Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-10, chapter-6

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ ।
अकुर्वतां भोजकृपौ किं संजय वदस्व मे ॥१॥
1. dhṛtarāṣṭra uvāca ,
dvāradeśe tato drauṇimavasthitamavekṣya tau ,
akurvatāṁ bhojakṛpau kiṁ saṁjaya vadasva me.
1. dhṛtarāṣṭraḥ uvāca dvāradeśe tataḥ drauṇim avasthitam
avekṣya tau akurvatām bhojakṛpau kim saṃjaya vadasva me
1. saṃjaya me vadasva,
tataḥ dvāradeśe avasthitam drauṇim avekṣya,
tau bhojakṛpau kim akurvatām? dhṛtarāṣṭraḥ uvāca
1. Dhṛtarāṣṭra said: Saṃjaya, tell me, when Bhoja (Kṛtavarmā) and Kṛpa saw Droṇi (Aśvatthāmā) standing at the entrance to the camp, what did they do?
संजय उवाच ।
कृतवर्माणमामन्त्र्य कृपं च स महारथम् ।
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् ॥२॥
2. saṁjaya uvāca ,
kṛtavarmāṇamāmantrya kṛpaṁ ca sa mahāratham ,
drauṇirmanyuparītātmā śibiradvāramāsadat.
2. saṃjayaḥ uvāca kṛtavarmāṇam āmantrya kṛpam ca saḥ
mahāratham drauṇiḥ manyuparītātmā śibiradvāram āsadat
2. saṃjayaḥ uvācasaḥ manuparītātmā drauṇiḥ mahāratham
kṛtavarmāṇam ca kṛpam āmantrya śibiradvāram āsadat
2. Saṃjaya said: Droṇi (Aśvatthāmā), his soul (ātman) consumed by rage, approached the camp's entrance after addressing Kṛtavarmā, the great chariot warrior, and Kṛpa.
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् ।
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम् ॥३॥
3. tatra bhūtaṁ mahākāyaṁ candrārkasadṛśadyutim ,
so'paśyaddvāramāvṛtya tiṣṭhantaṁ lomaharṣaṇam.
3. tatra bhūtam mahākāyam candrārkasadṛśadyutim saḥ
apaśyat dvāram āvṛtya tiṣṭhantam lomaharṣaṇam
3. tatra saḥ dvāram āvṛtya tiṣṭhantam mahākāyam
candrārkasadṛśadyutim lomaharṣaṇam bhūtam apaśyat
3. There, he saw a colossal, terrifying being, whose radiance was like the moon and sun, standing and blocking the entrance.
वसानं चर्म वैयाघ्रं महारुधिरविस्रवम् ।
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् ॥४॥
4. vasānaṁ carma vaiyāghraṁ mahārudhiravisravam ,
kṛṣṇājinottarāsaṅgaṁ nāgayajñopavītinam.
4. vasānam carma vaiyāghram mahārudhiravisravam
kṛṣṇājinottarāsaṅgam nāgayajñopavītinam
4. (saḥ tad bhūtam apaśyat) vaiyāghram carma vasānam,
mahārudhiravisravam,
kṛṣṇājinottarāsaṅgam,
nāgayajñopavītinam (ca)
4. (He saw him) wearing a tiger skin, drenched with great streams of blood, and with a black antelope hide as his upper garment, and a snake serving as his sacred thread (yajñopavīta).
बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः ।
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ॥५॥
5. bāhubhiḥ svāyataiḥ pīnairnānāpraharaṇodyataiḥ ,
baddhāṅgadamahāsarpaṁ jvālāmālākulānanam.
5. bāhubhiḥ svāyataiḥ pīnaiḥ nānāpraharaṇodyataiḥ
baddhāṅgadamahāsarpaṃ jvālāmālākulānanam
5. bāhubhiḥ svāyataiḥ pīnaiḥ nānāpraharaṇodyataiḥ
baddhāṅgadamahāsarpaṃ jvālāmālākulānanam
5. [He possessed] long, stout arms, uplifted with various weapons; [he had] great serpents bound as armlets; and his face was covered with a garland of flames.
