महाभारतः
mahābhārataḥ
-
book-6, chapter-29
श्रीभगवानुवाच ।
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥१॥
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥१॥
1. śrībhagavānuvāca ,
mayyāsaktamanāḥ pārtha yogaṁ yuñjanmadāśrayaḥ ,
asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tacchṛṇu.
mayyāsaktamanāḥ pārtha yogaṁ yuñjanmadāśrayaḥ ,
asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tacchṛṇu.
1.
śrībhagavān uvāca mayi āsaktamanāḥ pārtha yogam yuñjan
matāśrayaḥ asaṃśayam samagram mām yathā jñāsyasi tat śṛṇu
matāśrayaḥ asaṃśayam samagram mām yathā jñāsyasi tat śṛṇu
1.
śrībhagavān uvāca: pārtha,
mayi āsaktamanāḥ,
matāśrayaḥ,
yogam yuñjan (san) yathā mām samagram asaṃśayam jñāsyasi,
tat śṛṇu.
mayi āsaktamanāḥ,
matāśrayaḥ,
yogam yuñjan (san) yathā mām samagram asaṃśayam jñāsyasi,
tat śṛṇu.
1.
The Blessed Lord said: O Pārtha, hear how you shall know Me completely and without any doubt, with your mind (manas) fixed on Me, practicing union (yoga) and taking refuge in Me.
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥२॥
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥२॥
2. jñānaṁ te'haṁ savijñānamidaṁ vakṣyāmyaśeṣataḥ ,
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate.
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate.
2.
jñānam te aham savijñānam idam vakṣyāmi aśeṣataḥ
yat jñātvā na iha bhūyaḥ anyat jñātavyam avaśiṣyate
yat jñātvā na iha bhūyaḥ anyat jñātavyam avaśiṣyate
2.
aham te idam savijñānam jñānam aśeṣataḥ vakṣyāmi.
yat jñātvā iha bhūyaḥ anyat jñātavyam na avaśiṣyate.
yat jñātvā iha bhūyaḥ anyat jñātavyam na avaśiṣyate.
2.
I will now completely declare to you this knowledge (jñāna), together with its practical realization. Having known this, nothing else remains here (in this world) to be known.
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥३॥
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥३॥
3. manuṣyāṇāṁ sahasreṣu kaścidyatati siddhaye ,
yatatāmapi siddhānāṁ kaścinmāṁ vetti tattvataḥ.
yatatāmapi siddhānāṁ kaścinmāṁ vetti tattvataḥ.
3.
manuṣyāṇām sahasreṣu kaścit yatati siddhaye
yatatām api siddhānām kaścit mām vetti tattvataḥ
yatatām api siddhānām kaścit mām vetti tattvataḥ
3.
manuṣyāṇām sahasreṣu kaścit siddhaye yatati
yatatām api siddhānām kaścit mām tattvataḥ vetti
yatatām api siddhānām kaścit mām tattvataḥ vetti
3.
Out of thousands of people, perhaps one strives for spiritual perfection (siddhi). And even among those striving, perfected beings, hardly anyone truly knows Me in essence.
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥४॥
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥४॥
4. bhūmirāpo'nalo vāyuḥ khaṁ mano buddhireva ca ,
ahaṁkāra itīyaṁ me bhinnā prakṛtiraṣṭadhā.
ahaṁkāra itīyaṁ me bhinnā prakṛtiraṣṭadhā.
4.
bhūmiḥ āpaḥ analaḥ vāyuḥ kham manaḥ buddhiḥ eva
ca ahaṅkāraḥ iti iyam me bhinnā prakṛtiḥ aṣṭadhā
ca ahaṅkāraḥ iti iyam me bhinnā prakṛtiḥ aṣṭadhā
4.
bhūmiḥ āpaḥ analaḥ vāyuḥ kham manaḥ buddhiḥ ca
eva ahaṅkāraḥ iti iyam me bhinnā prakṛtiḥ aṣṭadhā
eva ahaṅkāraḥ iti iyam me bhinnā prakṛtiḥ aṣṭadhā
4.
