Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-203

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
नारद उवाच ।
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः ।
जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ॥१॥
1. nārada uvāca ,
tato devarṣayaḥ sarve siddhāśca paramarṣayaḥ ,
jagmustadā parāmārtiṁ dṛṣṭvā tatkadanaṁ mahat.
1. nārada uvāca tataḥ devarṣayaḥ sarve siddhāḥ ca paramarṣayaḥ
jagmuḥ tadā parām ārtim dṛṣṭvā tat kadanam mahat
1. Narada said: Then all the divine sages, the Siddhas, and the great sages experienced supreme distress when they saw that great destruction.
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः ।
पितामहस्य भवनं जगतः कृपया तदा ॥२॥
2. te'bhijagmurjitakrodhā jitātmāno jitendriyāḥ ,
pitāmahasya bhavanaṁ jagataḥ kṛpayā tadā.
2. te abhijagmuḥ jitakrodhāḥ jitātmānaḥ jitendriyāḥ
pitāmahasya bhavanam jagataḥ kṛpayā tadā
2. Then, having conquered their anger, with self-control (ātman), and having subdued their senses, they approached the abode of the Grandsire [Brahma] out of compassion for the world.
ततो ददृशुरासीनं सह देवैः पितामहम् ।
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ॥३॥
3. tato dadṛśurāsīnaṁ saha devaiḥ pitāmaham ,
siddhairbrahmarṣibhiścaiva samantātparivāritam.
3. tato dadṛśuḥ āsīnam saha devaiḥ pitāmaham siddhaiḥ
brahmarṣibhiḥ ca eva samantāt parivāritam
3. Then they saw the Grandfather (Brahmā) seated, surrounded on all sides by gods, Siddhas, and Brahmarshis.
तत्र देवो महादेवस्तत्राग्निर्वायुना सह ।
चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ॥४॥
4. tatra devo mahādevastatrāgnirvāyunā saha ,
candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ.
4. tatra devaḥ mahādevaḥ tatra agniḥ vāyunā saha
candrādityau ca dharmaḥ ca parameṣṭhī tathā budhaḥ
4. There was the god Mahādeva (Śiva), and there was Agni with Vāyu. Also present were Chandra and Āditya, as well as Dharma (natural law), Parameṣṭhī (Brahmā), and Budha.
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः ।
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ।
ऋषयः सर्व एवैते पितामहमुपासते ॥५॥
5. vaikhānasā vālakhilyā vānaprasthā marīcipāḥ ,
ajāścaivāvimūḍhāśca tejogarbhāstapasvinaḥ ,
ṛṣayaḥ sarva evaite pitāmahamupāsate.
5. vaikhānasāḥ vālakhilyāḥ vānaprasthāḥ
marīcipāḥ ajāḥ ca eva avimūḍhāḥ
ca tejogarbhāḥ tapasvinaḥ ṛṣayaḥ
sarve eva ete pitāmaham upāsate
5. The Vaikhānasa ascetics, the Vālakhilyas, the Vānaprastha hermits, the Marīcipas (those who subsist on sunbeams), as well as the unborn, the undeluded, those whose essence is splendor, and other ascetics (tapasvinah) - all these sages (ṛṣayah) worship the Grandfather (Brahmā).
ततोऽभिगम्य सहिताः सर्व एव महर्षयः ।
सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ॥६॥
6. tato'bhigamya sahitāḥ sarva eva maharṣayaḥ ,
sundopasundayoḥ karma sarvameva śaśaṁsire.
6. tataḥ abhigamya sahitāḥ sarve eva maharṣayaḥ
sundopasundayoḥ karma sarvam eva śaśaṃsire
6. Then, all the great sages (maharṣayah) together approached (Brahmā) and narrated all the deeds of Sunda and Upasunda.
यथाकृतं यथा चैव कृतं येन क्रमेण च ।
न्यवेदयंस्ततः सर्वमखिलेन पितामहे ॥७॥
7. yathākṛtaṁ yathā caiva kṛtaṁ yena krameṇa ca ,
nyavedayaṁstataḥ sarvamakhilena pitāmahe.