दंष्ट्राकरालवदनं व्यादितास्यं भयावहम् ।
नयनानां सहस्रैश्च विचित्रैरभिभूषितम् ॥६॥
6. daṁṣṭrākarālavadanaṁ vyāditāsyaṁ bhayāvaham ,
nayanānāṁ sahasraiśca vicitrairabhibhūṣitam.
6. daṃṣṭrākarālavadanam vyāditāsyam bhayāvaham
nayanānām sahasraiḥ ca vicitraiḥ abhibhūṣitam
6. daṃṣṭrākarālavadanam vyāditāsyam bhayāvaham
ca nayanānām vicitraiḥ sahasraiḥ abhibhūṣitam
6. [He had] a face made dreadful by tusks, with a wide-open mouth, and was terrifying; he was also adorned with thousands of variegated eyes.
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा ।
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः ॥७॥
7. naiva tasya vapuḥ śakyaṁ pravaktuṁ veṣa eva vā ,
sarvathā tu tadālakṣya sphuṭeyurapi parvatāḥ.
7. na eva tasya vapuḥ śakyam pravaktum veṣaḥ eva vā
sarvathā tu tat ālakṣya sphuṭeyuḥ api parvatāḥ
7. tasya vapuḥ veṣaḥ eva vā na eva pravaktum śakyam
tu sarvathā tat ālakṣya parvatāḥ api sphuṭeyuḥ
7. Indeed, it is not possible to fully describe his body or even his attire; but in any case, having seen that, even mountains would split apart.
तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः ।
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ॥८॥
8. tasyāsyānnāsikābhyāṁ ca śravaṇābhyāṁ ca sarvaśaḥ ,
tebhyaścākṣisahasrebhyaḥ prādurāsanmahārciṣaḥ.
8. tasya āsyāt nāsikābhyām ca śravaṇābhyām ca sarvaśaḥ
tebhyaḥ ca akṣisahasrebhyaḥ prādurāsan mahārciṣaḥ
8. tasya āsyāt ca nāsikābhyām ca śravaṇābhyām ca sarvaśaḥ
ca tebhyaḥ akṣisahasrebhyaḥ mahārciṣaḥ prādurāsan
8. From his mouth, and from his two nostrils, and from his two ears, everywhere; and from those thousands of eyes, great flames appeared.
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः ।
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः ॥९॥
9. tathā tejomarīcibhyaḥ śaṅkhacakragadādharāḥ ,
prādurāsanhṛṣīkeśāḥ śataśo'tha sahasraśaḥ.
9. tathā tejo-marīcibhyaḥ śaṅkha-cakra-gadā-dharāḥ
prādurāsan hṛṣīkeśāḥ śataśaḥ atha sahasraśaḥ
9. tathā tejo-marīcibhyaḥ śaṅkha-cakra-gadā-dharāḥ
hṛṣīkeśāḥ śataśaḥ atha sahasraśaḥ prādurāsan
9. Then, from rays of splendor, hundreds and thousands of Hṛṣīkeśas (Lord of the senses), bearing conches, discuses, and maces, appeared.
तदत्यद्भुतमालोक्य भूतं लोकभयंकरम् ।
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ॥१०॥
10. tadatyadbhutamālokya bhūtaṁ lokabhayaṁkaram ,
drauṇiravyathito divyairastravarṣairavākirat.
10. tat atyadbhutam ālokya bhūtam loka-bhayaṅkaram
drauṇiḥ avyathitaḥ divyaiḥ astra-varṣaiḥ avākirat
10. drauṇiḥ atyadbhutam loka-bhayaṅkaram tat bhūtam
ālokya avyathitaḥ divyaiḥ astra-varṣaiḥ avākirat
10. Having seen that extremely astonishing and world-terrifying being, Droṇi (Aśvatthāmā), undeterred, showered it with divine weapons.
द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत् ।
उदधेरिव वार्योघान्पावको वडवामुखः ॥११॥
11. drauṇimuktāñśarāṁstāṁstu tadbhūtaṁ mahadagrasat ,
udadheriva vāryoghānpāvako vaḍavāmukhaḥ.
