Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-137

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः ।
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥१॥
1. vaiśaṁpāyana uvāca ,
atha rātryāṁ vyatītāyāmaśeṣo nāgaro janaḥ ,
tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān.
1. vaiśaṃpāyana uvāca atha rātryām vyatītāyām aśeṣaḥ nāgaraḥ
janaḥ tatra ājagāma tvaritaḥ didṛkṣuḥ pāṇḍunandanān
1. Vaiśampāyana said: Then, after the night had passed, all the city dwellers quickly came there, desiring to see the sons of Pāṇḍu.
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः ।
जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥२॥
2. nirvāpayanto jvalanaṁ te janā dadṛśustataḥ ,
jātuṣaṁ tadgṛhaṁ dagdhamamātyaṁ ca purocanam.
2. nirvāpayantaḥ jvalanam te janāḥ dadṛśuḥ tataḥ
jātuṣam tat gṛham dagdham amātyam ca purocanam
2. As those people extinguished the fire, they then saw that lac-house burnt, along with the minister Purocana.
नूनं दुर्योधनेनेदं विहितं पापकर्मणा ।
पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः ॥३॥
3. nūnaṁ duryodhanenedaṁ vihitaṁ pāpakarmaṇā ,
pāṇḍavānāṁ vināśāya ityevaṁ cukruṣurjanāḥ.
3. nūnam duryodhanena idam vihitam pāpakarmaṇā
pāṇḍavānām vināśāya iti evam cukruṣuḥ janāḥ
3. Certainly, this was orchestrated by the evil-doing Duryodhana for the destruction of the Pāṇḍavas; thus, the people cried out.
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः ।
दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ॥४॥
4. vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṁśayaḥ ,
dagdhavānpāṇḍudāyādānna hyenaṁ pratiṣiddhavān.
4. vidite dhṛtarāṣṭrasya dhārtarāṣṭraḥ na saṃśayaḥ
dagdhavān pāṇḍudāyādān na hi enam pratiṣiddhavān
4. Undoubtedly, the son of Dhritarāṣṭra (Duryodhana) burnt the heirs of Pāṇḍu with Dhritarāṣṭra's full knowledge; for Dhritarāṣṭra certainly did not prevent him.
नूनं शांतनवो भीष्मो न धर्ममनुवर्तते ।
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥५॥
5. nūnaṁ śāṁtanavo bhīṣmo na dharmamanuvartate ,
droṇaśca viduraścaiva kṛpaścānye ca kauravāḥ.
5. nūnam śāntanavaḥ bhīṣmaḥ na dharmam anuvarte
droṇaḥ ca viduraḥ ca eva kṛpaḥ ca anye ca kauravāḥ
5. Surely, Bhīṣma, the son of Śantanu, does not uphold natural law (dharma). Neither do Drona, Vidura, Kṛpa, and the other Kauravas.
ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः ।
संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥६॥
6. te vayaṁ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ ,
saṁvṛttaste paraḥ kāmaḥ pāṇḍavāndagdhavānasi.
6. te vayam dhṛtarāṣṭrasya preṣayāmaḥ durātmanaḥ
saṃvṛttaḥ te paraḥ kāmaḥ pāṇḍavān dagdhavān asi
6. We will send a message to that wicked-minded Dhṛtarāṣṭra: "Your ultimate desire has been fulfilled; you have burned the Pāṇḍavas."
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् ।
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥७॥
7. tato vyapohamānāste pāṇḍavārthe hutāśanam ,
niṣādīṁ dadṛśurdagdhāṁ pañcaputrāmanāgasam.
7. tataḥ vyapohamānāḥ te pāṇḍavārthe hutāśanam
niṣādīm dadṛśuḥ dagdhām pañcaputrām anāgasam
7. Then, while clearing away the ashes of the fire in search of the Pāṇḍavas, they saw a burnt Niṣāda woman with her five innocent sons.
खनकेन तु तेनैव वेश्म शोधयता बिलम् ।
पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ॥८॥
8. khanakena tu tenaiva veśma śodhayatā bilam ,
pāṁsubhiḥ pratyapihitaṁ puruṣaistairalakṣitam.
