Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-41

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भगवानुवाच ।
नरस्त्वं पूर्वदेहे वै नारायणसहायवान् ।
बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ॥१॥
1. bhagavānuvāca ,
narastvaṁ pūrvadehe vai nārāyaṇasahāyavān ,
badaryāṁ taptavānugraṁ tapo varṣāyutānbahūn.
1. bhagavān uvāca naraḥ tvaṃ pūrvadehe vai nārāyaṇasahāyavān
badaryāṃ taptavān ugraṃ tapaḥ varṣāyutān bahūn
1. The Lord (bhagavān) said: "In your previous incarnation, you were Nara, accompanied by Nārāyaṇa. In Badarī, you performed severe asceticism (tapas) for many tens of thousands of years."
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे ।
युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ॥२॥
2. tvayi vā paramaṁ tejo viṣṇau vā puruṣottame ,
yuvābhyāṁ puruṣāgryābhyāṁ tejasā dhāryate jagat.
2. tvayi vā paramaṃ tejaḥ viṣṇau vā puruṣottame
yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat
2. Or the supreme power (tejas) resides in you, or in Viṣṇu, the supreme cosmic person (puruṣottama). The world (jagat) is sustained by the energy (tejas) of both of you, who are the foremost among cosmic persons (puruṣa).
शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् ।
प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥३॥
3. śakrābhiṣeke sumahaddhanurjaladanisvanam ,
pragṛhya dānavāḥ śastāstvayā kṛṣṇena ca prabho.
3. śakra abhiṣeke sumahat dhanuḥ jaladanisvanam
pragṛhya dānavāḥ śastāḥ tvayā kṛṣṇena ca prabho
3. O Lord (prabho), during the consecration of Indra, having grasped the magnificent bow that resounded like a thundercloud, the Dānavas were slain by you and Kṛṣṇa.
एतत्तदेव गाण्डीवं तव पार्थ करोचितम् ।
मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम ।
तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ ॥४॥
4. etattadeva gāṇḍīvaṁ tava pārtha karocitam ,
māyāmāsthāya yadgrastaṁ mayā puruṣasattama ,
tūṇau cāpyakṣayau bhūyastava pārtha yathocitau.
4. etat tat eva gāṇḍīvam tava pārtha
karocitam māyām āsthāya yat grastam
mayā puruṣasattama tūṇau ca api
akṣayau bhūyas tava pārtha yathocitau
4. O Pārtha, O best among men, this is that very Gaṇḍīva bow, suitable for your hands, which I had seized by resorting to illusion (māyā). And also, your two inexhaustible quivers are now appropriate for you again, O Pārtha.
प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम ।
गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ॥५॥
5. prītimānasmi vai pārtha tava satyaparākrama ,
gṛhāṇa varamasmattaḥ kāṅkṣitaṁ yannararṣabha.
5. prītimān asmi vai pārtha tava satyaparākrama
gṛhāṇa varam asmattaḥ kāṅkṣitam yat nararṣabha
5. O Pārtha, O one of true valor, I am indeed pleased. Accept from me whatever boon you desire, O best among men.
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद ।
दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम ॥६॥
6. na tvayā sadṛśaḥ kaścitpumānmartyeṣu mānada ,
divi vā vidyate kṣatraṁ tvatpradhānamariṁdama.
6. na tvayā sadṛśaḥ kaścit pumān martyeṣu mānada
divi vā vidyate kṣatram tvatpradhānam ariṃdama
6. O giver of honor, no man among mortals is your equal, nor, O subduer of enemies, does any warrior power (kṣatra) exist in heaven with you as its foremost leader.
अर्जुन उवाच ।
भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज ।
कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो ॥७॥
7. arjuna uvāca ,
bhagavandadāsi cenmahyaṁ kāmaṁ prītyā vṛṣadhvaja ,
kāmaye divyamastraṁ tadghoraṁ pāśupataṁ prabho.