11. drauṇi-muktān śarān tān tu tat bhūtam mahat agrasat
udadheḥ iva vāri-oghān pāvakaḥ vaḍavā-mukhaḥ
11. tu tat mahat bhūtam drauṇi-muktān tān śarān agrasat,
udadheḥ vāri-oghān vaḍavā-mukhaḥ pāvakaḥ iva
11. But that great being swallowed those arrows released by Droṇi, just as the submarine fire (vaḍavāmukha) consumes the floods of water from the ocean.
अश्वत्थामा तु संप्रेक्ष्य ताञ्शरौघान्निरर्थकान् ।
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ॥१२॥
12. aśvatthāmā tu saṁprekṣya tāñśaraughānnirarthakān ,
rathaśaktiṁ mumocāsmai dīptāmagniśikhāmiva.
12. aśvatthāmā tu samprekṣya tān śara-oghān nirarthakān
ratha-śaktim mumoca asmai dīptām agni-śikhām iva
12. tu aśvatthāmā tān nirarthakān śara-oghān samprekṣya,
asmai dīptām agni-śikhām iva ratha-śaktim mumoca
12. But Aśvatthāmā, having seen those floods of arrows rendered useless, released his chariot-weapon at it, like a blazing flame of fire.
सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत ।
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ॥१३॥
13. sā tadāhatya dīptāgrā rathaśaktiraśīryata ,
yugānte sūryamāhatya maholkeva divaścyutā.
13. sā tadā āhatya dīpta-agrā ratha-śaktiḥ aśīryata
yuga-ante sūryam āhatya mahā-ulkā iva divaḥ cyutā
13. sā dīpta-agrā ratha-śaktiḥ tadā āhatya aśīryata
yuga-ante sūryam āhatya divaḥ cyutā mahā-ulkā iva
13. The chariot-missile, with its blazing tip, shattered upon impact, much like a great meteor detached from the sky (div) after striking the sun at the end of a cosmic age (yuga).
अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम् ।
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् ॥१४॥
14. atha hematsaruṁ divyaṁ khaḍgamākāśavarcasam ,
kośātsamudbabarhāśu bilāddīptamivoragam.
14. atha hema-atsarum divyam khaḍgam ākāśa-varcasam
kośāt sam-ud-babarha āśu bilāt dīptam iva uragam
14. atha saḥ kośāt hema-atsarum divyam ākāśa-varcasam khaḍgam
āśu samudbabarha bilāt dīptam uragam iva (samudbabarha)
14. Then, he quickly drew from the sheath a divine sword, gold-hilted and shining like the sky, just as a blazing serpent emerges from its hole.
ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा ।
स तदासाद्य भूतं वै विलयं तूलवद्ययौ ॥१५॥
15. tataḥ khaḍgavaraṁ dhīmānbhūtāya prāhiṇottadā ,
sa tadāsādya bhūtaṁ vai vilayaṁ tūlavadyayau.
15. tataḥ khaḍga-varam dhīmān bhūtāya pra-āhiṇot tadā
saḥ tadā āsādya bhūtam vai vilayam tūla-vat yayau
15. tataḥ tadā dhīmān khaḍga-varam bhūtāya pra-āhiṇot
saḥ tadā bhūtam āsādya vai tūla-vat vilayam yayau
15. Then, the wise (dhīmān) one hurled the excellent sword at the creature. When it (the sword) reached the creature, the creature indeed dissolved like cotton.
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् ।
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ॥१६॥
16. tataḥ sa kupito drauṇirindraketunibhāṁ gadām ,
jvalantīṁ prāhiṇottasmai bhūtaṁ tāmapi cāgrasat.
16. tataḥ saḥ kupitaḥ drauṇiḥ indra-ketu-nibhām gadām
jvalantīm pra-āhiṇot tasmai bhūtam tām api ca agrasat
16. tataḥ saḥ kupitaḥ drauṇiḥ indra-ketu-nibhām jvalantīm
gadām tasmai pra-āhiṇot ca bhūtam tām api agrasat
16. Then, enraged, Droṇi (Drauṇi) hurled at it (the creature) a blazing mace resembling Indra's banner. But the creature swallowed even that.
