Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-7

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
उक्तो द्वीपस्य संक्षेपो विस्तरं ब्रूहि संजय ।
यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे ।
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
ukto dvīpasya saṁkṣepo vistaraṁ brūhi saṁjaya ,
yāvadbhūmyavakāśo'yaṁ dṛśyate śaśalakṣaṇe ,
tasya pramāṇaṁ prabrūhi tato vakṣyasi pippalam.
1. dhṛtarāṣṭra uvāca uktaḥ dvīpasya saṃkṣepaḥ
vistaram brūhi saṃjaya yāvat
bhūmyavakāśaḥ ayam dṛśyate śaśalakṣaṇe tasya
pramāṇam prabrūhi tataḥ vakṣyasi pippalam
1. dhṛtarāṣṭra uvāca saṃjaya dvīpasya
saṃkṣepaḥ uktaḥ vistaram brūhi yāvat ayam
bhūmyavakāśaḥ śaśalakṣaṇe dṛśyate tasya
pramāṇam prabrūhi tataḥ pippalam vakṣyasi
1. Dhṛtarāṣṭra said: "The summary of the island (dvīpa) has been described. Now, Saṃjaya, tell me the full details. Describe the measure of this land expanse that is seen on the moon (śaśalakṣaṇa). Thereafter, you will tell me about Pippala."
वैशंपायन उवाच ।
एवमुक्तः स राज्ञा तु संजयो वाक्यमब्रवीत् ।
प्रागायता महाराज षडेते रत्नपर्वताः ।
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥२॥
2. vaiśaṁpāyana uvāca ,
evamuktaḥ sa rājñā tu saṁjayo vākyamabravīt ,
prāgāyatā mahārāja ṣaḍete ratnaparvatāḥ ,
avagāḍhā hyubhayataḥ samudrau pūrvapaścimau.
2. vaiśaṃpāyana uvāca evam uktaḥ saḥ rājñā
tu saṃjayaḥ vākyam abravīt prāgāyatāḥ
mahārāja ṣaṭ ete ratnaparvatāḥ avagāḍhāḥ
hi ubhayataḥ samudrau pūrvapaścimau
2. vaiśaṃpāyana uvāca mahārāja rājñā evam
uktaḥ saḥ saṃjayaḥ tu vākyam abravīt
ete ṣaṭ ratnaparvatāḥ prāgāyatāḥ hi
ubhayataḥ pūrvapaścimau samudrau avagāḍhāḥ
2. Vaiśaṃpāyana said: "Thus addressed by the king, that Saṃjaya spoke these words: 'O great king (mahārāja), these six jewel-mountains (ratnaparvatāḥ) extend eastward. They are indeed immersed on both sides in the eastern and western oceans.'"
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः ।
नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः ।
सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः ॥३॥
3. himavānhemakūṭaśca niṣadhaśca nagottamaḥ ,
nīlaśca vaiḍūryamayaḥ śvetaśca rajataprabhaḥ ,
sarvadhātuvinaddhaśca śṛṅgavānnāma parvataḥ.
3. himavān hemakūṭaḥ ca niṣadhaḥ ca
nagottamaḥ nīlaḥ ca vaiḍūryamayaḥ
śvetaḥ ca rajataprabhaḥ sarvadhātuvinaddhaḥ
ca śṛṅgavān nāma parvataḥ
3. himavān ca hemakūṭaḥ ca niṣadhaḥ ca
nagottamaḥ nīlaḥ ca vaiḍūryamayaḥ
śvetaḥ ca rajataprabhaḥ
sarvadhātuvinaddhaḥ ca śṛṅgavān nāma parvataḥ
3. These mountains are Himavān, Hemakūṭa, Niṣadha (the best of mountains), Nīla (made of lapis lazuli), Śveta (gleaming like silver), and the mountain named Śṛṅgavān (covered with all kinds of minerals).
एते वै पर्वता राजन्सिद्धचारणसेविताः ।
तेषामन्तरविष्कम्भो योजनानि सहस्रशः ॥४॥
4. ete vai parvatā rājansiddhacāraṇasevitāḥ ,
teṣāmantaraviṣkambho yojanāni sahasraśaḥ.
4. ete vai parvatāḥ rājan siddhacāraṇasevitāḥ
teṣām antaraviṣkambhaḥ yojanāni sahasraśaḥ
4. rājan ete vai parvatāḥ siddhacāraṇasevitāḥ
teṣām antaraviṣkambhaḥ sahasraśaḥ yojanāni
4. O king, these mountains are indeed frequented by Siddhas and Caraṇas. The expanse between them is thousands of yojanas.
तत्र पुण्या जनपदास्तानि वर्षाणि भारत ।
वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ॥५॥
5. tatra puṇyā janapadāstāni varṣāṇi bhārata ,
vasanti teṣu sattvāni nānājātīni sarvaśaḥ.
5. tatra puṇyāḥ janapadāḥ tāni varṣāṇi bhārata
vasanti teṣu sattvāni nānājātīni sarvaśaḥ
5. bhārata tatra puṇyāḥ janapadāḥ tāni varṣāṇi
teṣu nānājātīni sattvāni sarvaśaḥ vasanti
5. O Bhārata, there are sacred regions, those territories, where beings of various species dwell everywhere.
इदं तु भारतं वर्षं ततो हैमवतं परम् ।
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ॥६॥
6. idaṁ tu bhārataṁ varṣaṁ tato haimavataṁ param ,
hemakūṭātparaṁ caiva harivarṣaṁ pracakṣate.
