महाभारतः
mahābhārataḥ
-
book-6, chapter-42
धृतराष्ट्र उवाच ।
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।
के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा ॥१॥
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।
के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा ॥१॥
1. dhṛtarāṣṭra uvāca ,
evaṁ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca ,
ke pūrvaṁ prāharaṁstatra kuravaḥ pāṇḍavāstathā.
evaṁ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca ,
ke pūrvaṁ prāharaṁstatra kuravaḥ pāṇḍavāstathā.
1.
dhṛtarāṣṭraḥ uvāca evaṃ vyūḍheṣu anīkeṣu māmakesu itareṣu
ca ke pūrvaṃ prāharan tatra kuravaḥ pāṇḍavāḥ tathā
ca ke pūrvaṃ prāharan tatra kuravaḥ pāṇḍavāḥ tathā
1.
dhṛtarāṣṭraḥ uvāca: evaṃ māmakesu itareṣu ca anīkeṣu vyūḍheṣu (satsu),
tatra ke,
kuravaḥ tathā pāṇḍavāḥ,
pūrvaṃ prāharan?
tatra ke,
kuravaḥ tathā pāṇḍavāḥ,
pūrvaṃ prāharan?
1.
Dhṛtarāṣṭra said: 'When the armies were thus arrayed - both mine and the others' - who attacked first there, the Kurus or the Pāṇḍavas?'
संजय उवाच ।
भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव ।
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥२॥
भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव ।
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥२॥
2. saṁjaya uvāca ,
bhrātṛbhiḥ sahito rājanputro duryodhanastava ,
bhīṣmaṁ pramukhataḥ kṛtvā prayayau saha senayā.
bhrātṛbhiḥ sahito rājanputro duryodhanastava ,
bhīṣmaṁ pramukhataḥ kṛtvā prayayau saha senayā.
2.
saṃjayaḥ uvāca bhrātṛbhiḥ sahitaḥ rājan putraḥ duryodhanaḥ
tava bhīṣmam pramukhataḥ kṛtvā prayayau saha senayā
tava bhīṣmam pramukhataḥ kṛtvā prayayau saha senayā
2.
saṃjayaḥ uvāca: rājan,
tava putraḥ duryodhanaḥ bhrātṛbhiḥ sahitaḥ,
bhīṣmam pramukhataḥ kṛtvā,
senayā saha prayayau
tava putraḥ duryodhanaḥ bhrātṛbhiḥ sahitaḥ,
bhīṣmam pramukhataḥ kṛtvā,
senayā saha prayayau
2.
Saṃjaya said: 'O King, your son Duryodhana, accompanied by his brothers, advanced with his army, placing Bhīṣma at the forefront.'
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः ।
भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥३॥
भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥३॥
3. tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ ,
bhīṣmeṇa yuddhamicchantaḥ prayayurhṛṣṭamānasāḥ.
bhīṣmeṇa yuddhamicchantaḥ prayayurhṛṣṭamānasāḥ.
3.
tathā eva pāṇḍavāḥ sarve bhīmasenapurōgamāḥ
bhīṣmeṇa yuddham icchantaḥ prayayuḥ hṛṣṭamānasāḥ
bhīṣmeṇa yuddham icchantaḥ prayayuḥ hṛṣṭamānasāḥ
3.
tathā eva sarve bhīmasenapurōgamāḥ pāṇḍavāḥ
bhīṣmeṇa yuddham icchantaḥ hṛṣṭamānasāḥ prayayuḥ
bhīṣmeṇa yuddham icchantaḥ hṛṣṭamānasāḥ prayayuḥ
3.
Thus, all the Pandavas, with Bhimasena at their forefront, advanced with joyful hearts, eager for battle with Bhishma.
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः ।
भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः ॥४॥
भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः ॥४॥
4. kṣveḍāḥ kilakilāśabdāḥ krakacā goviṣāṇikāḥ ,
bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ.
bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ.
4.
kṣveḍāḥ kilakilāśabdāḥ krakacāḥ goviṣāṇikāḥ
bherīmṛdaṅgamurajā hayakuñjaraniḥsvanāḥ
bherīmṛdaṅgamurajā hayakuñjaraniḥsvanāḥ
4.
kṣveḍāḥ kilakilāśabdāḥ krakacāḥ goviṣāṇikāḥ
bherīmṛdaṅgamurajā hayakuñjaraniḥsvanāḥ
bherīmṛdaṅgamurajā hayakuñjaraniḥsvanāḥ
4.
