महाभारतः
mahābhārataḥ
-
book-1, chapter-70
वैशंपायन उवाच ।
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च ।
भरतस्य कुरोः पूरोरजमीढस्य चान्वये ॥१॥
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च ।
भरतस्य कुरोः पूरोरजमीढस्य चान्वये ॥१॥
1. vaiśaṁpāyana uvāca ,
prajāpatestu dakṣasya manorvaivasvatasya ca ,
bharatasya kuroḥ pūrorajamīḍhasya cānvaye.
prajāpatestu dakṣasya manorvaivasvatasya ca ,
bharatasya kuroḥ pūrorajamīḍhasya cānvaye.
1.
vaiśaṃpāyana uvāca prajāpateḥ tu dakṣasya manoḥ
vaivasvatasya ca bharatasya kuroḥ pūroḥ ajamīḍhasya ca anvaye
vaivasvatasya ca bharatasya kuroḥ pūroḥ ajamīḍhasya ca anvaye
1.
Vaiśampāyana said: In the lineage, furthermore, of Prajāpati Dakṣa, and of Vaivasvata Manu, and of Bharata, Kuru, Pūru, and Ajamīḍha...
यादवानामिमं वंशं पौरवाणां च सर्वशः ।
तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ।
धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ॥२॥
तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ।
धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ॥२॥
2. yādavānāmimaṁ vaṁśaṁ pauravāṇāṁ ca sarvaśaḥ ,
tathaiva bhāratānāṁ ca puṇyaṁ svastyayanaṁ mahat ,
dhanyaṁ yaśasyamāyuṣyaṁ kīrtayiṣyāmi te'nagha.
tathaiva bhāratānāṁ ca puṇyaṁ svastyayanaṁ mahat ,
dhanyaṁ yaśasyamāyuṣyaṁ kīrtayiṣyāmi te'nagha.
2.
yādavānām imam vaṃśam pauravāṇām ca
sarvaśaḥ tathā eva bhāratānām ca
puṇyam svastyayanam mahat dhanyam
yaśasyam āyuṣyam kīrtayiṣyāmi te anagha
sarvaśaḥ tathā eva bhāratānām ca
puṇyam svastyayanam mahat dhanyam
yaśasyam āyuṣyam kīrtayiṣyāmi te anagha
2.
O sinless one, I will recount to you this entire lineage of the Yādavas, the Pauravas, and similarly of the Bhāratas – a narrative that is sacred, a great blessing, auspicious, glorious, and conducive to longevity.
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः ।
दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः ।
मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ॥३॥
दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः ।
मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ॥३॥
3. tejobhiruditāḥ sarve maharṣisamatejasaḥ ,
daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ ,
meghajenāgninā ye te pūrvaṁ dagdhā mahaujasaḥ.
daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ ,
meghajenāgninā ye te pūrvaṁ dagdhā mahaujasaḥ.
3.
tejobhiḥ uditāḥ sarve maharṣisamatejasaḥ
daśa pracetasaḥ putrāḥ santaḥ
pūrvajanāḥ smṛtāḥ meghajena agninā
ye te pūrvam dagdhāḥ mahaujasaḥ
daśa pracetasaḥ putrāḥ santaḥ
pūrvajanāḥ smṛtāḥ meghajena agninā
ye te pūrvam dagdhāḥ mahaujasaḥ
3.
All ten sons of Pracetas, endowed with splendor equal to that of great sages, are remembered as primeval beings. These powerful ones had previously been consumed by a fire born from the clouds.
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः ।
संभूताः पुरुषव्याघ्र स हि लोकपितामहः ॥४॥
संभूताः पुरुषव्याघ्र स हि लोकपितामहः ॥४॥
4. tebhyaḥ prācetaso jajñe dakṣo dakṣādimāḥ prajāḥ ,
saṁbhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ.
saṁbhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ.
4.
tebhyaḥ prācetasaḥ jajñe dakṣaḥ dakṣāt imāḥ prajāḥ
sambhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ
sambhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ
4.
From them was born Daksha, the son of Pracetas. From Daksha, O best of men, these beings originated, for he indeed is the grandfather of the worlds.
वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिः ।
आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥५॥
आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥५॥
5. vīriṇyā saha saṁgamya dakṣaḥ prācetaso muniḥ ,
ātmatulyānajanayatsahasraṁ saṁśitavratān.
ātmatulyānajanayatsahasraṁ saṁśitavratān.
