महाभारतः
mahābhārataḥ
-
book-8, chapter-40
संजय उवाच ।
भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम् ।
वैकर्तनः स्वयं रुद्ध्वा वारयामास सायकैः ॥१॥
भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम् ।
वैकर्तनः स्वयं रुद्ध्वा वारयामास सायकैः ॥१॥
1. saṁjaya uvāca ,
bhīmasenaṁ sapāñcālyaṁ cedikekayasaṁvṛtam ,
vaikartanaḥ svayaṁ ruddhvā vārayāmāsa sāyakaiḥ.
bhīmasenaṁ sapāñcālyaṁ cedikekayasaṁvṛtam ,
vaikartanaḥ svayaṁ ruddhvā vārayāmāsa sāyakaiḥ.
1.
sañjaya uvāca bhīmasenam sapāñcālyam cedikekayasaṃvṛtam
vaikartanaḥ svayam ruddhvā vārayāmāsa sāyakaiḥ
vaikartanaḥ svayam ruddhvā vārayāmāsa sāyakaiḥ
1.
sañjaya uvāca vaikartanaḥ svayam sapāñcālyam
cedikekayasaṃvṛtam bhīmasenam ruddhvā sāyakaiḥ vārayāmāsa
cedikekayasaṃvṛtam bhīmasenam ruddhvā sāyakaiḥ vārayāmāsa
1.
Sañjaya said: Karṇa (Vaikartana) himself confronted and restrained Bhīmasena, who was accompanied by the Pāñcālas and surrounded by the Cedis and Kekayas, holding him back with his arrows.
ततस्तु चेदिकारूषान्सृञ्जयांश्च महारथान् ।
कर्णो जघान संक्रुद्धो भीमसेनस्य पश्यतः ॥२॥
कर्णो जघान संक्रुद्धो भीमसेनस्य पश्यतः ॥२॥
2. tatastu cedikārūṣānsṛñjayāṁśca mahārathān ,
karṇo jaghāna saṁkruddho bhīmasenasya paśyataḥ.
karṇo jaghāna saṁkruddho bhīmasenasya paśyataḥ.
2.
tataḥ tu cedikārūṣān sṛñjayān ca mahārathān
karṇaḥ jaghāna saṃkruddhaḥ bhīmasenasya paśyataḥ
karṇaḥ jaghāna saṃkruddhaḥ bhīmasenasya paśyataḥ
2.
tataḥ tu saṃkruddhaḥ karṇaḥ bhīmasenasya paśyataḥ
cedikārūṣān sṛñjayān ca mahārathān jaghāna
cedikārūṣān sṛñjayān ca mahārathān jaghāna
2.
Then, enraged, Karṇa killed the great charioteers, namely the Cedis, Kārūṣas, and Sṛñjayas, even as Bhīmasena watched.
भीमसेनस्ततः कर्णं विहाय रथसत्तमम् ।
प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् ॥३॥
प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् ॥३॥
3. bhīmasenastataḥ karṇaṁ vihāya rathasattamam ,
prayayau kauravaṁ sainyaṁ kakṣamagniriva jvalan.
prayayau kauravaṁ sainyaṁ kakṣamagniriva jvalan.
3.
bhīmasenaḥ tataḥ karṇam vihāya rathasattamam
prāyayau kauravam sainyam kakṣam agniḥ iva jvalan
prāyayau kauravam sainyam kakṣam agniḥ iva jvalan
3.
tataḥ bhīmasenaḥ rathasattamam karṇam vihāya
agniḥ kakṣam iva jvalan kauravam sainyam prāyayau
agniḥ kakṣam iva jvalan kauravam sainyam prāyayau
3.
Then Bhīmasena, abandoning Karṇa, that best of charioteers, proceeded towards the Kuru army, blazing like a fire consuming dry grass.
सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा ।
सृञ्जयांश्च महेष्वासान्निजघान सहस्रशः ॥४॥
सृञ्जयांश्च महेष्वासान्निजघान सहस्रशः ॥४॥
4. sūtaputro'pi samare pāñcālānkekayāṁstathā ,
sṛñjayāṁśca maheṣvāsānnijaghāna sahasraśaḥ.
sṛñjayāṁśca maheṣvāsānnijaghāna sahasraśaḥ.
4.
sūtaputraḥ api samare pāñcālān kekayān tathā
sṛñjayān ca maheṣvāsān nijaghāna sahasraśaḥ
sṛñjayān ca maheṣvāsān nijaghāna sahasraśaḥ
4.
api sūtaputraḥ samare pāñcālān kekayān tathā
sṛñjayān ca maheṣvāsān sahasraśaḥ nijaghāna
sṛñjayān ca maheṣvāsān sahasraśaḥ nijaghāna
4.
And Sūtaputra (Karṇa) in battle slew thousands of the Pañcālas, Kekayas, and Sṛñjayas, who were mighty archers.
संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः ।
पाञ्चालेषु तथा कर्णः क्षयं चक्रूर्महारथाः ॥५॥
पाञ्चालेषु तथा कर्णः क्षयं चक्रूर्महारथाः ॥५॥
5. saṁśaptakeṣu pārthaśca kauraveṣu vṛkodaraḥ ,
pāñcāleṣu tathā karṇaḥ kṣayaṁ cakrūrmahārathāḥ.
pāñcāleṣu tathā karṇaḥ kṣayaṁ cakrūrmahārathāḥ.
5.
saṃśaptakeṣu pārthaḥ ca kauraveṣu vṛkodaraḥ
pāñcāleṣu tathā karṇaḥ kṣayam cakruḥ mahārathāḥ
pāñcāleṣu tathā karṇaḥ kṣayam cakruḥ mahārathāḥ
5.
mahārathāḥ pārthaḥ ca saṃśaptakeṣu vṛkodaraḥ
kauraveṣu tathā karṇaḥ pāñcāleṣu kṣayam cakruḥ
kauraveṣu tathā karṇaḥ pāñcāleṣu kṣayam cakruḥ
5.
And Pārtha (Arjuna) among the Saṃśaptakas, Vṛkodara (Bhīma) among the Kauravas, and Karṇa among the Pañcālas - these great charioteers wreaked havoc.
ते क्षत्रिया दह्यमानास्त्रिभिस्तैः पावकोपमैः ।
जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव ॥६॥
जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव ॥६॥
6. te kṣatriyā dahyamānāstribhistaiḥ pāvakopamaiḥ ,
jagmurvināśaṁ samare rājandurmantrite tava.
jagmurvināśaṁ samare rājandurmantrite tava.
6.
te kṣatriyāḥ dahyamānāḥ tribhiḥ taiḥ pāvakopamaiḥ
jagmuḥ vināśam samare rājan durmantrite tava
jagmuḥ vināśam samare rājan durmantrite tava
6.
rājan tava durmantrite te pāvakopamaiḥ tribhiḥ
dahyamānāḥ kṣatriyāḥ samare vināśam jagmuḥ
dahyamānāḥ kṣatriyāḥ samare vināśam jagmuḥ
6.
O King, those Kṣatriya warriors, consumed by those three who were like fire, met their demise in battle because of your poor counsel.
ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः ।
विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः ॥७॥
विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः ॥७॥
7. tato duryodhanaḥ kruddho nakulaṁ navabhiḥ śaraiḥ ,
vivyādha bharataśreṣṭha caturaścāsya vājinaḥ.
vivyādha bharataśreṣṭha caturaścāsya vājinaḥ.
7.
tataḥ duryodhanaḥ kruddhaḥ nakulam navabhiḥ śaraiḥ
vivyādha bharataśreṣṭha caturaḥ ca asya vājinaḥ
vivyādha bharataśreṣṭha caturaḥ ca asya vājinaḥ
7.
bharataśreṣṭha tataḥ kruddhaḥ duryodhanaḥ navabhiḥ
śaraiḥ nakulam asya ca caturaḥ vājinaḥ vivyādha
śaraiḥ nakulam asya ca caturaḥ vājinaḥ vivyādha
7.
Then, O best of the Bharatas, enraged Duryodhana pierced Nakula with nine arrows, and also (pierced) four of his horses.
ततः पुनरमेयात्मा तव पुत्रो जनाधिपः ।
क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् ॥८॥
क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् ॥८॥
8. tataḥ punarameyātmā tava putro janādhipaḥ ,
kṣureṇa sahadevasya dhvajaṁ ciccheda kāñcanam.
kṣureṇa sahadevasya dhvajaṁ ciccheda kāñcanam.
8.
tataḥ punaḥ ameyātmā tava putraḥ janādhipaḥ
kṣureṇa sahadevasya dhvajam ciccheda kāñcanam
kṣureṇa sahadevasya dhvajam ciccheda kāñcanam
8.
janādhipa tataḥ punaḥ tava putraḥ ameyātmā
kṣureṇa sahadevasya kāñcanam dhvajam ciccheda
kṣureṇa sahadevasya kāñcanam dhvajam ciccheda
8.
Then again, O lord of people, your son, the one of immeasurable spirit (ātman), cut Sahadeva's golden banner with a razor-sharp (arrow).
नकुलस्तु ततः क्रुद्धस्तव पुत्रं त्रिसप्तभिः ।
जघान समरे राजन्सहदेवश्च पञ्चभिः ॥९॥
जघान समरे राजन्सहदेवश्च पञ्चभिः ॥९॥
9. nakulastu tataḥ kruddhastava putraṁ trisaptabhiḥ ,
jaghāna samare rājansahadevaśca pañcabhiḥ.
jaghāna samare rājansahadevaśca pañcabhiḥ.
9.
nakulaḥ tu tataḥ kruddhaḥ tava putram trisaptabhiḥ
jaghāna samare rājan sahadevaḥ ca pañcabhiḥ
jaghāna samare rājan sahadevaḥ ca pañcabhiḥ
9.
rājan tu tataḥ kruddhaḥ nakulaḥ trisaptabhiḥ tava
putram samare jaghāna ca sahadevaḥ pañcabhiḥ
putram samare jaghāna ca sahadevaḥ pañcabhiḥ
9.
But then, O King, enraged Nakula struck your son in battle with twenty-one (arrows), and Sahadeva (struck him) with five.
तावुभौ भरतश्रेष्ठौ श्रेष्ठौ सर्वधनुष्मताम् ।
विव्याधोरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः ॥१०॥
विव्याधोरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः ॥१०॥
10. tāvubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām ,
vivyādhorasi saṁkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ.
vivyādhorasi saṁkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ.