6. idam tu bhāratam varṣam tataḥ haimavatam param
hemakūṭāt param ca eva harivarṣam pracakṣate
6. tu idam bhāratam varṣam (asti),
tataḥ haimavatam param (asti),
ca eva hemakūṭāt param harivarṣam pracakṣate
6. But this is the territory of Bhārata; beyond that is Haimavata. And beyond Hemakūṭa, they declare the territory of Harivarṣa.
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च ।
प्रागायतो महाराज माल्यवान्नाम पर्वतः ॥७॥
7. dakṣiṇena tu nīlasya niṣadhasyottareṇa ca ,
prāgāyato mahārāja mālyavānnāma parvataḥ.
7. dakṣiṇena tu nīlasya niṣadhasya uttareṇa ca
prāgāyataḥ mahārāja mālyavān nāma parvataḥ
7. mahārāja tu nīlasya dakṣiṇena ca niṣadhasya
uttareṇa prāgāyataḥ mālyavān nāma parvataḥ (asti)
7. But, O great king, to the south of Nīla and to the north of Niṣadha, there is a mountain named Mālyavān, extending eastward.
ततः परं माल्यवतः पर्वतो गन्धमादनः ।
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ॥८॥
8. tataḥ paraṁ mālyavataḥ parvato gandhamādanaḥ ,
parimaṇḍalastayormadhye meruḥ kanakaparvataḥ.
8. tataḥ param mālyavataḥ parvataḥ gandhamādanaḥ
parimaṇḍalaḥ tayoḥ madhye meruḥ kanakaparvataḥ
8. tataḥ mālyavataḥ param gandhamādanaḥ parvataḥ (asti),
tayoḥ madhye parimaṇḍalaḥ kanakaparvataḥ meruḥ (asti)
8. Beyond Mālyavān is the mountain Gandhamādana. In the middle of those two, the circular Mount Meru, the golden mountain, stands.
आदित्यतरुणाभासो विधूम इव पावकः ।
योजनानां सहस्राणि षोडशाधः किल स्मृतः ॥९॥
9. ādityataruṇābhāso vidhūma iva pāvakaḥ ,
yojanānāṁ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ.
9. āditya-taruṇābhāsaḥ vidhūmaḥ iva pāvakaḥ
yojanānām sahasrāṇi ṣoḍaśa adhaḥ kila smṛtaḥ
9. āditya-taruṇābhāsaḥ vidhūmaḥ iva pāvakaḥ
ṣoḍaśa sahasrāṇi yojanānām adhaḥ kila smṛtaḥ
9. It is indeed said to be sixteen thousand yojanas below, shining with the brilliance of the rising sun, like a smokeless fire.
उच्चैश्च चतुराशीतिर्योजनानां महीपते ।
ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति ॥१०॥
10. uccaiśca caturāśītiryojanānāṁ mahīpate ,
ūrdhvamantaśca tiryakca lokānāvṛtya tiṣṭhati.
10. uccaiḥ ca caturaśītiḥ yojanānām mahīpate
ūrdhvam antaḥ ca tiryāc ca lokān āvṛtya tiṣṭhati
10. mahīpate ca uccaiḥ caturaśītiḥ yojanānām
ūrdhvam ca antaḥ ca tiryāc lokān āvṛtya tiṣṭhati
10. And, O King, it stands eighty-four yojanas high, encompassing the worlds (lokas) both upwards, internally, and horizontally.
तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो ।
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत ।
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥११॥
11. tasya pārśve tvime dvīpāścatvāraḥ saṁsthitāḥ prabho ,
bhadrāśvaḥ ketumālaśca jambūdvīpaśca bhārata ,
uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ.
11. tasya pārśve tu ime dvīpāḥ catvāraḥ
saṃsthitāḥ prabho bhadrāśvaḥ ketumālaḥ
ca jambūdvīpaḥ ca bhārata uttarāḥ
ca eva kuravaḥ kṛtapuṇya-pratiśrayāḥ
11. prabho bhārata tasya pārśve tu ime
catvāraḥ dvīpāḥ saṃsthitāḥ bhadrāśvaḥ
ca ketumālaḥ ca jambūdvīpaḥ ca eva
uttarāḥ kuravaḥ kṛtapuṇya-pratiśrayāḥ
11. O Lord, on its side, these four continents (dvīpas) are situated: Bhadrāśva, Ketumāla, and Jambūdvīpa, O Bhārata, and also the Northern Kurus, which are the dwelling places of those who have accumulated merit.
विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल ।
स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् ॥१२॥
12. vihagaḥ sumukho yatra suparṇasyātmajaḥ kila ,
sa vai vicintayāmāsa sauvarṇānprekṣya vāyasān.
12. vihagaḥ sumukhaḥ yatra suparṇasya ātmajaḥ kila
saḥ vai vicintayāmāsa sauvarṇān prekṣya vāyasān
12. yatra kila vihagaḥ sumukhaḥ suparṇasya ātmajaḥ
saḥ vai sauvarṇān vāyasān prekṣya vicintayāmāsa
12. Where, it is said, the bird Sumukha, son of Suparṇa, resided. He (Sumukha) indeed pondered deeply after seeing golden crows.