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः ।
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ॥१७॥
17. tataḥ sarvāyudhābhāve vīkṣamāṇastatastataḥ ,
apaśyatkṛtamākāśamanākāśaṁ janārdanaiḥ.
17. tataḥ sarvāyudhābhāve vīkṣamāṇaḥ tatastataḥ
apaśyat kṛtam ākāśam anākāśam janārdanaiḥ
17. tataḥ sarvāyudhābhāve tatastataḥ vīkṣamāṇaḥ
janārdanaiḥ ākāśam anākāśam kṛtam apaśyat
17. Then, finding himself without any weapons, and looking everywhere, he saw the sky completely filled by the Janardanas, leaving no empty space.
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः ।
अब्रवीदभिसंतप्तः कृपवाक्यमनुस्मरन् ॥१८॥
18. tadadbhutatamaṁ dṛṣṭvā droṇaputro nirāyudhaḥ ,
abravīdabhisaṁtaptaḥ kṛpavākyamanusmaran.
18. tat adbhutatamam dṛṣṭvā droṇaputraḥ nirāyudhaḥ
abravīt abhisaṃtaptaḥ kṛpavākyam anusmaran
18. droṇaputraḥ nirāyudhaḥ abhisaṃtaptaḥ tat
adbhutatamam dṛṣṭvā kṛpavākyam anusmaran abravīt
18. Having witnessed that exceedingly astonishing sight, Drona's son (Aśvatthāman), now weaponless and deeply distressed, spoke, recalling the advice of Kṛpa.
ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः ।
स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ ॥१९॥
19. bruvatāmapriyaṁ pathyaṁ suhṛdāṁ na śṛṇoti yaḥ ,
sa śocatyāpadaṁ prāpya yathāhamativartya tau.
19. bruvatām apriyam pathyam suhṛdām na śṛṇoti yaḥ
saḥ śocati āpadam prāpya yathā aham ativartya tau
19. yaḥ suhṛdām bruvatām apriyam pathyam na śṛṇoti
saḥ āpadam prāpya śocati yathā aham tau ativartya
19. The one who does not heed the wholesome, even if unpleasant, counsel of friends, grieves after facing calamity, just as I am now, having disregarded the advice of those two.
शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति ।
स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते ॥२०॥
20. śāstradṛṣṭānavadhyānyaḥ samatītya jighāṁsati ,
sa pathaḥ pracyuto dharmyātkupathaṁ pratipadyate.
20. śāstradṛṣṭān anavadhyān yaḥ samatītya jighāṃsati
saḥ pathaḥ pracyutaḥ dharmyāt kupatham pratipadyate
20. yaḥ śāstradṛṣṭān anavadhyān samatītya jighāṃsati
saḥ dharmyāt pathaḥ pracyutaḥ kupatham pratipadyate
20. Whoever, disregarding those declared inviolable by the scriptures, seeks to kill them, that person deviates from the righteous (dharma) path and takes a wicked course.
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा ।
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ॥२१॥
21. gobrāhmaṇanṛpastrīṣu sakhyurmāturgurostathā ,
vṛddhabālajaḍāndheṣu suptabhītotthiteṣu ca.
21. go-brāhmaṇa-nṛpa-strīṣu sakhyuḥ mātuḥ guroḥ tathā
vṛddha-bāla-jaḍa-andheṣu supta-bhīta-utthiteṣu ca
21. go-brāhmaṇa-nṛpa-strīṣu sakhyuḥ mātuḥ guroḥ tathā
vṛddha-bāla-jaḍa-andheṣu supta-bhīta-utthiteṣu ca
21. (One should not wield weapons) against cows, Brahmins, kings, or women; against a friend, a mother, or a preceptor (guru); similarly, against the old, children, the foolish, or the blind; and against those who are asleep, frightened, or have just awakened.
मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत् ।
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ॥२२॥
22. mattonmattapramatteṣu na śastrāṇyupadhārayet ,
ityevaṁ gurubhiḥ pūrvamupadiṣṭaṁ nṛṇāṁ sadā.