5.
vīriṇyā saha saṅgamya dakṣaḥ prācetasaḥ muniḥ
ātmatulyān ajanayat sahasram saṃśitavratān
ātmatulyān ajanayat sahasram saṃśitavratān
5.
The sage Daksha, son of Pracetas, united with Vīriṇī and begot a thousand sons, who were equal to himself and of firm vows.
सहस्रसंख्यान्समितान्सुतान्दक्षस्य नारदः ।
मोक्षमध्यापयामास सांख्यज्ञानमनुत्तमम् ॥६॥
मोक्षमध्यापयामास सांख्यज्ञानमनुत्तमम् ॥६॥
6. sahasrasaṁkhyānsamitānsutāndakṣasya nāradaḥ ,
mokṣamadhyāpayāmāsa sāṁkhyajñānamanuttamam.
mokṣamadhyāpayāmāsa sāṁkhyajñānamanuttamam.
6.
sahasrasaṅkhyān samitān sutān dakṣasya nāradaḥ
mokṣam adhyāpayāmāsa sāṅkhyajñānam anuttamam
mokṣam adhyāpayāmāsa sāṅkhyajñānam anuttamam
6.
Nārada taught the thousand assembled sons of Daksha the supreme Sāṅkhya knowledge for liberation (mokṣa).
ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे ।
प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥७॥
प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥७॥
7. tataḥ pañcāśataṁ kanyāḥ putrikā abhisaṁdadhe ,
prajāpatiḥ prajā dakṣaḥ sisṛkṣurjanamejaya.
prajāpatiḥ prajā dakṣaḥ sisṛkṣurjanamejaya.
7.
tataḥ pañcāśatam kanyāḥ putrikāḥ abhisaṃdadhe
prajāpatiḥ prajā dakṣaḥ sisṛkṣuḥ janamejaya
prajāpatiḥ prajā dakṣaḥ sisṛkṣuḥ janamejaya
7.
Then, O Janamejaya, Prajapati Daksha, desiring to create progeny, begot fifty daughters.
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥८॥
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥८॥
8. dadau sa daśa dharmāya kaśyapāya trayodaśa ,
kālasya nayane yuktāḥ saptaviṁśatimindave.
kālasya nayane yuktāḥ saptaviṁśatimindave.
8.
dadau sa daśa dharmāya kaśyapāya trayodaśa
kālasya nayane yuktāḥ saptaviṃśatim indave
kālasya nayane yuktāḥ saptaviṃśatim indave
8.
He (Daksha) gave ten (daughters) to Dharma, thirteen to Kashyapa, and twenty-seven (daughters), who are associated with the governing of time, to Indu (the Moon).
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा ।
मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् ।
इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च ॥९॥
मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् ।
इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च ॥९॥
9. trayodaśānāṁ patnīnāṁ yā tu dākṣāyaṇī varā ,
mārīcaḥ kaśyapastasyāmādityānsamajījanat ,
indrādīnvīryasaṁpannānvivasvantamathāpi ca.
mārīcaḥ kaśyapastasyāmādityānsamajījanat ,
indrādīnvīryasaṁpannānvivasvantamathāpi ca.
9.
trayodaśānām patnīnām yā tu dākṣāyaṇī
varā mārīcaḥ kaśyapaḥ tasyām
ādityān samajījanat indrādīn
vīryasaṃpannān vivasvantam athāpi ca
varā mārīcaḥ kaśyapaḥ tasyām
ādityān samajījanat indrādīn
vīryasaṃpannān vivasvantam athāpi ca
9.
Among the thirteen wives, the one who was the chief Dākṣāyaṇī (daughter of Dakṣa) – in her, Kaśyapa, the son of Marīci, begot the Adityas: Indra and others, who were endowed with great strength, and also Vivasvat.
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः ।
मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ॥१०॥
मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ॥१०॥
10. vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ ,
mārtaṇḍaśca yamasyāpi putro rājannajāyata.
mārtaṇḍaśca yamasyāpi putro rājannajāyata.
10.
vivasvataḥ sutaḥ jajñe yamaḥ vaivasvataḥ prabhuḥ
mārtaṇḍaḥ ca yamasya api putraḥ rājan ajāyata
mārtaṇḍaḥ ca yamasya api putraḥ rājan ajāyata
10.
From Vivasvat was born the powerful son, Yama Vaivasvata. And, O King, a son named Mārtaṇḍa was also born from Yama.