There were battle shouts and joyous cries (kilakilāśabda), sounds like saws, calls from cow-horn trumpets, and the combined clamor of kettledrums, tabors, and drums, along with the trumpeting of elephants and neighing of horses.
उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन् ।
वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् ॥५॥
वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् ॥५॥
5. ubhayoḥ senayo rājaṁstataste'smānsamādravan ,
vayaṁ pratinadantaśca tadāsīttumulaṁ mahat.
vayaṁ pratinadantaśca tadāsīttumulaṁ mahat.
5.
ubhayōḥ senayōḥ rājan tataḥ te asmān samādravan
vayam pratinadantaḥ ca tadā āsīt tumulam mahat
vayam pratinadantaḥ ca tadā āsīt tumulam mahat
5.
rājan,
tataḥ ubhayōḥ senayōḥ te asmān samādravan ca vayam pratinadantaḥ [āsīt] tadā mahat tumulam
tataḥ ubhayōḥ senayōḥ te asmān samādravan ca vayam pratinadantaḥ [āsīt] tadā mahat tumulam
5.
O King, then from both armies they rushed towards us, and we, roaring in response, created a great tumult.
महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः ।
चकम्पिरे शङ्खमृदङ्गनिस्वनैः प्रकम्पितानीव वनानि वायुना ॥६॥
चकम्पिरे शङ्खमृदङ्गनिस्वनैः प्रकम्पितानीव वनानि वायुना ॥६॥
6. mahāntyanīkāni mahāsamucchraye; samāgame pāṇḍavadhārtarāṣṭrayoḥ ,
cakampire śaṅkhamṛdaṅganisvanaiḥ; prakampitānīva vanāni vāyunā.
cakampire śaṅkhamṛdaṅganisvanaiḥ; prakampitānīva vanāni vāyunā.
6.
mahānti anīkāni mahāsamucchraye
samāgame pāṇḍavadhārtrarāṣṭrayōḥ
cakampire śaṅkhamṛdaṅganiḥsvanaiḥ
prakampitāni iva vanāni vāyunā
samāgame pāṇḍavadhārtrarāṣṭrayōḥ
cakampire śaṅkhamṛdaṅganiḥsvanaiḥ
prakampitāni iva vanāni vāyunā
6.
pāṇḍavadhārtrarāṣṭrayōḥ mahāsamucchraye
samāgame mahānti anīkāni
śaṅkhamṛdaṅganiḥsvanaiḥ cakampire
vanāni vāyunā prakampitāni iva
samāgame mahānti anīkāni
śaṅkhamṛdaṅganiḥsvanaiḥ cakampire
vanāni vāyunā prakampitāni iva
6.
In the grand encounter of the Pandavas and the Dhartarashtras, the mighty armies trembled with the sounds of conchs and drums, as if forests were violently shaken by the wind.
नरेन्द्रनागाश्वरथाकुलानामभ्यायतीनामशिवे मुहूर्ते ।
बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ॥७॥
बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ॥७॥
7. narendranāgāśvarathākulānā;mabhyāyatīnāmaśive muhūrte ,
babhūva ghoṣastumulaścamūnāṁ; vātoddhutānāmiva sāgarāṇām.
babhūva ghoṣastumulaścamūnāṁ; vātoddhutānāmiva sāgarāṇām.
7.
narendranāgāśvarathākulānām abhyāyatīnām aśive muhūrte
babhūva ghoṣaḥ tumulaḥ camūnām vātoddhutānām iva sāgarāṇām
babhūva ghoṣaḥ tumulaḥ camūnām vātoddhutānām iva sāgarāṇām
7.
aśive muhūrte narendranāgāśvarathākulānām abhyāyatīnām
camūnām tumulaḥ ghoṣaḥ vātoddhutānām sāgarāṇām iva babhūva
camūnām tumulaḥ ghoṣaḥ vātoddhutānām sāgarāṇām iva babhūva
7.
At an inauspicious moment, a tumultuous roar arose from the advancing armies, which were thronged with kings, elephants, horses, and chariots, a sound like that of oceans agitated by the wind.
तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे ।
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥८॥
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥८॥
8. tasminsamutthite śabde tumule lomaharṣaṇe ,
bhīmaseno mahābāhuḥ prāṇadadgovṛṣo yathā.
bhīmaseno mahābāhuḥ prāṇadadgovṛṣo yathā.