10.
tau ubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām
vivyādha urasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ
vivyādha urasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ
10.
saṃkruddhaḥ tām ubhau bharataśreṣṭhau sarvadhanuṣmatām
śreṣṭhau urasi pañcabhiḥ pañcabhiḥ śaraiḥ vivyādha
śreṣṭhau urasi pañcabhiḥ pañcabhiḥ śaraiḥ vivyādha
10.
That enraged warrior pierced both of them – the best among the Bharatas and the best of all archers – in the chest with five arrows each.
ततोऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत ।
यमयोः प्रहसन्राजन्विव्याधैव च सप्तभिः ॥११॥
यमयोः प्रहसन्राजन्विव्याधैव च सप्तभिः ॥११॥
11. tato'parābhyāṁ bhallābhyāṁ dhanuṣī samakṛntata ,
yamayoḥ prahasanrājanvivyādhaiva ca saptabhiḥ.
yamayoḥ prahasanrājanvivyādhaiva ca saptabhiḥ.
11.
tataḥ aparābhyām bhallābhyām dhanuṣī samakṛntata
yamayoḥ prahasan rājan vivyādha eva ca saptabhiḥ
yamayoḥ prahasan rājan vivyādha eva ca saptabhiḥ
11.
tataḥ rājan aparābhyām bhallābhyām yamayoḥ dhanuṣī
samakṛntata ca prahasan eva saptabhiḥ vivyādha
samakṛntata ca prahasan eva saptabhiḥ vivyādha
11.
Then, O King, with two other broad-headed arrows, he cut the two bows of the twins. Laughing, he then pierced them with seven more arrows.
तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे ।
प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ॥१२॥
प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ॥१२॥
12. tāvanye dhanuṣī śreṣṭhe śakracāpanibhe śubhe ,
pragṛhya rejatuḥ śūrau devaputrasamau yudhi.
pragṛhya rejatuḥ śūrau devaputrasamau yudhi.
12.
tau anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe
pragṛhya rejatuḥ śūrau devaputrasamau yudhi
pragṛhya rejatuḥ śūrau devaputrasamau yudhi
12.
tau śūrau devaputrasamau yudhi anye śreṣṭhe
śubhe śakracāpanibhe dhanuṣī pragṛhya rejatuḥ
śubhe śakracāpanibhe dhanuṣī pragṛhya rejatuḥ
12.
Taking up two other excellent and beautiful bows, which resembled the rainbow, those two brave warriors, looking like sons of gods, shone brightly in battle.
ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं नृप ।
शरैर्ववर्षतुर्घोरैर्महामेघौ यथाचलम् ॥१३॥
शरैर्ववर्षतुर्घोरैर्महामेघौ यथाचलम् ॥१३॥
13. tatastau rabhasau yuddhe bhrātarau bhrātaraṁ nṛpa ,
śarairvavarṣaturghorairmahāmeghau yathācalam.
śarairvavarṣaturghorairmahāmeghau yathācalam.
13.
tataḥ tau rabhasau yuddhe bhrātarau bhrātaram nṛpa
śaraiḥ vavarṣatuḥ ghoraiḥ mahāmeghau yathā acalam
śaraiḥ vavarṣatuḥ ghoraiḥ mahāmeghau yathā acalam
13.
tataḥ nṛpa yuddhe tau rabhasau bhrātarau ghoraiḥ
śaraiḥ bhrātaram vavarṣatuḥ yathā mahāmeghau acalam
śaraiḥ bhrātaram vavarṣatuḥ yathā mahāmeghau acalam
13.
Then, O King, those two impetuous brothers, in the midst of battle, rained dreadful arrows upon their brother, just as two great clouds pour rain upon a mountain.
ततः क्रुद्धो महाराज तव पुत्रो महारथः ।
पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः ॥१४॥
पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः ॥१४॥
14. tataḥ kruddho mahārāja tava putro mahārathaḥ ,
pāṇḍuputrau maheṣvāsau vārayāmāsa patribhiḥ.
pāṇḍuputrau maheṣvāsau vārayāmāsa patribhiḥ.
14.
tataḥ kruddhaḥ mahārāja tava putraḥ mahārathaḥ
pāṇḍuputrau maheṣvāsau vārayāmāsa patribhiḥ
pāṇḍuputrau maheṣvāsau vārayāmāsa patribhiḥ
14.
mahārāja tataḥ tava kruddhaḥ mahārathaḥ putraḥ
maheṣvāsau pāṇḍuputrau patribhiḥ vārayāmāsa
maheṣvāsau pāṇḍuputrau patribhiḥ vārayāmāsa
14.
O great king, then your enraged son, the great charioteer, warded off the two mighty archer sons of Pāṇḍu with his arrows.
धनुर्मण्डलमेवास्य दृश्यते युधि भारत ।
सायकाश्चैव दृश्यन्ते निश्चरन्तः समन्ततः ॥१५॥
सायकाश्चैव दृश्यन्ते निश्चरन्तः समन्ततः ॥१५॥
15. dhanurmaṇḍalamevāsya dṛśyate yudhi bhārata ,
sāyakāścaiva dṛśyante niścarantaḥ samantataḥ.
sāyakāścaiva dṛśyante niścarantaḥ samantataḥ.
15.
dhanurmaṇḍalam eva asya dṛśyate yudhi bhārata
sāyakāḥ ca eva dṛśyante niścarantaḥ samantataḥ
sāyakāḥ ca eva dṛśyante niścarantaḥ samantataḥ
15.
bhārata yudhi asya dhanurmaṇḍalam eva dṛśyate
ca eva sāyakāḥ samantataḥ niścarantaḥ dṛśyante
ca eva sāyakāḥ samantataḥ niścarantaḥ dṛśyante
15.
O Bhārata, in battle, only the circle of his bow is visible, and indeed, arrows are seen issuing forth from all directions.
तस्य सायकसंछन्नौ चकाशेतां च पाण्डवौ ।
मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ हतप्रभौ ॥१६॥
मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ हतप्रभौ ॥१६॥
16. tasya sāyakasaṁchannau cakāśetāṁ ca pāṇḍavau ,
meghacchannau yathā vyomni candrasūryau hataprabhau.
meghacchannau yathā vyomni candrasūryau hataprabhau.
16.
tasya sāyakasaṃchannau cakāśetām ca pāṇḍavau
meghacchannau yathā vyomni candrasūryau hataprabhau
meghacchannau yathā vyomni candrasūryau hataprabhau
16.
ca tasya sāyakasaṃchannau pāṇḍavau cakāśetām yathā
vyomni meghacchannau hataprabhau candrasūryau
vyomni meghacchannau hataprabhau candrasūryau
16.
And those two Pāṇḍavas, completely covered by his arrows, shone like the moon and sun in the sky when they are hidden by clouds and their radiance is diminished.
ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः ।
आच्छादयन्दिशः सर्वाः सूर्यस्येवांशवस्तदा ॥१७॥
आच्छादयन्दिशः सर्वाः सूर्यस्येवांशवस्तदा ॥१७॥
17. te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ ,
ācchādayandiśaḥ sarvāḥ sūryasyevāṁśavastadā.
ācchādayandiśaḥ sarvāḥ sūryasyevāṁśavastadā.
17.
te tu bāṇāḥ mahārāja hemapuṅkhāḥ śilāśitāḥ
ācchādayan diśaḥ sarvāḥ sūryasya iva aṃśavaḥ tadā
ācchādayan diśaḥ sarvāḥ sūryasya iva aṃśavaḥ tadā
17.
mahārāja tu tadā te hemapuṅkhāḥ śilāśitāḥ bāṇāḥ
sūryasya aṃśavaḥ iva sarvāḥ diśaḥ ācchādayan
sūryasya aṃśavaḥ iva sarvāḥ diśaḥ ācchādayan
17.
But, O great king, those arrows, golden-shafted and sharpened on stone, then covered all directions, just like the rays of the sun.
बाणभूते ततस्तस्मिन्संछन्ने च नभस्तले ।
यमाभ्यां ददृशे रूपं कालान्तकयमोपमम् ॥१८॥
यमाभ्यां ददृशे रूपं कालान्तकयमोपमम् ॥१८॥
18. bāṇabhūte tatastasminsaṁchanne ca nabhastale ,
yamābhyāṁ dadṛśe rūpaṁ kālāntakayamopamam.
yamābhyāṁ dadṛśe rūpaṁ kālāntakayamopamam.
18.
bāṇabhūte tataḥ tasmin saṃchanne ca nabhastale
| yamābhyām dadṛśe rūpaṃ kālāntakayamopamam
| yamābhyām dadṛśe rūpaṃ kālāntakayamopamam
18.
tataḥ tasmin nabhastale bāṇabhūte ca saṃchanne,
yamābhyām kālāntakayamopamam rūpaṃ dadṛśe.
yamābhyām kālāntakayamopamam rūpaṃ dadṛśe.
18.
Then, when that sky became covered and transformed into (filled with) arrows, the two sons of Madri (Nakula and Sahadeva) saw a form resembling Yama, the destroyer of time (Kālāntaka).
पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः ।
मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे ॥१९॥
मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे ॥१९॥
19. parākramaṁ tu taṁ dṛṣṭvā tava sūnormahārathāḥ ,
mṛtyorupāntikaṁ prāptau mādrīputrau sma menire.
mṛtyorupāntikaṁ prāptau mādrīputrau sma menire.
19.
parākramaṃ tu taṃ dṛṣṭvā tava sūnoḥ mahārathāḥ |
mṛtyoḥ upāntikaṃ prāptau mādrīputrau sma menire
mṛtyoḥ upāntikaṃ prāptau mādrīputrau sma menire
19.
tu tava sūnoḥ taṃ parākramaṃ dṛṣṭvā,
mahārathāḥ mādrīputrau mṛtyoḥ upāntikaṃ prāptau sma menire.
mahārathāḥ mādrīputrau mṛtyoḥ upāntikaṃ prāptau sma menire.
19.
But having seen that prowess of your son (Abhimanyu), the great charioteers believed the two sons of Madri (Mādrīputrau) had come to the very doorstep of death.
ततः सेनापती राजन्पाण्डवस्य महात्मनः ।
पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः ॥२०॥
पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः ॥२०॥
20. tataḥ senāpatī rājanpāṇḍavasya mahātmanaḥ ,
pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ.
pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ.
