Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-18

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः ।
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ॥१॥
1. vaiśaṁpāyana uvāca ,
mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ ,
paṭhasva putra bhadraṁ te prīyatāṁ te maheśvaraḥ.
पुरा पुत्र मया मेरौ तप्यता परमं तपः ।
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ॥२॥
2. purā putra mayā merau tapyatā paramaṁ tapaḥ ,
putrahetormahārāja stava eṣo'nukīrtitaḥ.
लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन ।
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ॥३॥
3. labdhavānasmi tānkāmānahaṁ vai pāṇḍunandana ,
tathā tvamapi śarvāddhi sarvānkāmānavāpsyasi.
चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा ।
आलम्बायन इत्येव विश्रुतः करुणात्मकः ॥४॥
4. catuḥśīrṣastataḥ prāha śakrasya dayitaḥ sakhā ,
ālambāyana ityeva viśrutaḥ karuṇātmakaḥ.
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः ।
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ॥५॥
5. mayā gokarṇamāsādya tapastaptvā śataṁ samāḥ ,
ayonijānāṁ dāntānāṁ dharmajñānāṁ suvarcasām.
अजराणामदुःखानां शतवर्षसहस्रिणाम् ।
लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज ॥६॥
6. ajarāṇāmaduḥkhānāṁ śatavarṣasahasriṇām ,
labdhaṁ putraśataṁ śarvātpurā pāṇḍunṛpātmaja.
वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत ।
विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति ।
उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत ॥७॥
7. vālmīkiścāpi bhagavānyudhiṣṭhiramabhāṣata ,
vivāde sāmni munibhirbrahmaghno vai bhavāniti ,
uktaḥ kṣaṇena cāviṣṭastenādharmeṇa bhārata.
सोऽहमीशानमनघमस्तौषं शरणं गतः ।
मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः ।
आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति ॥८॥
8. so'hamīśānamanaghamastauṣaṁ śaraṇaṁ gataḥ ,
muktaścāsmyavaśaḥ pāpāttato duḥkhavināśanaḥ ,
āha māṁ tripuraghno vai yaśaste'gryaṁ bhaviṣyati.
जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः ।
ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः ॥९॥
9. jāmadagnyaśca kaunteyamāha dharmabhṛtāṁ varaḥ ,
ṛṣimadhye sthitastāta tapanniva vibhāvasuḥ.
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज ।
शुचिर्भूत्वा महादेवं गतवाञ्शरणं नृप ॥१०॥
10. pitṛvipravadhenāhamārto vai pāṇḍavāgraja ,
śucirbhūtvā mahādevaṁ gatavāñśaraṇaṁ nṛpa.
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः ।
परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे ॥११॥
11. nāmabhiścāstuvaṁ devaṁ tatastuṣṭo'bhavadbhavaḥ ,
paraśuṁ ca dadau devo divyānyastrāṇi caiva me.
पापं न भविता तेऽद्य अजेयश्च भविष्यसि ।
न ते प्रभविता मृत्युर्यशस्वी च भविष्यसि ॥१२॥
12. pāpaṁ na bhavitā te'dya ajeyaśca bhaviṣyasi ,
na te prabhavitā mṛtyuryaśasvī ca bhaviṣyasi.
आह मां भगवानेवं शिखण्डी शिवविग्रहः ।
यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ॥१३॥
13. āha māṁ bhagavānevaṁ śikhaṇḍī śivavigrahaḥ ,
yadavāptaṁ ca me sarvaṁ prasādāttasya dhīmataḥ.
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् ।
शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम ।
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः ॥१४॥
14. asito devalaścaiva prāha pāṇḍusutaṁ nṛpam ,
śāpācchakrasya kaunteya cito dharmo'naśanmama ,
tanme dharmaṁ yaśaścāgryamāyuścaivādadadbhavaḥ.
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा ।
प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः ॥१५॥
15. ṛṣirgṛtsamado nāma śakrasya dayitaḥ sakhā ,
prāhājamīḍhaṁ bhagavānbṛhaspatisamadyutiḥ.
वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः ।
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके ।
वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया ॥१६॥
16. vasiṣṭho nāma bhagavāṁścākṣuṣasya manoḥ sutaḥ ,
śatakratoracintyasya satre varṣasahasrike ,
vartamāne'bravīdvākyaṁ sāmni hyuccārite mayā.
रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते ।
समीक्षस्व पुनर्बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम ।
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ॥१७॥
17. rathantaraṁ dvijaśreṣṭha na samyagiti vartate ,
samīkṣasva punarbuddhyā harṣaṁ tyaktvā dvijottama ,
ayajñavāhinaṁ pāpamakārṣīstvaṁ sudurmate.
एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः ।
प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः ।
दश वर्षसहस्राणि दशाष्टौ च शतानि च ॥१८॥
18. evamuktvā mahākrodhātprāha ruṣṭaḥ punarvacaḥ ,
prajñayā rahito duḥkhī nityaṁ bhīto vanecaraḥ ,
daśa varṣasahasrāṇi daśāṣṭau ca śatāni ca.
नष्टपानीययवसे मृगैरन्यैश्च वर्जिते ।
अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते ।
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ॥१९॥
19. naṣṭapānīyayavase mṛgairanyaiśca varjite ,
ayajñīyadrume deśe rurusiṁhaniṣevite ,
bhavitā tvaṁ mṛgaḥ krūro mahāduḥkhasamanvitaḥ.
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः ।
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ॥२०॥
20. tasya vākyasya nidhane pārtha jāto hyahaṁ mṛgaḥ ,
tato māṁ śaraṇaṁ prāptaṁ prāha yogī maheśvaraḥ.
अजरश्चामरश्चैव भविता दुःखवर्जितः ।
साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ॥२१॥
21. ajaraścāmaraścaiva bhavitā duḥkhavarjitaḥ ,
sāmyaṁ samastu te saukhyaṁ yuvayorvardhatāṁ kratuḥ.
अनुग्रहानेवमेष करोति भगवान्विभुः ।
परं धाता विधाता च सुखदुःखे च सर्वदा ॥२२॥
22. anugrahānevameṣa karoti bhagavānvibhuḥ ,
paraṁ dhātā vidhātā ca sukhaduḥkhe ca sarvadā.
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा ।
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ॥२३॥
23. acintya eṣa bhagavānkarmaṇā manasā girā ,
na me tāta yudhiśreṣṭha vidyayā paṇḍitaḥ samaḥ.
जैगीषव्य उवाच ।
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा ।
यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर ॥२४॥
24. jaigīṣavya uvāca ,
mamāṣṭaguṇamaiśvaryaṁ dattaṁ bhagavatā purā ,
yatnenālpena balinā vārāṇasyāṁ yudhiṣṭhira.
गार्ग्य उवाच ।
चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद्भुतम् ।
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ॥२५॥
25. gārgya uvāca ,
catuḥṣaṣṭyaṅgamadadātkālajñānaṁ mamādbhutam ,
sarasvatyāstaṭe tuṣṭo manoyajñena pāṇḍava.
तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् ।
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ॥२६॥
26. tulyaṁ mama sahasraṁ tu sutānāṁ brahmavādinām ,
āyuścaiva saputrasya saṁvatsaraśatāyutam.
पराशर उवाच ।
प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप ।
महातपा महातेजा महायोगी महायशाः ।
वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः ॥२७॥
27. parāśara uvāca ,
prasādyāhaṁ purā śarvaṁ manasācintayaṁ nṛpa ,
mahātapā mahātejā mahāyogī mahāyaśāḥ ,
vedavyāsaḥ śriyāvāso brahmaṇyaḥ karuṇātmakaḥ.
अपि नामेप्सितः पुत्रो मम स्याद्वै महेश्वरात् ।
इति मत्वा हृदि मतं प्राह मां सुरसत्तमः ॥२८॥
28. api nāmepsitaḥ putro mama syādvai maheśvarāt ,
iti matvā hṛdi mataṁ prāha māṁ surasattamaḥ.
मयि संभवतस्तस्य फलात्कृष्णो भविष्यति ।
सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति ॥२९॥
29. mayi saṁbhavatastasya phalātkṛṣṇo bhaviṣyati ,
sāvarṇasya manoḥ sarge saptarṣiśca bhaviṣyati.
वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा ।
इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः ॥३०॥
30. vedānāṁ ca sa vai vyastā kuruvaṁśakarastathā ,
itihāsasya kartā ca putraste jagato hitaḥ.
भविष्यति महेन्द्रस्य दयितः स महामुनिः ।
अजरश्चामरश्चैव पराशर सुतस्तव ॥३१॥
31. bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ ,
ajaraścāmaraścaiva parāśara sutastava.
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ।
युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः ॥३२॥
32. evamuktvā sa bhagavāṁstatraivāntaradhīyata ,
yudhiṣṭhira mahāyogī vīryavānakṣayo'vyayaḥ.
माण्डव्य उवाच ।
अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं यदा ।
तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः ॥३३॥
33. māṇḍavya uvāca ,
acauraścauraśaṅkāyāṁ śūle bhinno hyahaṁ yadā ,
tatrasthena stuto devaḥ prāha māṁ vai maheśvaraḥ.
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् ।
रुजा शूलकृता चैव न ते विप्र भविष्यति ।
आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि ॥३४॥
34. mokṣaṁ prāpsyasi śūlācca jīviṣyasi samārbudam ,
rujā śūlakṛtā caiva na te vipra bhaviṣyati ,
ādhibhirvyādhibhiścaiva varjitastvaṁ bhaviṣyasi.