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः ।
मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ।
ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥११॥
मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ।
ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥११॥
11. mārtaṇḍasya manurdhīmānajāyata sutaḥ prabhuḥ ,
manorvaṁśo mānavānāṁ tato'yaṁ prathito'bhavat ,
brahmakṣatrādayastasmānmanorjātāstu mānavāḥ.
manorvaṁśo mānavānāṁ tato'yaṁ prathito'bhavat ,
brahmakṣatrādayastasmānmanorjātāstu mānavāḥ.
11.
mārtaṇḍasya manuḥ dhīmān ajāyata sutaḥ
prabhuḥ manoḥ vaṃśaḥ mānavānām
tataḥ ayam prathitaḥ abhavat brahmakṣatrādayaḥ
tasmāt manoḥ jātāḥ tu mānavāḥ
prabhuḥ manoḥ vaṃśaḥ mānavānām
tataḥ ayam prathitaḥ abhavat brahmakṣatrādayaḥ
tasmāt manoḥ jātāḥ tu mānavāḥ
11.
From that Mārtaṇḍa, the wise and powerful son Manu was born. From Manu, this human lineage then became renowned. Indeed, Brahmins, Kshatriyas, and other humans were born from that Manu.
तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण संगतम् ।
ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ॥१२॥
ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ॥१२॥
12. tatrābhavattadā rājanbrahma kṣatreṇa saṁgatam ,
brāhmaṇā mānavāsteṣāṁ sāṅgaṁ vedamadīdharan.
brāhmaṇā mānavāsteṣāṁ sāṅgaṁ vedamadīdharan.
12.
tatra abhavat tadā rājan brahma kṣatreṇa saṃgatam
brāhmaṇāḥ mānavāḥ teṣām sa-aṅgam vedam adīdharan
brāhmaṇāḥ mānavāḥ teṣām sa-aṅgam vedam adīdharan
12.
Then, O King, Brahman (sacred power) became united with Kṣatra (temporal power). These Brahmin humans then taught the Veda, with its auxiliary branches, to them (the other people).
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च ।
करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ॥१३॥
करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ॥१३॥
13. venaṁ dhṛṣṇuṁ nariṣyantaṁ nābhāgekṣvākumeva ca ,
karūṣamatha śaryātiṁ tathaivātrāṣṭamīmilām.
karūṣamatha śaryātiṁ tathaivātrāṣṭamīmilām.
13.
venam dhṛṣṇum nariṣyantam nābhāgekṣvākum eva ca
karūṣam atha śaryātim tathā eva atra aṣṭamīm ilām
karūṣam atha śaryātim tathā eva atra aṣṭamīm ilām
13.
(I will recount) Vena, Dhṛṣṇu, Nariṣyanta, Nābhāga, and Ikṣvāku, as well as Karūṣa, then Śaryāti, and similarly, Ilā, who is the eighth (son of Manu mentioned) here.
पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् ।
नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ॥१४॥
नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ॥१४॥
14. pṛṣadhranavamānāhuḥ kṣatradharmaparāyaṇān ,
nābhāgāriṣṭadaśamānmanoḥ putrānmahābalān.
nābhāgāriṣṭadaśamānmanoḥ putrānmahābalān.
14.
pṛṣadhram navamān āhuḥ kṣatradharmaparāyaṇān
nābhāgāriṣṭa daśamān manoḥ putrān mahābalān
nābhāgāriṣṭa daśamān manoḥ putrān mahābalān
14.
They say that Pṛṣadhra and the ninth (sons), along with Nābhāgāriṣṭa and the tenth (sons), were devoted to kṣatriya dharma and greatly powerful sons of Manu.
पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ ।
अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ॥१५॥
अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ॥१५॥
15. pañcāśataṁ manoḥ putrāstathaivānye'bhavankṣitau ,
anyonyabhedātte sarve vineśuriti naḥ śrutam.
anyonyabhedātte sarve vineśuriti naḥ śrutam.
15.
pañcāśatam manoḥ putrāḥ tathā eva anye abhavan kṣitau
anyonya bhedāt te sarve vineśuḥ iti naḥ śrutam
anyonya bhedāt te sarve vineśuḥ iti naḥ śrutam
15.
There were fifty sons of Manu, and others besides, born on earth. However, due to mutual discord, all of them perished; thus, it has been heard by us.
पुरूरवास्ततो विद्वानिलायां समपद्यत ।
सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ॥१६॥
सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ॥१६॥
16. purūravāstato vidvānilāyāṁ samapadyata ,
sā vai tasyābhavanmātā pitā ceti hi naḥ śrutam.
sā vai tasyābhavanmātā pitā ceti hi naḥ śrutam.