20.
tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ |
pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ
pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ
20.
rājan,
tataḥ pāṇḍavasya mahātmanaḥ senāpatī pārṣataḥ tatra prayayau,
yatra rājā suyodhanaḥ.
tataḥ pāṇḍavasya mahātmanaḥ senāpatī pārṣataḥ tatra prayayau,
yatra rājā suyodhanaḥ.
20.
Then, O king, Dhrishtadyumna (Pārṣata), the commander of the great-souled Pandava (Pāṇḍava) army, proceeded to the place where King Duryodhana (Suyodhana) was.
माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ ।
धृष्टद्युम्नस्तव सुतं ताडयामास सायकैः ॥२१॥
धृष्टद्युम्नस्तव सुतं ताडयामास सायकैः ॥२१॥
21. mādrīputrau tataḥ śūrau vyatikramya mahārathau ,
dhṛṣṭadyumnastava sutaṁ tāḍayāmāsa sāyakaiḥ.
dhṛṣṭadyumnastava sutaṁ tāḍayāmāsa sāyakaiḥ.
21.
mādrīputrau tataḥ śūrau vyatikramya mahārathau
| dhṛṣṭadyumnaḥ tava sutaṃ tāḍayāmāsa sāyakaiḥ
| dhṛṣṭadyumnaḥ tava sutaṃ tāḍayāmāsa sāyakaiḥ
21.
tataḥ,
dhṛṣṭadyumnaḥ śūrau mahārathau mādrīputrau vyatikramya tava sutaṃ sāyakaiḥ tāḍayāmāsa.
dhṛṣṭadyumnaḥ śūrau mahārathau mādrīputrau vyatikramya tava sutaṃ sāyakaiḥ tāḍayāmāsa.
21.
Then, having bypassed the two heroic great charioteers, the sons of Madri (Mādrīputrau), Dhrishtadyumna struck your son (Duryodhana) with arrows.
तमविध्यदमेयात्मा तव पुत्रोऽत्यमर्षणः ।
पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभ ॥२२॥
पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभ ॥२२॥
22. tamavidhyadameyātmā tava putro'tyamarṣaṇaḥ ,
pāñcālyaṁ pañcaviṁśatyā prahasya puruṣarṣabha.
pāñcālyaṁ pañcaviṁśatyā prahasya puruṣarṣabha.
22.
tam aviddhyat ameyātmā tava putraḥ atyamarṣaṇaḥ
pāñcālyam pañcaviṃśatyā prahasya puruṣarṣabha
pāñcālyam pañcaviṃśatyā prahasya puruṣarṣabha
22.
puruṣarṣabha tava atyamarṣaṇaḥ ameyātmā putraḥ
prahasya pāñcālyam tam pañcaviṃśatyā aviddhyat
prahasya pāñcālyam tam pañcaviṃśatyā aviddhyat
22.
O best among men, your exceedingly furious son, whose spirit (ātman) is immeasurable, laughed loudly and pierced the Pañcāla prince (Pāñcālya) with twenty-five arrows.
ततः पुनरमेयात्मा पुत्रस्ते पृथिवीपते ।
विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च ॥२३॥
विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च ॥२३॥
23. tataḥ punarameyātmā putraste pṛthivīpate ,
viddhvā nanāda pāñcālyaṁ ṣaṣṭyā pañcabhireva ca.
viddhvā nanāda pāñcālyaṁ ṣaṣṭyā pañcabhireva ca.
23.
tataḥ punaḥ ameyātmā putraḥ te pṛthivīpate
viddhvā nanāda pāñcālyam ṣaṣṭyā pañcabhiḥ eva ca
viddhvā nanāda pāñcālyam ṣaṣṭyā pañcabhiḥ eva ca
23.
pṛthivīpate tataḥ punaḥ te ameyātmā putraḥ
pāñcālyam ṣaṣṭyā pañcabhiḥ eva ca viddhvā nanāda
pāñcālyam ṣaṣṭyā pañcabhiḥ eva ca viddhvā nanāda
23.
Then again, O lord of the earth, your son, whose spirit (ātman) is immeasurable, having pierced the Pañcāla prince (Pāñcālya) with sixty-five arrows, roared.
अथास्य सशरं चापं हस्तावापं च मारिष ।
क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे ॥२४॥
क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे ॥२४॥
24. athāsya saśaraṁ cāpaṁ hastāvāpaṁ ca māriṣa ,
kṣurapreṇa sutīkṣṇena rājā ciccheda saṁyuge.
kṣurapreṇa sutīkṣṇena rājā ciccheda saṁyuge.
24.
atha asya saśaram cāpam hastāvāpam ca māriṣa
kṣurapreṇa sutīkṣṇena rājā ciccheda saṃyuge
kṣurapreṇa sutīkṣṇena rājā ciccheda saṃyuge
24.
māriṣa atha saṃyuge rājā sutīkṣṇena kṣurapreṇa
asya saśaram cāpam ca hastāvāpam ciccheda
asya saśaram cāpam ca hastāvāpam ciccheda
24.
Then, O venerable one, the king (Duryodhana), with a very sharp, razor-sharp arrow, cut his bow with its arrows and his arm-guard in battle.
तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः ।
अन्यदादत्त वेगेन धनुर्भारसहं नवम् ॥२५॥
अन्यदादत्त वेगेन धनुर्भारसहं नवम् ॥२५॥
25. tadapāsya dhanuśchinnaṁ pāñcālyaḥ śatrukarśanaḥ ,
anyadādatta vegena dhanurbhārasahaṁ navam.
anyadādatta vegena dhanurbhārasahaṁ navam.
25.
tat apāsya dhanuḥ chinnam pāñcālyaḥ śatrukaraśanaḥ
anyat ādatta vegena dhanuḥ bhārasaham navam
anyat ādatta vegena dhanuḥ bhārasaham navam
25.
śatrukaraśanaḥ pāñcālyaḥ tat chinnam dhanuḥ apāsya
vegena anyat navam bhārasaham dhanuḥ ādatta
vegena anyat navam bhārasaham dhanuḥ ādatta
25.
Having cast aside that broken bow, the Pañcāla prince (Pāñcālya), the tormentor of enemies, swiftly took up another new bow capable of bearing great strain.
प्रज्वलन्निव वेगेन संरम्भाद्रुधिरेक्षणः ।
अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः ॥२६॥
अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः ॥२६॥
26. prajvalanniva vegena saṁrambhādrudhirekṣaṇaḥ ,
aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ.
aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ.
26.
prajvalan iva vegena saṃrambhāt rudhirekṣaṇaḥ
aśobhata maheṣvāsaḥ dhṛṣṭadyumnaḥ kṛtavraṇaḥ
aśobhata maheṣvāsaḥ dhṛṣṭadyumnaḥ kṛtavraṇaḥ
26.
dhṛṣṭadyumnaḥ maheṣvāsaḥ prajvalan iva vegena
saṃrambhāt rudhirekṣaṇaḥ kṛtavraṇaḥ aśobhata
saṃrambhāt rudhirekṣaṇaḥ kṛtavraṇaḥ aśobhata
26.
Dhṛṣṭadyumna, the great archer, appeared splendid, as if blazing fiercely with speed and fury, his eyes bloodshot, now bearing wounds.
स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव ।
जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यवासृजत् ॥२७॥
जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यवासृजत् ॥२७॥
27. sa pañcadaśa nārācāñśvasataḥ pannagāniva ,
jighāṁsurbharataśreṣṭhaṁ dhṛṣṭadyumno vyavāsṛjat.
jighāṁsurbharataśreṣṭhaṁ dhṛṣṭadyumno vyavāsṛjat.
27.
sa pañcadaśa nārācān śvasataḥ pannagān iva
jighāṃsuḥ bharataśreṣṭham dhṛṣṭadyumnaḥ vi avāsṛjat
jighāṃsuḥ bharataśreṣṭham dhṛṣṭadyumnaḥ vi avāsṛjat
27.
dhṛṣṭadyumnaḥ sa bharataśreṣṭham jighāṃsuḥ
pañcadaśa nārācān śvasataḥ pannagān iva vi avāsṛjat
pañcadaśa nārācān śvasataḥ pannagān iva vi avāsṛjat
27.
Dhṛṣṭadyumna, intent on killing the best of the Bharatas (Bhīṣma), unleashed fifteen arrows that resembled hissing snakes.
ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः ।
विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः ॥२८॥
विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः ॥२८॥
28. te varma hemavikṛtaṁ bhittvā rājñaḥ śilāśitāḥ ,
viviśurvasudhāṁ vegātkaṅkabarhiṇavāsasaḥ.
viviśurvasudhāṁ vegātkaṅkabarhiṇavāsasaḥ.
28.
te varma hemavikṛtam bhittvā rājñaḥ śilāśitāḥ
viviśuḥ vasudhām vegāt kaṅkabarhiṇavāsasaḥ
viviśuḥ vasudhām vegāt kaṅkabarhiṇavāsasaḥ
28.
śilāśitāḥ kaṅkabarhiṇavāsasaḥ te rājñaḥ
hemavikṛtam varma bhittvā vegāt vasudhām viviśuḥ
hemavikṛtam varma bhittvā vegāt vasudhām viviśuḥ
28.
Those arrows, sharpened on stone and feathered with the plumes of herons and peacocks, having pierced the king's (Bhīṣma's) armor embellished with gold, swiftly entered the earth.
सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत ।
वसन्ते पुष्पशबलः सपुष्प इव किंशुकः ॥२९॥
वसन्ते पुष्पशबलः सपुष्प इव किंशुकः ॥२९॥
29. so'tividdho mahārāja putraste'tivyarājata ,
vasante puṣpaśabalaḥ sapuṣpa iva kiṁśukaḥ.
vasante puṣpaśabalaḥ sapuṣpa iva kiṁśukaḥ.
29.
saḥ atividdhaḥ mahārāja putraḥ te ati vi arājata
vasante puṣpaśabalaḥ sapuṣpaḥ iva kiṃśukaḥ
vasante puṣpaśabalaḥ sapuṣpaḥ iva kiṃśukaḥ
29.
mahārāja te putraḥ saḥ atividdhaḥ vasante
puṣpaśabalaḥ sapuṣpaḥ kiṃśukaḥ iva ati vi arājata
puṣpaśabalaḥ sapuṣpaḥ kiṃśukaḥ iva ati vi arājata
29.
O great king, your son, though gravely wounded, shone brilliantly, like a kimśuka tree (palāśa) vibrant with flowers in springtime.