8.
tasmin samutthite śabde tumule lomaharṣaṇe
bhīmasenaḥ mahābāhuḥ prāṇadat govr̥ṣaḥ yathā
bhīmasenaḥ mahābāhuḥ prāṇadat govr̥ṣaḥ yathā
8.
tasmin tumule lomaharṣaṇe śabde samutthite
mahābāhuḥ bhīmasenaḥ govr̥ṣaḥ yathā prāṇadat
mahābāhuḥ bhīmasenaḥ govr̥ṣaḥ yathā prāṇadat
8.
When that tumultuous, hair-raising sound arose, the mighty-armed Bhimasena roared like a bull.
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् ।
सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् ॥९॥
सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् ॥९॥
9. śaṅkhadundubhinirghoṣaṁ vāraṇānāṁ ca bṛṁhitam ,
siṁhanādaṁ ca sainyānāṁ bhīmasenaravo'bhyabhūt.
siṁhanādaṁ ca sainyānāṁ bhīmasenaravo'bhyabhūt.
9.
śaṅkhadundubhinirghoṣam vāraṇānām ca br̥ṃhitam
siṃhanādam ca sainyānām bhīmasenaravaḥ abhyabhūt
siṃhanādam ca sainyānām bhīmasenaravaḥ abhyabhūt
9.
bhīmasenaravaḥ śaṅkhadundubhinirghoṣam vāraṇānām
br̥ṃhitam ca sainyānām siṃhanādam ca abhyabhūt
br̥ṃhitam ca sainyānām siṃhanādam ca abhyabhūt
9.
Bhimasena's roar overwhelmed the blast of conches and drums, the trumpeting of elephants, and the lion-like roars of the soldiers.
हयानां हेषमाणानामनीकेषु सहस्रशः ।
सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः ॥१०॥
सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः ॥१०॥
10. hayānāṁ heṣamāṇānāmanīkeṣu sahasraśaḥ ,
sarvānabhyabhavacchabdānbhīmasenasya nisvanaḥ.
sarvānabhyabhavacchabdānbhīmasenasya nisvanaḥ.
10.
hayānām heṣamāṇānām anīkeṣu sahasraśaḥ sarvān
abhyabhavat śabdān bhīmasenasya nisvanaḥ
abhyabhavat śabdān bhīmasenasya nisvanaḥ
10.
bhīmasenasya nisvanaḥ anīkeṣu sahasraśaḥ
heṣamāṇānām hayānām sarvān śabdān abhyabhavat
heṣamāṇānām hayānām sarvān śabdān abhyabhavat
10.
Bhimasena's roar overcame all the sounds of thousands of neighing horses within the armies.
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः ।
जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥११॥
जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥११॥
11. taṁ śrutvā ninadaṁ tasya sainyāstava vitatrasuḥ ,
jīmūtasyeva nadataḥ śakrāśanisamasvanam.
jīmūtasyeva nadataḥ śakrāśanisamasvanam.
11.
tam śrutvā ninadam tasya sainyāḥ tava vitatrasuḥ
jīmūtasya iva nadataḥ śakrāśanisamasvanam
jīmūtasya iva nadataḥ śakrāśanisamasvanam
11.
tava sainyāḥ tasya nadataḥ śakrāśanisamasvanam
jīmūtasya iva tam ninadam śrutvā vitatrasuḥ
jīmūtasya iva tam ninadam śrutvā vitatrasuḥ
11.
Your armies, having heard his roar - a sound like the thundering of a cloud, similar to Indra's (Śakra's) thunderbolt - were utterly terrified.
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ।
शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ॥१२॥
शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ॥१२॥
12. vāhanāni ca sarvāṇi śakṛnmūtraṁ prasusruvuḥ ,
śabdena tasya vīrasya siṁhasyevetare mṛgāḥ.
śabdena tasya vīrasya siṁhasyevetare mṛgāḥ.
12.
vāhanāni ca sarvāṇi śakṛt mūtram prasusruvuḥ
śabdena tasya vīrasya siṃhasya iva itare mṛgāḥ
śabdena tasya vīrasya siṃhasya iva itare mṛgāḥ
12.
tasya vīrasya śabdena siṃhasya iva itare mṛgāḥ
ca sarvāṇi vāhanāni śakṛt mūtram prasusruvuḥ
ca sarvāṇi vāhanāni śakṛt mūtram prasusruvuḥ
12.