8. khanakena tu tena eva veśma śodhayatā bilam
pāṃsubhiḥ pratyapihitam puruṣaiḥ taiḥ alakṣitam
8. Indeed, by that very digger, who was cleaning the house, the tunnel (bilam) had been covered again with earth, remaining unnoticed by those men.
ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः ।
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥९॥
9. tataste preṣayāmāsurdhṛtarāṣṭrasya nāgarāḥ ,
pāṇḍavānagninā dagdhānamātyaṁ ca purocanam.
9. tataḥ te preṣayām āsuḥ dhṛtarāṣṭrasya nāgarāḥ
pāṇḍavān agninā dagdhān amātyam ca purocanam
9. Then, the citizens sent a message to Dhṛtarāṣṭra reporting that the Pāṇḍavas had been burnt by fire, along with minister Purocana.
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् ।
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥१०॥
10. śrutvā tu dhṛtarāṣṭrastadrājā sumahadapriyam ,
vināśaṁ pāṇḍuputrāṇāṁ vilalāpa suduḥkhitaḥ.
10. śrutvā tu dhṛtarāṣṭraḥ tat rājā sumahat apriyam
vināśam pāṇḍuputrāṇām vilalāpa suduḥkhitaḥ
10. When King Dhritarashtra heard that extremely unwelcome news about the demise of Pandu's sons, he lamented, greatly distressed.
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः ।
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥११॥
11. adya pāṇḍurmṛto rājā bhrātā mama sudurlabhaḥ ,
teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ.
11. adya pāṇḍuḥ mṛtaḥ rājā bhrātā mama sudurlabhaḥ
teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ
11. Today, my brother, King Pandu, who was so precious (sudurlabha), is dead, especially given that those heroes were burned along with their mother.
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् ।
सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ॥१२॥
12. gacchantu puruṣāḥ śīghraṁ nagaraṁ vāraṇāvatam ,
satkārayantu tānvīrānkuntirājasutāṁ ca tām.
12. gacchantu puruṣāḥ śīghram nagaram vāraṇāvatam
satkārayantu tān vīrān kuntirājasutām ca tām
12. Let men go swiftly to the city of Varanavata. Let them perform funeral rites for those heroes and also for Kunti, the king's daughter.
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च ।
ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ॥१३॥
13. kārayantu ca kulyāni śubhrāṇi ca mahānti ca ,
ye ca tatra mṛtāsteṣāṁ suhṛdo'rcantu tānapi.
13. kārayantu ca kulyāni śubhrāṇi ca mahānti ca ye
ca tatra mṛtāḥ teṣām suhṛdaḥ arcantu tān api
13. And let them arrange auspicious and grand family rites. And let the friends of those who died there also honor them.
एवंगते मया शक्यं यद्यत्कारयितुं हितम् ।
पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥१४॥
14. evaṁgate mayā śakyaṁ yadyatkārayituṁ hitam ,
pāṇḍavānāṁ ca kuntyāśca tatsarvaṁ kriyatāṁ dhanaiḥ.
14. evaṃgate mayā śakyam yat yat kārayitum hitam
pāṇḍavānām ca kuntyāḥ ca tat sarvam kriyatām dhanaiḥ
14. Since things have come to this, whatever beneficial acts can be performed by me for the Pandavas and Kunti, let all of that be done using wealth.
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः ।
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥१५॥
15. evamuktvā tataścakre jñātibhiḥ parivāritaḥ ,
udakaṁ pāṇḍuputrāṇāṁ dhṛtarāṣṭro'mbikāsutaḥ.
15. evam uktvā tataḥ cakre jñātibhiḥ parivāritaḥ
udakam pāṇḍuputrāṇām dhṛtarāṣṭraḥ ambikāsutaḥ
15. After speaking thus, Dhṛtarāṣṭra, the son of Ambikā, surrounded by his kinsmen, performed the water oblation for the sons of Pāṇḍu.
चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः ।
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥१६॥
16. cukruśuḥ kauravāḥ sarve bhṛśaṁ śokaparāyaṇāḥ ,
vidurastvalpaśaścakre śokaṁ veda paraṁ hi saḥ.
