśokābhisaṃtaptaḥ na śroṣye paruṣāḥ giraḥ
47.
duḥkhaśokābhisaṃtaptaḥ (aham) duryodhanavadhena
ca asakṛt vadataḥ tasya paruṣāḥ giraḥ na śroṣye
ca asakṛt vadataḥ tasya paruṣāḥ giraḥ na śroṣye
47.
Intensely distressed by sorrow and grief due to the slaying of Duryodhana, I shall not hear his (Bhīmasena's) harsh words spoken repeatedly.
एवं स शोकसंतप्तः पार्थिवो हतबान्धवः ।
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः ॥४८॥
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः ॥४८॥
48. evaṁ sa śokasaṁtaptaḥ pārthivo hatabāndhavaḥ ,
muhurmuhurmuhyamānaḥ putrādhibhirabhiplutaḥ.
muhurmuhurmuhyamānaḥ putrādhibhirabhiplutaḥ.
48.
evam saḥ śokasaṃtaptaḥ pārthivaḥ hatabāndhavaḥ
muhurmuhur muhyamānaḥ putrādhibhiḥ abhiplutaḥ
muhurmuhur muhyamānaḥ putrādhibhiḥ abhiplutaḥ
48.
evam saḥ pārthivaḥ śokasaṃtaptaḥ hatabāndhavaḥ
putrādhibhiḥ abhiplutaḥ muhurmuhur muhyamānaḥ (āsīt)
putrādhibhiḥ abhiplutaḥ muhurmuhur muhyamānaḥ (āsīt)
48.
Thus, that king (pārthiva), tormented by grief, whose kinsmen were slain, repeatedly fell into delusion, overwhelmed by mental anguish for his sons.
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः ।
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पराभवम् ॥४९॥
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पराभवम् ॥४९॥
49. vilapya suciraṁ kālaṁ dhṛtarāṣṭro'mbikāsutaḥ ,
dīrghamuṣṇaṁ ca niḥśvasya cintayitvā parābhavam.
dīrghamuṣṇaṁ ca niḥśvasya cintayitvā parābhavam.
49.
vilapya suciram kālam dhṛtarāṣṭraḥ ambikāsutaḥ
dīrgham uṣṇam ca niḥśvasya cintayitvā parābhavam
dīrgham uṣṇam ca niḥśvasya cintayitvā parābhavam
49.
ambikāsutaḥ dhṛtarāṣṭraḥ suciram kālam vilapya
dīrgham uṣṇam ca niḥśvasya parābhavam cintayitvā
dīrgham uṣṇam ca niḥśvasya parābhavam cintayitvā
49.
The son of Ambikā, Dhṛtarāṣṭra, having lamented for a very long time, and having sighed deeply and hotly, contemplating the defeat,
दुःखेन महता राजा संतप्तो भरतर्षभ ।
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥५०॥
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥५०॥
50. duḥkhena mahatā rājā saṁtapto bharatarṣabha ,
punargāvalgaṇiṁ sūtaṁ paryapṛcchadyathātatham.
punargāvalgaṇiṁ sūtaṁ paryapṛcchadyathātatham.
50.
duḥkhena mahatā rājā santaptaḥ bharatarṣabha
punaḥ gāvalgaṇim sūtam paryapṛcchat yathātatham
punaḥ gāvalgaṇim sūtam paryapṛcchat yathātatham
50.
bharatarṣabha rājā mahatā duḥkhena santaptaḥ
punaḥ sūtam gāvalgaṇim yathātatham paryapṛcchat
punaḥ sūtam gāvalgaṇim yathātatham paryapṛcchat
50.
O bull among the Bhāratas (bharatarṣabha), the king (Dhṛtarāṣṭra), scorched by immense grief, again asked the charioteer, Gavalgaṇa's son (Sanjaya), for the precise details.
भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् ।
सेनापतिं प्रणेतारं किमकुर्वत मामकाः ॥५१॥
सेनापतिं प्रणेतारं किमकुर्वत मामकाः ॥५१॥
51. bhīṣmadroṇau hatau śrutvā sūtaputraṁ ca pātitam ,
senāpatiṁ praṇetāraṁ kimakurvata māmakāḥ.
senāpatiṁ praṇetāraṁ kimakurvata māmakāḥ.
51.
bhīṣmadroṇau hatau śrutvā sūtaputram ca pātitam
senāpatim praṇetāram kim akurvata māmakāḥ
senāpatim praṇetāram kim akurvata māmakāḥ
51.
bhīṣmadroṇau hatau ca sūtaputram pātitam
senāpatim praṇetāram śrutvā māmakāḥ kim akurvata
senāpatim praṇetāram śrutvā māmakāḥ kim akurvata
51.
Having heard that Bhīṣma and Droṇa were slain, and the charioteer's son (Karṇa), their commander and leader, was felled, what did my people (māmakāḥ) then do?
यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः ।
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ॥५२॥
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ॥५२॥
52. yaṁ yaṁ senāpraṇetāraṁ yudhi kurvanti māmakāḥ ,
acireṇaiva kālena taṁ taṁ nighnanti pāṇḍavāḥ.
acireṇaiva kālena taṁ taṁ nighnanti pāṇḍavāḥ.
52.
yam yam senāpraṇetāram yudhi kurvanti māmakāḥ
acireṇa eva kālena tam tam nighnanti pāṇḍavāḥ
acireṇa eva kālena tam tam nighnanti pāṇḍavāḥ
52.
māmakāḥ yudhi yam yam senāpraṇetāram kurvanti
pāṇḍavāḥ tam tam acireṇa eva kālena nighnanti
pāṇḍavāḥ tam tam acireṇa eva kālena nighnanti
52.
Whomever among the army's leaders my people (māmakāḥ) appoint in battle, the Pāṇḍavas slay that very one within a very short time.
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना ।
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् ॥५३॥
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् ॥५३॥
53. raṇamūrdhni hato bhīṣmaḥ paśyatāṁ vaḥ kirīṭinā ,
evameva hato droṇaḥ sarveṣāmeva paśyatām.
evameva hato droṇaḥ sarveṣāmeva paśyatām.
53.
raṇamūrdhni hataḥ bhīṣmaḥ paśyatām vaḥ kirīṭinā
evam eva hataḥ droṇaḥ sarveṣām eva paśyatām
evam eva hataḥ droṇaḥ sarveṣām eva paśyatām
53.
bhīṣmaḥ raṇamūrdhni vaḥ paśyatām kirīṭinā hataḥ
evam eva droṇaḥ sarveṣām eva paśyatām hataḥ
evam eva droṇaḥ sarveṣām eva paśyatām hataḥ
53.
Bhishma was killed by Arjuna on the battlefield while you were watching. Just so, Drona was also killed while all of you were watching.
एवमेव हतः कर्णः सूतपुत्रः प्रतापवान् ।
स राजकानां सर्वेषां पश्यतां वः किरीटिना ॥५४॥
स राजकानां सर्वेषां पश्यतां वः किरीटिना ॥५४॥
54. evameva hataḥ karṇaḥ sūtaputraḥ pratāpavān ,
sa rājakānāṁ sarveṣāṁ paśyatāṁ vaḥ kirīṭinā.
sa rājakānāṁ sarveṣāṁ paśyatāṁ vaḥ kirīṭinā.
54.
evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān
saḥ rājakānām sarveṣām paśyatām vaḥ kirīṭinā
saḥ rājakānām sarveṣām paśyatām vaḥ kirīṭinā
54.
evam eva sūtaputraḥ pratāpavān karṇaḥ saḥ
rājakānām sarveṣām vaḥ paśyatām kirīṭinā hataḥ
rājakānām sarveṣām vaḥ paśyatām kirīṭinā hataḥ
54.