All their mounts also voided dung and urine, just as other animals (mṛgāḥ) do from fear at the roar of a lion, due to the sound of that hero.
दर्शयन्घोरमात्मानं महाभ्रमिव नादयन् ।
विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् ॥१३॥
विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् ॥१३॥
13. darśayanghoramātmānaṁ mahābhramiva nādayan ,
vibhīṣayaṁstava sutāṁstava senāṁ samabhyayāt.
vibhīṣayaṁstava sutāṁstava senāṁ samabhyayāt.
13.
darśayan ghoram ātmānam mahāabhram iva nādayan
vibhīṣayan tava sutān tava senām samabhyayāt
vibhīṣayan tava sutān tava senām samabhyayāt
13.
ghoram ātmānam darśayan mahāabhram iva nādayan
tava sutān tava senām vibhīṣayan samabhyayāt
tava sutān tava senām vibhīṣayan samabhyayāt
13.
Displaying his dreadful self (ātman), roaring like a vast cloud, and terrifying your sons and your army, he advanced against them.
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् ।
छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥१४॥
छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥१४॥
14. tamāyāntaṁ maheṣvāsaṁ sodaryāḥ paryavārayan ,
chādayantaḥ śaravrātairmeghā iva divākaram.
chādayantaḥ śaravrātairmeghā iva divākaram.
14.
tam āyāntam maheṣvāsam sodaryāḥ paryavārayan
chādayantaḥ śaravrātaiḥ meghāḥ iva divākaram
chādayantaḥ śaravrātaiḥ meghāḥ iva divākaram
14.
maheṣvāsam tam āyāntam sodaryāḥ paryavārayan
śaravrātaiḥ chādayantaḥ meghāḥ divākaram iva
śaravrātaiḥ chādayantaḥ meghāḥ divākaram iva
14.
As that great archer (maheṣvāsa) approached, his (uterine) brothers surrounded him, covering him with torrents of arrows, just as clouds cover the sun.
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः ।
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप ॥१५॥
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप ॥१५॥
15. duryodhanaśca putraste durmukho duḥsahaḥ śalaḥ ,
duḥśāsanaścātirathastathā durmarṣaṇo nṛpa.
duḥśāsanaścātirathastathā durmarṣaṇo nṛpa.
15.
duryodhanaḥ ca putraḥ te durmukhaḥ duḥsahaḥ śalaḥ
duḥśāsanaḥ ca atirathaḥ tathā durmarṣaṇaḥ nṛpa
duḥśāsanaḥ ca atirathaḥ tathā durmarṣaṇaḥ nṛpa
15.
nṛpa te putraḥ duryodhanaḥ ca durmukhaḥ duḥsahaḥ
śalaḥ ca duḥśāsanaḥ atirathaḥ tathā durmarṣaṇaḥ
śalaḥ ca duḥśāsanaḥ atirathaḥ tathā durmarṣaṇaḥ
15.
O King, your son Duryodhana, and Durmukha, Dussaha, Shala, as well as Duśśāsana, who is a great chariot-warrior (atiratha), and Durmarṣaṇa [are present].
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।
पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥१६॥
पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥१६॥
16. viviṁśatiścitraseno vikarṇaśca mahārathaḥ ,
purumitro jayo bhojaḥ saumadattiśca vīryavān.
purumitro jayo bhojaḥ saumadattiśca vīryavān.
16.
viviṃśatiḥ ca citrasenaḥ vikarṇaḥ ca mahārathaḥ
purumitraḥ jayaḥ bhojaḥ saumadattiḥ ca vīryavān
purumitraḥ jayaḥ bhojaḥ saumadattiḥ ca vīryavān
16.
viviṃśatiḥ ca citrasenaḥ ca vikarṇaḥ mahārathaḥ
purumitraḥ jayaḥ bhojaḥ ca vīryavān saumadattiḥ
purumitraḥ jayaḥ bhojaḥ ca vīryavān saumadattiḥ
16.
Vivimśati, Citrasena, and Vikarṇa, who is a great chariot-warrior (mahāratha); Purumitra, Jaya, Bhoja, and the valiant Saumadatti.
महाचापानि धुन्वन्तो जलदा इव विद्युतः ।
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ॥१७॥
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ॥१७॥
17. mahācāpāni dhunvanto jaladā iva vidyutaḥ ,
ādadānāśca nārācānnirmuktāśīviṣopamān.