Earth, water, fire, air, ether, mind, intelligence, and indeed ego (ahaṅkāra) – these constitute My eight-fold, differentiated nature (prakṛti).
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥५॥
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥५॥
5. apareyamitastvanyāṁ prakṛtiṁ viddhi me parām ,
jīvabhūtāṁ mahābāho yayedaṁ dhāryate jagat.
jīvabhūtāṁ mahābāho yayedaṁ dhāryate jagat.
5.
aparā iyam itaḥ tu anyām prakṛtim viddhi me parām
jīvabhūtām mahābāho yayā idam dhāryate jagat
jīvabhūtām mahābāho yayā idam dhāryate jagat
5.
iyam aparā itaḥ tu me anyām parām jīvabhūtām
prakṛtim viddhi mahābāho yayā idam jagat dhāryate
prakṛtim viddhi mahābāho yayā idam jagat dhāryate
5.
This is the inferior (prakṛti); but, O mighty-armed one, know My other, superior nature (prakṛti), which has become the living beings (jīva) and by which this universe is sustained.
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥६॥
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥६॥
6. etadyonīni bhūtāni sarvāṇītyupadhāraya ,
ahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayastathā.
ahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayastathā.
6.
etadyonīni bhūtāni sarvāṇi iti upadhāraya |
aham kṛtsnasya jagataḥ prabhavaḥ pralayaḥ tathā
aham kṛtsnasya jagataḥ prabhavaḥ pralayaḥ tathā
6.
sarvāṇi etadyonīni bhūtāni iti upadhāraya aham
kṛtsnasya jagataḥ prabhavaḥ tathā pralayaḥ
kṛtsnasya jagataḥ prabhavaḥ tathā pralayaḥ
6.
Understand that all beings (bhūta) have these (two natures) as their origin. I am the origin and also the dissolution of the entire universe.
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७॥
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७॥
7. mattaḥ parataraṁ nānyatkiṁcidasti dhanaṁjaya ,
mayi sarvamidaṁ protaṁ sūtre maṇigaṇā iva.
mayi sarvamidaṁ protaṁ sūtre maṇigaṇā iva.
7.
mattaḥ parataraṃ na anyat kiṃcit asti dhanaṃjaya
mayi sarvam idam protam sūtre maṇigaṇāḥ iva
mayi sarvam idam protam sūtre maṇigaṇāḥ iva
7.
dhanaṃjaya mattaḥ parataraṃ anyat kiṃcit na asti
mayi idam sarvam sūtre maṇigaṇāḥ iva protam
mayi idam sarvam sūtre maṇigaṇāḥ iva protam
7.
O Dhanañjaya, there is nothing whatsoever superior to Me. All this universe is strung upon Me, just like clusters of gems on a thread.
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥८॥
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥८॥
8. raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ ,
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṁ nṛṣu.
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṁ nṛṣu.
8.
rasaḥ aham apsu kaunteya prabhā asmi śaśisūryayoḥ
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣam nṛṣu
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣam nṛṣu
8.
kaunteya aham apsu rasaḥ asmi śaśisūryayoḥ prabhā
sarvavedeṣu praṇavaḥ khe śabdaḥ nṛṣu pauruṣam
sarvavedeṣu praṇavaḥ khe śabdaḥ nṛṣu pauruṣam
8.
O Kaunteya, I am the taste in water, and I am the radiance in the moon and the sun. I am the sacred syllable Om in all the Vedas, the sound in space, and the virility in men.
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥९॥
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥९॥
9. puṇyo gandhaḥ pṛthivyāṁ ca tejaścāsmi vibhāvasau ,
jīvanaṁ sarvabhūteṣu tapaścāsmi tapasviṣu.
jīvanaṁ sarvabhūteṣu tapaścāsmi tapasviṣu.