7. arjuna uvāca bhagavan dadāsi cet mahyam kāmam prītyā
vṛṣadhvaja kāmaye divyam astram tat ghoram pāśupatam prabho
7. Arjuna said: "O Lord, O Vṛṣadhvaja (vṛṣadhvaja), if you grant me a wish with affection, I desire that terrible divine weapon, the Pāśupata (pāśupata), O Lord."
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् ।
युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ॥८॥
8. yattadbrahmaśiro nāma raudraṁ bhīmaparākramam ,
yugānte dāruṇe prāpte kṛtsnaṁ saṁharate jagat.
8. yat tat brahmaśiraḥ nāma raudram bhīmaparākramam
yugānte dāruṇe prāpte kṛtsnam saṃharate jagat
8. That weapon, known as the `brahmaśiras` (Brahmā-head weapon), which is dreadful and of terrible power, annihilates the entire world when the terrible end of an age (yuga) arrives.
दहेयं येन संग्रामे दानवान्राक्षसांस्तथा ।
भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् ॥९॥
9. daheyaṁ yena saṁgrāme dānavānrākṣasāṁstathā ,
bhūtāni ca piśācāṁśca gandharvānatha pannagān.
9. daheyam yena saṃgrāme dānavān rākṣasān tathā
bhūtāni ca piśācān ca gandharvān atha pannagān
9. With which I may incinerate in battle the dānavas, the rākṣasas, the bhūtas, the piśācas, the gandharvas, and the pannagas.
यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः ।
शराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः ॥१०॥
10. yataḥ śūlasahasrāṇi gadāścograpradarśanāḥ ,
śarāścāśīviṣākārāḥ saṁbhavantyanumantritāḥ.
10. yataḥ śūlasahasrāṇi gadāḥ ca ugrapradarśanāḥ
śarāḥ ca āśīviṣākārāḥ saṃbhavanti anumantritāḥ
10. From which thousands of spears, maces of fearsome appearance, and arrows resembling venomous snakes arise, having been consecrated by sacred utterances (mantras).
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च ।
सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ॥११॥
11. yudhyeyaṁ yena bhīṣmeṇa droṇena ca kṛpeṇa ca ,
sūtaputreṇa ca raṇe nityaṁ kaṭukabhāṣiṇā.
11. yudhyeyam yena bhīṣmeṇa droṇena ca kṛpeṇa
ca sūtaputreṇa ca raṇe nityam kaṭukabhāṣiṇā
11. With which I may fight in battle against Bhīṣma, Droṇa, Kṛpa, and the Sūta's son (Karṇa), who always speaks harshly.
एष मे प्रथमः कामो भगवन्भगनेत्रहन् ।
त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा ॥१२॥
12. eṣa me prathamaḥ kāmo bhagavanbhaganetrahan ,
tvatprasādādvinirvṛttaḥ samarthaḥ syāmahaṁ yathā.
12. eṣaḥ me prathamaḥ kāmaḥ bhagavan bhaganetrahant
tvatprasādāt vinirvṛttaḥ samarthaḥ syām aham yathā
12. O Lord, killer of Bhaga's eye, this is my foremost desire: that through your grace I may become accomplished and capable.
भगवानुवाच ।
ददानि तेऽस्त्रं दयितमहं पाशुपतं महत् ।
समर्थो धारणे मोक्षे संहारे चापि पाण्डव ॥१३॥
13. bhagavānuvāca ,
dadāni te'straṁ dayitamahaṁ pāśupataṁ mahat ,
samartho dhāraṇe mokṣe saṁhāre cāpi pāṇḍava.
13. bhagavān uvāca dadāni te astram dayitam aham pāśupatam
mahat samarthaḥ dhāraṇe mokṣe saṃhāre ca api pāṇḍava
13. The Lord said: 'O son of Pāṇḍu, I shall give you my beloved, great Pāśupata weapon. You will be capable of wielding, discharging, and even withdrawing it.'
नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् ।
वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः ॥१४॥
14. naitadveda mahendro'pi na yamo na ca yakṣarāṭ ,
varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ.
