महाभारतः
mahābhārataḥ
-
book-6, chapter-63
दुर्योधन उवाच ।
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते ।
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥१॥
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते ।
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥१॥
1. duryodhana uvāca ,
vāsudevo mahadbhūtaṁ sarvalokeṣu kathyate ,
tasyāgamaṁ pratiṣṭhāṁ ca jñātumicche pitāmaha.
vāsudevo mahadbhūtaṁ sarvalokeṣu kathyate ,
tasyāgamaṁ pratiṣṭhāṁ ca jñātumicche pitāmaha.
1.
duryodhana uvāca vāsudevaḥ mahat bhūtam sarvalokeṣu
kathyate tasya āgamam pratiṣṭhām ca jñātum icche pitāmaha
kathyate tasya āgamam pratiṣṭhām ca jñātum icche pitāmaha
1.
duryodhana uvāca pitāmaha,
vāsudevaḥ sarvalokeṣu mahat bhūtam kathyate tasya āgamam ca pratiṣṭhām ca jñātum icche
vāsudevaḥ sarvalokeṣu mahat bhūtam kathyate tasya āgamam ca pratiṣṭhām ca jñātum icche
1.
Duryodhana said: Vāsudeva (kṛṣṇa) is proclaimed as a great being in all the worlds. O Grandfather, I wish to know his origin and his eminence.
भीष्म उवाच ।
वासुदेवो महद्भूतं संभूतं सह दैवतैः ।
न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ।
मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् ॥२॥
वासुदेवो महद्भूतं संभूतं सह दैवतैः ।
न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ।
मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् ॥२॥
2. bhīṣma uvāca ,
vāsudevo mahadbhūtaṁ saṁbhūtaṁ saha daivataiḥ ,
na paraṁ puṇḍarīkākṣāddṛśyate bharatarṣabha ,
mārkaṇḍeyaśca govindaṁ kathayatyadbhutaṁ mahat.
vāsudevo mahadbhūtaṁ saṁbhūtaṁ saha daivataiḥ ,
na paraṁ puṇḍarīkākṣāddṛśyate bharatarṣabha ,
mārkaṇḍeyaśca govindaṁ kathayatyadbhutaṁ mahat.
2.
bhīṣma uvāca | vāsudevaḥ mahat bhūtam
saṃbhūtam saha daivataiḥ | na param
puṇḍarīkākṣāt dṛśyate bharatarṣabha | mārkaṇḍeyaḥ
ca govindaṃ kathayati adbhutam mahat
saṃbhūtam saha daivataiḥ | na param
puṇḍarīkākṣāt dṛśyate bharatarṣabha | mārkaṇḍeyaḥ
ca govindaṃ kathayati adbhutam mahat
2.
bhīṣma uvāca bharatarṣabha,
vāsudevaḥ daivataiḥ saha saṃbhūtam mahat bhūtam asti puṇḍarīkākṣāt param na dṛśyate mārkaṇḍeyaḥ ca govindaṃ adbhutam mahat kathayati
vāsudevaḥ daivataiḥ saha saṃbhūtam mahat bhūtam asti puṇḍarīkākṣāt param na dṛśyate mārkaṇḍeyaḥ ca govindaṃ adbhutam mahat kathayati
2.
Bhishma said: Vasudeva is the great being, manifested along with the deities. There is nothing superior to the lotus-eyed one (Vasudeva), O best of Bharatas. Markandeya also describes Govinda as wonderfully great.
सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः ।
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् ॥३॥
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् ॥३॥
3. sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ ,
āpo vāyuśca tejaśca trayametadakalpayat.
āpo vāyuśca tejaśca trayametadakalpayat.