मेरुरुत्तममध्यानामधमानां च पक्षिणाम् ।
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥१३॥
13. meruruttamamadhyānāmadhamānāṁ ca pakṣiṇām ,
aviśeṣakaro yasmāttasmādenaṁ tyajāmyaham.
13. meruḥ uttamamadhyānām adhamānām ca pakṣiṇām
aviśeṣakaraḥ yasmāt tasmāt enam tyajāmi aham
13. aham yasmāt meruḥ uttamamadhyānām adhamānām ca pakṣiṇām aviśeṣakaraḥ,
tasmāt enam tyajāmi
13. I abandon Mount Meru because it makes no distinction among the excellent, the mediocre, and the lowly birds.
तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः ।
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् ॥१४॥
14. tamādityo'nuparyeti satataṁ jyotiṣāṁ patiḥ ,
candramāśca sanakṣatro vāyuścaiva pradakṣiṇam.
14. tam ādityaḥ anuparyeti satataṃ jyotiṣām patiḥ
candramāḥ ca sanakṣatraḥ vāyuḥ ca eva pradakṣiṇam
14. jyotiṣām patiḥ ādityaḥ satataṃ tam anuparyeti.
ca sanakṣatraḥ candramāḥ ca eva vāyuḥ pradakṣiṇam
14. The Sun (āditya), the lord of luminaries, constantly revolves around it. And the Moon, along with its constellations, and also the Wind, move clockwise around it.
स पर्वतो महाराज दिव्यपुष्पफलान्वितः ।
भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः ॥१५॥
15. sa parvato mahārāja divyapuṣpaphalānvitaḥ ,
bhavanairāvṛtaḥ sarvairjāmbūnadamayaiḥ śubhaiḥ.
15. sa parvataḥ mahārāja divyapuṣpaphalānvitaḥ
bhavanaiḥ āvṛtaḥ sarvaiḥ jāmbūnadamayaiḥ śubhaiḥ
15. mahārāja,
sa parvataḥ divyapuṣpaphalānvitaḥ sarvaiḥ śubhaiḥ jāmbūnadamayaiḥ bhavanaiḥ āvṛtaḥ
15. That mountain, O great king, is adorned with divine flowers and fruits, and it is completely surrounded by beautiful mansions made of Jāmbūnada gold.
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः ।
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः ॥१६॥
16. tatra devagaṇā rājangandharvāsurarākṣasāḥ ,
apsarogaṇasaṁyuktāḥ śaile krīḍanti nityaśaḥ.
16. tatra devagaṇāḥ rājan gandharvāsurarākṣasāḥ
apsarogaṇasaṃyuktāḥ śaile krīḍanti nityaśaḥ
16. rājan,
tatra śaile devagaṇāḥ gandharvāsurarākṣasāḥ apsarogaṇasaṃyuktāḥ nityaśaḥ krīḍanti
16. O king, there on that mountain, hosts of gods, along with Gandharvas, Asuras, and Rakshasas, joined by groups of Apsaras, constantly play.
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः ।
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥१७॥
17. tatra brahmā ca rudraśca śakraścāpi sureśvaraḥ ,
sametya vividhairyajñairyajante'nekadakṣiṇaiḥ.
17. tatra brahmā ca rudraḥ ca śakraḥ ca api sureśvaraḥ
sametya vividhaiḥ yajñaiḥ yajante anekadakṣiṇaiḥ
17. tatra brahmā ca rudraḥ ca śakraḥ ca api sureśvaraḥ
vividhaiḥ anekadakṣiṇaiḥ yajñaiḥ sametya yajante
17. There, Brahmā, Rudra, and Indra, the lord of the gods, assemble and perform various Vedic rituals (yajña) with abundant sacrificial fees.
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः ।
अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो ॥१८॥
18. tumbururnāradaścaiva viśvāvasurhahā huhūḥ ,
abhigamyāmaraśreṣṭhāḥ stavai stunvanti cābhibho.
18. tumburuḥ nāradaḥ ca eva viśvāvasuḥ hahā huhūḥ
abhigamya amaraśreṣṭhāḥ stavaiḥ stunvanti ca abhibho
18. tumburuḥ nāradaḥ ca eva viśvāvasuḥ hahā huhūḥ
amaraśreṣṭhāḥ abhigamya ca abhibho stavaiḥ stunvanti
18. Tumburu, Narada, and also Vishvavasu, Haha, and Huhū - these foremost among immortals - approach and praise them with hymns, O venerable one.
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ।
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ॥१९॥
19. saptarṣayo mahātmānaḥ kaśyapaśca prajāpatiḥ ,
tatra gacchanti bhadraṁ te sadā parvaṇi parvaṇi.
19. saptarṣayaḥ mahātmānaḥ kaśyapaḥ ca prajāpatiḥ
tatra gacchanti bhadram te sadā parvaṇi parvaṇi
19. mahātmānaḥ saptarṣayaḥ kaśyapaḥ ca prajāpatiḥ
tatra sadā parvaṇi parvaṇi gacchanti te bhadram
19. The great-souled Saptarshis and Kashyapa, the lord of creation (prajāpati), go there always, on every sacred occasion. May good fortune be yours.
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते ।
तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः ॥२०॥
20. tasyaiva mūrdhanyuśanāḥ kāvyo daityairmahīpate ,
tasya hīmāni ratnāni tasyeme ratnaparvatāḥ.