16.
purūravāḥ tataḥ vidvān ilāyām samapadyata sā
vai tasya abhavat mātā pitā ca iti hi naḥ śrutam
vai tasya abhavat mātā pitā ca iti hi naḥ śrutam
16.
Then, the learned Purūravas was born from Ilā. It is indeed heard by us that she became both his mother and his father (due to Ilā's gender transformation).
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः ।
अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ॥१७॥
अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ॥१७॥
17. trayodaśa samudrasya dvīpānaśnanpurūravāḥ ,
amānuṣairvṛtaḥ sattvairmānuṣaḥ sanmahāyaśāḥ.
amānuṣairvṛtaḥ sattvairmānuṣaḥ sanmahāyaśāḥ.
17.
trayodaśa samudrasya dvīpān aśnan purūravāḥ
amānuṣaiḥ vṛtaḥ sattvaiḥ mānuṣaḥ san mahāyaśāḥ
amānuṣaiḥ vṛtaḥ sattvaiḥ mānuṣaḥ san mahāyaśāḥ
17.
Though a human, the greatly famous Purūravas ruled over the thirteen islands (or continents) of the ocean, accompanied by non-human beings.
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः ।
जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ॥१८॥
जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ॥१८॥
18. vipraiḥ sa vigrahaṁ cakre vīryonmattaḥ purūravāḥ ,
jahāra ca sa viprāṇāṁ ratnānyutkrośatāmapi.
jahāra ca sa viprāṇāṁ ratnānyutkrośatāmapi.
18.
vipraiḥ saḥ vigraham cakre vīryonmattaḥ purūravāḥ
jahāra ca saḥ viprāṇām ratnāni utkrośatām api
jahāra ca saḥ viprāṇām ratnāni utkrośatām api
18.
Pururavas, intoxicated by his power, quarreled with the Brahmins. He even seized the jewels of the Brahmins who were crying out in protest.
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह ।
अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ॥१९॥
अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ॥१९॥
19. sanatkumārastaṁ rājanbrahmalokādupetya ha ,
anudarśayāṁ tataścakre pratyagṛhṇānna cāpyasau.
anudarśayāṁ tataścakre pratyagṛhṇānna cāpyasau.
19.
sanatkumāraḥ tam rājan brahma-lokāt upetya ha
anudarśayām tataḥ cakre pratyagṛhṇāt na ca api asau
anudarśayām tataḥ cakre pratyagṛhṇāt na ca api asau
19.
O King, Sanatkumara, having come from Brahmaloka, then indeed instructed him, but that Pururavas did not accept it either.
ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत ।
लोभान्वितो मदबलान्नष्टसंज्ञो नराधिपः ॥२०॥
लोभान्वितो मदबलान्नष्टसंज्ञो नराधिपः ॥२०॥
20. tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata ,
lobhānvito madabalānnaṣṭasaṁjño narādhipaḥ.
lobhānvito madabalānnaṣṭasaṁjño narādhipaḥ.
20.
tataḥ maharṣibhiḥ kruddhaiḥ śaptaḥ sadyaḥ vyanasyat
lobhānvitah mada-balāt naṣṭasaṃjñaḥ narādhipaḥ
lobhānvitah mada-balāt naṣṭasaṃjñaḥ narādhipaḥ
20.
Then, cursed by the enraged great sages, that king, who was filled with greed and whose awareness was lost due to the strength of his arrogance, immediately perished.
स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् ।
आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ॥२१॥
आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ॥२१॥
21. sa hi gandharvalokastha urvaśyā sahito virāṭ ,
ānināya kriyārthe'gnīnyathāvadvihitāṁstridhā.
ānināya kriyārthe'gnīnyathāvadvihitāṁstridhā.
21.
saḥ hi gandharvalokasthaḥ urvaśyā sahitaḥ virāṭ
ānināya kriyārthe agnīn yathāvat vihitān tridhā
ānināya kriyārthe agnīn yathāvat vihitān tridhā
21.
Indeed, that great king, residing in the Gandharva world with Urvashi, brought the fires - properly prescribed in three forms - for the purpose of rituals.
षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः ।
दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ॥२२॥
दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ॥२२॥
22. ṣaṭputrā jajñire'thailādāyurdhīmānamāvasuḥ ,
dṛḍhāyuśca vanāyuśca śrutāyuścorvaśīsutāḥ.
dṛḍhāyuśca vanāyuśca śrutāyuścorvaśīsutāḥ.
22.