9.
puṇyaḥ gandhaḥ pṛthivyām ca tejaḥ ca asmi vibhāvasau
jīvanam sarvabhūteṣu tapaḥ ca asmi tapasviṣu
jīvanam sarvabhūteṣu tapaḥ ca asmi tapasviṣu
9.
pṛthivyām puṇyaḥ gandhaḥ ca vibhāvasau tejaḥ ca
asmi sarvabhūteṣu jīvanam ca tapasviṣu tapaḥ asmi
asmi sarvabhūteṣu jīvanam ca tapasviṣu tapaḥ asmi
9.
I am the pure fragrance on earth, and the radiance in fire (vibhāvasu). I am the life-principle in all beings, and the austerity (tapas) in ascetics.
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥१०॥
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥१०॥
10. bījaṁ māṁ sarvabhūtānāṁ viddhi pārtha sanātanam ,
buddhirbuddhimatāmasmi tejastejasvināmaham.
buddhirbuddhimatāmasmi tejastejasvināmaham.
10.
bījam mām sarvabhūtānām viddhi pārtha sanātanam
buddhiḥ buddhimatām asmi tejaḥ tejasvinām aham
buddhiḥ buddhimatām asmi tejaḥ tejasvinām aham
10.
pārtha sarvabhūtānām mām sanātanam bījam viddhi
buddhimatām buddhiḥ asmi tejasvinām tejaḥ aham
buddhimatām buddhiḥ asmi tejasvinām tejaḥ aham
10.
O Pārtha, know Me as the eternal seed of all beings. I am the intellect of the intelligent, and the radiance of the brilliant.
बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥११॥
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥११॥
11. balaṁ balavatāṁ cāhaṁ kāmarāgavivarjitam ,
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha.
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha.
11.
balam balavatām ca aham kāmarāgavivarjitam
dharma-aviruddhaḥ bhūteṣu kāmaḥ asmi bharatarṣabha
dharma-aviruddhaḥ bhūteṣu kāmaḥ asmi bharatarṣabha
11.
bharatarṣabha aham balavatām kāmarāgavivarjitam
balam ca bhūteṣu dharma-aviruddhaḥ kāmaḥ asmi
balam ca bhūteṣu dharma-aviruddhaḥ kāmaḥ asmi
11.
O best of the Bhāratas, I am the strength of the strong, devoid of attachment and (unrighteous) desire. And in all beings, I am that desire (kāma) which is not contrary to natural law (dharma).
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥१२॥
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥१२॥
12. ye caiva sāttvikā bhāvā rājasāstāmasāśca ye ,
matta eveti tānviddhi na tvahaṁ teṣu te mayi.
matta eveti tānviddhi na tvahaṁ teṣu te mayi.
12.
ye ca eva sāttvikāḥ bhāvāḥ rājasāḥ tāmasāḥ ca ye
mattaḥ eva iti tān viddhi na tu aham teṣu te mayi
mattaḥ eva iti tān viddhi na tu aham teṣu te mayi
12.
ye ca eva ye sāttvikāḥ rājasāḥ ca tāmasāḥ bhāvāḥ
tān mattaḥ eva iti viddhi tu aham teṣu na te mayi
tān mattaḥ eva iti viddhi tu aham teṣu na te mayi
12.
Know that all states of being (bhāva), be they of the nature of goodness (sāttvika), passion (rājasika), or ignorance (tāmasika), originate from Me alone. But I am not in them; rather, they exist within Me.
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥१३॥
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥१३॥
13. tribhirguṇamayairbhāvairebhiḥ sarvamidaṁ jagat ,
mohitaṁ nābhijānāti māmebhyaḥ paramavyayam.
mohitaṁ nābhijānāti māmebhyaḥ paramavyayam.