16. cukruśuḥ kauravāḥ sarve bhṛśam śokaparāyaṇāḥ
viduraḥ tu alpaśaḥ cakre śokam veda param hi saḥ
16. All the Kauravas, deeply immersed in grief, cried out loudly. Vidura, however, grieved very little, for he indeed knew the ultimate truth.
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् ।
जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ॥१७॥
17. pāṇḍavāścāpi nirgatya nagarādvāraṇāvatāt ,
javena prayayū rājandakṣiṇāṁ diśamāśritāḥ.
17. pāṇḍavāḥ ca api nirgatya nagarāt vāraṇāvatāt
javena prayayū rājan dakṣiṇām diśam āśritāḥ
17. And the Pāṇḍavas too, having departed from the city of Vāraṇāvata, swiftly proceeded, O King, heading towards the southern direction.
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः ।
यतमाना वनं राजन्गहनं प्रतिपेदिरे ॥१८॥
18. vijñāya niśi panthānaṁ nakṣatrairdakṣiṇāmukhāḥ ,
yatamānā vanaṁ rājangahanaṁ pratipedire.
18. vijñāya niśi panthānam nakṣatraiḥ dakṣiṇāmukhāḥ
yatamānāḥ vanam rājan gahanam pratipedire
18. Having discerned their path at night by means of the stars, and facing south, they diligently reached, O King, a dense forest.
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः ।
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥१९॥
19. tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ ,
punarūcurmahāvīryaṁ bhīmasenamidaṁ vacaḥ.
19. tataḥ śrāntāḥ pipāsārtāḥ nidrāndhāḥ pāṇḍunandanāḥ
punaḥ ūcuḥ mahāvīryam bhīmasenam idam vacaḥ
19. Then, the sons of Pāṇḍu (Pāṇḍunandanāḥ), weary, afflicted by thirst, and blinded by sleep, again spoke these words to the mighty Bhīmasena.
इतः कष्टतरं किं नु यद्वयं गहने वने ।
दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ॥२०॥
20. itaḥ kaṣṭataraṁ kiṁ nu yadvayaṁ gahane vane ,
diśaśca na prajānīmo gantuṁ caiva na śaknumaḥ.
20. itaḥ kaṣṭataram kim nu yat vayam gahane vane
diśaḥ ca na prajānīmaḥ gantum ca eva na śaknumaḥ
20. What could be more dreadful than this situation, where we are in a dense forest, do not know the directions, and are moreover, unable to proceed?
तं च पापं न जानीमो यदि दग्धः पुरोचनः ।
कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ॥२१॥
21. taṁ ca pāpaṁ na jānīmo yadi dagdhaḥ purocanaḥ ,
kathaṁ nu vipramucyema bhayādasmādalakṣitāḥ.
21. tam ca pāpam na jānīmaḥ yadi dagdhaḥ purocanaḥ
katham nu vipramucyema bhayāt asmāt alakṣitāḥ
21. We do not even know if Purocana was indeed burnt, and thus whether we are guilty of that sin. How then can we, unnoticed, be completely freed from this fear?
पुनरस्मानुपादाय तथैव व्रज भारत ।
त्वं हि नो बलवानेको यथा सततगस्तथा ॥२२॥
22. punarasmānupādāya tathaiva vraja bhārata ,
tvaṁ hi no balavāneko yathā satatagastathā.
22. punaḥ asmān upādāya tathā eva vraja bhārata
tvam hi naḥ balavān ekaḥ yathā satatagaḥ tathā
22. O Bharata, please take us along again and proceed just as before. For you are our sole powerful one, like the perpetually moving wind.
इत्युक्तो धर्मराजेन भीमसेनो महाबलः ।
आदाय कुन्तीं भ्रातॄंश्च जगामाशु महाबलः ॥२३॥
23. ityukto dharmarājena bhīmaseno mahābalaḥ ,
ādāya kuntīṁ bhrātṝṁśca jagāmāśu mahābalaḥ.
23. iti uktaḥ dharmarājena bhīmasenaḥ mahābalaḥ
ādāya kuntīm bhrātṝn ca jagāma āśu mahābalaḥ
23. Thus spoken to by Yudhishthira (the king of dharma), the immensely powerful (mahābala) Bhimasena quickly took Kunti and his brothers and departed.