ādadānāśca nārācānnirmuktāśīviṣopamān.
17.
mahācāpāni dhunvantaḥ jaladāḥ iva vidyutaḥ
ādadānāḥ ca nārācān nirmuktāśīviṣopamān
ādadānāḥ ca nārācān nirmuktāśīviṣopamān
17.
mahācāpāni dhunvantaḥ jaladāḥ vidyutaḥ iva
ca nirmuktāśīviṣopamān nārācān ādadānāḥ
ca nirmuktāśīviṣopamān nārācān ādadānāḥ
17.
They were brandishing mighty bows, like clouds emitting lightning, and taking up iron arrows that resembled unleashed venomous snakes.
अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः ।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥१८॥
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥१८॥
18. atha tāndraupadīputrāḥ saubhadraśca mahārathaḥ ,
nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ.
nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ.
18.
atha tān draupadīputrāḥ saubhadraḥ ca mahārathaḥ
nakulaḥ sahadevaḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
nakulaḥ sahadevaḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
18.
atha tān draupadīputrāḥ ca saubhadraḥ mahārathaḥ
ca nakulaḥ ca sahadevaḥ ca dhṛṣṭadyumnaḥ pārṣataḥ
ca nakulaḥ ca sahadevaḥ ca dhṛṣṭadyumnaḥ pārṣataḥ
18.
Then, the sons of Draupadī, along with Saubhadra (Abhimanyu), a great chariot-warrior (mahāratha); Nakula, Sahadeva, and Dhṛṣṭadyumna, the Pāñcāla prince (pārṣata) [were also present].
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः ।
वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥१९॥
वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥१९॥
19. dhārtarāṣṭrānpratiyayurardayantaḥ śitaiḥ śaraiḥ ,
vajrairiva mahāvegaiḥ śikharāṇi dharābhṛtām.
vajrairiva mahāvegaiḥ śikharāṇi dharābhṛtām.
19.
dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ
vajraiḥ iva mahāvegaiḥ śikharāṇi dharābhṛtām
vajraiḥ iva mahāvegaiḥ śikharāṇi dharābhṛtām
19.
dhārtarāṣṭrān śitaiḥ śaraiḥ ardayantaḥ mahāvegaiḥ
vajraiḥ dharābhṛtām śikharāṇi iva pratiyayur
vajraiḥ dharābhṛtām śikharāṇi iva pratiyayur
19.
They attacked the sons of Dhritarashtra, harassing them with sharp arrows, just as thunderbolts of great force strike the peaks of mountains.
तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने ।
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥२०॥
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥२०॥
20. tasminprathamasaṁmarde bhīmajyātalanisvane ,
tāvakānāṁ pareṣāṁ ca nāsītkaścitparāṅmukhaḥ.
tāvakānāṁ pareṣāṁ ca nāsītkaścitparāṅmukhaḥ.
20.
tasmin prathama-saṃmarde bhīma-jyā-tala-nisvane
tāvakānām pareṣām ca na āsīt kaścit parāṅmukhaḥ
tāvakānām pareṣām ca na āsīt kaścit parāṅmukhaḥ
20.
tasmin prathama-saṃmarde bhīma-jyā-tala-nisvane
tāvakānām ca pareṣām kaścit parāṅmukhaḥ na āsīt
tāvakānām ca pareṣām kaścit parāṅmukhaḥ na āsīt
20.
In that initial fierce battle, marked by the terrible sound of twanging bowstrings and hand-slaps (from drawing the bow), no one, neither from your side nor from the enemy's, turned their back (in retreat).
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ ।
निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् ॥२१॥
निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् ॥२१॥
21. lāghavaṁ droṇaśiṣyāṇāmapaśyaṁ bharatarṣabha ,
nimittavedhināṁ rājañśarānutsṛjatāṁ bhṛśam.
nimittavedhināṁ rājañśarānutsṛjatāṁ bhṛśam.
21.
lāghavam droṇa-śiṣyāṇām apaśyam bharatarṣabha
nimittavedhinām rājan śarān utsṛjatām bhṛśam
nimittavedhinām rājan śarān utsṛjatām bhṛśam
21.
bharatarṣabha rājan droṇa-śiṣyāṇām nimittavedhinām
bhṛśam śarān utsṛjatām lāghavam apaśyam
bhṛśam śarān utsṛjatām lāghavam apaśyam
21.
