Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-42

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।
के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा ॥१॥
1. dhṛtarāṣṭra uvāca ,
evaṁ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca ,
ke pūrvaṁ prāharaṁstatra kuravaḥ pāṇḍavāstathā.
1. dhṛtarāṣṭraḥ uvāca evaṃ vyūḍheṣu anīkeṣu māmakesu itareṣu
ca ke pūrvaṃ prāharan tatra kuravaḥ pāṇḍavāḥ tathā
1. dhṛtarāṣṭraḥ uvāca: evaṃ māmakesu itareṣu ca anīkeṣu vyūḍheṣu (satsu),
tatra ke,
kuravaḥ tathā pāṇḍavāḥ,
pūrvaṃ prāharan?
1. Dhṛtarāṣṭra said: 'When the armies were thus arrayed - both mine and the others' - who attacked first there, the Kurus or the Pāṇḍavas?'
संजय उवाच ।
भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव ।
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥२॥
2. saṁjaya uvāca ,
bhrātṛbhiḥ sahito rājanputro duryodhanastava ,
bhīṣmaṁ pramukhataḥ kṛtvā prayayau saha senayā.
2. saṃjayaḥ uvāca bhrātṛbhiḥ sahitaḥ rājan putraḥ duryodhanaḥ
tava bhīṣmam pramukhataḥ kṛtvā prayayau saha senayā
2. saṃjayaḥ uvāca: rājan,
tava putraḥ duryodhanaḥ bhrātṛbhiḥ sahitaḥ,
bhīṣmam pramukhataḥ kṛtvā,
senayā saha prayayau
2. Saṃjaya said: 'O King, your son Duryodhana, accompanied by his brothers, advanced with his army, placing Bhīṣma at the forefront.'
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः ।
भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥३॥
3. tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ ,
bhīṣmeṇa yuddhamicchantaḥ prayayurhṛṣṭamānasāḥ.
3. tathā eva pāṇḍavāḥ sarve bhīmasenapurōgamāḥ
bhīṣmeṇa yuddham icchantaḥ prayayuḥ hṛṣṭamānasāḥ
3. tathā eva sarve bhīmasenapurōgamāḥ pāṇḍavāḥ
bhīṣmeṇa yuddham icchantaḥ hṛṣṭamānasāḥ prayayuḥ
3. Thus, all the Pandavas, with Bhimasena at their forefront, advanced with joyful hearts, eager for battle with Bhishma.
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः ।
भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः ॥४॥
4. kṣveḍāḥ kilakilāśabdāḥ krakacā goviṣāṇikāḥ ,
bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ.
4. kṣveḍāḥ kilakilāśabdāḥ krakacāḥ goviṣāṇikāḥ
bherīmṛdaṅgamurajā hayakuñjaraniḥsvanāḥ
4. kṣveḍāḥ kilakilāśabdāḥ krakacāḥ goviṣāṇikāḥ
bherīmṛdaṅgamurajā hayakuñjaraniḥsvanāḥ
4. There were battle shouts and joyous cries (kilakilāśabda), sounds like saws, calls from cow-horn trumpets, and the combined clamor of kettledrums, tabors, and drums, along with the trumpeting of elephants and neighing of horses.
उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन् ।
वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् ॥५॥
5. ubhayoḥ senayo rājaṁstataste'smānsamādravan ,
vayaṁ pratinadantaśca tadāsīttumulaṁ mahat.
5. ubhayōḥ senayōḥ rājan tataḥ te asmān samādravan
vayam pratinadantaḥ ca tadā āsīt tumulam mahat
5. rājan,
tataḥ ubhayōḥ senayōḥ te asmān samādravan ca vayam pratinadantaḥ [āsīt] tadā mahat tumulam
5. O King, then from both armies they rushed towards us, and we, roaring in response, created a great tumult.
महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः ।
चकम्पिरे शङ्खमृदङ्गनिस्वनैः प्रकम्पितानीव वनानि वायुना ॥६॥
6. mahāntyanīkāni mahāsamucchraye; samāgame pāṇḍavadhārtarāṣṭrayoḥ ,
cakampire śaṅkhamṛdaṅganisvanaiḥ; prakampitānīva vanāni vāyunā.