22. matta-unmatta-pramatteṣu na śastrāṇi upadhārayet
iti evam gurubhiḥ pūrvam upadiṣṭam nṛṇām sadā
22. matta-unmatta-pramatteṣu na śastrāṇi upadhārayet
iti evam gurubhiḥ pūrvam sadā nṛṇām upadiṣṭam
22. ... nor against the intoxicated, the insane, or the heedless. This instruction was thus always given to people by preceptors (guru) in ancient times.
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् ।
अमार्गेणैवमारभ्य घोरामापदमागतः ॥२३॥
23. so'hamutkramya panthānaṁ śāstradṛṣṭaṁ sanātanam ,
amārgeṇaivamārabhya ghorāmāpadamāgataḥ.
23. saḥ aham utkramya panthānam śāstra-dṛṣṭam
sanātanam amārgeṇa eva ārabya ghorām āpadam āgataḥ
23. saḥ aham śāstra-dṛṣṭam sanātanam panthānam
utkramya amārgeṇa eva ārabya ghorām āpadam āgataḥ
23. So I, having transgressed the eternal path seen by the scriptures, and having commenced on a wrong path, have encountered a terrible calamity.
तां चापदं घोरतरां प्रवदन्ति मनीषिणः ।
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते ॥२४॥
24. tāṁ cāpadaṁ ghoratarāṁ pravadanti manīṣiṇaḥ ,
yadudyamya mahatkṛtyaṁ bhayādapi nivartate.
24. tām ca āpadam ghoratarām pravadanti manīṣiṇaḥ
yat udyamya mahat kṛtyam bhayāt api nivartate
24. ca manīṣiṇaḥ tām ghoratarām āpadam pravadanti
yat mahat kṛtyam udyamya bhayāt api nivartate
24. And wise ones declare that calamity even more terrible when, having undertaken a great task, one turns back from it out of fear.
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह ।
न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते ॥२५॥
25. aśakyaṁ caiva kaḥ kartuṁ śaktaḥ śaktibalādiha ,
na hi daivādgarīyo vai mānuṣaṁ karma kathyate.
25. aśakyam ca eva kaḥ kartum śaktaḥ śaktibalāt iha
na hi daivāt garīyaḥ vai mānuṣam karma kathyate
25. iha śaktibalāt aśakyam kartum kaḥ ca eva śaktaḥ? hi mānuṣam karma daivāt garīyaḥ vai na kathyate.
25. Who, by the power of strength, is able to accomplish what is impossible here? Indeed, human action (karma) is not considered greater than divine will.
मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति ।
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ॥२६॥
26. mānuṣaṁ kurvataḥ karma yadi daivānna sidhyati ,
sa pathaḥ pracyuto dharmyādvipadaṁ pratipadyate.
26. mānuṣam kurvataḥ karma yadi daivāt na sidhyati
saḥ pathaḥ pracyutaḥ dharmyāt vipadam pratipadyate
26. yadi mānuṣam karma kurvataḥ daivāt na sidhyati,
saḥ dharmyāt pathaḥ pracyutaḥ vipadam pratipadyate.
26. If a person performing human action (karma) does not succeed due to divine will, then, having deviated from the path of his intrinsic nature (dharma), he encounters misfortune.
प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः ।
यदारभ्य क्रियां कांचिद्भयादिह निवर्तते ॥२७॥
27. pratighātaṁ hyavijñātaṁ pravadanti manīṣiṇaḥ ,
yadārabhya kriyāṁ kāṁcidbhayādiha nivartate.
27. pratighātam hi avijñātam pravadanti manīṣiṇaḥ
yadā ārabhya kriyām kām cit bhayāt iha nivartate
27. hi manīṣiṇaḥ avijñātam pratighātam pravadanti yadā iha bhayāt kām cit kriyām ārabhya nivartate.
27. Indeed, the wise (manīṣiṇaḥ) call it an unknown obstruction when someone, having begun a certain action, withdraws from it here out of fear.
तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम् ।
न हि द्रोणसुतः संख्ये निवर्तेत कथंचन ॥२८॥
28. tadidaṁ duṣpraṇītena bhayaṁ māṁ samupasthitam ,
na hi droṇasutaḥ saṁkhye nivarteta kathaṁcana.