20. tasya eva mūrdhani uśanāḥ kāvyaḥ daityaiḥ mahīpate
tasya hi imāni ratnāni tasya ime ratnaparvatāḥ
20. mahīpate tasya mūrdhani eva uśanāḥ kāvyaḥ daityaiḥ
hi tasya imāni ratnāni tasya ime ratnaparvatāḥ
20. O King, at its very summit resides Uśanas Kāvyas with the Daityas. Indeed, these jewels belong to him, and these mountains of gems belong to him.
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते ।
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥२१॥
21. tasmātkubero bhagavāṁścaturthaṁ bhāgamaśnute ,
tataḥ kalāṁśaṁ vittasya manuṣyebhyaḥ prayacchati.
21. tasmāt kuberaḥ bhagavān caturtham bhāgam aśnute
tataḥ kalāṃśam vittasya manuṣyebhyaḥ prayacchati
21. tasmāt bhagavān kuberaḥ caturtham bhāgam aśnute
tataḥ vittasya kalāṃśam manuṣyebhyaḥ prayacchati
21. Therefore, the revered Kubera obtains the fourth share. From that, he then grants a small portion of wealth to human beings.
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् ।
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥२२॥
22. pārśve tasyottare divyaṁ sarvartukusumaṁ śivam ,
karṇikāravanaṁ ramyaṁ śilājālasamudgatam.
22. pārśve tasya uttare divyam sarvartukusumam
śivam karṇikāravanam ramyam śilājālasamudgatam
22. tasya uttare pārśve divyam śivam ramyam
sarvartukusumam śilājālasamudgatam karṇikāravanam
22. To its northern side, there is a divine, auspicious, and charming forest of karṇikāra trees, blooming with flowers in all seasons, which has sprung up from formations of rocks.
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः ।
उमासहायो भगवान्रमते भूतभावनः ॥२३॥
23. tatra sākṣātpaśupatirdivyairbhūtaiḥ samāvṛtaḥ ,
umāsahāyo bhagavānramate bhūtabhāvanaḥ.
23. tatra sākṣāt paśupatiḥ divyaiḥ bhūtaiḥ samāvṛtaḥ
umāsahāyaḥ bhagavān ramate bhūtabhāvanaḥ
23. tatra sākṣāt bhagavān paśupatiḥ (lord of animals)
umāsahāyaḥ divyaiḥ bhūtaiḥ samāvṛtaḥ bhūtabhāvanaḥ ramate
23. There, Paśupati (lord of animals), the revered Lord, the creator and sustainer of all beings (bhūtabhāvanaḥ), delights in the company of Umā, surrounded by divine spirits.
कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् ।
त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः ॥२४॥
24. karṇikāramayīṁ mālāṁ bibhratpādāvalambinīm ,
tribhirnetraiḥ kṛtoddyotastribhiḥ sūryairivoditaiḥ.
24. karṇikāramayīm mālām bibhrat pādāvalambinīm tribhiḥ
netraiḥ kṛtoddhyotaḥ tribhiḥ sūryaiḥ iva uditaiḥ
24. pādāvalambinīm karṇikāramayīm mālām bibhrat saḥ (he) tribhiḥ
uditaiḥ sūryaiḥ iva tribhiḥ netraiḥ kṛtoddhyotaḥ asti (is)
24. Bearing a garland made of karṇikāra flowers that reaches down to his feet, he is illuminated by his three eyes as if by three rising suns.
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः ।
पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ॥२५॥
25. tamugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ ,
paśyanti na hi durvṛttaiḥ śakyo draṣṭuṁ maheśvaraḥ.
25. tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ
paśyanti na hi durvṛttaiḥ śakyaḥ draṣṭum maheśvaraḥ
25. ugratapasaḥ suvratāḥ satyavādinaḥ siddhāḥ tam paśyanti.
hi durvṛttaiḥ maheśvaraḥ draṣṭum na śakyaḥ.
25. Only perfected beings (siddhāḥ), who practice severe austerities (ugratapasaḥ), observe strict vows (suvratāḥ), and speak the truth (satyavādinaḥ), can see Him. The Great Lord (Maheśvara) cannot possibly be seen by those of bad conduct.
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर ।
त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिस्वना ॥२६॥
26. tasya śailasya śikharātkṣīradhārā nareśvara ,
triṁśadbāhuparigrāhyā bhīmanirghātanisvanā.
26. tasya śailasya śikharāt kṣīradhārā nareśvara
triṃśadbāhuparigrāhyā bhīmanirghātanisvanā
26. nareśvara tasya śailasya śikharāt triṃśadbāhuparigrāhyā bhīmanirghātanisvanā kṣīradhārā (patati).
26. O King (naraśvara), from the peak of that mountain flows a stream of milk, so immense that it would take thirty arms to encompass it, and its roar is like the terrifying sound of thunder.
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा ।
पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे ।
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ॥२७॥
27. puṇyā puṇyatamairjuṣṭā gaṅgā bhāgīrathī śubhā ,
patatyajasravegena hrade cāndramase śubhe ,
tayā hyutpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ.
27. puṇyā puṇyatamaiḥ juṣṭā gaṅgā
bhāgīrathī śubhā patati ajasravegena
hrade cāndramase śubhe tayā hi
utpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ
27. puṇyā puṇyatamaiḥ juṣṭā śubhā gaṅgā bhāgīrathī ajasravegena cāndramase śubhe hrade patati.
hi tayā sa sāgaropamaḥ puṇyaḥ hradaḥ utpāditaḥ.