6. mahānti anīkāni mahāsamucchraye
samāgame pāṇḍavadhārtrarāṣṭrayōḥ
cakampire śaṅkhamṛdaṅganiḥsvanaiḥ
prakampitāni iva vanāni vāyunā
6. pāṇḍavadhārtrarāṣṭrayōḥ mahāsamucchraye
samāgame mahānti anīkāni
śaṅkhamṛdaṅganiḥsvanaiḥ cakampire
vanāni vāyunā prakampitāni iva
6. In the grand encounter of the Pandavas and the Dhartarashtras, the mighty armies trembled with the sounds of conchs and drums, as if forests were violently shaken by the wind.
नरेन्द्रनागाश्वरथाकुलानामभ्यायतीनामशिवे मुहूर्ते ।
बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ॥७॥
7. narendranāgāśvarathākulānā;mabhyāyatīnāmaśive muhūrte ,
babhūva ghoṣastumulaścamūnāṁ; vātoddhutānāmiva sāgarāṇām.
7. narendranāgāśvarathākulānām abhyāyatīnām aśive muhūrte
babhūva ghoṣaḥ tumulaḥ camūnām vātoddhutānām iva sāgarāṇām
7. aśive muhūrte narendranāgāśvarathākulānām abhyāyatīnām
camūnām tumulaḥ ghoṣaḥ vātoddhutānām sāgarāṇām iva babhūva
7. At an inauspicious moment, a tumultuous roar arose from the advancing armies, which were thronged with kings, elephants, horses, and chariots, a sound like that of oceans agitated by the wind.
तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे ।
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥८॥
8. tasminsamutthite śabde tumule lomaharṣaṇe ,
bhīmaseno mahābāhuḥ prāṇadadgovṛṣo yathā.
8. tasmin samutthite śabde tumule lomaharṣaṇe
bhīmasenaḥ mahābāhuḥ prāṇadat govr̥ṣaḥ yathā
8. tasmin tumule lomaharṣaṇe śabde samutthite
mahābāhuḥ bhīmasenaḥ govr̥ṣaḥ yathā prāṇadat
8. When that tumultuous, hair-raising sound arose, the mighty-armed Bhimasena roared like a bull.
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् ।
सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् ॥९॥
9. śaṅkhadundubhinirghoṣaṁ vāraṇānāṁ ca bṛṁhitam ,
siṁhanādaṁ ca sainyānāṁ bhīmasenaravo'bhyabhūt.
9. śaṅkhadundubhinirghoṣam vāraṇānām ca br̥ṃhitam
siṃhanādam ca sainyānām bhīmasenaravaḥ abhyabhūt
9. bhīmasenaravaḥ śaṅkhadundubhinirghoṣam vāraṇānām
br̥ṃhitam ca sainyānām siṃhanādam ca abhyabhūt
9. Bhimasena's roar overwhelmed the blast of conches and drums, the trumpeting of elephants, and the lion-like roars of the soldiers.
हयानां हेषमाणानामनीकेषु सहस्रशः ।
सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः ॥१०॥
10. hayānāṁ heṣamāṇānāmanīkeṣu sahasraśaḥ ,
sarvānabhyabhavacchabdānbhīmasenasya nisvanaḥ.
10. hayānām heṣamāṇānām anīkeṣu sahasraśaḥ sarvān
abhyabhavat śabdān bhīmasenasya nisvanaḥ
10. bhīmasenasya nisvanaḥ anīkeṣu sahasraśaḥ
heṣamāṇānām hayānām sarvān śabdān abhyabhavat
10. Bhimasena's roar overcame all the sounds of thousands of neighing horses within the armies.
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः ।
जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥११॥
11. taṁ śrutvā ninadaṁ tasya sainyāstava vitatrasuḥ ,
jīmūtasyeva nadataḥ śakrāśanisamasvanam.
11. tam śrutvā ninadam tasya sainyāḥ tava vitatrasuḥ
jīmūtasya iva nadataḥ śakrāśanisamasvanam
11. tava sainyāḥ tasya nadataḥ śakrāśanisamasvanam
jīmūtasya iva tam ninadam śrutvā vitatrasuḥ
11. Your armies, having heard his roar - a sound like the thundering of a cloud, similar to Indra's (Śakra's) thunderbolt - were utterly terrified.
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ।
शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ॥१२॥
12. vāhanāni ca sarvāṇi śakṛnmūtraṁ prasusruvuḥ ,
śabdena tasya vīrasya siṁhasyevetare mṛgāḥ.