14. na etat veda mahendraḥ api na yamaḥ na ca yakṣarāṭ
varuṇaḥ vā atha vā vāyuḥ kutaḥ vetsyanti mānavāḥ
14. Not even Mahendra knows this, nor Yama, nor the king of Yakṣas; nor Varuṇa, nor Vāyu. How then will humans know it?
न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् ।
जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ॥१५॥
15. na tvetatsahasā pārtha moktavyaṁ puruṣe kvacit ,
jagadvinirdahetsarvamalpatejasi pātitam.
15. na tu etat sahasā pārtha moktavyam puruṣe kvacit
jagat vinirdahet sarvam alpatejasi pātitam
15. O Pārtha, this (weapon) should certainly never be rashly discharged by any person (puruṣa). If it is released by one of little power, it would burn up the entire world.
अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे ।
मनसा चक्षुषा वाचा धनुषा च निपात्यते ॥१६॥
16. avadhyo nāma nāstyasya trailokye sacarācare ,
manasā cakṣuṣā vācā dhanuṣā ca nipātyate.
16. avadhyaḥ nāma na asti asya trailokye sacarācare
manasā cakṣuṣā vācā dhanuṣā ca nipātyate
16. In all three worlds, including all moving and non-moving beings, there is no one who can be called invulnerable to this (weapon). It strikes down its targets through the mind, by sight, by speech, and by a bow.
वैशंपायन उवाच ।
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः ।
उपसंगृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् ॥१७॥
17. vaiśaṁpāyana uvāca ,
tacchrutvā tvaritaḥ pārthaḥ śucirbhūtvā samāhitaḥ ,
upasaṁgṛhya viśveśamadhīṣveti ca so'bravīt.
17. vaiśampāyana uvāca tat śrutvā tvaritaḥ pārthaḥ śuciḥ bhūtvā
samāhitaḥ upasaṃgṛhya viśveśam adhīṣva iti ca saḥ abravīt
17. Vaiśampāyana said: Having heard that, Pārtha (Arjuna), quickly becoming purified and composed, approached the Lord of the universe (Viśveśa) and said, 'Please teach (this).'
ततस्त्वध्यापयामास सरहस्य निवर्तनम् ।
तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ॥१८॥
18. tatastvadhyāpayāmāsa sarahasya nivartanam ,
tadastraṁ pāṇḍavaśreṣṭhaṁ mūrtimantamivāntakam.
18. tataḥ tu adhyāpayāmāsa sarahasya nivartanam tat
astram pāṇḍavaśreṣṭham mūrtimantam iva antakam
18. Then, indeed, he taught the best of the Pāṇḍavas (Arjuna) that weapon, which included the secret of its retraction, as if it were Death (Antaka) embodied.
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् ।
प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ॥१९॥
19. upatasthe mahātmānaṁ yathā tryakṣamumāpatim ,
pratijagrāha taccāpi prītimānarjunastadā.
19. upatasthe mahātmānam yathā tryakṣam umāpatim
pratijagrāha tat ca api prītimān arjunaḥ tadā
19. He (Arjuna) reverently approached the great teacher (Viśveśa), just as one would approach the three-eyed Lord of Umā (Śiva). Then, Arjuna, filled with delight, also accepted that (weapon).
ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।
ससागरवनोद्देशा सग्रामनगराकरा ॥२०॥
20. tataścacāla pṛthivī saparvatavanadrumā ,
sasāgaravanoddeśā sagrāmanagarākarā.
20. tataḥ ca cāla pṛthivī saparvatavanadrumā
sasāgaravanoddeśā sagrāmanagarākarā
20. Then the earth moved, along with its mountains, forests, and trees; with its oceans and forest regions; and with its villages, cities, and mines.
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः ।
तस्मिन्मुहूर्ते संप्राप्ते निर्घातश्च महानभूत् ॥२१॥
21. śaṅkhadundubhighoṣāśca bherīṇāṁ ca sahasraśaḥ ,
tasminmuhūrte saṁprāpte nirghātaśca mahānabhūt.