3.
sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ |
āpaḥ vāyuḥ ca tejaḥ ca trayam etat akalpayat
āpaḥ vāyuḥ ca tejaḥ ca trayam etat akalpayat
3.
sarvabhūtāni bhūtātmā,
mahātmā,
puruṣottamaḥ (saḥ asti) saḥ āpaḥ ca vāyuḥ ca tejaḥ ca etat trayam akalpayat
mahātmā,
puruṣottamaḥ (saḥ asti) saḥ āpaḥ ca vāyuḥ ca tejaḥ ca etat trayam akalpayat
3.
He is the soul (ātman) of all beings, the great soul (mahātmā), the supreme cosmic person (puruṣottama). He fashioned these three: water, air, and fire.
स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः ।
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ।
सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह ॥४॥
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ।
सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह ॥४॥
4. sa sṛṣṭvā pṛthivīṁ devaḥ sarvalokeśvaraḥ prabhuḥ ,
apsu vai śayanaṁ cakre mahātmā puruṣottamaḥ ,
sarvatoyamayo devo yogātsuṣvāpa tatra ha.
apsu vai śayanaṁ cakre mahātmā puruṣottamaḥ ,
sarvatoyamayo devo yogātsuṣvāpa tatra ha.
4.
saḥ sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ
prabhuḥ | apsu vai śayanaṃ
cakre mahātmā puruṣottamaḥ | sarvatoyamayaḥ
devaḥ yogāt suṣvāpa tatra ha
prabhuḥ | apsu vai śayanaṃ
cakre mahātmā puruṣottamaḥ | sarvatoyamayaḥ
devaḥ yogāt suṣvāpa tatra ha
4.
saḥ devaḥ sarvalokeśvaraḥ prabhuḥ
mahātmā puruṣottamaḥ pṛthivīṃ sṛṣṭvā
vai apsu śayanaṃ cakre sarvatoyamayaḥ
devaḥ yogāt tatra ha suṣvāpa
mahātmā puruṣottamaḥ pṛthivīṃ sṛṣṭvā
vai apsu śayanaṃ cakre sarvatoyamayaḥ
devaḥ yogāt tatra ha suṣvāpa
4.
Having created the earth, that divine being (deva), the lord of all worlds, the master (prabhuḥ), the great soul (mahātmā), the supreme cosmic person (puruṣottama) made his bed in the waters. That divine being, consisting of water everywhere, then slept there by means of his yoga (yoga).
मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च ।
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः ॥५॥
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः ॥५॥
5. mukhataḥ so'gnimasṛjatprāṇādvāyumathāpi ca ,
sarasvatīṁ ca vedāṁśca manasaḥ sasṛje'cyutaḥ.
sarasvatīṁ ca vedāṁśca manasaḥ sasṛje'cyutaḥ.
5.
mukhataḥ saḥ agnim asṛjat prāṇāt vāyum atha api ca
| sarasvatīṃ ca vedān ca manasaḥ sasṛje acyutaḥ
| sarasvatīṃ ca vedān ca manasaḥ sasṛje acyutaḥ
5.
saḥ acyutaḥ mukhataḥ agnim asṛjat prāṇāt vāyum
atha api ca manasaḥ ca sarasvatīṃ ca vedān sasṛje
atha api ca manasaḥ ca sarasvatīṃ ca vedān sasṛje
5.
From his mouth, he created fire; from his breath (prāṇa), air; and from his mind, the immutable one (acyuta) created Sarasvati and the Vedas.
एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह ।
निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः ॥६॥
निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः ॥६॥
6. eṣa lokānsasarjādau devāṁścarṣigaṇaiḥ saha ,
nidhanaṁ caiva mṛtyuṁ ca prajānāṁ prabhavo'vyayaḥ.
nidhanaṁ caiva mṛtyuṁ ca prajānāṁ prabhavo'vyayaḥ.