12. vāhanāni ca sarvāṇi śakṛt mūtram prasusruvuḥ
śabdena tasya vīrasya siṃhasya iva itare mṛgāḥ
12. tasya vīrasya śabdena siṃhasya iva itare mṛgāḥ
ca sarvāṇi vāhanāni śakṛt mūtram prasusruvuḥ
12. All their mounts also voided dung and urine, just as other animals (mṛgāḥ) do from fear at the roar of a lion, due to the sound of that hero.
दर्शयन्घोरमात्मानं महाभ्रमिव नादयन् ।
विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् ॥१३॥
13. darśayanghoramātmānaṁ mahābhramiva nādayan ,
vibhīṣayaṁstava sutāṁstava senāṁ samabhyayāt.
13. darśayan ghoram ātmānam mahāabhram iva nādayan
vibhīṣayan tava sutān tava senām samabhyayāt
13. ghoram ātmānam darśayan mahāabhram iva nādayan
tava sutān tava senām vibhīṣayan samabhyayāt
13. Displaying his dreadful self (ātman), roaring like a vast cloud, and terrifying your sons and your army, he advanced against them.
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् ।
छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥१४॥
14. tamāyāntaṁ maheṣvāsaṁ sodaryāḥ paryavārayan ,
chādayantaḥ śaravrātairmeghā iva divākaram.
14. tam āyāntam maheṣvāsam sodaryāḥ paryavārayan
chādayantaḥ śaravrātaiḥ meghāḥ iva divākaram
14. maheṣvāsam tam āyāntam sodaryāḥ paryavārayan
śaravrātaiḥ chādayantaḥ meghāḥ divākaram iva
14. As that great archer (maheṣvāsa) approached, his (uterine) brothers surrounded him, covering him with torrents of arrows, just as clouds cover the sun.
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः ।
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप ॥१५॥
15. duryodhanaśca putraste durmukho duḥsahaḥ śalaḥ ,
duḥśāsanaścātirathastathā durmarṣaṇo nṛpa.
15. duryodhanaḥ ca putraḥ te durmukhaḥ duḥsahaḥ śalaḥ
duḥśāsanaḥ ca atirathaḥ tathā durmarṣaṇaḥ nṛpa
15. nṛpa te putraḥ duryodhanaḥ ca durmukhaḥ duḥsahaḥ
śalaḥ ca duḥśāsanaḥ atirathaḥ tathā durmarṣaṇaḥ
15. O King, your son Duryodhana, and Durmukha, Dussaha, Shala, as well as Duśśāsana, who is a great chariot-warrior (atiratha), and Durmarṣaṇa [are present].
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।
पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥१६॥
16. viviṁśatiścitraseno vikarṇaśca mahārathaḥ ,
purumitro jayo bhojaḥ saumadattiśca vīryavān.
16. viviṃśatiḥ ca citrasenaḥ vikarṇaḥ ca mahārathaḥ
purumitraḥ jayaḥ bhojaḥ saumadattiḥ ca vīryavān
16. viviṃśatiḥ ca citrasenaḥ ca vikarṇaḥ mahārathaḥ
purumitraḥ jayaḥ bhojaḥ ca vīryavān saumadattiḥ
16. Vivimśati, Citrasena, and Vikarṇa, who is a great chariot-warrior (mahāratha); Purumitra, Jaya, Bhoja, and the valiant Saumadatti.
महाचापानि धुन्वन्तो जलदा इव विद्युतः ।
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ॥१७॥
17. mahācāpāni dhunvanto jaladā iva vidyutaḥ ,
ādadānāśca nārācānnirmuktāśīviṣopamān.
17. mahācāpāni dhunvantaḥ jaladāḥ iva vidyutaḥ
ādadānāḥ ca nārācān nirmuktāśīviṣopamān
17. mahācāpāni dhunvantaḥ jaladāḥ vidyutaḥ iva
ca nirmuktāśīviṣopamān nārācān ādadānāḥ
17. They were brandishing mighty bows, like clouds emitting lightning, and taking up iron arrows that resembled unleashed venomous snakes.
अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः ।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥१८॥
18. atha tāndraupadīputrāḥ saubhadraśca mahārathaḥ ,
nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ.