7. yathākṛtam yathā ca eva kṛtam yena krameṇa
ca nyavedayan tataḥ sarvam akhilena pitāmahe
7. Then, they reported everything completely to Brahmā (pitāmaha), exactly as it had been done and in what sequence.
ततो देवगणाः सर्वे ते चैव परमर्षयः ।
तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ॥८॥
8. tato devagaṇāḥ sarve te caiva paramarṣayaḥ ,
tamevārthaṁ puraskṛtya pitāmahamacodayan.
8. tataḥ devagaṇāḥ sarve te ca eva paramarṣayaḥ
tam eva artham puraskṛtya pitāmaham acodayan
8. Then, all the hosts of gods and those great sages, keeping that very matter (artha) as their focus, urged Brahmā (pitāmaha).
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा ।
मुहूर्तमिव संचिन्त्य कर्तव्यस्य विनिश्चयम् ॥९॥
9. tataḥ pitāmahaḥ śrutvā sarveṣāṁ tadvacastadā ,
muhūrtamiva saṁcintya kartavyasya viniścayam.
9. tataḥ pitāmahaḥ śrutvā sarveṣām tat vacas tadā
muhūrtam iva saṃcintya kartavyasya viniścayam
9. Then, Brahmā (pitāmaha), having heard those words from everyone at that time, reflected for a moment, making a firm decision (viniścayam) about what was to be done.
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् ।
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ।
सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ॥१०॥
10. tayorvadhaṁ samuddiśya viśvakarmāṇamāhvayat ,
dṛṣṭvā ca viśvakarmāṇaṁ vyādideśa pitāmahaḥ ,
sṛjyatāṁ prārthanīyeha pramadeti mahātapāḥ.
10. tayoḥ vadham samudiśya viśvakarmāṇam
āhvayat dṛṣṭvā ca viśvakarmāṇam
vyādideśa pitāmahaḥ sṛjyatām
prārthanīyā iha pramada iti mahātapaḥ
10. With the intention of their destruction, Brahmā (pitāmaha) summoned Viśvakarmā. Upon seeing Viśvakarmā, Brahmā, who possessed great asceticism (tapas), instructed: 'Let a desirable charming woman (pramadā) be created here.'
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च ।
निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः ॥११॥
11. pitāmahaṁ namaskṛtya tadvākyamabhinandya ca ,
nirmame yoṣitaṁ divyāṁ cintayitvā prayatnataḥ.
11. pitāmahaṃ namaskṛtya tat vākyam abhinandya ca
nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ
11. Having paid obeisance to the grandfather (Brahmā) and having approved of his words, he meticulously created a divine woman after deep contemplation.
त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम् ।
समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः ॥१२॥
12. triṣu lokeṣu yatkiṁcidbhūtaṁ sthāvarajaṅgamam ,
samānayaddarśanīyaṁ tattadyatnāttatastataḥ.
12. triṣu lokeṣu yat kiṃcit bhūtaṃ sthāvarajaṅgamam
samānayat darśanīyaṃ tat tat yatnāt tatas tataḥ
12. He carefully gathered all that was beautiful, moving or unmoving, from various places in the three worlds, collecting each exquisite detail.
कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् ।
तां रत्नसंघातमयीमसृजद्देवरूपिणीम् ॥१३॥
13. koṭiśaścāpi ratnāni tasyā gātre nyaveśayat ,
tāṁ ratnasaṁghātamayīmasṛjaddevarūpiṇīm.
13. koṭiśaḥ ca api ratnāni tasyāḥ gātre nyaveśayat
tām ratnasaṃghātamayīm asṛjat devarūpiṇīm
13. And he embedded millions of jewels into her body. He created her, fashioned from an accumulation of gems, possessing the beautiful form of a goddess.
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा ।
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥१४॥
14. sā prayatnena mahatā nirmitā viśvakarmaṇā ,
triṣu lokeṣu nārīṇāṁ rūpeṇāpratimābhavat.
14. sā prayatnena mahatā nirmitā viśvakarmaṇā
triṣu lokeṣu nārīṇām rūpeṇa apratimā abhavat
14. Fashioned with great effort by Viśvakarmā, she became unequalled in beauty among women in all three worlds.
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा ।
न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥१५॥
15. na tasyāḥ sūkṣmamapyasti yadgātre rūpasaṁpadā ,
na yuktaṁ yatra vā dṛṣṭirna sajjati nirīkṣatām.
