Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-32

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम् ।
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥१॥
1. vaiśaṁpāyana uvāca ,
tūṣṇīṁbhūtaṁ tu rājānaṁ śocamānaṁ yudhiṣṭhiram ,
tapasvī dharmatattvajñaḥ kṛṣṇadvaipāyano'bravīt.
प्रजानां पालनं धर्मो राज्ञां राजीवलोचन ।
धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम् ॥२॥
2. prajānāṁ pālanaṁ dharmo rājñāṁ rājīvalocana ,
dharmaḥ pramāṇaṁ lokasya nityaṁ dharmānuvartanam.
अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम् ।
ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः ॥३॥
3. anutiṣṭhasva vai rājanpitṛpaitāmahaṁ padam ,
brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ.
तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ ।
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता ॥४॥
4. tatpramāṇaṁ pramāṇānāṁ śāśvataṁ bharatarṣabha ,
tasya dharmasya kṛtsnasya kṣatriyaḥ parirakṣitā.
तथा यः प्रतिहन्त्यस्य शासनं विषये नरः ।
स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः ॥५॥
5. tathā yaḥ pratihantyasya śāsanaṁ viṣaye naraḥ ,
sa bāhubhyāṁ vinigrāhyo lokayātrāvighātakaḥ.
प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः ।
भृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चन ।
पापान्सर्वैरुपायैस्तान्नियच्छेद्घातयेत वा ॥६॥
6. pramāṇamapramāṇaṁ yaḥ kuryānmohavaśaṁ gataḥ ,
bhṛtyo vā yadi vā putrastapasvī vāpi kaścana ,
pāpānsarvairupāyaistānniyacchedghātayeta vā.
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् ।
धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा ॥७॥
7. ato'nyathā vartamāno rājā prāpnoti kilbiṣam ,
dharmaṁ vinaśyamānaṁ hi yo na rakṣetsa dharmahā.
ते त्वया धर्महन्तारो निहताः सपदानुगाः ।
स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव ।
राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः ॥८॥
8. te tvayā dharmahantāro nihatāḥ sapadānugāḥ ,
svadharme vartamānastvaṁ kiṁ nu śocasi pāṇḍava ,
rājā hi hanyāddadyācca prajā rakṣecca dharmataḥ.
युधिष्ठिर उवाच ।
न तेऽभिशङ्के वचनं यद्ब्रवीषि तपोधन ।
अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर ॥९॥
9. yudhiṣṭhira uvāca ,
na te'bhiśaṅke vacanaṁ yadbravīṣi tapodhana ,
aparokṣo hi te dharmaḥ sarvadharmabhṛtāṁ vara.
मया ह्यवध्या बहवो घातिता राज्यकारणात् ।
तान्यकार्याणि मे ब्रह्मन्दहन्ति च तपन्ति च ॥१०॥
10. mayā hyavadhyā bahavo ghātitā rājyakāraṇāt ,
tānyakāryāṇi me brahmandahanti ca tapanti ca.
व्यास उवाच ।
ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारत ।
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ॥११॥
11. vyāsa uvāca ,
īśvaro vā bhavetkartā puruṣo vāpi bhārata ,
haṭho vā vartate loke karmajaṁ vā phalaṁ smṛtam.
ईश्वरेण नियुक्ता हि साध्वसाधु च पार्थिव ।
कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत् ॥१२॥
12. īśvareṇa niyuktā hi sādhvasādhu ca pārthiva ,
kurvanti puruṣāḥ karma phalamīśvaragāmi tat.
यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने ।
छेत्तुरेव भवेत्पापं परशोर्न कथंचन ॥१३॥
13. yathā hi puruṣaśchindyādvṛkṣaṁ paraśunā vane ,
chettureva bhavetpāpaṁ paraśorna kathaṁcana.
अथ वा तदुपादानात्प्राप्नुयुः कर्मणः फलम् ।
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥१४॥
14. atha vā tadupādānātprāpnuyuḥ karmaṇaḥ phalam ,
daṇḍaśastrakṛtaṁ pāpaṁ puruṣe tanna vidyate.
न चैतदिष्टं कौन्तेय यदन्येन फलं कृतम् ।
प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय ॥१५॥
15. na caitadiṣṭaṁ kaunteya yadanyena phalaṁ kṛtam ,
prāpnuyāditi tasmācca īśvare tanniveśaya.
अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः ।
न परं विद्यते तस्मादेवमन्यच्छुभं कुरु ॥१६॥
16. atha vā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ ,
na paraṁ vidyate tasmādevamanyacchubhaṁ kuru.
न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते ।
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥१७॥
17. na hi kaścitkvacidrājandiṣṭātpratinivartate ,
daṇḍaśastrakṛtaṁ pāpaṁ puruṣe tanna vidyate.
यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम् ।
एवमप्यशुभं कर्म न भूतं न भविष्यति ॥१८॥
18. yadi vā manyase rājanhaṭhe lokaṁ pratiṣṭhitam ,
evamapyaśubhaṁ karma na bhūtaṁ na bhaviṣyati.
अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापयोः ।
अभिपन्नतमं लोके राज्ञामुद्यतदण्डनम् ॥१९॥
19. athābhipattirlokasya kartavyā śubhapāpayoḥ ,
abhipannatamaṁ loke rājñāmudyatadaṇḍanam.
अथापि लोके कर्माणि समावर्तन्त भारत ।
शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः ॥२०॥
20. athāpi loke karmāṇi samāvartanta bhārata ,
śubhāśubhaphalaṁ ceme prāpnuvantīti me matiḥ.
एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम् ।
त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः ॥२१॥
21. evaṁ satyaṁ śubhādeśaṁ karmaṇastatphalaṁ dhruvam ,
tyaja tadrājaśārdūla maivaṁ śoke manaḥ kṛthāḥ.
स्वधर्मे वर्तमानस्य सापवादेऽपि भारत ।
एवमात्मपरित्यागस्तव राजन्न शोभनः ॥२२॥
22. svadharme vartamānasya sāpavāde'pi bhārata ,
evamātmaparityāgastava rājanna śobhanaḥ.
विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम् ।
शरीरवांस्तानि कुर्यादशरीरः पराभवेत् ॥२३॥
23. vihitānīha kaunteya prāyaścittāni karmiṇām ,
śarīravāṁstāni kuryādaśarīraḥ parābhavet.
तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं चरिष्यसि ।
प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत ॥२४॥
24. tadrājañjīvamānastvaṁ prāyaścittaṁ cariṣyasi ,
prāyaścittamakṛtvā tu pretya taptāsi bhārata.