6.
eṣaḥ lokān sasarja ādau devān ca ṛṣigaṇaiḥ saha
nidhanaṃ ca eva mṛtyuṃ ca prajānāṃ prabhavaḥ avyayaḥ
nidhanaṃ ca eva mṛtyuṃ ca prajānāṃ prabhavaḥ avyayaḥ
6.
eṣaḥ prajānāṃ avyayaḥ prabhavaḥ ādau lokān devān ca
ṛṣigaṇaiḥ saha sasarja nidhanaṃ ca eva mṛtyuṃ ca
ṛṣigaṇaiḥ saha sasarja nidhanaṃ ca eva mṛtyuṃ ca
6.
In the beginning, He, the imperishable origin (prabhava) of all beings, created the worlds, the gods, and the groups of sages. He also created destruction and death for these creatures.
एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः ।
एष कर्ता च कार्यं च पूर्वदेवः स्वयंप्रभुः ॥७॥
एष कर्ता च कार्यं च पूर्वदेवः स्वयंप्रभुः ॥७॥
7. eṣa dharmaśca dharmajño varadaḥ sarvakāmadaḥ ,
eṣa kartā ca kāryaṁ ca pūrvadevaḥ svayaṁprabhuḥ.
eṣa kartā ca kāryaṁ ca pūrvadevaḥ svayaṁprabhuḥ.
7.
eṣaḥ dharmaḥ ca dharmajñaḥ varadaḥ sarvakāmadaḥ
eṣaḥ kartā ca kāryaṃ ca pūrvadevaḥ svayaṃprabhuḥ
eṣaḥ kartā ca kāryaṃ ca pūrvadevaḥ svayaṃprabhuḥ
7.
eṣaḥ dharmaḥ ca dharmajñaḥ varadaḥ sarvakāmadaḥ
eṣaḥ kartā ca kāryaṃ ca pūrvadevaḥ svayaṃprabhuḥ
eṣaḥ kartā ca kāryaṃ ca pūrvadevaḥ svayaṃprabhuḥ
7.
He is both the natural law (dharma) and the knower of natural law (dharma), the bestower of boons, and the fulfiller of all desires. He is both the creator and the created, the primeval god, the self-existent lord.
भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् ।
उभे संध्ये दिशः खं च नियमं च जनार्दनः ॥८॥
उभे संध्ये दिशः खं च नियमं च जनार्दनः ॥८॥
8. bhūtaṁ bhavyaṁ bhaviṣyacca pūrvametadakalpayat ,
ubhe saṁdhye diśaḥ khaṁ ca niyamaṁ ca janārdanaḥ.
ubhe saṁdhye diśaḥ khaṁ ca niyamaṁ ca janārdanaḥ.
8.
bhūtaṃ bhavyaṃ bhaviṣyat ca pūrvam etat akalpayat
ubhe sandhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ
ubhe sandhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ
8.
janārdanaḥ pūrvam etat bhūtaṃ bhavyaṃ bhaviṣyat ca
ubhe sandhye diśaḥ khaṃ ca niyamaṃ ca akalpayat
ubhe sandhye diśaḥ khaṃ ca niyamaṃ ca akalpayat
8.
Janardana previously arranged the past, the present, and the future. He also determined both twilight periods, the directions, the sky, and order.
ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत् ।
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥९॥
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥९॥
9. ṛṣīṁścaiva hi govindastapaścaivānu kalpayat ,
sraṣṭāraṁ jagataścāpi mahātmā prabhuravyayaḥ.
sraṣṭāraṁ jagataścāpi mahātmā prabhuravyayaḥ.
9.
ṛṣīn ca eva hi govindaḥ tapaḥ ca eva anu kalpayat
sraṣṭāraṃ jagataḥ ca api mahātmā prabhuḥ avyayaḥ
sraṣṭāraṃ jagataḥ ca api mahātmā prabhuḥ avyayaḥ
9.
govindaḥ mahātmā prabhuḥ avyayaḥ hi ṛṣīn ca eva
tapaḥ ca eva anu sraṣṭāraṃ jagataḥ ca api kalpayat
tapaḥ ca eva anu sraṣṭāraṃ jagataḥ ca api kalpayat
9.