27. The sacred (puṇyā) and auspicious (śubhā) Gaṅgā, also known as Bhāgīrathī, revered by the most virtuous (puṇyatamaiḥ), falls with an unceasing current (ajasravegena) into the beautiful and lunar lake (cāndramase hrade). Indeed (hi), that sacred (puṇyaḥ) lake, which resembles an ocean (sāgaropamaḥ), was created (utpāditaḥ) by her.
तां धारयामास पुरा दुर्धरां पर्वतैरपि ।
शतं वर्षसहस्राणां शिरसा वै महेश्वरः ॥२८॥
28. tāṁ dhārayāmāsa purā durdharāṁ parvatairapi ,
śataṁ varṣasahasrāṇāṁ śirasā vai maheśvaraḥ.
28. tām dhārayāmāsa purā durdharām parvataiḥ api
śatam varṣasahasrāṇām śirasā vai maheśvaraḥ
28. purā vai maheśvaraḥ parvataiḥ api durdharām tām śirasā śatam varṣasahasrāṇām dhārayāmāsa.
28. Formerly (purā), the Great Lord (Maheśvara) indeed (vai) sustained her (tām) on his head (śirasā) for a hundred thousand years (śataṃ varṣasahasrāṇām), her who was irresistible (durdharām) even for mountains (parvataiḥ api).
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते ।
जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः ॥२९॥
29. merostu paścime pārśve ketumālo mahīpate ,
jambūṣaṇḍaśca tatraiva sumahānnandanopamaḥ.
29. meroḥ tu paścime pārśve ketumālaḥ mahīpate
jambūṣaṇḍaḥ ca tatra eva sumahān nandanaupamaḥ
29. mahīpate meroḥ paścime pārśve ketumālaḥ tatra
eva ca sumahān nandanaupamaḥ jambūṣaṇḍaḥ
29. O King, to the west side of Mount Meru lies Ketumāla. There, a vast Jambu forest, resembling the Nandana garden, is also found.
आयुर्दश सहस्राणि वर्षाणां तत्र भारत ।
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ॥३०॥
30. āyurdaśa sahasrāṇi varṣāṇāṁ tatra bhārata ,
suvarṇavarṇāśca narāḥ striyaścāpsarasopamāḥ.
30. āyuḥ daśa sahasrāṇi varṣāṇām tatra bhārata
suvarṇavarṇāḥ ca narāḥ striyaḥ ca apsarasopamāḥ
30. bhārata tatra varṣāṇām daśa sahasrāṇi āyuḥ
narāḥ ca suvarṇavarṇāḥ striyaḥ ca apsarasopamāḥ
30. There, O Bhārata, the lifespan is ten thousand years. The men have golden complexions, and the women resemble celestial nymphs (apsaras).
अनामया वीतशोका नित्यं मुदितमानसाः ।
जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः ॥३१॥
31. anāmayā vītaśokā nityaṁ muditamānasāḥ ,
jāyante mānavāstatra niṣṭaptakanakaprabhāḥ.
31. anāmayā vītaśokā nityam muditamānasāḥ
jāyante mānavāḥ tatra niṣṭaptakanakaprabhāḥ
31. tatra mānavāḥ anāmayāḥ vītaśokāḥ nityam
muditamānasāḥ niṣṭaptakanakaprabhāḥ jāyante
31. The people born there are free from illness, devoid of sorrow, always cheerful in mind, and possess the radiance of refined gold.
गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः ।
संवृतोऽप्सरसां संघैर्मोदते गुह्यकाधिपः ॥३२॥
32. gandhamādanaśṛṅgeṣu kuberaḥ saha rākṣasaiḥ ,
saṁvṛto'psarasāṁ saṁghairmodate guhyakādhipaḥ.
32. gandhamādanaśṛṅgeṣu kuberaḥ saha rākṣasaiḥ
saṃvṛtaḥ apsarasām saṅghaiḥ modate guhyakādhipaḥ
32. guhyakādhipaḥ kuberaḥ gandhamādanaśṛṅgeṣu
rākṣasaiḥ saha apsarasām saṅghaiḥ saṃvṛtaḥ modate
32. On the peaks of Mount Gandhamādana, Kubera, the lord of the Guhyakas, surrounded by throngs of celestial nymphs (apsaras) and accompanied by Rākṣasas, delights.
गन्धमादनपादेषु परेष्वपरगण्डिकाः ।
एकादश सहस्राणि वर्षाणां परमायुषः ॥३३॥
33. gandhamādanapādeṣu pareṣvaparagaṇḍikāḥ ,
ekādaśa sahasrāṇi varṣāṇāṁ paramāyuṣaḥ.
33. gandhamādana-pādeṣu pareṣu apara-gaṇḍikāḥ
ekādaśa sahasrāṇi varṣāṇām paramāyuṣaḥ
33. gandhamādana-pādeṣu pareṣu apara-gaṇḍikāḥ
varṣāṇām ekādaśa sahasrāṇi paramāyuṣaḥ
33. On the superior slopes of the Gandhamādana mountain, there are people who are unblemished and possess a maximum lifespan of eleven thousand years.
तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः ।
स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः ॥३४॥
34. tatra kṛṣṇā narā rājaṁstejoyuktā mahābalāḥ ,
striyaścotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ.