पादाच्चतुर्थात्संभूत आत्मा यस्मान्मुने तव ।
त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु ॥३५॥
35. pādāccaturthātsaṁbhūta ātmā yasmānmune tava ,
tvaṁ bhaviṣyasyanupamo janma vai saphalaṁ kuru.
तीर्थाभिषेकं सफलं त्वमविघ्नेन चाप्स्यसि ।
स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् ॥३६॥
36. tīrthābhiṣekaṁ saphalaṁ tvamavighnena cāpsyasi ,
svargaṁ caivākṣayaṁ vipra vidadhāmi tavorjitam.
एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः ।
महेश्वरो महाराज कृत्तिवासा महाद्युतिः ।
सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत ॥३७॥
37. evamuktvā tu bhagavānvareṇyo vṛṣavāhanaḥ ,
maheśvaro mahārāja kṛttivāsā mahādyutiḥ ,
sagaṇo daivataśreṣṭhastatraivāntaradhīyata.
गालव उवाच ।
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः ।
अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् ॥३८॥
38. gālava uvāca ,
viśvāmitrābhyanujñāto hyahaṁ pitaramāgataḥ ,
abravīnmāṁ tato mātā duḥkhitā rudatī bhṛśam.
कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् ।
न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ ॥३९॥
39. kauśikenābhyanujñātaṁ putraṁ vedavibhūṣitam ,
na tāta taruṇaṁ dāntaṁ pitā tvāṁ paśyate'nagha.
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने ।
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् ॥४०॥
40. śrutvā jananyā vacanaṁ nirāśo gurudarśane ,
niyatātmā mahādevamapaśyaṁ so'bravīcca mām.
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः ।
भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये ॥४१॥
41. pitā mātā ca te tvaṁ ca putra mṛtyuvivarjitāḥ ,
bhaviṣyatha viśa kṣipraṁ draṣṭāsi pitaraṁ kṣaye.
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर ।
अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् ॥४२॥
42. anujñāto bhagavatā gṛhaṁ gatvā yudhiṣṭhira ,
apaśyaṁ pitaraṁ tāta iṣṭiṁ kṛtvā viniḥsṛtam.
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाद्गुरून् ।
तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः ॥४३॥
43. upaspṛśya gṛhītvedhmaṁ kuśāṁśca śaraṇādgurūn ,
tānvisṛjya ca māṁ prāha pitā sāsrāvilekṣaṇaḥ.
प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव ।
दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः ॥४४॥
44. praṇamantaṁ pariṣvajya mūrdhni cāghrāya pāṇḍava ,
diṣṭyā dṛṣṭo'si me putra kṛtavidya ihāgataḥ.
वैशंपायन उवाच ।
एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः ।
प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः ॥४५॥
45. vaiśaṁpāyana uvāca ,
etānyatyadbhutānyeva karmāṇyatha mahātmanaḥ ,
proktāni munibhiḥ śrutvā vismayāmāsa pāṇḍavaḥ.
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः ।
युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः ॥४६॥
46. tataḥ kṛṣṇo'bravīdvākyaṁ punarmatimatāṁ varaḥ ,
yudhiṣṭhiraṁ dharmanityaṁ puruhūtamiveśvaraḥ.
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो वसवोऽथ विश्वे ।
धातार्यमा शुक्रबृहस्पती च रुद्राः ससाध्या वरुणो वित्तगोपः ॥४७॥
47. ādityacandrāvanilānalau ca; dyaurbhūmirāpo vasavo'tha viśve ,
dhātāryamā śukrabṛhaspatī ca; rudrāḥ sasādhyā varuṇo vittagopaḥ.
ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं वेदा यज्ञा दक्षिणा वेदवाहाः ।
सोमो यष्टा यच्च हव्यं हविश्च रक्षा दीक्षा नियमा ये च केचित् ॥४८॥
48. brahmā śakro māruto brahma satyaṁ; vedā yajñā dakṣiṇā vedavāhāḥ ,
somo yaṣṭā yacca havyaṁ haviśca; rakṣā dīkṣā niyamā ye ca kecit.
स्वाहा वषड्ब्राह्मणाः सौरभेया धर्मं चक्रं कालचक्रं चरं च ।
यशो दमो बुद्धिमती स्थितिश्च शुभाशुभं मुनयश्चैव सप्त ॥४९॥
49. svāhā vaṣaḍbrāhmaṇāḥ saurabheyā; dharmaṁ cakraṁ kālacakraṁ caraṁ ca ,
yaśo damo buddhimatī sthitiśca; śubhāśubhaṁ munayaścaiva sapta.