Govinda, the great soul (mahātman), the imperishable (avyaya) Lord, indeed created the sages and also asceticism (tapas) subsequently, and also the creator of the world (Brahma).
अग्रजं सर्वभूतानां संकर्षणमकल्पयत् ।
शेषं चाकल्पयद्देवमनन्तमिति यं विदुः ॥१०॥
शेषं चाकल्पयद्देवमनन्तमिति यं विदुः ॥१०॥
10. agrajaṁ sarvabhūtānāṁ saṁkarṣaṇamakalpayat ,
śeṣaṁ cākalpayaddevamanantamiti yaṁ viduḥ.
śeṣaṁ cākalpayaddevamanantamiti yaṁ viduḥ.
10.
agrajam sarvabhūtānām saṃkarṣaṇam akalpayat
śeṣam ca akalpayat devam anantam iti yam viduḥ
śeṣam ca akalpayat devam anantam iti yam viduḥ
10.
saṃkarṣaṇam sarvabhūtānām agrajam akalpayat ca
yam anantam devam iti viduḥ śeṣam akalpayat
yam anantam devam iti viduḥ śeṣam akalpayat
10.
He created Saṃkarṣaṇa, the eldest of all beings. And he also created Śeṣa, whom they know as the divine Ananta.
यो धारयति भूतानि धरां चेमां सपर्वताम् ।
ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् ॥११॥
ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् ॥११॥
11. yo dhārayati bhūtāni dharāṁ cemāṁ saparvatām ,
dhyānayogena viprāśca taṁ vadanti mahaujasam.
dhyānayogena viprāśca taṁ vadanti mahaujasam.
11.
yaḥ dhārayati bhūtāni dharām ca imām saparvatām
dhyānayogena viprāḥ ca tam vadanti mahaujasam
dhyānayogena viprāḥ ca tam vadanti mahaujasam
11.
yaḥ bhūtāni imām saparvatām dharām ca dhārayati
ca viprāḥ dhyānayogena tam mahaujasam vadanti
ca viprāḥ dhyānayogena tam mahaujasam vadanti
11.
Who sustains all beings and this earth, along with its mountains. And the wise ones (vipras) declare him to be of great power (mahaujasam) through the practice of meditation (dhyānayoga).
कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् ।
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ।
ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥१२॥
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ।
ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥१२॥
12. karṇasrotodbhavaṁ cāpi madhuṁ nāma mahāsuram ,
tamugramugrakarmāṇamugrāṁ buddhiṁ samāsthitam ,
brahmaṇo'pacitiṁ kurvañjaghāna puruṣottamaḥ.
tamugramugrakarmāṇamugrāṁ buddhiṁ samāsthitam ,
brahmaṇo'pacitiṁ kurvañjaghāna puruṣottamaḥ.
12.
karṇasrotodbhavam ca api madhum nāma
mahāsuram tam ugram ugrakarmāṇam
ugrām buddhim samāsthitam brahmaṇaḥ
apacitim kurvan jaghāna puruṣottamaḥ
mahāsuram tam ugram ugrakarmāṇam
ugrām buddhim samāsthitam brahmaṇaḥ
apacitim kurvan jaghāna puruṣottamaḥ
12.
puruṣottamaḥ brahmaṇaḥ apacitim kurvan
karṇasrotodbhavam ca api madhum
nāma mahāsuram tam ugram ugrakarmāṇam
ugrām buddhim samāsthitam jaghāna
karṇasrotodbhavam ca api madhum
nāma mahāsuram tam ugram ugrakarmāṇam
ugrām buddhim samāsthitam jaghāna
12.
The Supreme Person (puruṣottama), performing an act of reverence for Brahmā, killed the great demon (mahāsura) named Madhu, who was born from the ear canal, and who was terrible, of terrible deeds, and possessed of a fierce intellect.