34. tatra kṛṣṇā narāḥ rājan tejo-yuktāḥ mahā-balāḥ
striyaḥ ca utpala-patrābhāḥ sarvāḥ su-priya-darśanāḥ
34. rājan,
tatra narāḥ kṛṣṇāḥ tejo-yuktāḥ mahā-balāḥ ca,
striyaḥ ca sarvāḥ utpala-patrābhāḥ su-priya-darśanāḥ
34. O King, there the men are dark-skinned, radiant, and of great strength. And all the women have the luster of lotus petals and are very pleasing to behold.
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् ।
वर्षमैरावतं नाम ततः शृङ्गवतः परम् ॥३५॥
35. nīlātparataraṁ śvetaṁ śvetāddhairaṇyakaṁ param ,
varṣamairāvataṁ nāma tataḥ śṛṅgavataḥ param.
35. nīlāt parataram śvetam śvetāt hairaṇyakam param
varṣam airāvatam nāma tataḥ śṛṅgavataḥ param
35. nīlāt śvetam parataram; śvetāt hairaṇyakam param; varṣam
airāvatam nāma (asti); tataḥ śṛṅgavataḥ param (asti)
35. Beyond the Nīla mountain lies the Śveta region, and beyond the Śveta mountain lies the Hairaṇyaka region. There is a region named Airāvata, and beyond it is the Śṛṅgavata mountain.
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे ।
इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह ॥३६॥
36. dhanuḥsaṁsthe mahārāja dve varṣe dakṣiṇottare ,
ilāvṛtaṁ madhyamaṁ tu pañca varṣāṇi caiva ha.
36. dhanuḥ-samsthe mahā-rāja dve varṣe dakṣiṇa-uttare
ilāvṛtam madhyamam tu pañca varṣāṇi ca eva ha
36. mahā-rāja,
dhanuḥ-samsthe dve varṣe dakṣiṇa-uttare (staḥ); ilāvṛtam tu madhyamam (asti); ca pañca varṣāṇi eva ha (bhavanti)
36. O Great King, there are two crescent-shaped regions, a southern and a northern one. Ilāvṛta, however, is the central region, and there are indeed five such regions.
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः ।
आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ॥३७॥
37. uttarottarametebhyo varṣamudricyate guṇaiḥ ,
āyuṣpramāṇamārogyaṁ dharmataḥ kāmato'rthataḥ.
37. uttarottaram etebhyaḥ varṣam udricyate guṇaiḥ
āyuḥ-pramāṇam ārogyam dharmataḥ kāmataḥ arthataḥ
37. etebhyaḥ uttarottaram varṣam āyuḥ-pramāṇam ārogyam
dharmataḥ kāmataḥ arthataḥ guṇaiḥ udricyate
37. Successively from these (regions), qualities like lifespan, health, and those pertaining to (natural law) dharma, enjoyment (kāma), and prosperity (artha) become superior in each succeeding region (varṣa).
समन्वितानि भूतानि तेषु वर्षेषु भारत ।
एवमेषा महाराज पर्वतैः पृथिवी चिता ॥३८॥
38. samanvitāni bhūtāni teṣu varṣeṣu bhārata ,
evameṣā mahārāja parvataiḥ pṛthivī citā.
38. samanvitāni bhūtāni teṣu varṣeṣu bhārata
evam eṣā mahārāja parvataiḥ pṛthivī citā
38. bhārata teṣu varṣeṣu bhūtāni samanvitāni.
mahārāja evam eṣā pṛthivī parvataiḥ citā.
38. O Bhārata, living beings are found in those regions (varṣas). O great king, this earth is thus covered with mountains.
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः ।
यत्र वैश्रवणो राजा गुह्यकैः सह मोदते ॥३९॥
39. hemakūṭastu sumahānkailāso nāma parvataḥ ,
yatra vaiśravaṇo rājā guhyakaiḥ saha modate.
39. hemakūṭaḥ tu sumahān kailāsaḥ nāma parvataḥ
yatra vaiśravaṇaḥ rājā guhyakaiḥ saha modate
39. tu hemakūṭaḥ sumahān (asti).
nāma kailāsaḥ parvataḥ yatra rājā vaiśravaṇaḥ guhyakaiḥ saha modate.
39. Moreover, Hemakūṭa is a very great mountain. There is also a mountain named Kailāsa, where King Vaiśravaṇa (Kubera) rejoices with the Guhyakas.
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति ।
हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥४०॥
40. astyuttareṇa kailāsaṁ mainākaṁ parvataṁ prati ,
hiraṇyaśṛṅgaḥ sumahāndivyo maṇimayo giriḥ.
40. asti uttareṇa kailāsam mainākam parvatam prati
hiraṇyaśṛṅgaḥ sumahān divyaḥ maṇimayaḥ giriḥ
40. kailāsam uttareṇa mainākam parvatam prati hiraṇyaśṛṅgaḥ sumahān divyaḥ maṇimayaḥ giriḥ asti.
40. To the north of Kailāsa, towards Mount Maināka, there is a very great, divine, jewel-studded mountain named Hiraṇyaśṛṅga.
तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् ।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ।
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ॥४१॥
41. tasya pārśve mahaddivyaṁ śubhaṁ kāñcanavālukam ,
ramyaṁ bindusaro nāma yatra rājā bhagīrathaḥ ,
dṛṣṭvā bhāgīrathīṁ gaṅgāmuvāsa bahulāḥ samāḥ.