स छिन्नवर्मा नाराचैः प्रहारैर्जर्जरच्छविः ।
धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् ॥३०॥
धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् ॥३०॥
30. sa chinnavarmā nārācaiḥ prahārairjarjaracchaviḥ ,
dhṛṣṭadyumnasya bhallena kruddhaściccheda kārmukam.
dhṛṣṭadyumnasya bhallena kruddhaściccheda kārmukam.
30.
saḥ chinnasarmā nārācaiḥ prahāraiḥ jarjaracchaviḥ
dhṛṣṭadyumnasya bhallena kruddhaḥ ciccheda kārmukam
dhṛṣṭadyumnasya bhallena kruddhaḥ ciccheda kārmukam
30.
saḥ chinnasarmā nārācaiḥ prahāraiḥ jarjaracchaviḥ
kruddhaḥ dhṛṣṭadyumnasya bhallena kārmukam ciccheda
kruddhaḥ dhṛṣṭadyumnasya bhallena kārmukam ciccheda
30.
With his armor shattered by arrows and his skin mangled by blows, he, enraged, cut Dhrishtadyumna's bow with a broad-headed arrow.
अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः ।
सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्दयत् ॥३१॥
सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्दयत् ॥३१॥
31. athainaṁ chinnadhanvānaṁ tvaramāṇo mahīpatiḥ ,
sāyakairdaśabhī rājanbhruvormadhye samārdayat.
sāyakairdaśabhī rājanbhruvormadhye samārdayat.
31.
atha enam chinnadhanvānam tvaramāṇaḥ mahīpatiḥ
sāyakaiḥ daśabhī rājan bhruvoḥ madhye samārdayat
sāyakaiḥ daśabhī rājan bhruvoḥ madhye samārdayat
31.
atha rājan tvaramāṇaḥ mahīpatiḥ chinnadhanvānam
enam daśabhī sāyakaiḥ bhruvoḥ madhye samārdayat
enam daśabhī sāyakaiḥ bhruvoḥ madhye samārdayat
31.
Then, O King, the hurrying ruler (mahīpati) struck him, who had lost his bow, with ten arrows in the middle of his eyebrows.
तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः ।
प्रफुल्लं चम्पकं यद्वद्भ्रमरा मधुलिप्सवः ॥३२॥
प्रफुल्लं चम्पकं यद्वद्भ्रमरा मधुलिप्सवः ॥३२॥
32. tasya te'śobhayanvaktraṁ karmāraparimārjitāḥ ,
praphullaṁ campakaṁ yadvadbhramarā madhulipsavaḥ.
praphullaṁ campakaṁ yadvadbhramarā madhulipsavaḥ.
32.
tasya te aśobhayan vaktram karmāraparimārjitāḥ
praphullam campakam yadvat bhramarāḥ madhulipsavaḥ
praphullam campakam yadvat bhramarāḥ madhulipsavaḥ
32.
karmāraparimārjitāḥ te tasya vaktram aśobhayan,
yadvat madhulipsavaḥ bhramarāḥ praphullam campakam (śobhayan)
yadvat madhulipsavaḥ bhramarāḥ praphullam campakam (śobhayan)
32.
Those arrows, polished by blacksmiths, adorned his face just as honey-seeking bees beautify a blooming champak flower.
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः ।
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ॥३३॥
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ॥३३॥
33. tadapāsya dhanuśchinnaṁ dhṛṣṭadyumno mahāmanāḥ ,
anyadādatta vegena dhanurbhallāṁśca ṣoḍaśa.
anyadādatta vegena dhanurbhallāṁśca ṣoḍaśa.
33.
tat apāsya dhanuḥ chinnam dhṛṣṭadyumnaḥ mahāmanāḥ
anyat ādattat vegena dhanuḥ bhallān ca ṣoḍaśa
anyat ādattat vegena dhanuḥ bhallān ca ṣoḍaśa
33.
mahāmanāḥ dhṛṣṭadyumnaḥ tat chinnam dhanuḥ apāsya
vegena anyat dhanuḥ ca ṣoḍaśa bhallān ādattat
vegena anyat dhanuḥ ca ṣoḍaśa bhallān ādattat
33.
Discarding that broken bow, the great-souled Dhrishtadyumna swiftly took up another bow and sixteen broad-headed arrows.
ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः ।
धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् ॥३४॥
धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् ॥३४॥
34. tato duryodhanasyāśvānhatvā sūtaṁ ca pañcabhiḥ ,
dhanuściccheda bhallena jātarūpapariṣkṛtam.
dhanuściccheda bhallena jātarūpapariṣkṛtam.
34.
tataḥ duryodhanasya aśvān hatvā sūtaṃ ca pañcabhiḥ
dhanuḥ ciccheda bhallena jātarūpaparṣkṛtam
dhanuḥ ciccheda bhallena jātarūpaparṣkṛtam
34.
tataḥ pañcabhiḥ duryodhanasya aśvān sūtaṃ ca
hatvā jātarūpaparṣkṛtam dhanuḥ bhallena ciccheda
hatvā jātarūpaparṣkṛtam dhanuḥ bhallena ciccheda
34.
Then, with five (arrows), he killed Duryodhana's horses and charioteer, and with a bhalla (arrow), he cut his gold-adorned bow.
रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम् ।
भल्लैश्चिच्छेद नवभिः पुत्रस्य तव पार्षतः ॥३५॥
भल्लैश्चिच्छेद नवभिः पुत्रस्य तव पार्षतः ॥३५॥
35. rathaṁ sopaskaraṁ chatraṁ śaktiṁ khaḍgaṁ gadāṁ dhvajam ,
bhallaiściccheda navabhiḥ putrasya tava pārṣataḥ.
bhallaiściccheda navabhiḥ putrasya tava pārṣataḥ.
35.
rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam
bhallaiḥ ciccheda navabhiḥ putrasya tava pārṣataḥ
bhallaiḥ ciccheda navabhiḥ putrasya tava pārṣataḥ
35.
tava putrasya rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ
gadāṃ dhvajam pārṣataḥ navabhiḥ bhallaiḥ ciccheda
gadāṃ dhvajam pārṣataḥ navabhiḥ bhallaiḥ ciccheda
35.
Your son's (Duryodhana's) chariot with its equipment, his umbrella, spear (śakti), sword, mace, and banner were cut down by Pārṣata (Dhṛṣṭadyumna) with nine bhalla (arrows).
तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम् ।
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥३६॥
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥३६॥
36. tapanīyāṅgadaṁ citraṁ nāgaṁ maṇimayaṁ śubham ,
dhvajaṁ kurupateśchinnaṁ dadṛśuḥ sarvapārthivāḥ.
dhvajaṁ kurupateśchinnaṁ dadṛśuḥ sarvapārthivāḥ.
36.
tapanīyāṅgadaṃ citraṃ nāgaṃ maṇimayaṃ śubham
dhvajam kurupateḥ chinnaṃ dadṛśuḥ sarvapārthivāḥ
dhvajam kurupateḥ chinnaṃ dadṛśuḥ sarvapārthivāḥ
36.
sarvapārthivāḥ kurupateḥ tapanīyāṅgadaṃ citraṃ
maṇimayaṃ śubham nāgaṃ dhvajam chinnaṃ dadṛśuḥ
maṇimayaṃ śubham nāgaṃ dhvajam chinnaṃ dadṛśuḥ
36.
All the kings saw the banner of the lord of Kurus (Duryodhana), cut down, which was a wondrous, auspicious, jewel-studded serpent (emblem) adorned with golden armlets.
दुर्योधनं तु विरथं छिन्नसर्वायुधं रणे ।
भ्रातरः पर्यरक्षन्त सोदर्या भरतर्षभ ॥३७॥
भ्रातरः पर्यरक्षन्त सोदर्या भरतर्षभ ॥३७॥
37. duryodhanaṁ tu virathaṁ chinnasarvāyudhaṁ raṇe ,
bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha.
bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha.
37.
duryodhanaṃ tu virathaṃ chinnasarvāyudhaṃ raṇe
bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha
bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha
37.
bharatarṣabha tu rane virathaṃ chinnasarvāyudhaṃ
duryodhanaṃ sodaryā bhrātaraḥ paryarakṣanta
duryodhanaṃ sodaryā bhrātaraḥ paryarakṣanta
37.
O best of the Bharatas (Dhṛtarāṣṭra), however, his own full brothers protected Duryodhana in battle, who was left without a chariot and with all his weapons destroyed.
तमारोप्य रथे राजन्दण्डधारो जनाधिपम् ।
अपोवाह च संभ्रान्तो धृष्टद्युम्नस्य पश्यतः ॥३८॥
अपोवाह च संभ्रान्तो धृष्टद्युम्नस्य पश्यतः ॥३८॥
38. tamāropya rathe rājandaṇḍadhāro janādhipam ,
apovāha ca saṁbhrānto dhṛṣṭadyumnasya paśyataḥ.
apovāha ca saṁbhrānto dhṛṣṭadyumnasya paśyataḥ.
38.
tam āropya rathe rājan daṇḍadhāraḥ janādhipam
apovāha ca saṃbhrāntaḥ dhṛṣṭadyumnasya paśyataḥ
apovāha ca saṃbhrāntaḥ dhṛṣṭadyumnasya paśyataḥ
38.
rājan daṇḍadhāraḥ saṃbhrāntaḥ tam janādhipam
rathe āropya ca dhṛṣṭadyumnasya paśyataḥ apovāha
rathe āropya ca dhṛṣṭadyumnasya paśyataḥ apovāha
38.
O King, having seated that lord of men on the chariot, the agitated charioteer carried him away, while Dhṛṣṭadyumna watched.
कर्णस्तु सात्यकिं जित्वा राजगृद्धी महाबलः ।
द्रोणहन्तारमुग्रेषुं ससाराभिमुखं रणे ॥३९॥
द्रोणहन्तारमुग्रेषुं ससाराभिमुखं रणे ॥३९॥
39. karṇastu sātyakiṁ jitvā rājagṛddhī mahābalaḥ ,
droṇahantāramugreṣuṁ sasārābhimukhaṁ raṇe.
droṇahantāramugreṣuṁ sasārābhimukhaṁ raṇe.
39.
karṇaḥ tu sātyakim jitvā rājagṛddhī mahābalaḥ
droṇahantāram ugreṣum sasāra abhimukham raṇe
droṇahantāram ugreṣum sasāra abhimukham raṇe
39.
tu karṇaḥ mahābalaḥ rājagṛddhī sātyakim jitvā
raṇe droṇahantāram ugreṣum abhimukham sasāra
raṇe droṇahantāram ugreṣum abhimukham sasāra
39.