Similarly, the mighty Karna, the son of Sūta, was killed by Arjuna while all you kings were watching.
पूर्वमेवाहमुक्तो वै विदुरेण महात्मना ।
दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥५५॥
दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥५५॥
55. pūrvamevāhamukto vai vidureṇa mahātmanā ,
duryodhanāparādhena prajeyaṁ vinaśiṣyati.
duryodhanāparādhena prajeyaṁ vinaśiṣyati.
55.
pūrvam eva aham uktaḥ vai vidureṇa mahātmanā
duryodhanāparādhena prajā iyam vinaśiṣyati
duryodhanāparādhena prajā iyam vinaśiṣyati
55.
aham pūrvam eva mahātmanā vidureṇa vai uktaḥ
iyam prajā duryodhanāparādhena vinaśiṣyati
iyam prajā duryodhanāparādhena vinaśiṣyati
55.
Indeed, I was told previously by the great-souled Vidura: 'These people will perish because of Duryodhana's offense.'
केचिन्न सम्यक्पश्यन्ति मूढाः सम्यक्तथापरे ।
तदिदं मम मूढस्य तथाभूतं वचः स्म ह ॥५६॥
तदिदं मम मूढस्य तथाभूतं वचः स्म ह ॥५६॥
56. kecinna samyakpaśyanti mūḍhāḥ samyaktathāpare ,
tadidaṁ mama mūḍhasya tathābhūtaṁ vacaḥ sma ha.
tadidaṁ mama mūḍhasya tathābhūtaṁ vacaḥ sma ha.
56.
kecit na samyak paśyanti mūḍhāḥ samyak tathā apare
tat idam mama mūḍhasya tathābhūtam vacaḥ sma ha
tat idam mama mūḍhasya tathābhūtam vacaḥ sma ha
56.
kecit mūḍhāḥ na samyak paśyanti tathā apare samyak
tat idam mūḍhasya mama vacaḥ tathābhūtam sma ha
tat idam mūḍhasya mama vacaḥ tathābhūtam sma ha
56.
Some deluded people do not see clearly, while others do perceive correctly. Therefore, these words of mine, a deluded person, have indeed come to pass as foretold.
यदब्रवीन्मे धर्मात्मा विदुरो दीर्घदर्शिवान् ।
तत्तथा समनुप्राप्तं वचनं सत्यवादिनः ॥५७॥
तत्तथा समनुप्राप्तं वचनं सत्यवादिनः ॥५७॥
57. yadabravīnme dharmātmā viduro dīrghadarśivān ,
tattathā samanuprāptaṁ vacanaṁ satyavādinaḥ.
tattathā samanuprāptaṁ vacanaṁ satyavādinaḥ.
57.
yat abrāvīt me dharmātmā viduraḥ dīrghadarśivān
tat tathā samanūprāptam vacanam satyavādinaḥ
tat tathā samanūprāptam vacanam satyavādinaḥ
57.
dharmātmā dīrghadarśivān satyavādinaḥ viduraḥ
yat me abrāvīt tat vacanam tathā samanūprāptam
yat me abrāvīt tat vacanam tathā samanūprāptam
57.
What the righteous-minded (dharmātmā) Vidura, the far-sighted one, told me, that very word of the truth-teller has indeed come to pass exactly as he said.
दैवोपहतचित्तेन यन्मयापकृतं पुरा ।
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः ॥५८॥
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः ॥५८॥
58. daivopahatacittena yanmayāpakṛtaṁ purā ,
anayasya phalaṁ tasya brūhi gāvalgaṇe punaḥ.
anayasya phalaṁ tasya brūhi gāvalgaṇe punaḥ.
58.
daivaupahatacittena yat mayā apakṛtam purā
anayasya phalam tasya brūhi gāvalgaṇe punaḥ
anayasya phalam tasya brūhi gāvalgaṇe punaḥ
58.
gāvalgaṇe mayā daivaupahatacittena purā yat
apakṛtam tasya anayasya phalam punaḥ brūhi
apakṛtam tasya anayasya phalam punaḥ brūhi
58.