15. na tasyāḥ sūkṣmam api asti yat gātre rūpasaṃpadā
na yuktam yatra vā dṛṣṭiḥ na sajjati nirīkṣatām
15. There is not even a subtle flaw in her body, which is entirely endowed with the perfection of beauty. Indeed, there is no part upon which the gaze of an observer would not become fixed.
सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती ।
जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥१६॥
16. sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī ,
jahāra sarvabhūtānāṁ cakṣūṁṣi ca manāṁsi ca.
16. sā vigrahavatī iva śrīḥ kāntarūpā vapuṣmatī
jahāra sarvabhūtānām cakṣūṃṣi ca manāṃsi ca
16. She was like the goddess Śrī (śrī) personified, possessing a charming form and an exquisite body. She captivated the eyes and minds of all beings.
तिलं तिलं समानीय रत्नानां यद्विनिर्मिता ।
तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ॥१७॥
17. tilaṁ tilaṁ samānīya ratnānāṁ yadvinirmitā ,
tilottametyatastasyā nāma cakre pitāmahaḥ.
17. tilam tilam samānīya ratnānām yat vinirmitā
tilottamā iti ataḥ tasyāḥ nāma cakre pitāmahaḥ
17. Since she was created by collecting every particle (tilam tilam) of jewels, the Grandfather (Brahmā) therefore named her Tilottamā.
पितामह उवाच ।
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे ।
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥१८॥
18. pitāmaha uvāca ,
gaccha sundopasundābhyāmasurābhyāṁ tilottame ,
prārthanīyena rūpeṇa kuru bhadre pralobhanam.
18. pitāmahaḥ uvāca gaccha sundopasundābhyām asurābhyām
tilottame prārthanīyena rūpeṇa kuru bhadre pralobhanam
18. The Grandfather (Brahmā) said: 'O Tilottamā, O auspicious one, go to the two asuras, Sunda and Upasunda, and entice them with a form that inspires desire.'
त्वत्कृते दर्शनादेव रूपसंपत्कृतेन वै ।
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥१९॥
19. tvatkṛte darśanādeva rūpasaṁpatkṛtena vai ,
virodhaḥ syādyathā tābhyāmanyonyena tathā kuru.
19. tvat-kṛte darśanāt eva rūpa-sampat-kṛtena vai |
virodhaḥ syāt yathā tābhyām anyonyena tathā kuru
19. Therefore, arrange it so that a conflict arises between them, specifically due to you and merely from seeing her, caused by her exceptional beauty.
नारद उवाच ।
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् ।
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥२०॥
20. nārada uvāca ,
sā tatheti pratijñāya namaskṛtya pitāmaham ,
cakāra maṇḍalaṁ tatra vibudhānāṁ pradakṣiṇam.
20. nāradaḥ uvāca | sā tathā iti pratijñāya namaskṛtya
pitāmahaṃ | cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam
20. Nārada said: She, having agreed with 'so be it' and having offered salutations to the grandfather (Brahmā), then performed a circumambulation around the assembly of gods there.
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः ।
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥२१॥
21. prāṅmukho bhagavānāste dakṣiṇena maheśvaraḥ ,
devāścaivottareṇāsansarvatastvṛṣayo'bhavan.
21. prāṅmukhaḥ bhagavān āste dakṣiṇena maheśvaraḥ |
devāḥ ca eva uttarena āsan sarvataḥ tu ṛṣayaḥ abhavan
21. The revered one (Brahmā) sat facing east, Maheśvara (Śiva) sat to the south, and the gods were positioned to the north, while the sages (ṛṣis) were situated all around.
कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् ।
इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ॥२२॥
22. kurvantyā tu tayā tatra maṇḍalaṁ tatpradakṣiṇam ,
indraḥ sthāṇuśca bhagavāndhairyeṇa pratyavasthitau.
22. kurvatyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam |
indraḥ sthāṇuḥ ca bhagavān dhairyena pratyavasthitau
22. But as she was performing that circumambulation there, Indra and the revered Sthāṇu (Śiva) remained steadfast, embodying patience.