But Karṇa, mighty and ambitious for kingship, having defeated Sātyaki, advanced towards the slayer of Droṇa, the fierce archer, confronting him in battle.
तं पृष्ठतोऽभ्ययात्तूर्णं शैनेयो वितुदञ्शरैः ।
वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः ॥४०॥
वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः ॥४०॥
40. taṁ pṛṣṭhato'bhyayāttūrṇaṁ śaineyo vitudañśaraiḥ ,
vāraṇaṁ jaghanopānte viṣāṇābhyāmiva dvipaḥ.
vāraṇaṁ jaghanopānte viṣāṇābhyāmiva dvipaḥ.
40.
tam pṛṣṭhataḥ abhyayāt tūrṇam śaineyaḥ vitudan
śaraiḥ vāraṇam jaghanopānte viṣāṇābhyām iva dvipaḥ
śaraiḥ vāraṇam jaghanopānte viṣāṇābhyām iva dvipaḥ
40.
śaineyaḥ tūrṇam pṛṣṭhataḥ tam śaraiḥ vitudan abhyayāt,
dvipaḥ viṣāṇābhyām vāraṇam jaghanopānte iva
dvipaḥ viṣāṇābhyām vāraṇam jaghanopānte iva
40.
Śaineya quickly pursued him from behind, piercing with arrows, just as an elephant (dvipaḥ) would gore another elephant (vāraṇam) in its hindquarters with its two tusks.
स भारत महानासीद्योधानां सुमहात्मनाम् ।
कर्णपार्षतयोर्मध्ये त्वदीयानां महारणः ॥४१॥
कर्णपार्षतयोर्मध्ये त्वदीयानां महारणः ॥४१॥
41. sa bhārata mahānāsīdyodhānāṁ sumahātmanām ,
karṇapārṣatayormadhye tvadīyānāṁ mahāraṇaḥ.
karṇapārṣatayormadhye tvadīyānāṁ mahāraṇaḥ.
41.
saḥ bhārata mahān āsīt yodhānām sumahātmanām
karṇapārṣatayoḥ madhye tvadīyānām mahāraṇaḥ
karṇapārṣatayoḥ madhye tvadīyānām mahāraṇaḥ
41.
bhārata saḥ mahān mahāraṇaḥ āsīt yodhānām
sumahātmanām karṇapārṣatayoḥ madhye tvadīyānām
sumahātmanām karṇapārṣatayoḥ madhye tvadīyānām
41.
O Bhārata, that was a great, mighty battle among the supremely valiant warriors, fought between Karṇa and Pārṣata (Dhṛṣṭadyumna), with those of your side also involved.
न पाण्डवानां नास्माकं योधः कश्चित्पराङ्मुखः ।
प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ ॥४२॥
प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ ॥४२॥
42. na pāṇḍavānāṁ nāsmākaṁ yodhaḥ kaścitparāṅmukhaḥ ,
pratyadṛśyata yatkarṇaḥ pāñcālāṁstvarito yayau.
pratyadṛśyata yatkarṇaḥ pāñcālāṁstvarito yayau.
42.
na pāṇḍavānām na asmākam yodhaḥ kaścit parāṅmukhaḥ
pratyadṛśyata yat karṇaḥ pāñcālān tvaritaḥ yayau
pratyadṛśyata yat karṇaḥ pāñcālān tvaritaḥ yayau
42.
yat karṇaḥ tvaritaḥ pāñcālān yayau na pāṇḍavānām
na asmākam kaścit yodhaḥ parāṅmukhaḥ pratyadṛśyata
na asmākam kaścit yodhaḥ parāṅmukhaḥ pratyadṛśyata
42.
No warrior, neither among the Pāṇḍavas nor among our own forces, was seen to turn away (from battle), even as Karṇa swiftly advanced towards the Pañcālas.
तस्मिन्क्षणे नरश्रेष्ठ गजवाजिनरक्षयः ।
प्रादुरासीदुभयतो राजन्मध्यंगतेऽहनि ॥४३॥
प्रादुरासीदुभयतो राजन्मध्यंगतेऽहनि ॥४३॥
43. tasminkṣaṇe naraśreṣṭha gajavājinarakṣayaḥ ,
prādurāsīdubhayato rājanmadhyaṁgate'hani.
prādurāsīdubhayato rājanmadhyaṁgate'hani.
43.
tasmin kṣaṇe naraśreṣṭha gajavājinarakṣayaḥ
prādurāsīt ubhayataḥ rājan madhyamgate ahani
prādurāsīt ubhayataḥ rājan madhyamgate ahani
43.
naraśreṣṭha rājan tasmin kṣaṇe madhyamgate
ahani ubhayataḥ gajavājinarakṣayaḥ prādurāsīt
ahani ubhayataḥ gajavājinarakṣayaḥ prādurāsīt
43.
O best of men, O King, at that moment, when the day was at its midpoint, widespread destruction of elephants, horses, and men occurred on both sides (of the army).
पाञ्चालास्तु महाराज त्वरिता विजिगीषवः ।
सर्वतोऽभ्यद्रवन्कर्णं पतत्रिण इव द्रुमम् ॥४४॥
सर्वतोऽभ्यद्रवन्कर्णं पतत्रिण इव द्रुमम् ॥४४॥
44. pāñcālāstu mahārāja tvaritā vijigīṣavaḥ ,
sarvato'bhyadravankarṇaṁ patatriṇa iva drumam.
sarvato'bhyadravankarṇaṁ patatriṇa iva drumam.
44.
pāñcālāḥ tu mahārāja tvaritāḥ vijigīṣavaḥ
sarvataḥ abhyadravan karṇam patatriṇaḥ iva drumam
sarvataḥ abhyadravan karṇam patatriṇaḥ iva drumam
44.
mahārāja tu tvaritāḥ vijigīṣavaḥ pāñcālāḥ
sarvataḥ karṇam abhyadravan patatriṇaḥ drumam iva
sarvataḥ karṇam abhyadravan patatriṇaḥ drumam iva
44.
But the Pañcālas, O great King, swift and desirous of victory, rushed from all sides towards Karṇa, just as birds (rush) towards a tree.
तेषामाधिरथिः क्रुद्धो यतमानान्मनस्विनः ।
विचिन्वन्नेव बाणाग्रैः समासादयदग्रतः ॥४५॥
विचिन्वन्नेव बाणाग्रैः समासादयदग्रतः ॥४५॥
45. teṣāmādhirathiḥ kruddho yatamānānmanasvinaḥ ,
vicinvanneva bāṇāgraiḥ samāsādayadagrataḥ.
vicinvanneva bāṇāgraiḥ samāsādayadagrataḥ.
45.
teṣām ādhirathiḥ kruddhaḥ yatamānān manasvinaḥ
vicinvan eva bāṇāgraiḥ samāsādayat agrataḥ
vicinvan eva bāṇāgraiḥ samāsādayat agrataḥ
45.
kruddhaḥ ādhirathiḥ teṣām yatamānān manasvinaḥ
vicinvan eva bāṇāgraiḥ agrataḥ samāsādayat
vicinvan eva bāṇāgraiḥ agrataḥ samāsādayat
45.
Enraged, Karṇa (the son of Adhiratha) encountered those resolute and striving (Pañcāla warriors) in front, continuously targeting them with his arrows.
व्याघ्रकेतुं सुशर्माणं शङ्कुं चोग्रं धनंजयम् ।
शुक्लं च रोचमानं च सिंहसेनं च दुर्जयम् ॥४६॥
शुक्लं च रोचमानं च सिंहसेनं च दुर्जयम् ॥४६॥
46. vyāghraketuṁ suśarmāṇaṁ śaṅkuṁ cograṁ dhanaṁjayam ,
śuklaṁ ca rocamānaṁ ca siṁhasenaṁ ca durjayam.
śuklaṁ ca rocamānaṁ ca siṁhasenaṁ ca durjayam.
46.
vyāghraketuṃ suśarmāṇaṃ śaṅkuṃ ca ugraṃ dhanañjayam
śuklaṃ ca rocamānaṃ ca siṃhasenaṃ ca durjayam
śuklaṃ ca rocamānaṃ ca siṃhasenaṃ ca durjayam
46.
vyāghraketuṃ suśarmāṇaṃ śaṅkuṃ ca ugraṃ ca dhanañjayam
śuklaṃ ca rocamānaṃ ca siṃhasenaṃ ca durjayam
śuklaṃ ca rocamānaṃ ca siṃhasenaṃ ca durjayam
46.
They (struck down) Vyāghraketu, Suśarman, Śaṅku, Ugra, Dhanañjaya, Śukla, Rocamāna, Siṃhasena, and Durjaya.
ते वीरा रथवेगेन परिवव्रुर्नरोत्तमम् ।
सृजन्तं सायकान्क्रुद्धं कर्णमाहवशोभिनम् ॥४७॥
सृजन्तं सायकान्क्रुद्धं कर्णमाहवशोभिनम् ॥४७॥
47. te vīrā rathavegena parivavrurnarottamam ,
sṛjantaṁ sāyakānkruddhaṁ karṇamāhavaśobhinam.
sṛjantaṁ sāyakānkruddhaṁ karṇamāhavaśobhinam.
47.
te vīrāḥ rathavegena parivavruḥ narottamama
sṛjantam sāyakān kruddham karṇam āhavasobhinam
sṛjantam sāyakān kruddham karṇam āhavasobhinam
47.
te vīrāḥ rathavegena kruddham sāyakān sṛjantam
āhavasobhinam narottamama karṇam parivavruḥ
āhavasobhinam narottamama karṇam parivavruḥ
47.
Those heroes swiftly surrounded Karṇa, the best of men, who was enraged, showering arrows, and brilliantly shining in battle.
युध्यमानांस्तु ताञ्शूरान्मनुजेन्द्रः प्रतापवान् ।
अष्टाभिरष्टौ राधेयो न्यहनन्निशितैः शरैः ॥४८॥
अष्टाभिरष्टौ राधेयो न्यहनन्निशितैः शरैः ॥४८॥
48. yudhyamānāṁstu tāñśūrānmanujendraḥ pratāpavān ,
aṣṭābhiraṣṭau rādheyo nyahananniśitaiḥ śaraiḥ.
aṣṭābhiraṣṭau rādheyo nyahananniśitaiḥ śaraiḥ.