18. atha tān draupadīputrāḥ saubhadraḥ ca mahārathaḥ
nakulaḥ sahadevaḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
18. atha tān draupadīputrāḥ ca saubhadraḥ mahārathaḥ
ca nakulaḥ ca sahadevaḥ ca dhṛṣṭadyumnaḥ pārṣataḥ
18. Then, the sons of Draupadī, along with Saubhadra (Abhimanyu), a great chariot-warrior (mahāratha); Nakula, Sahadeva, and Dhṛṣṭadyumna, the Pāñcāla prince (pārṣata) [were also present].
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः ।
वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥१९॥
19. dhārtarāṣṭrānpratiyayurardayantaḥ śitaiḥ śaraiḥ ,
vajrairiva mahāvegaiḥ śikharāṇi dharābhṛtām.
19. dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ
vajraiḥ iva mahāvegaiḥ śikharāṇi dharābhṛtām
19. dhārtarāṣṭrān śitaiḥ śaraiḥ ardayantaḥ mahāvegaiḥ
vajraiḥ dharābhṛtām śikharāṇi iva pratiyayur
19. They attacked the sons of Dhritarashtra, harassing them with sharp arrows, just as thunderbolts of great force strike the peaks of mountains.
तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने ।
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥२०॥
20. tasminprathamasaṁmarde bhīmajyātalanisvane ,
tāvakānāṁ pareṣāṁ ca nāsītkaścitparāṅmukhaḥ.
20. tasmin prathama-saṃmarde bhīma-jyā-tala-nisvane
tāvakānām pareṣām ca na āsīt kaścit parāṅmukhaḥ
20. tasmin prathama-saṃmarde bhīma-jyā-tala-nisvane
tāvakānām ca pareṣām kaścit parāṅmukhaḥ na āsīt
20. In that initial fierce battle, marked by the terrible sound of twanging bowstrings and hand-slaps (from drawing the bow), no one, neither from your side nor from the enemy's, turned their back (in retreat).
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ ।
निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् ॥२१॥
21. lāghavaṁ droṇaśiṣyāṇāmapaśyaṁ bharatarṣabha ,
nimittavedhināṁ rājañśarānutsṛjatāṁ bhṛśam.
21. lāghavam droṇa-śiṣyāṇām apaśyam bharatarṣabha
nimittavedhinām rājan śarān utsṛjatām bhṛśam
21. bharatarṣabha rājan droṇa-śiṣyāṇām nimittavedhinām
bhṛśam śarān utsṛjatām lāghavam apaśyam
21. O best of Bharatas, O King, I witnessed the great skill of Drona's pupils, who were repeatedly discharging arrows and hitting their marks.
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा ।
विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ॥२२॥
22. nopaśāmyati nirghoṣo dhanuṣāṁ kūjatāṁ tathā ,
viniśceruḥ śarā dīptā jyotīṁṣīva nabhastalāt.
22. na upaśāmyati nirghoṣaḥ dhanuṣām kūjatām tathā
viniśceruḥ śarāḥ dīptāḥ jyotīṃṣi iva nabhastalāt
22. dhanuṣām kūjatām nirghoṣaḥ na upaśāmyati.
tathā dīptāḥ śarāḥ nabhastalāt jyotīṃṣi iva viniśceruḥ
22. The resounding twang of the bows did not cease, and similarly, fiery arrows shot forth like blazing celestial lights from the sky.
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत ।
ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥२३॥
23. sarve tvanye mahīpālāḥ prekṣakā iva bhārata ,
dadṛśurdarśanīyaṁ taṁ bhīmaṁ jñātisamāgamam.
23. sarve tu anye mahīpālāḥ prekṣakāḥ iva bhārata
dadṛśuḥ darśanīyaṃ taṃ bhīmaṃ jñātisamāgamam
23. bhārata sarve anye mahīpālāḥ prekṣakāḥ iva
taṃ darśanīyaṃ bhīmaṃ jñātisamāgamam dadṛśuḥ
23. However, O Bhārata, all the other kings watched, like mere spectators, that magnificent and formidable gathering of kinsmen.
ततस्ते जातसंरम्भाः परस्परकृतागसः ।
अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ॥२४॥
24. tataste jātasaṁrambhāḥ parasparakṛtāgasaḥ ,
anyonyaspardhayā rājanvyāyacchanta mahārathāḥ.