ṣaṭputrāḥ jajñire atha ailāt āyuḥ dhīmān amāvasuḥ
dṛḍhāyuḥ ca vanāyuḥ ca śrutāyuḥ ca urvaśīsutāḥ
dṛḍhāyuḥ ca vanāyuḥ ca śrutāyuḥ ca urvaśīsutāḥ
22.
Then, six sons were born from Aila (Pururavas): Ayu, Dhiman, Amavasu, Dridhayu, Vanayu, and Shrutayu - all of whom were the sons of Urvashi.
नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् ।
स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ॥२३॥
स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ॥२३॥
23. nahuṣaṁ vṛddhaśarmāṇaṁ rajiṁ rambhamanenasam ,
svarbhānavīsutānetānāyoḥ putrānpracakṣate.
svarbhānavīsutānetānāyoḥ putrānpracakṣate.
23.
nahusham vṛddhaśarmāṇam rajim rambham anenasam
svarbhānavī-sutān etān āyoḥ putrān pracukṣate
svarbhānavī-sutān etān āyoḥ putrān pracukṣate
23.
Nahusha, Vṛddhaśarman, Raji, Rambha, and Anenas – these are declared to be the sons of Ayu, born of Svarbhānavī (Indumatī).
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः ।
राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ॥२४॥
राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ॥२४॥
24. āyuṣo nahuṣaḥ putro dhīmānsatyaparākramaḥ ,
rājyaṁ śaśāsa sumahaddharmeṇa pṛthivīpatiḥ.
rājyaṁ śaśāsa sumahaddharmeṇa pṛthivīpatiḥ.
24.
āyuṣaḥ nahuṣaḥ putraḥ dhīmān satyaparākramaḥ
rājyam śaśāsa sumahat dharmeṇa pṛthivīpatiḥ
rājyam śaśāsa sumahat dharmeṇa pṛthivīpatiḥ
24.
Ayu's son, Nahusha, who was intelligent and truly valorous, ruled a very great kingdom righteously as the lord of the earth.
पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् ।
नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ॥२५॥
नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ॥२५॥
25. pitṝndevānṛṣīnviprāngandharvoragarākṣasān ,
nahuṣaḥ pālayāmāsa brahmakṣatramatho viśaḥ.
nahuṣaḥ pālayāmāsa brahmakṣatramatho viśaḥ.
25.
pitṝn devān ṛṣīn viprān gandharva-uraga-rākṣasān
nahuṣaḥ pālayāmāsa brahma-kṣatram athaḥ viśaḥ
nahuṣaḥ pālayāmāsa brahma-kṣatram athaḥ viśaḥ
25.
Nahusha protected the ancestors, gods, sages, Brahmins, Gandharvas, serpents (Uraga), Rākṣasas, as well as the Brāhmaṇas, Kṣatriyas, and Vaiśyas.
स हत्वा दस्युसंघातानृषीन्करमदापयत् ।
पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ॥२६॥
पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ॥२६॥
26. sa hatvā dasyusaṁghātānṛṣīnkaramadāpayat ,
paśuvaccaiva tānpṛṣṭhe vāhayāmāsa vīryavān.
paśuvaccaiva tānpṛṣṭhe vāhayāmāsa vīryavān.
26.
sa hatvā dasyu-saṃghātān ṛṣīn karam adāpayat
paśuvat ca eva tān pṛṣṭhe vāhayāmāsa vīryavān
paśuvat ca eva tān pṛṣṭhe vāhayāmāsa vīryavān
26.
Having slain hordes of Dasyus, that valorous Nahusha also compelled the sages to pay taxes. Moreover, he made them carry him on their backs like animals.
कारयामास चेन्द्रत्वमभिभूय दिवौकसः ।
तेजसा तपसा चैव विक्रमेणौजसा तथा ॥२७॥
तेजसा तपसा चैव विक्रमेणौजसा तथा ॥२७॥
27. kārayāmāsa cendratvamabhibhūya divaukasaḥ ,
tejasā tapasā caiva vikrameṇaujasā tathā.
tejasā tapasā caiva vikrameṇaujasā tathā.
27.
kārayāmāsa ca indratvam abhibhūya diva-okasaḥ
tejasā tapasā ca eva vikrameṇa ojasā tathā
tejasā tapasā ca eva vikrameṇa ojasā tathā
27.
Having overpowered the dwellers of heaven, he had himself appointed to the position of Indra, accomplishing this by his brilliance, austerity, valor, and strength.
यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् ।
नहुषो जनयामास षट्पुत्रान्प्रियवाससि ॥२८॥
नहुषो जनयामास षट्पुत्रान्प्रियवाससि ॥२८॥
28. yatiṁ yayātiṁ saṁyātimāyātiṁ pāñcamuddhavam ,
nahuṣo janayāmāsa ṣaṭputrānpriyavāsasi.
nahuṣo janayāmāsa ṣaṭputrānpriyavāsasi.
28.
yatim yayātim saṃyātim āyātim pāñcam uddhavam
nahuṣaḥ janayāmāsa ṣaṭputrān priyavāsasi
nahuṣaḥ janayāmāsa ṣaṭputrān priyavāsasi
28.
Nahuṣa begot six sons in his beloved dwelling: Yati, Yayāti, Saṃyāti, Āyāti, Pāñca, and Uddhava.
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः ।
स पालयामास महीमीजे च विविधैः सवैः ॥२९॥
स पालयामास महीमीजे च विविधैः सवैः ॥२९॥
29. yayātirnāhuṣaḥ samrāḍāsītsatyaparākramaḥ ,
sa pālayāmāsa mahīmīje ca vividhaiḥ savaiḥ.
sa pālayāmāsa mahīmīje ca vividhaiḥ savaiḥ.
29.
yayātiḥ nāhuṣaḥ samrāṭ āsīt satyaparākramaḥ
saḥ pālayāmāsa mahīm īje ca vividhaiḥ savaiḥ
saḥ pālayāmāsa mahīm īje ca vividhaiḥ savaiḥ
29.
Yayāti, the son of Nahuṣa, was an emperor of true valor. He ruled the earth and performed various yagyas.
अतिशक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा ।
अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥३०॥
अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥३०॥
30. atiśaktyā pitṝnarcandevāṁśca prayataḥ sadā ,
anvagṛhṇātprajāḥ sarvā yayātiraparājitaḥ.
anvagṛhṇātprajāḥ sarvā yayātiraparājitaḥ.
30.
atiśaktyā pitṝn arcan devān ca prayataḥ sadā
anvaghṛhṇāt prajāḥ sarvāḥ yayātiḥ aparājitaḥ
anvaghṛhṇāt prajāḥ sarvāḥ yayātiḥ aparājitaḥ
30.
Yayāti, the unconquered, always attentive and with great power, worshipped his ancestors and the gods, and protected all his subjects.
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः ।
देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥३१॥
देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥३१॥
31. tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ ,
devayānyāṁ mahārāja śarmiṣṭhāyāṁ ca jajñire.
devayānyāṁ mahārāja śarmiṣṭhāyāṁ ca jajñire.
31.
tasya putrāḥ maheṣvāsāḥ sarvaiḥ samuditāḥ guṇaiḥ
devayānyām mahārāja śarmiṣṭhāyām ca jajñire
devayānyām mahārāja śarmiṣṭhāyām ca jajñire
31.
O great king, his sons, who were great archers and endowed with all good qualities, were born from Devayānī and Śarmiṣṭhā.
देवयान्यामजायेतां यदुस्तुर्वसुरेव च ।
द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ॥३२॥
द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ॥३२॥
32. devayānyāmajāyetāṁ yadusturvasureva ca ,
druhyuścānuśca pūruśca śarmiṣṭhāyāṁ prajajñire.
druhyuścānuśca pūruśca śarmiṣṭhāyāṁ prajajñire.
32.
devayānyām ajāyetām yaduḥ turvasuḥ eva ca druhyuḥ
ca anuḥ ca pūruḥ ca śarmiṣṭhāyām prajajñire
ca anuḥ ca pūruḥ ca śarmiṣṭhāyām prajajñire
32.
From Devayānī, Yadu and Turvasu were born. From Śarmiṣṭhā, Druhyu, Anu, and Pūru were born.
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् ।
जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥३३॥
जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥३३॥
33. sa śāśvatīḥ samā rājanprajā dharmeṇa pālayan ,
jarāmārchanmahāghorāṁ nāhuṣo rūpanāśinīm.
jarāmārchanmahāghorāṁ nāhuṣo rūpanāśinīm.
33.
sa śāśvatīḥ samāḥ rājan prajāḥ dharmeṇa pālayan
jarām ārchat mahāghorām nāhuṣaḥ rūpanāśinīm
jarām ārchat mahāghorām nāhuṣaḥ rūpanāśinīm
33.
O King, that Nahusha, ruling his subjects righteously for many years, eventually reached a terrible old age that destroyed his beauty.
जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् ।
यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥३४॥
यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥३४॥
34. jarābhibhūtaḥ putrānsa rājā vacanamabravīt ,
yaduṁ pūruṁ turvasuṁ ca druhyuṁ cānuṁ ca bhārata.
yaduṁ pūruṁ turvasuṁ ca druhyuṁ cānuṁ ca bhārata.
34.
jarābhibhūtaḥ putrān sa rājā vacanam abravīt
yadum pūrum turvasum ca druhyum ca anum ca bhārata
yadum pūrum turvasum ca druhyum ca anum ca bhārata
34.
O Bharata, that king, overcome by old age, spoke to his sons Yadu, Puru, Turvasu, Druhyu, and Anu.
यौवनेन चरन्कामान्युवा युवतिभिः सह ।
विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥३५॥
विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥३५॥
35. yauvanena carankāmānyuvā yuvatibhiḥ saha ,
vihartumahamicchāmi sāhyaṁ kuruta putrakāḥ.
vihartumahamicchāmi sāhyaṁ kuruta putrakāḥ.
35.
yauvanena caran kāmān yuvā yuvatibhiḥ saha
vihartum aham icchāmi sāhyam kuruta putrakāḥ
vihartum aham icchāmi sāhyam kuruta putrakāḥ
35.
I wish to enjoy life and indulge in pleasures with young women, using my youth. Therefore, my dear sons, please help me!
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् ।
किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ॥३६॥
किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ॥३६॥
36. taṁ putro devayāneyaḥ pūrvajo yadurabravīt ,
kiṁ kāryaṁ bhavataḥ kāryamasmābhiryauvanena ca.
kiṁ kāryaṁ bhavataḥ kāryamasmābhiryauvanena ca.
36.
tam putraḥ devayāneyaḥ pūrvajaḥ yaduḥ abravīt
kim kāryam bhavataḥ kāryam asmābhiḥ yauvanena ca
kim kāryam bhavataḥ kāryam asmābhiḥ yauvanena ca
36.
His eldest son, Yadu, the son of Devayani, spoke to him: 'What is your purpose? And what is our purpose with our youth?'
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् ।
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥३७॥
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥३७॥
37. yayātirabravīttaṁ vai jarā me pratigṛhyatām ,
yauvanena tvadīyena careyaṁ viṣayānaham.
yauvanena tvadīyena careyaṁ viṣayānaham.
37.
yayātiḥ abravīt tam vai jarā me pratigṛhyatām
yauvanena tvadīyena careyam viṣayān aham
yauvanena tvadīyena careyam viṣayān aham
37.
Yayati replied to him, 'Indeed, let my old age be accepted by you. I wish to enjoy worldly pleasures with your youth.'
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः ।
कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ॥३८॥
कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ॥३८॥
38. yajato dīrghasatrairme śāpāccośanaso muneḥ ,
kāmārthaḥ parihīṇo me tapye'haṁ tena putrakāḥ.
kāmārthaḥ parihīṇo me tapye'haṁ tena putrakāḥ.
38.
yajataḥ dīrghasatraiḥ me śāpāt ca uśanasaḥ muneḥ
kāmārthaḥ parihīṇaḥ me tapye aham tena putrakāḥ
kāmārthaḥ parihīṇaḥ me tapye aham tena putrakāḥ
38.
O sons, while I was performing long sacrificial sessions, due to the curse of the sage Uśanas, my capacity for enjoyment has been diminished. I suffer greatly because of that.
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः ।
अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥३९॥
अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥३९॥
39. māmakena śarīreṇa rājyamekaḥ praśāstu vaḥ ,
ahaṁ tanvābhinavayā yuvā kāmānavāpnuyām.
ahaṁ tanvābhinavayā yuvā kāmānavāpnuyām.
39.
māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ
aham tanvā abhinavayā yuvā kāmān avāpnuyām
aham tanvā abhinavayā yuvā kāmān avāpnuyām
39.
Let one of you rule the kingdom in my present body. Then, I, youthful with a new body, may attain my desires.
न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् ।
तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥४०॥
तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥४०॥
40. na te tasya pratyagṛhṇanyaduprabhṛtayo jarām ,
tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ.
tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ.
40.
na te tasya pratyagṛhṇan yaduprabhṛtayaḥ jarām
tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ
tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ
40.
Yadu and his brothers did not accept his old age. Then, Pūru, the youngest son and a man of true valor, spoke to him.