21. śaṅkhadundubhighoṣāḥ ca bherīṇām ca sahasraśaḥ
tasmin muhūrte saṃprāpte nirghātaḥ ca mahān abhūt
21. And the sounds of conchs and drums, and thousands of kettledrums arose. At that moment, a great crash also occurred.
अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः ।
मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ॥२२॥
22. athāstraṁ jājvaladghoraṁ pāṇḍavasyāmitaujasaḥ ,
mūrtimadviṣṭhitaṁ pārśve dadṛśurdevadānavāḥ.
22. atha astram jājvalat ghoram pāṇḍavasya amitaojasaḥ
mūrtimat viṣṭhitam pārśve dadṛśuḥ devadānavāḥ
22. Then, the gods and dānavas saw a terrible, intensely blazing weapon, embodied and standing by the side of the Pāṇḍava (Arjuna), who possessed immeasurable might.
स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः ।
यत्किंचिदशुभं देहे तत्सर्वं नाशमेयिवत् ॥२३॥
23. spṛṣṭasya ca tryambakena phalgunasyāmitaujasaḥ ,
yatkiṁcidaśubhaṁ dehe tatsarvaṁ nāśameyivat.
23. spṛṣṭasya ca tryambakena phalgunasya amitaojasaḥ
yat kiñcit aśubham dehe tat sarvam nāśam eyivat
23. And of Arjuna, the one of immeasurable might, who was touched by Tryambaka (Lord Shiva), whatever inauspiciousness was in his body, all of that vanished.
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः ।
प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत ॥२४॥
24. svargaṁ gacchetyanujñātastryambakena tadārjunaḥ ,
praṇamya śirasā pārthaḥ prāñjalirdevamaikṣata.
24. svargam gaccha iti anujñātaḥ tryambakena tad arjunaḥ
praṇamya śirasā pārthaḥ prāñjaliḥ devam aikṣata
24. Then Arjuna, having been permitted by Tryambaka (Śiva) to "go to heaven," bowed his head and, with folded hands, gazed at the deity.
ततः प्रभुस्त्रिदिवनिवासिनां वशी महामतिर्गिरिश उमापतिः शिवः ।
धनुर्महद्दितिजपिशाचसूदनं ददौ भवः पुरुषवराय गाण्डिवम् ॥२५॥
25. tataḥ prabhustridivanivāsināṁ vaśī; mahāmatirgiriśa umāpatiḥ śivaḥ ,
dhanurmahadditijapiśācasūdanaṁ; dadau bhavaḥ puruṣavarāya gāṇḍivam.
25. tataḥ prabhuḥ tridivanivāsinām vaśī
mahāmatiḥ giriśaḥ umāpatiḥ śivaḥ
dhanuḥ mahat ditijapiśācasūdanam
dadau bhavaḥ puruṣavarāya gāṇḍivam
25. Then, the lord (Bhava), who controls the dwellers of the three heavens, the great-minded Giriśa, husband of Uma (Umāpati), Śiva himself, bestowed the great bow Gāṇḍīva, which destroys daitiyas and piśācas, upon the best of men.
ततः शुभं गिरिवरमीश्वरस्तदा सहोमया सिततटसानुकन्दरम् ।
विहाय तं पतगमहर्षिसेवितं जगाम खं पुरुषवरस्य पश्यतः ॥२६॥
26. tataḥ śubhaṁ girivaramīśvarastadā; sahomayā sitataṭasānukandaram ,
vihāya taṁ patagamaharṣisevitaṁ; jagāma khaṁ puruṣavarasya paśyataḥ.
26. tataḥ śubham girivaram īśvaraḥ tadā
saha umayā sitataṭasānukandaram
vihāya tam patagamaharṣisevitam
jagāma kham puruṣavarasya paśyataḥ
26. Then, at that time, the Lord (Īśvara), accompanied by Uma, abandoned that auspicious, excellent mountain—characterized by white slopes and caves, and frequented by birds and great sages—and ascended into the sky as the best of men (Arjuna) watched.