24. tataḥ te jātasaṃrambhāḥ parasparakṛtāgasaḥ
anyonyaspardhayā rājan vyāyacchanta mahārathāḥ
24. rājan tataḥ te jātasaṃrambhāḥ parasparakṛtāgasaḥ
anyonyaspardhayā mahārathāḥ vyāyacchanta
24. Then, O King, those great warriors, filled with fury and having committed offenses against one another, engaged in battle with mutual rivalry.
कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले ।
शुशुभाते रणेऽतीव पटे चित्रगते इव ॥२५॥
25. kurupāṇḍavasene te hastyaśvarathasaṁkule ,
śuśubhāte raṇe'tīva paṭe citragate iva.
25. kurupāṇḍavasene te hastyaśvarathasaṃkule
śuśubhāte raṇe atīva paṭe citragate iva
25. te hastyaśvarathasaṃkule kurupāṇḍavasene
raṇe atīva citragate paṭe iva śuśubhāte
25. Those two armies of the Kurus and Pāṇḍavas, teeming with elephants, horses, and chariots, appeared exceedingly splendid on the battlefield, like figures depicted on a canvas.
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः ।
सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥२६॥
26. tataste pārthivāḥ sarve pragṛhītaśarāsanāḥ ,
sahasainyāḥ samāpetuḥ putrasya tava śāsanāt.
26. tataḥ te pārthivāḥ sarve pragṛhītaśarāsanāḥ
sahasainyāḥ samāpetuḥ putrasya tava śāsanāt
26. tataḥ te sarve pārthivāḥ pragṛhītaśarāsanāḥ
sahasainyāḥ tava putrasya śāsanāt samāpetuḥ
26. Then all those kings, having taken up their bows and accompanied by their forces, converged upon the battlefield at the command of your son.
युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः ।
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥२७॥
27. yudhiṣṭhireṇa cādiṣṭāḥ pārthivāste sahasraśaḥ ,
vinadantaḥ samāpetuḥ putrasya tava vāhinīm.
27. yudhiṣṭhireṇa ca ādiṣṭāḥ pārthivāḥ te sahasraśaḥ
| vinadantaḥ samāpetuḥ putrasya tava vāhinīm
27. yudhiṣṭhireṇa ca ādiṣṭāḥ te sahasraśaḥ pārthivāḥ
vinadantaḥ tava putrasya vāhinīm samāpetuḥ
27. Commanded by Yudhiṣṭhira, those thousands of kings rushed towards your son's army, roaring.
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः ।
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥२८॥
28. ubhayoḥ senayostīvraḥ sainyānāṁ sa samāgamaḥ ,
antardhīyata cādityaḥ sainyena rajasāvṛtaḥ.
28. ubhayoḥ senayoḥ tīvraḥ sainyānām saḥ samāgamaḥ
| antardhīyata ca ādityaḥ sainyena rajasā āvṛtaḥ
28. ubhayoḥ senayoḥ sainyānām saḥ tīvraḥ samāgamaḥ
antardhīyata ca ādityaḥ sainyena rajasā āvṛtaḥ
28. That fierce clash of the troops from both armies occurred. And the sun became obscured, covered by the dust raised by the armies.
प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि ।
नात्र स्वेषां परेषां वा विशेषः समजायत ॥२९॥
29. prayuddhānāṁ prabhagnānāṁ punarāvartatāmapi ,
nātra sveṣāṁ pareṣāṁ vā viśeṣaḥ samajāyata.
29. prayuddhānām prabhagnānām punarāvartatām api
| na atra sveṣām pareṣām vā viśeṣaḥ samajāyata
29. atra prayuddhānām prabhagnānām api punarāvartatām
na sveṣām vā pareṣām viśeṣaḥ samajāyata
29. In that situation, no distinction was discernible between one's own troops and the enemy's, whether they were fighting fiercely, breaking ranks, or even returning to the fray.
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये ।
अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥३०॥
30. tasmiṁstu tumule yuddhe vartamāne mahābhaye ,
ati sarvāṇyanīkāni pitā te'bhivyarocata.
30. tasmin tu tumule yuddhe vartamāne mahābhaye
| ati sarvāṇi anīkāni pitā te abhivyarocta
30. tu tasmin mahābhaye tumule yuddhe vartamāne
te pitā sarvāṇi anīkāni ati abhivyarocta
30. But as that tumultuous and greatly terrifying battle raged, your father shone brightly, surpassing all armies.