48.
yudhyamānān tu tān śūrān manujendraḥ pratāpavān
aṣṭābhiḥ aṣṭau rādheyaḥ nyahanat niśitaiḥ śaraiḥ
aṣṭābhiḥ aṣṭau rādheyaḥ nyahanat niśitaiḥ śaraiḥ
48.
tu pratāpavān manujendraḥ rādheyaḥ aṣṭābhiḥ niśitaiḥ
śaraiḥ yudhyamānān tān śūrān aṣṭau nyahanat
śaraiḥ yudhyamānān tān śūrān aṣṭau nyahanat
48.
But the mighty lord of men, Karṇa (rādheya), with eight sharp arrows, struck down those eight brave warriors who were fighting.
अथापरान्महाराज सूतपुत्रः प्रतापवान् ।
जघान बहुसाहस्रान्योधान्युद्धविशारदः ॥४९॥
जघान बहुसाहस्रान्योधान्युद्धविशारदः ॥४९॥
49. athāparānmahārāja sūtaputraḥ pratāpavān ,
jaghāna bahusāhasrānyodhānyuddhaviśāradaḥ.
jaghāna bahusāhasrānyodhānyuddhaviśāradaḥ.
49.
atha aparān mahārāja sūtaputraḥ pratāpavān
jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ
jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ
49.
atha mahārāja pratāpavān yuddhaviśāradaḥ
sūtaputraḥ aparān bahusāhasrān yodhān jaghāna
sūtaputraḥ aparān bahusāhasrān yodhān jaghāna
49.
Then, O great king, the mighty son of a charioteer (Karṇa), who was skilled in battle, slew thousands of other warriors.
विष्णुं च विष्णुकर्माणं देवापिं भद्रमेव च ।
दण्डं च समरे राजंश्चित्रं चित्रायुधं हरिम् ॥५०॥
दण्डं च समरे राजंश्चित्रं चित्रायुधं हरिम् ॥५०॥
50. viṣṇuṁ ca viṣṇukarmāṇaṁ devāpiṁ bhadrameva ca ,
daṇḍaṁ ca samare rājaṁścitraṁ citrāyudhaṁ harim.
daṇḍaṁ ca samare rājaṁścitraṁ citrāyudhaṁ harim.
50.
viṣṇum ca viṣṇukarmāṇam devāpim bhadram eva ca
daṇḍam ca samare rājan citram citrāyudham harim
daṇḍam ca samare rājan citram citrāyudham harim
50.
rājan samare viṣṇum ca viṣṇukarmāṇam devāpim
bhadram eva ca daṇḍam ca citram citrāyudham harim
bhadram eva ca daṇḍam ca citram citrāyudham harim
50.
O King, in that battle, he (killed) Vishnu, Vishnukarman, Devapi, and Bhadra; and also Daṇḍa, Citra, Citrayudha, and Hari.
सिंहकेतुं रोचमानं शलभं च महारथम् ।
निजघान सुसंक्रुद्धश्चेदीनां च महारथान् ॥५१॥
निजघान सुसंक्रुद्धश्चेदीनां च महारथान् ॥५१॥
51. siṁhaketuṁ rocamānaṁ śalabhaṁ ca mahāratham ,
nijaghāna susaṁkruddhaścedīnāṁ ca mahārathān.
nijaghāna susaṁkruddhaścedīnāṁ ca mahārathān.
51.
siṃhaketum rocamānam śalabham ca mahāratham
nijaghāna susaṃkruddhaḥ cedīnām ca mahārathān
nijaghāna susaṃkruddhaḥ cedīnām ca mahārathān
51.
susaṃkruddhaḥ siṃhaketum rocamānam śalabham
ca mahāratham cedīnām ca mahārathān nijaghāna
ca mahāratham cedīnām ca mahārathān nijaghāna
51.
Greatly enraged, he killed Simhaketu, Rocamana, and Salabha, who was a great charioteer; and also the great charioteers of the Cedis.
तेषामाददतः प्राणानासीदाधिरथेर्वपुः ।
शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत् ॥५२॥
शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत् ॥५२॥
52. teṣāmādadataḥ prāṇānāsīdādhirathervapuḥ ,
śoṇitābhyukṣitāṅgasya rudrasyevorjitaṁ mahat.
śoṇitābhyukṣitāṅgasya rudrasyevorjitaṁ mahat.
52.
teṣām ādadātaḥ prāṇān āsīt ādhīratheḥ vapuḥ
śoṇitābhyukṣitāṅgasya rudrasya iva ūrjitam mahat
śoṇitābhyukṣitāṅgasya rudrasya iva ūrjitam mahat
52.
prāṇān ādadātaḥ teṣām ādhīratheḥ vapuḥ
śoṇitābhyukṣitāṅgasya rudrasya iva ūjitam mahat āsīt
śoṇitābhyukṣitāṅgasya rudrasya iva ūjitam mahat āsīt
52.
As he took their lives, the body of Adhirathi's son (Karṇa) became mighty and great, with limbs drenched in blood, like that of Rudra.
तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः ।
सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् ॥५३॥
सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् ॥५३॥
53. tatra bhārata karṇena mātaṅgāstāḍitāḥ śaraiḥ ,
sarvato'bhyadravanbhītāḥ kurvanto mahadākulam.
sarvato'bhyadravanbhītāḥ kurvanto mahadākulam.
53.
tatra bhārata karṇena mātaṅgāḥ tāḍitāḥ śaraiḥ
sarvataḥ abhyadravan bhītāḥ kurvantaḥ mahat ākulam
sarvataḥ abhyadravan bhītāḥ kurvantaḥ mahat ākulam
53.
bhārata tatra karṇena śaraiḥ tāḍitāḥ mātaṅgāḥ
bhītāḥ sarvataḥ abhyadravan mahat ākulam kurvantaḥ
bhītāḥ sarvataḥ abhyadravan mahat ākulam kurvantaḥ
53.
There, O Bhārata, the elephants, struck by Karṇa with arrows, fled in fear from all directions, creating great confusion.
निपेतुरुर्व्यां समरे कर्णसायकपीडिताः ।
कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः ॥५४॥
कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः ॥५४॥
54. nipetururvyāṁ samare karṇasāyakapīḍitāḥ ,
kurvanto vividhānnādānvajranunnā ivācalāḥ.
kurvanto vividhānnādānvajranunnā ivācalāḥ.
54.
nipetuḥ urvyām samare karṇasāyakapīḍitāḥ
kurvantaḥ vividhān nādān vajranunnāḥ iva acalāḥ
kurvantaḥ vividhān nādān vajranunnāḥ iva acalāḥ
54.
samare karṇasāyakapīḍitāḥ (te) nipetuḥ urvyām
vajranunnāḥ acalāḥ iva vividhān nādān kurvantaḥ
vajranunnāḥ acalāḥ iva vividhān nādān kurvantaḥ
54.
Afflicted by Karna's arrows in battle, they fell to the earth, uttering various cries, like mountains struck down by a thunderbolt.
गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः ।
रथैश्चावगतैर्मार्गे पर्यस्तीर्यत मेदिनी ॥५५॥
रथैश्चावगतैर्मार्गे पर्यस्तीर्यत मेदिनी ॥५५॥
55. gajavājimanuṣyaiśca nipatadbhiḥ samantataḥ ,
rathaiścāvagatairmārge paryastīryata medinī.
rathaiścāvagatairmārge paryastīryata medinī.
55.
gajavājimanuṣyaiḥ ca nipatadbhiḥ samantataḥ
rathaiḥ ca avagataiḥ mārge paryastīryata medinī
rathaiḥ ca avagataiḥ mārge paryastīryata medinī
55.
samantataḥ nipatadbhiḥ gajavājimanuṣyaiḥ ca
mārge avagataiḥ rathaiḥ ca medinī paryastīryata
mārge avagataiḥ rathaiḥ ca medinī paryastīryata
55.
The ground (medinī) was strewn all over with falling elephants, horses, and men, and with chariots that had fallen along the path.
नैव भीष्मो न च द्रोणो नाप्यन्ये युधि तावकाः ।
चक्रुः स्म तादृशं कर्म यादृशं वै कृतं रणे ॥५६॥
चक्रुः स्म तादृशं कर्म यादृशं वै कृतं रणे ॥५६॥
56. naiva bhīṣmo na ca droṇo nāpyanye yudhi tāvakāḥ ,
cakruḥ sma tādṛśaṁ karma yādṛśaṁ vai kṛtaṁ raṇe.
cakruḥ sma tādṛśaṁ karma yādṛśaṁ vai kṛtaṁ raṇe.
56.
na eva bhīṣmaḥ na ca droṇaḥ na api anye yudhi tāvakāḥ
cakruḥ sma tādṛśam karma yādṛśam vai kṛtam raṇe
cakruḥ sma tādṛśam karma yādṛśam vai kṛtam raṇe
56.
eva na bhīṣmaḥ na ca droṇaḥ na api anye tāvakāḥ
yudhi tādṛśam karma cakruḥ sma yādṛśam vai raṇe kṛtam
yudhi tādṛśam karma cakruḥ sma yādṛśam vai raṇe kṛtam
56.
Neither Bhishma nor Drona, nor indeed any other of your warriors (tāvaka) in battle, performed such a deed (karma) as was accomplished in this fight.
सूतपुत्रेण नागेषु रथेषु च हयेषु च ।
नरेषु च नरव्याघ्र कृतं स्म कदनं महत् ॥५७॥
नरेषु च नरव्याघ्र कृतं स्म कदनं महत् ॥५७॥
57. sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca ,
nareṣu ca naravyāghra kṛtaṁ sma kadanaṁ mahat.
nareṣu ca naravyāghra kṛtaṁ sma kadanaṁ mahat.
57.
sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca
nareṣu ca naravyāghra kṛtam sma kadanam mahat
nareṣu ca naravyāghra kṛtam sma kadanam mahat
57.
naravyāghra sūtaputreṇa nāgeṣu ca ratheṣu ca
hayeṣu ca nareṣu ca mahat kadanam kṛtam sma
hayeṣu ca nareṣu ca mahat kadanam kṛtam sma
57.
By the charioteer's son (Karna), O tiger among men, truly great destruction was inflicted upon elephants, chariots, horses, and men.
मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन् ।
पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् ॥५८॥
पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् ॥५८॥
58. mṛgamadhye yathā siṁho dṛśyate nirbhayaścaran ,
pāñcālānāṁ tathā madhye karṇo'caradabhītavat.
pāñcālānāṁ tathā madhye karṇo'caradabhītavat.
