Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-339

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्रह्मोवाच ।
शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः ।
अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥१॥
1. brahmovāca ,
śṛṇu putra yathā hyeṣa puruṣaḥ śāśvato'vyayaḥ ,
akṣayaścāprameyaśca sarvagaśca nirucyate.
न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम ।
सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥२॥
2. na sa śakyastvayā draṣṭuṁ mayānyairvāpi sattama ,
saguṇo nirguṇo viśvo jñānadṛśyo hyasau smṛtaḥ.
अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ।
वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ॥३॥
3. aśarīraḥ śarīreṣu sarveṣu nivasatyasau ,
vasannapi śarīreṣu na sa lipyati karmabhiḥ.
ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः ।
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ॥४॥
4. mamāntarātmā tava ca ye cānye dehasaṁjñitāḥ ,
sarveṣāṁ sākṣibhūto'sau na grāhyaḥ kenacitkvacit.
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः ।
एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥५॥
5. viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ ,
ekaścarati kṣetreṣu svairacārī yathāsukham.
क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे ।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥६॥
6. kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe ,
tāni vetti sa yogātmā tataḥ kṣetrajña ucyate.
नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित् ।
सांख्येन विधिना चैव योगेन च यथाक्रमम् ॥७॥
7. nāgatirna gatistasya jñeyā bhūtena kenacit ,
sāṁkhyena vidhinā caiva yogena ca yathākramam.
चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् ।
यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् ॥८॥
8. cintayāmi gatiṁ cāsya na gatiṁ vedmi cottamām ,
yathājñānaṁ tu vakṣyāmi puruṣaṁ taṁ sanātanam.
तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः ।
महापुरुषशब्दं स बिभर्त्येकः सनातनः ॥९॥
9. tasyaikatvaṁ mahattvaṁ hi sa caikaḥ puruṣaḥ smṛtaḥ ,
mahāpuruṣaśabdaṁ sa bibhartyekaḥ sanātanaḥ.
एको हुताशो बहुधा समिध्यते एकः सूर्यस्तपसां योनिरेका ।
एको वायुर्बहुधा वाति लोके महोदधिश्चाम्भसां योनिरेकः ।
पुरुषश्चैको निर्गुणो विश्वरूपस्तं निर्गुणं पुरुषं चाविशन्ति ॥१०॥
10. eko hutāśo bahudhā samidhyate; ekaḥ sūryastapasāṁ yonirekā ,
eko vāyurbahudhā vāti loke; mahodadhiścāmbhasāṁ yonirekaḥ ,
puruṣaścaiko nirguṇo viśvarūpa;staṁ nirguṇaṁ puruṣaṁ cāviśanti.
हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् ।
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥११॥
11. hitvā guṇamayaṁ sarvaṁ karma hitvā śubhāśubham ,
ubhe satyānṛte tyaktvā evaṁ bhavati nirguṇaḥ.
अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् ।
विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम् ॥१२॥
12. acintyaṁ cāpi taṁ jñātvā bhāvasūkṣmaṁ catuṣṭayam ,
vicaredyo yatiryattaḥ sa gacchetpuruṣaṁ prabhum.
एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः ।
एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः ॥१३॥
13. evaṁ hi paramātmānaṁ kecidicchanti paṇḍitāḥ ,
ekātmānaṁ tathātmānamapare'dhyātmacintakāḥ.
तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः ।
स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ।
न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ॥१४॥
14. tatra yaḥ paramātmā hi sa nityaṁ nirguṇaḥ smṛtaḥ ,
sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ ,
na lipyate phalaiścāpi padmapatramivāmbhasā.
कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते ।
ससप्तदशकेनापि राशिना युज्यते हि सः ।
एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् ॥१५॥
15. karmātmā tvaparo yo'sau mokṣabandhaiḥ sa yujyate ,
sasaptadaśakenāpi rāśinā yujyate hi saḥ ,
evaṁ bahuvidhaḥ proktaḥ puruṣaste yathākramam.
यत्तत्कृत्स्नं लोकतन्त्रस्य धाम वेद्यं परं बोधनीयं सबोद्धृ ।
मन्ता मन्तव्यं प्राशिता प्राशितव्यं घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् ॥१६॥
16. yattatkṛtsnaṁ lokatantrasya dhāma; vedyaṁ paraṁ bodhanīyaṁ saboddhṛ ,
mantā mantavyaṁ prāśitā prāśitavyaṁ; ghrātā ghreyaṁ sparśitā sparśanīyam.
द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं ज्ञाता ज्ञेयं सगुणं निर्गुणं च ।
यद्वै प्रोक्तं गुणसाम्यं प्रधानं नित्यं चैतच्छाश्वतं चाव्ययं च ॥१७॥
17. draṣṭā draṣṭavyaṁ śrāvitā śrāvaṇīyaṁ; jñātā jñeyaṁ saguṇaṁ nirguṇaṁ ca ,
yadvai proktaṁ guṇasāmyaṁ pradhānaṁ; nityaṁ caitacchāśvataṁ cāvyayaṁ ca.
यद्वै सूते धातुराद्यं निधानं तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् ।
यद्वै लोके वैदिकं कर्म साधु आशीर्युक्तं तद्धि तस्योपभोज्यम् ॥१८॥
18. yadvai sūte dhāturādyaṁ nidhānaṁ; tadvai viprāḥ pravadante'niruddham ,
yadvai loke vaidikaṁ karma sādhu; āśīryuktaṁ taddhi tasyopabhojyam.
देवाः सर्वे मुनयः साधु दान्तास्तं प्राग्यज्ञैर्यज्ञभागं यजन्ते ।
अहं ब्रह्मा आद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः ।
मत्तो जगज्जङ्गमं स्थावरं च सर्वे वेदाः सरहस्या हि पुत्र ॥१९॥
19. devāḥ sarve munayaḥ sādhu dāntā;staṁ prāgyajñairyajñabhāgaṁ yajante ,
ahaṁ brahmā ādya īśaḥ prajānāṁ; tasmājjātastvaṁ ca mattaḥ prasūtaḥ ,
matto jagajjaṅgamaṁ sthāvaraṁ ca; sarve vedāḥ sarahasyā hi putra.
चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति ।
एवं स एव भगवाञ्ज्ञानेन प्रतिबोधितः ॥२०॥
20. caturvibhaktaḥ puruṣaḥ sa krīḍati yathecchati ,
evaṁ sa eva bhagavāñjñānena pratibodhitaḥ.
एतत्ते कथितं पुत्र यथावदनुपृच्छतः ।
सांख्यज्ञाने तथा योगे यथावदनुवर्णितम् ॥२१॥
21. etatte kathitaṁ putra yathāvadanupṛcchataḥ ,
sāṁkhyajñāne tathā yoge yathāvadanuvarṇitam.