13.
tribhiḥ guṇamayaiḥ bhāvaiḥ ebhiḥ sarvam idam jagat
mohitam na abhijānāti mām ebhyaḥ param avyayam
mohitam na abhijānāti mām ebhyaḥ param avyayam
13.
ebhiḥ tribhiḥ guṇamayaiḥ bhāvaiḥ mohitam idam
sarvam jagat ebhyaḥ param avyayam mām na abhijānāti
sarvam jagat ebhyaḥ param avyayam mām na abhijānāti
13.
This entire world (jagat), deluded by these three states of being (bhāva) which are composed of the guṇas, does not recognize Me, who am transcendental to them and imperishable.
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥१४॥
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥१४॥
14. daivī hyeṣā guṇamayī mama māyā duratyayā ,
māmeva ye prapadyante māyāmetāṁ taranti te.
māmeva ye prapadyante māyāmetāṁ taranti te.
14.
daivī hi eṣā guṇamayī mama māyā duratyayā
mām eva ye prapadyante māyām etām taranti te
mām eva ye prapadyante māyām etām taranti te
14.
hi eṣā mama guṇamayī daivī duratyayā māyā ye
mām eva prapadyante te etām māyām taranti
mām eva prapadyante te etām māyām taranti
14.
Indeed, this divine illusion (māyā) of Mine, which consists of the guṇas, is difficult to overcome. But those who surrender (prapadyante) solely unto Me can cross beyond this māyā.
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥१५॥
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥१५॥
15. na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ ,
māyayāpahṛtajñānā āsuraṁ bhāvamāśritāḥ.
māyayāpahṛtajñānā āsuraṁ bhāvamāśritāḥ.
15.
na mām duṣkṛtinaḥ mūḍhāḥ prapadyante narādhamāḥ
māyayā apahṛtajñānāḥ āsuram bhāvam āśritāḥ
māyayā apahṛtajñānāḥ āsuram bhāvam āśritāḥ
15.
duṣkṛtinaḥ mūḍhāḥ narādhamāḥ māyayā apahṛtajñānāḥ
āsuram bhāvam āśritāḥ mām na prapadyante
āsuram bhāvam āśritāḥ mām na prapadyante
15.
Those who are evildoers and deluded, the lowest among humanity, do not surrender to Me. Their knowledge is stolen away by illusion (māyā), and they have embraced a demonic nature.
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥
16. caturvidhā bhajante māṁ janāḥ sukṛtino'rjuna ,
ārto jijñāsurarthārthī jñānī ca bharatarṣabha.
ārto jijñāsurarthārthī jñānī ca bharatarṣabha.
16.
caturvidhāḥ bhajante mām janāḥ sukṛtinaḥ arjuna
ārtaḥ jijñāsuḥ arthārthī jñānī ca bharatarṣabha
ārtaḥ jijñāsuḥ arthārthī jñānī ca bharatarṣabha
16.
arjuna bharatarṣabha,
sukṛtinaḥ caturvidhāḥ janāḥ mām bhajante ārtaḥ jijñāsuḥ arthārthī ca jñānī
sukṛtinaḥ caturvidhāḥ janāḥ mām bhajante ārtaḥ jijñāsuḥ arthārthī ca jñānī
16.
O Arjuna, best among the Bharatas, four kinds of virtuous people worship Me: the distressed, the seeker of knowledge, the seeker of material possessions, and the one who possesses wisdom.
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥१७॥
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥१७॥
17. teṣāṁ jñānī nityayukta ekabhaktirviśiṣyate ,
priyo hi jñānino'tyarthamahaṁ sa ca mama priyaḥ.
priyo hi jñānino'tyarthamahaṁ sa ca mama priyaḥ.
17.
teṣām jñānī nityayuktaḥ ekabhaktiḥ viśiṣyate priyaḥ
hi jñāninaḥ atyartham aham saḥ ca mama priyaḥ
hi jñāninaḥ atyartham aham saḥ ca mama priyaḥ
17.
teṣām nityayuktaḥ ekabhaktiḥ jñānī viśiṣyate hi aham jñāninaḥ atyartham priyaḥ [asmi],
ca saḥ mama priyaḥ [asti]
ca saḥ mama priyaḥ [asti]
17.