O best of Bharatas, O King, I witnessed the great skill of Drona's pupils, who were repeatedly discharging arrows and hitting their marks.
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा ।
विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ॥२२॥
विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ॥२२॥
22. nopaśāmyati nirghoṣo dhanuṣāṁ kūjatāṁ tathā ,
viniśceruḥ śarā dīptā jyotīṁṣīva nabhastalāt.
viniśceruḥ śarā dīptā jyotīṁṣīva nabhastalāt.
22.
na upaśāmyati nirghoṣaḥ dhanuṣām kūjatām tathā
viniśceruḥ śarāḥ dīptāḥ jyotīṃṣi iva nabhastalāt
viniśceruḥ śarāḥ dīptāḥ jyotīṃṣi iva nabhastalāt
22.
dhanuṣām kūjatām nirghoṣaḥ na upaśāmyati.
tathā dīptāḥ śarāḥ nabhastalāt jyotīṃṣi iva viniśceruḥ
tathā dīptāḥ śarāḥ nabhastalāt jyotīṃṣi iva viniśceruḥ
22.
The resounding twang of the bows did not cease, and similarly, fiery arrows shot forth like blazing celestial lights from the sky.
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत ।
ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥२३॥
ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥२३॥
23. sarve tvanye mahīpālāḥ prekṣakā iva bhārata ,
dadṛśurdarśanīyaṁ taṁ bhīmaṁ jñātisamāgamam.
dadṛśurdarśanīyaṁ taṁ bhīmaṁ jñātisamāgamam.
23.
sarve tu anye mahīpālāḥ prekṣakāḥ iva bhārata
dadṛśuḥ darśanīyaṃ taṃ bhīmaṃ jñātisamāgamam
dadṛśuḥ darśanīyaṃ taṃ bhīmaṃ jñātisamāgamam
23.
bhārata sarve anye mahīpālāḥ prekṣakāḥ iva
taṃ darśanīyaṃ bhīmaṃ jñātisamāgamam dadṛśuḥ
taṃ darśanīyaṃ bhīmaṃ jñātisamāgamam dadṛśuḥ
23.
However, O Bhārata, all the other kings watched, like mere spectators, that magnificent and formidable gathering of kinsmen.
ततस्ते जातसंरम्भाः परस्परकृतागसः ।
अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ॥२४॥
अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ॥२४॥
24. tataste jātasaṁrambhāḥ parasparakṛtāgasaḥ ,
anyonyaspardhayā rājanvyāyacchanta mahārathāḥ.
anyonyaspardhayā rājanvyāyacchanta mahārathāḥ.
24.
tataḥ te jātasaṃrambhāḥ parasparakṛtāgasaḥ
anyonyaspardhayā rājan vyāyacchanta mahārathāḥ
anyonyaspardhayā rājan vyāyacchanta mahārathāḥ
24.
rājan tataḥ te jātasaṃrambhāḥ parasparakṛtāgasaḥ
anyonyaspardhayā mahārathāḥ vyāyacchanta
anyonyaspardhayā mahārathāḥ vyāyacchanta
24.
Then, O King, those great warriors, filled with fury and having committed offenses against one another, engaged in battle with mutual rivalry.
कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले ।
शुशुभाते रणेऽतीव पटे चित्रगते इव ॥२५॥
शुशुभाते रणेऽतीव पटे चित्रगते इव ॥२५॥
25. kurupāṇḍavasene te hastyaśvarathasaṁkule ,
śuśubhāte raṇe'tīva paṭe citragate iva.
śuśubhāte raṇe'tīva paṭe citragate iva.
25.
kurupāṇḍavasene te hastyaśvarathasaṃkule
śuśubhāte raṇe atīva paṭe citragate iva
śuśubhāte raṇe atīva paṭe citragate iva
25.
te hastyaśvarathasaṃkule kurupāṇḍavasene
raṇe atīva citragate paṭe iva śuśubhāte
raṇe atīva citragate paṭe iva śuśubhāte
25.
Those two armies of the Kurus and Pāṇḍavas, teeming with elephants, horses, and chariots, appeared exceedingly splendid on the battlefield, like figures depicted on a canvas.
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः ।
सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥२६॥
सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥२६॥
26. tataste pārthivāḥ sarve pragṛhītaśarāsanāḥ ,
sahasainyāḥ samāpetuḥ putrasya tava śāsanāt.
sahasainyāḥ samāpetuḥ putrasya tava śāsanāt.