28. tat idam duṣpraṇītena bhayam mām samupasthitam
na hi droṇasutaḥ saṅkhye nivarteta kathaṃcana
28. tat idam bhayam duṣpraṇītena mām samupasthitam.
hi droṇasutaḥ saṅkhye kathaṃcana na nivarteta.
28. This very fear has arisen in me due to ill-conceived action. For Drona's son would certainly never retreat from battle.
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् ।
न चैतदभिजानामि चिन्तयन्नपि सर्वथा ॥२९॥
29. idaṁ ca sumahadbhūtaṁ daivadaṇḍamivodyatam ,
na caitadabhijānāmi cintayannapi sarvathā.
29. idam ca sumahat bhūtam daivadaṇḍam iva udyatam
na ca etat abhijānāmi cintayan api sarvathā
29. And this extremely great occurrence, raised up like a divine rod of punishment, I do not understand at all, even after contemplating it in every way.
ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिः ।
तस्याः फलमिदं घोरं प्रतिघाताय दृश्यते ॥३०॥
30. dhruvaṁ yeyamadharme me pravṛttā kaluṣā matiḥ ,
tasyāḥ phalamidaṁ ghoraṁ pratighātāya dṛśyate.
30. dhruvam yā iyam adharme me pravṛttā kaluṣā matiḥ
tasyāḥ phalam idam ghoram pratighātāya dṛśyate
30. Certainly, this impure mind (mati) of mine, which has been inclined towards unrighteousness (adharma), its dreadful consequence is seen as a retribution.
तदिदं दैवविहितं मम संख्ये निवर्तनम् ।
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथंचन ॥३१॥
31. tadidaṁ daivavihitaṁ mama saṁkhye nivartanam ,
nānyatra daivādudyantumiha śakyaṁ kathaṁcana.
31. tat idam daivavihitam mama saṃkhye nivartanam na
anyatra daivāt udyantum iha śakyam kathaṃcana
31. This withdrawal of mine from battle is certainly ordained by divine will. It is not possible for it to arise here in any other way than by divine decree.
सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम् ।
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति ॥३२॥
32. so'hamadya mahādevaṁ prapadye śaraṇaṁ prabhum ,
daivadaṇḍamimaṁ ghoraṁ sa hi me nāśayiṣyati.
32. saḥ aham adya mahādevam prapadye śaraṇam prabhum
daivadaṇḍam imam ghoram saḥ hi me nāśayiṣyati
32. Therefore, I today take refuge in the great god (Mahādeva), the Lord. Indeed, he will destroy this dreadful divine punishment for me.
कपर्दिनं प्रपद्याथ देवदेवमुमापतिम् ।
कपालमालिनं रुद्रं भगनेत्रहरं हरम् ॥३३॥
33. kapardinaṁ prapadyātha devadevamumāpatim ,
kapālamālinaṁ rudraṁ bhaganetraharaṁ haram.
33. kapardinam prapadya atha devadevam umāpatim
kapālamālinam rudram bhaganetraharam haram
33. atha haram devadevam umāpatim kapardinam
kapālamālinam rudram bhaganetraharam prapadya
33. Then, I approach Hara (hara), the husband of Umā (umāpati), the God of gods (devadeva), who wears matted hair (kapardin), who is adorned with a garland of skulls (kapālamālin), who is Rudra, and who destroyed Bhaga's eye.
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च ।
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ॥३४॥
34. sa hi devo'tyagāddevāṁstapasā vikrameṇa ca ,
tasmāccharaṇamabhyeṣye giriśaṁ śūlapāṇinam.
34. saḥ hi devaḥ atyagāt devān tapasā vikrameṇa ca
tasmāt śaraṇam abhyeṣye giriśam śūlapāṇinam
34. hi saḥ devaḥ tapasā ca vikrameṇa devān atyagāt
tasmāt śaraṇam abhyeṣye giriśam śūlapāṇinam
34. Indeed, that god surpassed the other deities through his asceticism (tapas) and valor. Therefore, I shall seek refuge in Girisha (giriśa), the trident-bearer.