58.
mṛgamadhye yathā siṃhaḥ dṛśyate nirbhayaḥ caran
pāñcālānām tathā madhye karṇaḥ acarat abhītavat
pāñcālānām tathā madhye karṇaḥ acarat abhītavat
58.
yathā siṃhaḥ mṛgamadhye nirbhayaḥ caran dṛśyate
tathā karṇaḥ pāñcālānām madhye abhītavat acarat
tathā karṇaḥ pāñcālānām madhye abhītavat acarat
58.
Just as a lion is seen roaming fearlessly among deer, similarly, Karna roamed fearlessly among the Panchalas.
यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः ।
पाञ्चालानां रथव्रातान्कर्णो द्रावयते तथा ॥५९॥
पाञ्चालानां रथव्रातान्कर्णो द्रावयते तथा ॥५९॥
59. yathā mṛgagaṇāṁstrastānsiṁho drāvayate diśaḥ ,
pāñcālānāṁ rathavrātānkarṇo drāvayate tathā.
pāñcālānāṁ rathavrātānkarṇo drāvayate tathā.
59.
yathā mṛgagaṇān trastān siṃhaḥ drāvayate diśaḥ
pāñcālānām rathavrātan karṇaḥ drāvayate tathā
pāñcālānām rathavrātan karṇaḥ drāvayate tathā
59.
yathā siṃhaḥ trastān mṛgagaṇān diśaḥ drāvayate
tathā karṇaḥ pāñcālānām rathavrātan drāvayate
tathā karṇaḥ pāñcālānām rathavrātan drāvayate
59.
Just as a lion scatters terrified herds of deer in all directions, similarly, Karna scatters the hosts of chariots of the Panchalas.
सिंहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्वचित् ।
तथा कर्णमनुप्राप्य न जीवन्ति महारथाः ॥६०॥
तथा कर्णमनुप्राप्य न जीवन्ति महारथाः ॥६०॥
60. siṁhāsyaṁ ca yathā prāpya na jīvanti mṛgāḥ kvacit ,
tathā karṇamanuprāpya na jīvanti mahārathāḥ.
tathā karṇamanuprāpya na jīvanti mahārathāḥ.
60.
siṃhāsyam ca yathā prāpya na jīvanti mṛgāḥ kvacit
tathā karṇam anuprāpya na jīvanti mahārathāḥ
tathā karṇam anuprāpya na jīvanti mahārathāḥ
60.
yathā mṛgāḥ siṃhāsyam prāpya kvacit ca na jīvanti
tathā mahārathāḥ karṇam anuprāpya na jīvanti
tathā mahārathāḥ karṇam anuprāpya na jīvanti
60.
And just as deer, having entered a lion's mouth, never survive anywhere, similarly, great charioteers, having encountered Karna, do not survive.
वैश्वानरं यथा दीप्तं दह्यन्ते प्राप्य वै जनाः ।
कर्णाग्निना रणे तद्वद्दग्धा भारत सृञ्जयाः ॥६१॥
कर्णाग्निना रणे तद्वद्दग्धा भारत सृञ्जयाः ॥६१॥
61. vaiśvānaraṁ yathā dīptaṁ dahyante prāpya vai janāḥ ,
karṇāgninā raṇe tadvaddagdhā bhārata sṛñjayāḥ.
karṇāgninā raṇe tadvaddagdhā bhārata sṛñjayāḥ.
61.
vaiśvānaram yathā dīptam dahyante prāpya vai janāḥ
karṇāgninā raṇe tadvat dagdhā bhārata sṛñjayāḥ
karṇāgninā raṇe tadvat dagdhā bhārata sṛñjayāḥ
61.
bhārata yathā janāḥ dīptam vaiśvānaram prāpya vai
dahyante tadvat raṇe karṇāgninā sṛñjayāḥ dagdhāḥ
dahyante tadvat raṇe karṇāgninā sṛñjayāḥ dagdhāḥ
61.
O Bharata, just as people are indeed consumed by a blazing fire (vaiśvānara) upon approaching it, similarly, the Srinjayas were consumed by the fire of Karna (karṇāgni) in battle.
कर्णेन चेदिष्वेकेन पाञ्चालेषु च भारत ।
विश्राव्य नाम निहता बहवः शूरसंमताः ॥६२॥
विश्राव्य नाम निहता बहवः शूरसंमताः ॥६२॥
62. karṇena cediṣvekena pāñcāleṣu ca bhārata ,
viśrāvya nāma nihatā bahavaḥ śūrasaṁmatāḥ.
viśrāvya nāma nihatā bahavaḥ śūrasaṁmatāḥ.
62.
karṇena cediṣu ekena pāñcāleṣu ca bhārata
viśrāvya nāma nihatāḥ bahavaḥ śūrasaṃmatāḥ
viśrāvya nāma nihatāḥ bahavaḥ śūrasaṃmatāḥ
62.
bhārata karṇena ekena nāma viśrāvya cediṣu
ca pāñcāleṣu bahavaḥ śūrasaṃmatāḥ nihatāḥ
ca pāñcāleṣu bahavaḥ śūrasaṃmatāḥ nihatāḥ
62.
O descendant of Bharata, Karna alone, having made his name known, slew many who were considered heroes among the Chedis and the Pāñcālas.
मम चासीन्मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम् ।
नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि ॥६३॥
नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि ॥६३॥
63. mama cāsīnmanuṣyendra dṛṣṭvā karṇasya vikramam ,
naiko'pyādhiratherjīvanpāñcālyo mokṣyate yudhi.
naiko'pyādhiratherjīvanpāñcālyo mokṣyate yudhi.
63.
mama ca āsīt manuṣyendra dṛṣṭvā karṇasya vikramam na
ekaḥ api ādhiraṭheḥ jīvan pāñcālyaḥ mokṣyate yudhi
ekaḥ api ādhiraṭheḥ jīvan pāñcālyaḥ mokṣyate yudhi
63.
manuṣyendra ca mama karṇasya vikramam dṛṣṭvā yudhi
ādhiraṭheḥ ekaḥ api pāñcālyaḥ jīvan na mokṣyate āsīt
ādhiraṭheḥ ekaḥ api pāñcālyaḥ jīvan na mokṣyate āsīt
63.
And O king of men, upon seeing Karna's valor (vikrama), I believed that not even one Pāñcāla would escape alive from Adhiratha's son in battle.
पाञ्चालान्विधमन्संख्ये सूतपुत्रः प्रतापवान् ।
अभ्यधावत संक्रुद्धो धर्मपुत्रं युधिष्ठिरम् ॥६४॥
अभ्यधावत संक्रुद्धो धर्मपुत्रं युधिष्ठिरम् ॥६४॥
64. pāñcālānvidhamansaṁkhye sūtaputraḥ pratāpavān ,
abhyadhāvata saṁkruddho dharmaputraṁ yudhiṣṭhiram.
abhyadhāvata saṁkruddho dharmaputraṁ yudhiṣṭhiram.
64.
pāñcālān vidhaman saṃkhye sūtaputraḥ pratāpavān
abhyadhāvata saṃkruddhaḥ dharmaputram yudhiṣṭhiram
abhyadhāvata saṃkruddhaḥ dharmaputram yudhiṣṭhiram
64.
saṃkhye pāñcālān vidhaman pratāpavān saṃkruddhaḥ
sūtaputraḥ dharmaputram yudhiṣṭhiram abhyadhāvata
sūtaputraḥ dharmaputram yudhiṣṭhiram abhyadhāvata
64.
The mighty son of Sūta (Karna), scattering the Pāñcālas in battle, became enraged and rushed towards Dharmaputra (son of dharma) Yudhiṣṭhira.
धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष ।
परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः ॥६५॥
परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः ॥६५॥
65. dhṛṣṭadyumnaśca rājānaṁ draupadeyāśca māriṣa ,
parivavruramitraghnaṁ śataśaścāpare janāḥ.
parivavruramitraghnaṁ śataśaścāpare janāḥ.
65.
dhṛṣṭadyumnaḥ ca rājānam draupadeyāḥ ca māriṣa
parivavruḥ amitragnam śataśaḥ ca apare janāḥ
parivavruḥ amitragnam śataśaḥ ca apare janāḥ
65.
māriṣa dhṛṣṭadyumnaḥ ca draupadeyāḥ ca apare
ca janāḥ śataśaḥ amitragnam rājānam parivavruḥ
ca janāḥ śataśaḥ amitragnam rājānam parivavruḥ
65.
And O venerable one, Dhṛṣṭadyumna, the sons of Draupadī, and hundreds of other people surrounded the king, the slayer of enemies.
शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा ।
जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः ॥६६॥
जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः ॥६६॥
66. śikhaṇḍī sahadevaśca nakulo nākulistathā ,
janamejayaḥ śinernaptā bahavaśca prabhadrakāḥ.
janamejayaḥ śinernaptā bahavaśca prabhadrakāḥ.
66.
śikhaṇḍī sahadevaḥ ca nakulaḥ nākuliḥ tathā
janamejayaḥ śineḥ naptā bahavaḥ ca prabhadrakāḥ
janamejayaḥ śineḥ naptā bahavaḥ ca prabhadrakāḥ
66.
śikhaṇḍī sahadevaḥ ca nakulaḥ nākuliḥ tathā
śineḥ naptā janamejayaḥ ca bahavaḥ prabhadrakāḥ
śineḥ naptā janamejayaḥ ca bahavaḥ prabhadrakāḥ
66.
Shikhaṇḍī, Sahadeva, Nakula, Nākuli, Janamejaya (the grandson of Śini), and many Prabhadrakas were present.
एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संयुगे ।
कर्णमस्यन्तमिष्वस्त्रैर्विचेरुरमितौजसः ॥६७॥
कर्णमस्यन्तमिष्वस्त्रैर्विचेरुरमितौजसः ॥६७॥
67. ete purogamā bhūtvā dhṛṣṭadyumnasya saṁyuge ,
karṇamasyantamiṣvastrairviceruramitaujasaḥ.
karṇamasyantamiṣvastrairviceruramitaujasaḥ.
67.
ete purugamāḥ bhūtvā dhṛṣṭadyumnasya saṃyuge
karṇam asyantam iṣu-astraiḥ vicerūḥ amita-ojasaḥ
karṇam asyantam iṣu-astraiḥ vicerūḥ amita-ojasaḥ
67.
ete amita-ojasaḥ purugamāḥ bhūtvā dhṛṣṭadyumnasya
saṃyuge karṇam iṣu-astraiḥ asyantam vicerūḥ
saṃyuge karṇam iṣu-astraiḥ asyantam vicerūḥ
67.