अग्र्या बुद्धिर्मनसा दर्शने च स्पर्शे सिद्धिः कर्मणां या च सिद्धिः ।
गणा देवानामूष्मपाः सोमपाश्च लेखाः सुयामास्तुषिता ब्रह्मकायाः ॥५०॥
50. agryā buddhirmanasā darśane ca; sparśe siddhiḥ karmaṇāṁ yā ca siddhiḥ ,
gaṇā devānāmūṣmapāḥ somapāśca; lekhāḥ suyāmāstuṣitā brahmakāyāḥ.
आभास्वरा गन्धपा दृष्टिपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः ।
शुद्धाश्च निर्वाणरताश्च देवाः स्पर्शाशना दर्शपा आज्यपाश्च ॥५१॥
51. ābhāsvarā gandhapā dṛṣṭipāśca; vācā viruddhāśca manoviruddhāḥ ,
śuddhāśca nirvāṇaratāśca devāḥ; sparśāśanā darśapā ājyapāśca.
चिन्तागता ये च देवेषु मुख्या ये चाप्यन्ये देवताश्चाजमीढ ।
सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा पन्नगाश्चारणाश्च ॥५२॥
52. cintāgatā ye ca deveṣu mukhyā; ye cāpyanye devatāścājamīḍha ,
suparṇagandharvapiśācadānavā; yakṣāstathā pannagāścāraṇāśca.
सूक्ष्मं स्थूलं मृदु यच्चाप्यसूक्ष्मं सुखं दुःखं सुखदुःखान्तरं च ।
सांख्यं योगं यत्पराणां परं च शर्वाज्जातं विद्धि यत्कीर्तितं मे ॥५३॥
53. sūkṣmaṁ sthūlaṁ mṛdu yaccāpyasūkṣmaṁ; sukhaṁ duḥkhaṁ sukhaduḥkhāntaraṁ ca ,
sāṁkhyaṁ yogaṁ yatparāṇāṁ paraṁ ca; śarvājjātaṁ viddhi yatkīrtitaṁ me.
तत्संभूता भूतकृतो वरेण्याः सर्वे देवा भुवनस्यास्य गोपाः ।
आविश्येमां धरणीं येऽभ्यरक्षन्पुरातनीं तस्य देवस्य सृष्टिम् ॥५४॥
54. tatsaṁbhūtā bhūtakṛto vareṇyāḥ; sarve devā bhuvanasyāsya gopāḥ ,
āviśyemāṁ dharaṇīṁ ye'bhyarakṣa;npurātanīṁ tasya devasya sṛṣṭim.
विचिन्वन्तं मनसा तोष्टुवीमि किंचित्तत्त्वं प्राणहेतोर्नतोऽस्मि ।
ददातु देवः स वरानिहेष्टानभिष्टुतो नः प्रभुरव्ययः सदा ॥५५॥
55. vicinvantaṁ manasā toṣṭuvīmi; kiṁcittattvaṁ prāṇahetornato'smi ,
dadātu devaḥ sa varāniheṣṭā;nabhiṣṭuto naḥ prabhuravyayaḥ sadā.
इमं स्तवं संनियम्येन्द्रियाणि शुचिर्भूत्वा यः पुरुषः पठेत ।
अभग्नयोगो नियतोऽब्दमेकं स प्राप्नुयादश्वमेधे फलं यत् ॥५६॥
56. imaṁ stavaṁ saṁniyamyendriyāṇi; śucirbhūtvā yaḥ puruṣaḥ paṭheta ,
abhagnayogo niyato'bdamekaṁ; sa prāpnuyādaśvamedhe phalaṁ yat.
वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयाच्च जयेद्राजा पृथिवीं चापि कृत्स्नाम् ।
वैश्यो लाभं प्राप्नुयान्नैपुणं च शूद्रो गतिं प्रेत्य तथा सुखं च ॥५७॥
57. vedānkṛtsnānbrāhmaṇaḥ prāpnuyācca; jayedrājā pṛthivīṁ cāpi kṛtsnām ,
vaiśyo lābhaṁ prāpnuyānnaipuṇaṁ ca; śūdro gatiṁ pretya tathā sukhaṁ ca.
स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः ।
सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम् ॥५८॥
58. stavarājamimaṁ kṛtvā rudrāya dadhire manaḥ ,
sarvadoṣāpahaṁ puṇyaṁ pavitraṁ ca yaśasvinam.
यावन्त्यस्य शरीरेषु रोमकूपाणि भारत ।
तावद्वर्षसहस्राणि स्वर्गे वसति मानवः ॥५९॥
59. yāvantyasya śarīreṣu romakūpāṇi bhārata ,
tāvadvarṣasahasrāṇi svarge vasati mānavaḥ.