राजंश्चराभिनवया तन्वा यौवनगोचरः ।
अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ॥४१॥
अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ॥४१॥
41. rājaṁścarābhinavayā tanvā yauvanagocaraḥ ,
ahaṁ jarāṁ samāsthāya rājye sthāsyāmi te''jñayā.
ahaṁ jarāṁ samāsthāya rājye sthāsyāmi te''jñayā.
41.
rājan cara abhinavayā tanvā yauvanagocaraḥ aham
jarām samāsthāya rājye sthāsyāmi te ājñayā
jarām samāsthāya rājye sthāsyāmi te ājñayā
41.
O King, you may enjoy your youth and move about with a new body. I, having taken upon myself your old age, shall remain in the kingdom according to your command.
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् ।
संचारयामास जरां तदा पुत्रे महात्मनि ॥४२॥
संचारयामास जरां तदा पुत्रे महात्मनि ॥४२॥
42. evamuktaḥ sa rājarṣistapovīryasamāśrayāt ,
saṁcārayāmāsa jarāṁ tadā putre mahātmani.
saṁcārayāmāsa jarāṁ tadā putre mahātmani.
42.
evam uktaḥ saḥ rājarṣiḥ tapovīryasamāśrayāt
saṃcārayāmāsa jarām tadā putre mahātmani
saṃcārayāmāsa jarām tadā putre mahātmani
42.
Thus addressed, the royal sage, relying on the power of his tapas, then transferred his old age to his noble-minded son.
पौरवेणाथ वयसा राजा यौवनमास्थितः ।
यायातेनापि वयसा राज्यं पूरुरकारयत् ॥४३॥
यायातेनापि वयसा राज्यं पूरुरकारयत् ॥४३॥
43. pauraveṇātha vayasā rājā yauvanamāsthitaḥ ,
yāyātenāpi vayasā rājyaṁ pūrurakārayat.
yāyātenāpi vayasā rājyaṁ pūrurakārayat.
43.
pauraveṇa atha vayasā rājā yauvanam āsthitaḥ
yāyātena api vayasā rājyam pūruḥ akārayat
yāyātena api vayasā rājyam pūruḥ akārayat
43.
Then, King (Yayāti), having obtained youth by means of Puru's age, made Puru rule the kingdom, even though Puru now possessed Yayāti's (old) age.
ततो वर्षसहस्रान्ते ययातिरपराजितः ।
अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥४४॥
अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥४४॥
44. tato varṣasahasrānte yayātiraparājitaḥ ,
atṛpta eva kāmānāṁ pūruṁ putramuvāca ha.
atṛpta eva kāmānāṁ pūruṁ putramuvāca ha.
44.
tataḥ varṣasahasra ante yayātiḥ aparājitaḥ
atṛptaḥ eva kāmānām pūrum putram uvāca ha
atṛptaḥ eva kāmānām pūrum putram uvāca ha
44.
Then, at the end of a thousand years, Yayāti, still unsubdued and unsatiated by desires, spoke to his son Puru.
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः ।
पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥४५॥
पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥४५॥
45. tvayā dāyādavānasmi tvaṁ me vaṁśakaraḥ sutaḥ ,
pauravo vaṁśa iti te khyātiṁ loke gamiṣyati.
pauravo vaṁśa iti te khyātiṁ loke gamiṣyati.
45.
tvayā dāyādavān asmi tvam me vaṃśakaraḥ sutaḥ
pauravaḥ vaṃśaḥ iti te khyātim loke gamiṣyati
pauravaḥ vaṃśaḥ iti te khyātim loke gamiṣyati
45.
"Through you, I have an heir. You are my son who will perpetuate the lineage. Thus, 'Paurava lineage' will be your fame in the world."
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च ।
कालेन महता पश्चात्कालधर्ममुपेयिवान् ॥४६॥
कालेन महता पश्चात्कालधर्ममुपेयिवान् ॥४६॥
46. tataḥ sa nṛpaśārdūlaḥ pūruṁ rājye'bhiṣicya ca ,
kālena mahatā paścātkāladharmamupeyivān.
kālena mahatā paścātkāladharmamupeyivān.
46.
tataḥ saḥ nṛpaśārdūlaḥ pūrum rājye abhiṣicya
ca kālena mahatā paścāt kāladharmam upeyivān
ca kālena mahatā paścāt kāladharmam upeyivān
46.
Then, that best of kings (Yayāti), after consecrating Puru to the kingship, later, after a long time, attained the law of time (i.e., died).
Links to all chapters:
ādi parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70 (current chapter)
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47