तस्य तात वधादेव देवदानवमानवाः ।
मधुसूदनमित्याहुरृषयश्च जनार्दनम् ।
वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः ॥१३॥
मधुसूदनमित्याहुरृषयश्च जनार्दनम् ।
वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः ॥१३॥
13. tasya tāta vadhādeva devadānavamānavāḥ ,
madhusūdanamityāhurṛṣayaśca janārdanam ,
varāhaścaiva siṁhaśca trivikramagatiḥ prabhuḥ.
madhusūdanamityāhurṛṣayaśca janārdanam ,
varāhaścaiva siṁhaśca trivikramagatiḥ prabhuḥ.
13.
tasya tāta vadhāt eva devadānavamānavāḥ
madhusūdanam iti āhuḥ
ṛṣayaḥ ca janārdanam varāhaḥ ca eva
siṃhaḥ ca trivikramagatiḥ prabhuḥ
madhusūdanam iti āhuḥ
ṛṣayaḥ ca janārdanam varāhaḥ ca eva
siṃhaḥ ca trivikramagatiḥ prabhuḥ
13.
tāta tasya vadhāt eva devadānavamānavāḥ
janārdanam madhusūdanam iti āhuḥ ca ṛṣayaḥ
janārdanam (āhuḥ) ca eva saḥ varāhaḥ
ca siṃhaḥ ca trivikramagatiḥ prabhuḥ (asti)
janārdanam madhusūdanam iti āhuḥ ca ṛṣayaḥ
janārdanam (āhuḥ) ca eva saḥ varāhaḥ
ca siṃhaḥ ca trivikramagatiḥ prabhuḥ (asti)
13.
O dear father (tāta), it is from his slaying that gods, demons, and humans called Janārdana 'Madhusūdana'. The sages (ṛṣis) also called him Janārdana. He is indeed the Boar (Varāha), the Lion (Siṃha), the one with three strides (Trivikrama), the Lord (prabhu).
एष माता पिता चैव सर्वेषां प्राणिनां हरिः ।
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ॥१४॥
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ॥१४॥
14. eṣa mātā pitā caiva sarveṣāṁ prāṇināṁ hariḥ ,
paraṁ hi puṇḍarīkākṣānna bhūtaṁ na bhaviṣyati.
paraṁ hi puṇḍarīkākṣānna bhūtaṁ na bhaviṣyati.
14.
eṣa mātā pitā ca eva sarveṣām prāṇinām hariḥ
param hi puṇḍarīkākṣāt na bhūtam na bhaviṣyati
param hi puṇḍarīkākṣāt na bhūtam na bhaviṣyati
14.
hariḥ eṣa sarveṣām prāṇinām mātā pitā ca eva
hi puṇḍarīkākṣāt param na bhūtam na bhaviṣyati
hi puṇḍarīkākṣāt param na bhūtam na bhaviṣyati
14.
This Hari is indeed the mother and father of all living beings. Truly, nothing greater than the lotus-eyed one (Hari) has ever existed or will ever exist.
मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा ।
वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैव च ।
तपसा नियतो देवो निधानं सर्वदेहिनाम् ॥१५॥
वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैव च ।
तपसा नियतो देवो निधानं सर्वदेहिनाम् ॥१५॥
15. mukhato'sṛjadbrāhmaṇānbāhubhyāṁ kṣatriyāṁstathā ,
vaiśyāṁścāpyūruto rājañśūdrānpadbhyāṁ tathaiva ca ,
tapasā niyato devo nidhānaṁ sarvadehinām.
vaiśyāṁścāpyūruto rājañśūdrānpadbhyāṁ tathaiva ca ,
tapasā niyato devo nidhānaṁ sarvadehinām.