Among these, the person of wisdom, who is constantly united (yoga) and possesses singular devotion (bhakti), is considered superior. Indeed, I am supremely dear to such a wise person, and he, in turn, is dear to Me.
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥१८॥
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥१८॥
18. udārāḥ sarva evaite jñānī tvātmaiva me matam ,
āsthitaḥ sa hi yuktātmā māmevānuttamāṁ gatim.
āsthitaḥ sa hi yuktātmā māmevānuttamāṁ gatim.
18.
udārāḥ sarve eva ete jñānī tu ātmā eva me matam
āsthitaḥ saḥ hi yuktātmā mām eva anuttamām gatim
āsthitaḥ saḥ hi yuktātmā mām eva anuttamām gatim
18.
ete sarve eva udārāḥ [santi]; tu jñānī ātmā eva me matam
hi saḥ yuktātmā mām eva anuttamām gatim āsthitaḥ [asti]
hi saḥ yuktātmā mām eva anuttamām gatim āsthitaḥ [asti]
18.
All these (devotees) are indeed noble; however, the wise person, I consider to be My very own Self (ātman). For he, with a disciplined and united self (ātman), is firmly established in Me alone as the supreme goal.
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥१९॥
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥१९॥
19. bahūnāṁ janmanāmante jñānavānmāṁ prapadyate ,
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ.
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ.
19.
bahūnām janmanām ante jñānavān mām prapadyate
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ
19.
bahūnām janmanām ante jñānavān vāsudevaḥ sarvam iti mām prapadyate.
saḥ mahātmā sudurlabhaḥ.
saḥ mahātmā sudurlabhaḥ.
19.
At the end of many births, a wise person comes to Me, realizing, "Vāsudeva is everything." Such a great soul (mahātman) is exceedingly rare.
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥२०॥
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥२०॥
20. kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ ,
taṁ taṁ niyamamāsthāya prakṛtyā niyatāḥ svayā.
taṁ taṁ niyamamāsthāya prakṛtyā niyatāḥ svayā.
20.
kāmaiḥ taiḥ taiḥ hṛtajñānāḥ prapadyante anyadevatāḥ
tam tam niyamam āsthāya prakṛtyā niyatāḥ svayā
tam tam niyamam āsthāya prakṛtyā niyatāḥ svayā
20.
taiḥ taiḥ kāmaiḥ hṛtajñānāḥ anyadevatāḥ prapadyante.
svayā prakṛtyā niyatāḥ (santaḥ) tam tam niyamam āsthāya (bhajante).
svayā prakṛtyā niyatāḥ (santaḥ) tam tam niyamam āsthāya (bhajante).
20.
Those whose discernment has been carried away by various desires resort to other deities. They observe specific rituals, being constrained by their own intrinsic nature (prakṛti).
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥२१॥
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥२१॥
21. yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati ,
tasya tasyācalāṁ śraddhāṁ tāmeva vidadhāmyaham.
tasya tasyācalāṁ śraddhāṁ tāmeva vidadhāmyaham.
21.
yaḥ yaḥ yām yām tanum bhaktaḥ śraddhayā arcitum icchati
tasya tasya acalām śraddhām tām eva vidadhāmi aham
tasya tasya acalām śraddhām tām eva vidadhāmi aham
21.
yaḥ yaḥ bhaktaḥ yām yām tanum śraddhayā arcitum icchati,
tasya tasya (bhaktasya) tām eva acalām śraddhām aham vidadhāmi.
tasya tasya (bhaktasya) tām eva acalām śraddhām aham vidadhāmi.
21.
Whichever form a devotee wishes to worship with faith (śraddhā), I make that very faith (śraddhā) of his steadfast.
स तया श्रद्धया युक्तस्तस्या राधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥२२॥
लभते च ततः कामान्मयैव विहितान्हि तान् ॥२२॥
22. sa tayā śraddhayā yuktastasyā rādhanamīhate ,
labhate ca tataḥ kāmānmayaiva vihitānhi tān.
labhate ca tataḥ kāmānmayaiva vihitānhi tān.