41. tasya pārśve mahat divyam śubham
kāñcanavālukam ramyam bindusaraḥ nāma
yatra rājā bhagīrathaḥ dṛṣṭvā
bhāgīrathīm gaṅgām uvāsa bahulāḥ samāḥ
41. tasya pārśve mahat divyam śubham kāñcanavālukam ramyam nāma bindusaraḥ.
yatra rājā bhagīrathaḥ bhāgīrathīm gaṅgām dṛṣṭvā bahulāḥ samāḥ uvāsa.
41. By its side is a great, divine, auspicious, and beautiful lake with golden sands, named Bindusara. There, King Bhagiratha resided for many years after having seen the Gaṅgā (Bhāgīrathī).
यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः ।
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ॥४२॥
42. yūpā maṇimayāstatra cityāścāpi hiraṇmayāḥ ,
tatreṣṭvā tu gataḥ siddhiṁ sahasrākṣo mahāyaśāḥ.
42. yūpāḥ maṇimayāḥ tatra cityāḥ ca api hiraṇmayāḥ
tatra iṣṭvā tu gataḥ siddhim sahasrākṣaḥ mahāyaśāḥ
42. tatra maṇimayāḥ yūpāḥ ca api hiraṇmayāḥ cityāḥ.
tatra iṣṭvā tu mahāyaśāḥ sahasrākṣaḥ siddhim gataḥ.
42. There were sacrificial posts made of jewels and also sacrificial altars made of gold. There, the highly renowned, thousand-eyed Indra, having performed sacrifices, attained perfection (siddhi).
सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः ।
उपास्यते तिग्मतेजा वृतो भूतैः समागतैः ।
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥४३॥
43. sṛṣṭvā bhūtapatiryatra sarvalokānsanātanaḥ ,
upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ ,
naranārāyaṇau brahmā manuḥ sthāṇuśca pañcamaḥ.
43. sṛṣṭvā bhūtapatiḥ yatra sarvalokān
sanātanaḥ upāsyate tigmatejāḥ vṛtaḥ
bhūtaiḥ samāgataiḥ naranārāyaṇau
brahmā manuḥ sthāṇuḥ ca pañcamaḥ
43. yatra sanātanaḥ tigma-tejāḥ bhūtapatiḥ sarvalokān sṛṣṭvā samāgataiḥ bhūtaiḥ vṛtaḥ upāsyate.
naranārāyaṇau brahmā manuḥ ca pañcamaḥ sthāṇuḥ.
43. Where the eternal Lord of beings (Bhūtapati), possessing fierce splendor, having created all worlds, is worshipped, surrounded by assembled beings: Nara and Narayana, Brahma, Manu, and Sthāṇu (Shiva) as the fifth.
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता ।
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ॥४४॥
44. tatra tripathagā devī prathamaṁ tu pratiṣṭhitā ,
brahmalokādapakrāntā saptadhā pratipadyate.
44. tatra tripathagā devī prathamam tu pratiṣṭhitā
brahmalokāt apakrāntā saptadhā pratipadyate
44. tatra tripathagā devī prathamam tu pratiṣṭhitā.
brahmalokāt apakrāntā saptadhā pratipadyate.
44. There, the divine Gaṅgā (Tripathagā), having first descended from Brahmaloka, was established and proceeds in seven streams.
वस्वोकसारा नलिनी पावना च सरस्वती ।
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ॥४५॥
45. vasvokasārā nalinī pāvanā ca sarasvatī ,
jambūnadī ca sītā ca gaṅgā sindhuśca saptamī.
45. vasvokasārā nalinī pāvanā ca sarasvatī
jambūnadi ca sītā ca gaṅgā sindhuḥ ca saptamī
45. vasvokasārā,
nalinī,
pāvanā ca sarasvatī,
jambūnadi ca,
sītā ca,
gaṅgā,
sindhuḥ ca saptamī (nadyāḥ santīti adhyāhāryaṃ).
45. The rivers Vasvokasārā, Nalinī, the purifying Pāvanā and Sarasvatī, Jambūnadi and Sītā and Gaṅgā, and Sindhu is the seventh (in this list).
अचिन्त्या दिव्यसंकल्पा प्रभोरेषैव संविधिः ।
उपासते यत्र सत्रं सहस्रयुगपर्यये ॥४६॥
46. acintyā divyasaṁkalpā prabhoreṣaiva saṁvidhiḥ ,
upāsate yatra satraṁ sahasrayugaparyaye.
46. acintyā divyasaṅkalpā prabhoḥ eṣā eva saṃvidhiḥ
upāsate yatra satram sahasrayugaparyaye
46. eṣā prabhoḥ acintyā divyasaṅkalpā saṃvidhiḥ eva.
yatra sahasrayugaparyaye satram upāsate.
46. This is indeed the Lord's (prabhu) arrangement, which is inconceivable and born of divine resolve. It is where (the deities or sages) perform a great sacrifice (satra) at the conclusion of a thousand yugas.
दृश्यादृश्या च भवति तत्र तत्र सरस्वती ।
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ॥४७॥
47. dṛśyādṛśyā ca bhavati tatra tatra sarasvatī ,
etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ.
47. dṛśyā adṛśyā ca bhavati tatra tatra sarasvatī
etāḥ divyāḥ sapta gaṅgāḥ triṣu lokeṣu viśrutāḥ
47. sarasvatī tatra tatra dṛśyā ca adṛśyā ca bhavati.
etāḥ sapta divyāḥ gaṅgāḥ triṣu lokeṣu viśrutāḥ (santi).