15.
mukhatas asṛjat brāhmaṇān bāhubhyām
kṣatriyān tathā vaiśyān ca api ūrutaḥ
rājan śūdrān padbhyām tathā eva ca
tapasā niyataḥ devaḥ nidhānam sarvadehīnām
kṣatriyān tathā vaiśyān ca api ūrutaḥ
rājan śūdrān padbhyām tathā eva ca
tapasā niyataḥ devaḥ nidhānam sarvadehīnām
15.
rājan mukhatas brāhmaṇān bāhubhyām
kṣatriyān tathā ca api ūrutaḥ vaiśyān ca
tathā eva padbhyām śūdrān asṛjat
tapasā niyataḥ devaḥ sarvadehīnām nidhānam
kṣatriyān tathā ca api ūrutaḥ vaiśyān ca
tathā eva padbhyām śūdrān asṛjat
tapasā niyataḥ devaḥ sarvadehīnām nidhānam
15.
O King, he created the brahmins from his mouth, the kṣatriyas from his arms, and the vaiśyas from his thighs; and similarly, the śūdras from his feet. That God, disciplined by his austerity (tapas), is the refuge of all embodied beings.
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च ।
योगभूतं परिचरन्केशवं महदाप्नुयात् ॥१६॥
योगभूतं परिचरन्केशवं महदाप्नुयात् ॥१६॥
16. brahmabhūtamamāvāsyāṁ paurṇamāsyāṁ tathaiva ca ,
yogabhūtaṁ paricarankeśavaṁ mahadāpnuyāt.
yogabhūtaṁ paricarankeśavaṁ mahadāpnuyāt.
16.
brahmabhūtam amāvāsyām paurṇamāsyām tathā eva
ca yogabhūtam paricaran keśavam mahat āpnuyāt
ca yogabhūtam paricaran keśavam mahat āpnuyāt
16.
amāvāsyām paurṇamāsyām ca tathā eva keśavam
paricaran brahmabhūtam yogabhūtam mahat āpnuyāt
paricaran brahmabhūtam yogabhūtam mahat āpnuyāt
16.
On the new moon and full moon days, by serving Keśava, one may obtain a great spiritual achievement (mahat) that is imbued with the nature of Brahman (brahman) and `yoga` (spiritual discipline).
केशवः परमं तेजः सर्वलोकपितामहः ।
एवमाहुर्हृषीकेशं मुनयो वै नराधिप ॥१७॥
एवमाहुर्हृषीकेशं मुनयो वै नराधिप ॥१७॥
17. keśavaḥ paramaṁ tejaḥ sarvalokapitāmahaḥ ,
evamāhurhṛṣīkeśaṁ munayo vai narādhipa.
evamāhurhṛṣīkeśaṁ munayo vai narādhipa.
17.
keśavaḥ paramam tejaḥ sarvalokapitāmahaḥ
evam āhuḥ hṛṣīkeśam munayaḥ vai narādhipa
evam āhuḥ hṛṣīkeśam munayaḥ vai narādhipa
17.
keśavaḥ paramam tejaḥ sarvalokapitāmahaḥ
narādhipa vai munayaḥ hṛṣīkeśam evam āhuḥ
narādhipa vai munayaḥ hṛṣīkeśam evam āhuḥ
17.
Keśava is the supreme splendor and the grandfather of all worlds. O King of men, indeed, the sages declare Hṛṣīkeśa thus.
एवमेनं विजानीहि आचार्यं पितरं गुरुम् ।
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥१८॥
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥१८॥
18. evamenaṁ vijānīhi ācāryaṁ pitaraṁ gurum ,
kṛṣṇo yasya prasīdeta lokāstenākṣayā jitāḥ.
kṛṣṇo yasya prasīdeta lokāstenākṣayā jitāḥ.
18.
evam enam vijānīhi ācāryam pitaram gurum kṛṣṇaḥ
yasya prasīdēta lokāḥ tena akṣayāḥ jitāḥ
yasya prasīdēta lokāḥ tena akṣayāḥ jitāḥ
18.
enam ācāryam pitaram gurum evam vijānīhi yasya
kṛṣṇaḥ prasīdēta tena akṣayāḥ lokāḥ jitāḥ
kṛṣṇaḥ prasīdēta tena akṣayāḥ lokāḥ jitāḥ
18.