26.
tataḥ te pārthivāḥ sarve pragṛhītaśarāsanāḥ
sahasainyāḥ samāpetuḥ putrasya tava śāsanāt
sahasainyāḥ samāpetuḥ putrasya tava śāsanāt
26.
tataḥ te sarve pārthivāḥ pragṛhītaśarāsanāḥ
sahasainyāḥ tava putrasya śāsanāt samāpetuḥ
sahasainyāḥ tava putrasya śāsanāt samāpetuḥ
26.
Then all those kings, having taken up their bows and accompanied by their forces, converged upon the battlefield at the command of your son.
युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः ।
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥२७॥
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥२७॥
27. yudhiṣṭhireṇa cādiṣṭāḥ pārthivāste sahasraśaḥ ,
vinadantaḥ samāpetuḥ putrasya tava vāhinīm.
vinadantaḥ samāpetuḥ putrasya tava vāhinīm.
27.
yudhiṣṭhireṇa ca ādiṣṭāḥ pārthivāḥ te sahasraśaḥ
| vinadantaḥ samāpetuḥ putrasya tava vāhinīm
| vinadantaḥ samāpetuḥ putrasya tava vāhinīm
27.
yudhiṣṭhireṇa ca ādiṣṭāḥ te sahasraśaḥ pārthivāḥ
vinadantaḥ tava putrasya vāhinīm samāpetuḥ
vinadantaḥ tava putrasya vāhinīm samāpetuḥ
27.
Commanded by Yudhiṣṭhira, those thousands of kings rushed towards your son's army, roaring.
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः ।
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥२८॥
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥२८॥
28. ubhayoḥ senayostīvraḥ sainyānāṁ sa samāgamaḥ ,
antardhīyata cādityaḥ sainyena rajasāvṛtaḥ.
antardhīyata cādityaḥ sainyena rajasāvṛtaḥ.
28.
ubhayoḥ senayoḥ tīvraḥ sainyānām saḥ samāgamaḥ
| antardhīyata ca ādityaḥ sainyena rajasā āvṛtaḥ
| antardhīyata ca ādityaḥ sainyena rajasā āvṛtaḥ
28.
ubhayoḥ senayoḥ sainyānām saḥ tīvraḥ samāgamaḥ
antardhīyata ca ādityaḥ sainyena rajasā āvṛtaḥ
antardhīyata ca ādityaḥ sainyena rajasā āvṛtaḥ
28.
That fierce clash of the troops from both armies occurred. And the sun became obscured, covered by the dust raised by the armies.
प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि ।
नात्र स्वेषां परेषां वा विशेषः समजायत ॥२९॥
नात्र स्वेषां परेषां वा विशेषः समजायत ॥२९॥
29. prayuddhānāṁ prabhagnānāṁ punarāvartatāmapi ,
nātra sveṣāṁ pareṣāṁ vā viśeṣaḥ samajāyata.
nātra sveṣāṁ pareṣāṁ vā viśeṣaḥ samajāyata.
29.
prayuddhānām prabhagnānām punarāvartatām api
| na atra sveṣām pareṣām vā viśeṣaḥ samajāyata
| na atra sveṣām pareṣām vā viśeṣaḥ samajāyata
29.
atra prayuddhānām prabhagnānām api punarāvartatām
na sveṣām vā pareṣām viśeṣaḥ samajāyata
na sveṣām vā pareṣām viśeṣaḥ samajāyata
29.
In that situation, no distinction was discernible between one's own troops and the enemy's, whether they were fighting fiercely, breaking ranks, or even returning to the fray.
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये ।
अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥३०॥
अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥३०॥
30. tasmiṁstu tumule yuddhe vartamāne mahābhaye ,
ati sarvāṇyanīkāni pitā te'bhivyarocata.
ati sarvāṇyanīkāni pitā te'bhivyarocata.
30.
tasmin tu tumule yuddhe vartamāne mahābhaye
| ati sarvāṇi anīkāni pitā te abhivyarocta
| ati sarvāṇi anīkāni pitā te abhivyarocta
30.
tu tasmin mahābhaye tumule yuddhe vartamāne
te pitā sarvāṇi anīkāni ati abhivyarocta
te pitā sarvāṇi anīkāni ati abhivyarocta
30.
But as that tumultuous and greatly terrifying battle raged, your father shone brightly, surpassing all armies.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42 (current chapter)
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47