47. Sarasvatī appears and disappears in various places. These seven divine Gangas are renowned throughout the three worlds.
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः ।
सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः ॥४८॥
48. rakṣāṁsi vai himavati hemakūṭe tu guhyakāḥ ,
sarpā nāgāśca niṣadhe gokarṇe ca tapodhanāḥ.
48. rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ
sarpāḥ nāgāḥ ca niṣadhe gokarṇe ca tapodhanāḥ
48. rakṣāṃsi vai himavati (vasanti); tu hemakūṭe guhyakāḥ (vasanti); niṣadhe sarpāḥ ca nāgāḥ ca (vasanti); gokarṇe ca tapodhanāḥ (vasanti).
48. Indeed, rākṣasas (rakṣas) dwell in the Himavat mountains, while guhyakas reside in Hemakūṭa. Serpents and nāgas are found in Niṣadha, and ascetics (tapodhana) in Gokaraṇa.
देवासुराणां च गृहं श्वेतः पर्वत उच्यते ।
गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप ।
शृङ्गवांस्तु महाराज पितॄणां प्रतिसंचरः ॥४९॥
49. devāsurāṇāṁ ca gṛhaṁ śvetaḥ parvata ucyate ,
gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa ,
śṛṅgavāṁstu mahārāja pitṝṇāṁ pratisaṁcaraḥ.
49. devāsurāṇām ca gṛham śvetaḥ parvataḥ
ucyate gandharvā niṣadhe śaile
nīle brahmarṣayaḥ nṛpa śṛṅgavān
tu mahārāja pitṝṇām pratisañcaraḥ
49. nṛpa mahārāja śvetaḥ parvataḥ
devāsurāṇām gṛham ca ucyate niṣadhe
śaile gandharvā nīle brahmarṣayaḥ
śṛṅgavān tu pitṝṇām pratisañcaraḥ
49. O King, the Śveta (White) mountain is designated as the home of the gods and asuras. On the Niṣadha mountain reside the Gandharvas, and on the Nīla mountain, O king, reside the Brahmarishis. However, O great king, the Śṛṅgavān mountain is the place of return for the ancestors (pitṛs).
इत्येतानि महाराज सप्त वर्षाणि भागशः ।
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥५०॥
50. ityetāni mahārāja sapta varṣāṇi bhāgaśaḥ ,
bhūtānyupaniviṣṭāni gatimanti dhruvāṇi ca.
50. iti etāni mahārāja sapta varṣāṇi bhāgaśaḥ
bhūtāni upaniviṣṭāni gatimanti dhruvāṇi ca
50. mahārāja iti etāni sapta varṣāṇi bhūtāni
bhāgaśaḥ upaniviṣṭāni gatimanti dhruvāṇi ca
50. O great king, these seven regions (varṣas) are thus partially inhabited by both mobile and stationary beings.
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी ।
अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता ॥५१॥
51. teṣāmṛddhirbahuvidhā dṛśyate daivamānuṣī ,
aśakyā parisaṁkhyātuṁ śraddheyā tu bubhūṣatā.
51. teṣām ṛddhiḥ bahuvidhā dṛśyate daivamānuṣī
aśakyā parisaṃkhyātum śraddheyā tu bubhūṣatā
51. teṣām bahuvidhā daivamānuṣī ṛddhiḥ dṛśyate
parisaṃkhyātum aśakyā tu bubhūṣatā śraddheyā
51. Their manifold prosperity (ṛddhi), both divine and human, is observed. It is impossible to enumerate, but it should be accepted with faith (śraddhā) by one who desires to thrive.
यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम् ।
पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे ।
कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च ॥५२॥
52. yāṁ tu pṛcchasi mā rājandivyāmetāṁ śaśākṛtim ,
pārśve śaśasya dve varṣe ubhaye dakṣiṇottare ,
karṇau tu nāgadvīpaṁ ca kaśyapadvīpameva ca.
52. yām tu pṛcchasi mā rājan divyām etām
śaśākṛtim pārśve śaśasya dve
varṣe ubhaye dakṣiṇottare karṇau tu
nāgadvīpam ca kaśyapadvīpam eva ca
52. rājan tu mā yām etām divyām śaśākṛtim
pṛcchasi śaśasya pārśve dve
varṣe ubhaye dakṣiṇottare karṇau tu
nāgadvīpam ca kaśyapadvīpam eva ca
52. O king, regarding this divine, hare-shaped (region) about which you ask me: the two sides of the hare are both the southern and northern regions (varṣas). However, its two ears are indeed the Nāgadvīpa and Kaśyapadvīpa islands.
ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः ।
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ॥५३॥
53. tāmravarṇaḥ śiro rājañśrīmānmalayaparvataḥ ,
etaddvitīyaṁ dvīpasya dṛśyate śaśasaṁsthitam.
53. tāmravarṇaḥ śiraḥ rājan śrīmān malayaparvataḥ
etat dvitīyam dvīpasya dṛśyate śaśasaṃsthitam
53. rājan,
tāmravarṇaḥ śrīmān malayaparvataḥ (as) śiraḥ (asti).
etat dvitīyam dvīpasya śaśasaṃsthitam dṛśyate.
53. O King, the splendid Malaya mountain, which is copper-colored, forms the head. This second part of the continent (dvīpa) is seen to have the shape of a hare.