What was done wrongly by me in the past, with my mind afflicted by destiny, O Gāvalgaṇa, tell me again the consequence of that wrongdoing.
को वा मुखमनीकानामासीत्कर्णे निपातिते ।
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी ॥५९॥
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी ॥५९॥
59. ko vā mukhamanīkānāmāsītkarṇe nipātite ,
arjunaṁ vāsudevaṁ ca ko vā pratyudyayau rathī.
arjunaṁ vāsudevaṁ ca ko vā pratyudyayau rathī.
59.
kaḥ vā mukham anīkānām āsīt karṇe nipātite
arjunam vāsudevam ca kaḥ vā pratyudyayau rathī
arjunam vāsudevam ca kaḥ vā pratyudyayau rathī
59.
karṇe nipātite anīkānām mukham kaḥ vā āsīt ca
kaḥ vā rathī arjunam vāsudevam ca pratyudyayau
kaḥ vā rathī arjunam vāsudevam ca pratyudyayau
59.
Who, indeed, became the leader of the armies when Karṇa was slain? And who was the charioteer (rathī) who went forth to confront Arjuna and Vāsudeva (Kṛṣṇa)?
केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे ।
वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः ॥६०॥
वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः ॥६०॥
60. ke'rakṣandakṣiṇaṁ cakraṁ madrarājasya saṁyuge ,
vāmaṁ ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ.
vāmaṁ ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ.
60.
ke arakṣan dakṣiṇam cakram madrarājasya saṃyuge
vāmam ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ
vāmam ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ
60.
saṃyuge ke madrarājasya dakṣiṇam cakram arakṣan
ca yoddhukāmasya vīrasya vāmam ca ke vā pṛṣṭhataḥ
ca yoddhukāmasya vīrasya vāmam ca ke vā pṛṣṭhataḥ
60.
Who protected the right wheel of the king of Madras (Śalya) in battle? And who (guarded) the left (wheel) of that warrior (vīra) eager to fight, and who, indeed, stood behind him?
कथं च वः समेतानां मद्रराजो महाबलः ।
निहतः पाण्डवैः संख्ये पुत्रो वा मम संजय ॥६१॥
निहतः पाण्डवैः संख्ये पुत्रो वा मम संजय ॥६१॥
61. kathaṁ ca vaḥ sametānāṁ madrarājo mahābalaḥ ,
nihataḥ pāṇḍavaiḥ saṁkhye putro vā mama saṁjaya.
nihataḥ pāṇḍavaiḥ saṁkhye putro vā mama saṁjaya.
61.
kathaṃ ca vaḥ sametānām madrarājaḥ mahābalaḥ
nihataḥ pāṇḍavaiḥ saṃkhye putraḥ vā mama saṃjaya
nihataḥ pāṇḍavaiḥ saṃkhye putraḥ vā mama saṃjaya
61.
saṃjaya vaḥ sametānām mahābalaḥ madrarājaḥ
pāṇḍavaiḥ saṃkhye kathaṃ ca nihataḥ mama putraḥ vā
pāṇḍavaiḥ saṃkhye kathaṃ ca nihataḥ mama putraḥ vā
61.
O Sañjaya, tell me, how was your mighty King of Madra, who was assembled with you all, slain by the Pāṇḍavas in battle? And what about my son [Duryodhana]?
ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् ।
यथा च निहतः संख्ये पुत्रो दुर्योधनो मम ॥६२॥
यथा च निहतः संख्ये पुत्रो दुर्योधनो मम ॥६२॥
62. brūhi sarvaṁ yathātattvaṁ bharatānāṁ mahākṣayam ,
yathā ca nihataḥ saṁkhye putro duryodhano mama.
yathā ca nihataḥ saṁkhye putro duryodhano mama.