Know him in this manner as your preceptor, father, and spiritual teacher (guru). The imperishable worlds are conquered by that person with whom Krishna is pleased.
यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् ।
सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ॥१९॥
सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ॥१९॥
19. yaścaivainaṁ bhayasthāne keśavaṁ śaraṇaṁ vrajet ,
sadā naraḥ paṭhaṁścedaṁ svastimānsa sukhī bhavet.
sadā naraḥ paṭhaṁścedaṁ svastimānsa sukhī bhavet.
19.
yaḥ ca eva enam bhayasthāne keśavam śaraṇam vrajet
sadā naraḥ paṭhan ca idam svastimān saḥ sukhī bhavet
sadā naraḥ paṭhan ca idam svastimān saḥ sukhī bhavet
19.
yaḥ ca eva enam bhayasthāne keśavam śaraṇam vrajet
saḥ naraḥ sadā idam paṭhan svastimān sukhī bhavet
saḥ naraḥ sadā idam paṭhan svastimān sukhī bhavet
19.
And whoever, in a situation of fear, takes refuge in Kesha (Krishna), that person, by constantly reciting this (text), becomes prosperous and happy.
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः ।
भये महति ये मग्नाः पाति नित्यं जनार्दनः ॥२०॥
भये महति ये मग्नाः पाति नित्यं जनार्दनः ॥२०॥
20. ye ca kṛṣṇaṁ prapadyante te na muhyanti mānavāḥ ,
bhaye mahati ye magnāḥ pāti nityaṁ janārdanaḥ.
bhaye mahati ye magnāḥ pāti nityaṁ janārdanaḥ.
20.
ye ca kṛṣṇam prapadyante te na muhyanti mānavāḥ
bhaye mahati ye magnāḥ pāti nityam janārdanaḥ
bhaye mahati ye magnāḥ pāti nityam janārdanaḥ
20.
ye mānavāḥ kṛṣṇam prapadyante te na muhyanti
ye mahati bhaye magnāḥ janārdanaḥ nityam pāti
ye mahati bhaye magnāḥ janārdanaḥ nityam pāti
20.
And those human beings who take refuge in Krishna are not deluded. Janardana (Krishna) always protects those who are immersed in great fear.
एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत ।
सर्वात्मना महात्मानं केशवं जगदीश्वरम् ।
प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् ॥२१॥
सर्वात्मना महात्मानं केशवं जगदीश्वरम् ।
प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् ॥२१॥
21. etadyudhiṣṭhiro jñātvā yāthātathyena bhārata ,
sarvātmanā mahātmānaṁ keśavaṁ jagadīśvaram ,
prapannaḥ śaraṇaṁ rājanyogānāmīśvaraṁ prabhum.
sarvātmanā mahātmānaṁ keśavaṁ jagadīśvaram ,
prapannaḥ śaraṇaṁ rājanyogānāmīśvaraṁ prabhum.
21.
etat yudhiṣṭhiraḥ jñātvā yāthātathyena
bhārata sarvātmanā mahātmānam
keśavam jagadīśvaram prapannaḥ
śaraṇam rājan yogānām īśvaram prabhum
bhārata sarvātmanā mahātmānam
keśavam jagadīśvaram prapannaḥ
śaraṇam rājan yogānām īśvaram prabhum
21.
bhārata rājan yudhiṣṭhiraḥ etat
yāthātathyena jñātvā sarvātmanā
mahātmānam keśavam jagadīśvaram yogānām
īśvaram prabhum śaraṇam prapannaḥ
yāthātathyena jñātvā sarvātmanā
mahātmānam keśavam jagadīśvaram yogānām
īśvaram prabhum śaraṇam prapannaḥ
21.
O Bharata, having truly understood this, King Yudhishthira wholeheartedly took refuge in the great-souled Kesha (Krishna), who is the Lord of the universe, the master, and the Lord of all (yoga) disciplines.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63 (current chapter)
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47