22.
saḥ tayā śraddhayā yuktaḥ tasyāḥ ārādhanam īhate
labhate ca tataḥ kāmān mayā eva vihitān hi tān
labhate ca tataḥ kāmān mayā eva vihitān hi tān
22.
saḥ tayā śraddhayā yuktaḥ tasyāḥ ārādhanam īhate.
ca tataḥ mayā eva vihitān tān kāmān hi labhate.
ca tataḥ mayā eva vihitān tān kāmān hi labhate.
22.
Endowed with that faith (śraddhā), he strives to propitiate that deity. And from that, he indeed obtains the desires that have been arranged by Me alone.
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥२३॥
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥२३॥
23. antavattu phalaṁ teṣāṁ tadbhavatyalpamedhasām ,
devāndevayajo yānti madbhaktā yānti māmapi.
devāndevayajo yānti madbhaktā yānti māmapi.
23.
antavat tu phalam teṣām tat bhavati alpa-medhasām
devān deva-yajaḥ yānti mat-bhaktāḥ yānti mām api
devān deva-yajaḥ yānti mat-bhaktāḥ yānti mām api
23.
tu alpa-medhasām teṣām phalam antavat tat bhavati deva-yajaḥ devān yānti,
mat-bhaktāḥ mām api yānti
mat-bhaktāḥ mām api yānti
23.
Indeed, for those of small intelligence, their fruit is finite. Those who worship the gods go to the gods, but my devotees (bhakta) come to me.
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥२४॥
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥२४॥
24. avyaktaṁ vyaktimāpannaṁ manyante māmabuddhayaḥ ,
paraṁ bhāvamajānanto mamāvyayamanuttamam.
paraṁ bhāvamajānanto mamāvyayamanuttamam.
24.
avyaktam vyaktim āpannam manyante mām abuddhayaḥ
param bhāvam ajānantaḥ mama avyayam anuttamam
param bhāvam ajānantaḥ mama avyayam anuttamam
24.
abuddhayaḥ mām avyaktam vyaktim āpannam manyante,
mama param avyayam anuttamam bhāvam ajānantaḥ
mama param avyayam anuttamam bhāvam ajānantaḥ
24.
The unintelligent consider me, the unmanifest, to have assumed a manifest form, not knowing my supreme, imperishable, and unsurpassed nature.
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥२५॥
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥२५॥
25. nāhaṁ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ ,
mūḍho'yaṁ nābhijānāti loko māmajamavyayam.
mūḍho'yaṁ nābhijānāti loko māmajamavyayam.
25.
na aham prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ
mūḍhaḥ ayam na abhijānāti lokaḥ mām ajam avyayam
mūḍhaḥ ayam na abhijānāti lokaḥ mām ajam avyayam
25.
aham sarvasya prakāśaḥ na,
(yataḥ) yoga-māyā-samāvṛtaḥ (asmi) ayam mūḍhaḥ lokaḥ mām ajam avyayam na abhijānāti
(yataḥ) yoga-māyā-samāvṛtaḥ (asmi) ayam mūḍhaḥ lokaḥ mām ajam avyayam na abhijānāti
25.
I am not revealed to everyone, being veiled by my divine creative power (yoga-māyā). This deluded world does not know me as the unborn and imperishable.
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥२६॥
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥२६॥
26. vedāhaṁ samatītāni vartamānāni cārjuna ,
bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana.
bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana.
26.
veda aham samatītāni vartamānāni ca arjuna
bhaviṣyāṇi ca bhūtāni mām tu veda na kaścana
bhaviṣyāṇi ca bhūtāni mām tu veda na kaścana
26.
arjuna,
aham samatītāni vartamānāni ca bhaviṣyāṇi ca bhūtāni veda tu kaścana mām na veda
aham samatītāni vartamānāni ca bhaviṣyāṇi ca bhūtāni veda tu kaścana mām na veda
26.