62.
brūhi sarvaṃ yathātattvaṃ bharatānām mahākṣayam
yathā ca nihataḥ saṃkhye putraḥ duryodhanaḥ mama
yathā ca nihataḥ saṃkhye putraḥ duryodhanaḥ mama
62.
sarvaṃ yathātattvaṃ bharatānām mahākṣayam brūhi
ca yathā mama putraḥ duryodhanaḥ saṃkhye nihataḥ
ca yathā mama putraḥ duryodhanaḥ saṃkhye nihataḥ
62.
Tell me everything truthfully about the great destruction of the Bhāratas, and how my son Duryodhana was slain in battle.
पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः ।
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः ॥६३॥
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः ॥६३॥
63. pāñcālāśca yathā sarve nihatāḥ sapadānugāḥ ,
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca cātmajāḥ.
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca cātmajāḥ.
63.
pāñcālāḥ ca yathā sarve nihatāḥ sapadānugāḥ
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca ca ātmajāḥ
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca ca ātmajāḥ
63.
ca yathā sarve sapadānugāḥ pāñcālāḥ nihatāḥ (ca yathā)
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca ca ātmajāḥ (nihatāḥ)
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca ca ātmajāḥ (nihatāḥ)
63.
And how were all the Pañcālas, along with their followers, slain? How also were Dhṛṣṭadyumna, Śikhaṇḍī, and Draupadī's five sons [slain]?
पाण्डवाश्च यथा मुक्तास्तथोभौ सात्वतौ युधि ।
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः ॥६४॥
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः ॥६४॥
64. pāṇḍavāśca yathā muktāstathobhau sātvatau yudhi ,
kṛpaśca kṛtavarmā ca bhāradvājasya cātmajaḥ.
kṛpaśca kṛtavarmā ca bhāradvājasya cātmajaḥ.
64.
pāṇḍavāḥ ca yathā muktāḥ tathā ubhau sātvatau yudhi
kṛpaḥ ca kṛtavarmā ca bhāradvājasya ca ātmajaḥ
kṛpaḥ ca kṛtavarmā ca bhāradvājasya ca ātmajaḥ
64.
ca yathā pāṇḍavāḥ muktāḥ tathā ca ubhau sātvatau yudhi
kṛpaḥ ca kṛtavarmā ca bhāradvājasya ca ātmajaḥ (muktāḥ)
kṛpaḥ ca kṛtavarmā ca bhāradvājasya ca ātmajaḥ (muktāḥ)
64.
And how were the Pāṇḍavas spared? And how were both Sātvatas [Kṛṣṇa and Sātyaki] spared in battle? And what about Kṛpa, Kṛtavarmā, and the son of Bhāradvāja (Aśvatthāmā)?
यद्यथा यादृशं चैव युद्धं वृत्तं च सांप्रतम् ।
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि संजय ॥६५॥
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि संजय ॥६५॥
65. yadyathā yādṛśaṁ caiva yuddhaṁ vṛttaṁ ca sāṁpratam ,
akhilaṁ śrotumicchāmi kuśalo hyasi saṁjaya.
akhilaṁ śrotumicchāmi kuśalo hyasi saṁjaya.
65.
yat yathā yādṛśam ca eva yuddham vṛttam ca sāmpratam
akhilam śrotum icchāmi kuśalaḥ hi asi saṃjaya
akhilam śrotum icchāmi kuśalaḥ hi asi saṃjaya
65.
saṃjaya yat yathā yādṛśam ca eva yuddham vṛttam ca
sāmpratam akhilam śrotum icchāmi hi asi kuśalaḥ
sāmpratam akhilam śrotum icchāmi hi asi kuśalaḥ
65.
Sanjaya, I wish to hear everything about the battle - what it was like, what has transpired, and what is currently happening - for you are indeed skilled.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva (current book)
Chapter 1
Chapter 2 (current chapter)
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47