द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा ।
अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ॥२३॥
23. draṣṭukāmasya cātyarthaṁ gatāyāḥ pārśvatastadā ,
anyadañcitapakṣmāntaṁ dakṣiṇaṁ niḥsṛtaṁ mukham.
23. draṣṭukāmasya ca atyartham gatāyāḥ pārśvataḥ tadā
anyat añcitapakṣmāntam dakṣiṇam niḥsṛtam mukham
23. And then, as she, whom he deeply desired to see, went to his side, another right face emerged, whose eyelashes were beautifully curved.
पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् ।
गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥२४॥
24. pṛṣṭhataḥ parivartantyāḥ paścimaṁ niḥsṛtaṁ mukham ,
gatāyāścottaraṁ pārśvamuttaraṁ niḥsṛtaṁ mukham.
24. pṛṣṭhataḥ parivartantyāḥ paścimam niḥsṛtam mukham
gatāyāḥ ca uttaram pārśvam uttaram niḥsṛtam mukham
24. When she turned behind him, a western face emerged; and when she went to his northern side, a northern face emerged.
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः ।
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥२५॥
25. mahendrasyāpi netrāṇāṁ pārśvataḥ pṛṣṭhato'grataḥ ,
raktāntānāṁ viśālānāṁ sahasraṁ sarvato'bhavat.
25. mahendrasya api netrāṇām pārśvataḥ pṛṣṭhataḥ agrataḥ
raktāntānām viśālānām sahasram sarvataḥ abhavat
25. Even a thousand large, red-cornered eyes, like those of Mahendra (Indra), came into being on all sides – from his sides, from behind, and from the front.
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा ।
तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥२६॥
26. evaṁ caturmukhaḥ sthāṇurmahādevo'bhavatpurā ,
tathā sahasranetraśca babhūva balasūdanaḥ.
26. evam caturmukhaḥ sthāṇuḥ mahādevaḥ abhavat purā
tathā sahasranetraḥ ca babhūva balasūdanaḥ
26. Thus, in ancient times, Sthāṇu (Śiva) became the four-faced Mahādeva; and similarly, Balasūdana (Indra) became thousand-eyed.
तथा देवनिकायानामृषीणां चैव सर्वशः ।
मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ॥२७॥
27. tathā devanikāyānāmṛṣīṇāṁ caiva sarvaśaḥ ,
mukhānyabhipravartante yena yāti tilottamā.
27. tathā devanikāyānām ṛṣīṇām ca eva sarvaśaḥ
mukhāni abhipravartante yena yāti tilottamā
27. Similarly, the faces of all the hosts of gods and sages turned in every direction towards the path where Tilottamā was going.
तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् ।
सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥२८॥
28. tasyā gātre nipatitā teṣāṁ dṛṣṭirmahātmanām ,
sarveṣāmeva bhūyiṣṭhamṛte devaṁ pitāmaham.
28. tasyāḥ gātre nipatitā teṣām dṛṣṭiḥ mahātmanām
sarveṣām eva bhūyiṣṭham ṛte devam pitāmaham
28. The gaze of those great souls (mahātmanām) fell upon her body, indeed from almost all of them, with the exception of the grandfather god (pitāmaha), Brahmā.
गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः ।
कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा ॥२९॥
29. gacchantyāstu tadā devāḥ sarve ca paramarṣayaḥ ,
kṛtamityeva tatkāryaṁ menire rūpasaṁpadā.
29. gacchantyāḥ tu tadā devāḥ sarve ca paramarṣayaḥ
kṛtam iti eva tat kāryam menire rūpasaṃpadā
29. Then, as she was leaving, all the gods and great sages considered that task accomplished by the perfection of her beauty.
तिलोत्तमायां तु तदा गतायां लोकभावनः ।
सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥३०॥
30. tilottamāyāṁ tu tadā gatāyāṁ lokabhāvanaḥ ,
sarvānvisarjayāmāsa devānṛṣigaṇāṁśca tān.
30. tilottamāyām tu tadā gatāyām lokabhāvanaḥ
sarvān visarjayāmāsa devān ṛṣigaṇān ca tān
30. But then, after Tilottamā had departed, the creator of the worlds (lokabhāvana), Brahmā, dismissed all those gods and groups of sages.