O Arjuna, I know all beings: those that have passed, those that are present, and those that are yet to come. But no one knows me.
इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥२७॥
सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥२७॥
27. icchādveṣasamutthena dvaṁdvamohena bhārata ,
sarvabhūtāni saṁmohaṁ sarge yānti paraṁtapa.
sarvabhūtāni saṁmohaṁ sarge yānti paraṁtapa.
27.
icchādveṣasamutthena dvandvamohena bhārata
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa
27.
bhārata paraṃtapa sarge icchādveṣasamutthena
dvandvamohena sarvabhūtāni saṃmohaṃ yānti
dvandvamohena sarvabhūtāni saṃmohaṃ yānti
27.
O descendant of Bharata (bhārata), O vanquisher of foes (paraṃtapa), all beings in creation (sarga) fall into delusion due to the delusion of duality (dvandva-moha) that arises from desire and aversion.
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥२८॥
ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥२८॥
28. yeṣāṁ tvantagataṁ pāpaṁ janānāṁ puṇyakarmaṇām ,
te dvaṁdvamohanirmuktā bhajante māṁ dṛḍhavratāḥ.
te dvaṁdvamohanirmuktā bhajante māṁ dṛḍhavratāḥ.
28.
yeṣām tu antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām
te dvandvamohanirmuktāḥ bhajante māṃ dṛḍhavratāḥ
te dvandvamohanirmuktāḥ bhajante māṃ dṛḍhavratāḥ
28.
tu yeṣām janānām puṇyakarmaṇām pāpam antagatam
te dvandvamohanirmuktāḥ dṛḍhavratāḥ mām bhajante
te dvandvamohanirmuktāḥ dṛḍhavratāḥ mām bhajante
28.
But those people whose sins have come to an end, those who perform meritorious (puṇya) actions, they are freed from the delusion of duality (dvandva-moha) and, with firm resolve, worship (bhakti) Me.
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥२९॥
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥२९॥
29. jarāmaraṇamokṣāya māmāśritya yatanti ye ,
te brahma tadviduḥ kṛtsnamadhyātmaṁ karma cākhilam.
te brahma tadviduḥ kṛtsnamadhyātmaṁ karma cākhilam.
29.
jarāmaraṇamokṣāya mām āśritya yatanti ye te brahma
tat viduḥ kṛtsnam adhyātmaṃ karma ca akhilam
tat viduḥ kṛtsnam adhyātmaṃ karma ca akhilam
29.
ye jarāmaraṇamokṣāya mām āśritya yatanti te tat
brahma kṛtsnam adhyātmaṃ ca akhilam karma viduḥ
brahma kṛtsnam adhyātmaṃ ca akhilam karma viduḥ
29.
Those who strive, taking refuge in Me, for liberation (mokṣa) from old age and death, they know that Brahman (brahman) completely, along with the entire nature of the individual self (adhyātman) and all (karma) action.
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥३०॥
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥३०॥
30. sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ ,
prayāṇakāle'pi ca māṁ te viduryuktacetasaḥ.
prayāṇakāle'pi ca māṁ te viduryuktacetasaḥ.
30.
sādhibhūtādhidaivam mām sādhiyajñam ca ye viduḥ
prayāṇakāle api ca mām te viduḥ yuktacetasaḥ
prayāṇakāle api ca mām te viduḥ yuktacetasaḥ
30.
ye mām sādhibhūtādhidaivam ca sādhiyajñam viduḥ,
te yuktacetasaḥ prayāṇakāle api ca mām viduḥ
te yuktacetasaḥ prayāṇakāle api ca mām viduḥ
30.
And those who know Me (Kṛṣṇa/Brahman) as related to the material creation (adhibhūta), the divine beings (adhidaiva), and the Vedic ritual (adhiyajña)—they, with steadfast minds, truly know Me even at the time of departure (death).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29 (current chapter)
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47