These warriors, acting as Dhṛṣṭadyumna's vanguard in battle, moved about with immense power, assailing Karṇa with their arrow-weapons.
तांस्तत्राधिरथिः संख्ये चेदिपाञ्चालपाण्डवान् ।
एको बहूनभ्यपतद्गरुत्मन्पन्नगानिव ॥६८॥
एको बहूनभ्यपतद्गरुत्मन्पन्नगानिव ॥६८॥
68. tāṁstatrādhirathiḥ saṁkhye cedipāñcālapāṇḍavān ,
eko bahūnabhyapatadgarutmanpannagāniva.
eko bahūnabhyapatadgarutmanpannagāniva.
68.
tān tatra adhirathiḥ saṃkhye cedi-pāñcāla-pāṇḍavān
ekaḥ bahūn abhyapatat garutmān pannagān iva
ekaḥ bahūn abhyapatat garutmān pannagān iva
68.
tatra adhirathiḥ ekaḥ saṃkhye tān bahūn
cedi-pāñcāla-pāṇḍavān abhyapatat garutmān pannagān iva
cedi-pāñcāla-pāṇḍavān abhyapatat garutmān pannagān iva
68.
There, Adhirathi (Karṇa), alone in battle, attacked those many Chedi, Pāñcāla, and Pāṇḍava warriors, just as Garuḍa swoops down upon serpents.
भीमसेनस्तु संक्रुद्धः कुरून्मद्रान्सकेकयान् ।
एकः संख्ये महेष्वासो योधयन्बह्वशोभत ॥६९॥
एकः संख्ये महेष्वासो योधयन्बह्वशोभत ॥६९॥
69. bhīmasenastu saṁkruddhaḥ kurūnmadrānsakekayān ,
ekaḥ saṁkhye maheṣvāso yodhayanbahvaśobhata.
ekaḥ saṁkhye maheṣvāso yodhayanbahvaśobhata.
69.
bhīmasenaḥ tu saṃkruddhaḥ kurūn madrān sa-kekayān
ekaḥ saṃkhye mahā-iṣvāsaḥ yodhayan bahu aśobhata
ekaḥ saṃkhye mahā-iṣvāsaḥ yodhayan bahu aśobhata
69.
tu saṃkruddhaḥ mahā-iṣvāsaḥ ekaḥ bhīmasenaḥ saṃkhye
kurūn madrān sa-kekayān yodhayan bahu aśobhata
kurūn madrān sa-kekayān yodhayan bahu aśobhata
69.
But Bhīmasena, greatly enraged, himself a mighty archer, shone splendidly in battle while fighting the Kurus, Madras, and Kekayas.
तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः ।
प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् ॥७०॥
प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् ॥७०॥
70. tatra marmasu bhīmena nārācaistāḍitā gajāḥ ,
prapatanto hatārohāḥ kampayanti sma medinīm.
prapatanto hatārohāḥ kampayanti sma medinīm.
70.
tatra marmasu bhīmena nārācaiḥ tāḍitāḥ gajāḥ
prapatantaḥ hatārohāḥ kampayanti sma medinīm
prapatantaḥ hatārohāḥ kampayanti sma medinīm
70.
bhīmena nārācaiḥ marmasu tāḍitāḥ hatārohāḥ
prapatantaḥ gajāḥ tatra medinīm kampayanti sma
prapatantaḥ gajāḥ tatra medinīm kampayanti sma
70.
There, elephants, struck in their vital parts by (Bhīma) Bhīmasena's arrows, fell with their riders killed, causing the earth to tremble.
वाजिनश्च हतारोहाः पत्तयश्च गतासवः ।
शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु ॥७१॥
शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु ॥७१॥
71. vājinaśca hatārohāḥ pattayaśca gatāsavaḥ ,
śerate yudhi nirbhinnā vamanto rudhiraṁ bahu.
śerate yudhi nirbhinnā vamanto rudhiraṁ bahu.
71.
vājinaḥ ca hatārohāḥ pattayaḥ ca gatāsavaḥ
śerate yudhi nirbhinnāḥ vamantaḥ rudhiram bahu
śerate yudhi nirbhinnāḥ vamantaḥ rudhiram bahu
71.
hatārohāḥ vājinaḥ ca gatāsavaḥ पत्तयः ca
yudhi nirbhinnāḥ bahu rudhiram vamantaḥ śerate
yudhi nirbhinnāḥ bahu rudhiram vamantaḥ śerate
71.
And horses whose riders were killed, along with foot soldiers who had lost their lives, lay pierced on the battlefield, profusely vomiting blood.
सहस्रशश्च रथिनः पतिताः पतितायुधाः ।
अक्षताः समदृश्यन्त भीमाद्भीता गतासवः ॥७२॥
अक्षताः समदृश्यन्त भीमाद्भीता गतासवः ॥७२॥
72. sahasraśaśca rathinaḥ patitāḥ patitāyudhāḥ ,
akṣatāḥ samadṛśyanta bhīmādbhītā gatāsavaḥ.
akṣatāḥ samadṛśyanta bhīmādbhītā gatāsavaḥ.
72.
sahasraśaḥ ca rathinaḥ patitāḥ patitāyudhāḥ
akṣatāḥ samadṛśyanta bhīmāt bhītāḥ gatāsavaḥ
akṣatāḥ samadṛśyanta bhīmāt bhītāḥ gatāsavaḥ
72.
sahasraśaḥ ca bhīmāt bhītāḥ patitāḥ patitāyudhāḥ
akṣatāḥ gatāsavaḥ rathinaḥ samadṛśyanta
akṣatāḥ gatāsavaḥ rathinaḥ samadṛśyanta
72.
And thousands of charioteers, though seemingly unharmed and with their weapons fallen, were seen lying dead, terrified by (Bhīma) Bhīmasena.
रथिभिर्वाजिभिः सूतैः पत्तिभिश्च तथा गजैः ।
भीमसेनशरच्छिन्नैरास्तीर्णा वसुधाभवत् ॥७३॥
भीमसेनशरच्छिन्नैरास्तीर्णा वसुधाभवत् ॥७३॥
73. rathibhirvājibhiḥ sūtaiḥ pattibhiśca tathā gajaiḥ ,
bhīmasenaśaracchinnairāstīrṇā vasudhābhavat.
bhīmasenaśaracchinnairāstīrṇā vasudhābhavat.
73.
rathibhiḥ vājibhiḥ sūtaiḥ pattibhiḥ ca tathā gajaiḥ
bhīmasenaśaracchinnaiḥ āstīrṇā vasudhā abhavat
bhīmasenaśaracchinnaiḥ āstīrṇā vasudhā abhavat
73.
bhīmasenaśaracchinnaiḥ rathibhiḥ vājibhiḥ sūtaiḥ
pattibhiḥ ca tathā gajaiḥ vasudhā āstīrṇā abhavat
pattibhiḥ ca tathā gajaiḥ vasudhā āstīrṇā abhavat
73.
The earth became covered with charioteers, horses, chariot drivers, foot soldiers, and elephants, all of whom had been torn apart by (Bhīma) Bhīmasena's arrows.
तत्स्तम्भितमिवातिष्ठद्भीमसेनबलार्दितम् ।
दुर्योधनबलं राजन्निरुत्साहं कृतव्रणम् ॥७४॥
दुर्योधनबलं राजन्निरुत्साहं कृतव्रणम् ॥७४॥
74. tatstambhitamivātiṣṭhadbhīmasenabalārditam ,
duryodhanabalaṁ rājannirutsāhaṁ kṛtavraṇam.
duryodhanabalaṁ rājannirutsāhaṁ kṛtavraṇam.
74.
tat stambhitam iva atiṣṭhat bhīmasenabalārditam
duryodhanabalam rājan nirutsāham kṛtavraṇam
duryodhanabalam rājan nirutsāham kṛtavraṇam
74.
rājan duryodhanabalam bhīmasenabalārditam
stambhitam iva nirutsāham kṛtavraṇam tat atiṣṭhat
stambhitam iva nirutsāham kṛtavraṇam tat atiṣṭhat
74.
O King, Duryodhana's army, afflicted by Bhimasena's might, stood as if paralyzed, dispirited and covered with wounds.
निश्चेष्टं तुमुले दीनं बभौ तस्मिन्महारणे ।
प्रसन्नसलिलः काले यथा स्यात्सागरो नृप ॥७५॥
प्रसन्नसलिलः काले यथा स्यात्सागरो नृप ॥७५॥
75. niśceṣṭaṁ tumule dīnaṁ babhau tasminmahāraṇe ,
prasannasalilaḥ kāle yathā syātsāgaro nṛpa.
prasannasalilaḥ kāle yathā syātsāgaro nṛpa.
75.
niśceṣṭam tumule dīnam babhau tasmin mahāraṇe
prasannasalilaḥ kāle yathā syāt sāgaraḥ nṛpa
prasannasalilaḥ kāle yathā syāt sāgaraḥ nṛpa
75.
nṛpa tasmin mahāraṇe niśceṣṭam dīnam babhau
yathā kāle prasannasalilaḥ sāgaraḥ syāt
yathā kāle prasannasalilaḥ sāgaraḥ syāt
75.
O King, in that great battle, it (Duryodhana's army) appeared helpless, motionless, and miserable, just as an ocean in the dry season becomes calm with clear waters.
मन्युवीर्यबलोपेतं बलात्पर्यवरोपितम् ।
अभवत्तव पुत्रस्य तत्सैन्यमिषुभिस्तदा ।
रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह ॥७६॥
अभवत्तव पुत्रस्य तत्सैन्यमिषुभिस्तदा ।
रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह ॥७६॥
76. manyuvīryabalopetaṁ balātparyavaropitam ,
abhavattava putrasya tatsainyamiṣubhistadā ,
rudhiraughapariklinnaṁ rudhirārdraṁ babhūva ha.
abhavattava putrasya tatsainyamiṣubhistadā ,
rudhiraughapariklinnaṁ rudhirārdraṁ babhūva ha.
76.
manyuvīryabalopetam balāt paryavaropitam
abhavat tava putrasya tat
sainyam iṣubhiḥ tadā rudhiraughapariklinnam
rudhirārdram babhūva ha
abhavat tava putrasya tat
sainyam iṣubhiḥ tadā rudhiraughapariklinnam
rudhirārdram babhūva ha
76.
tadā tava putrasya tat sainyam manyuvīryabalopetam balāt iṣubhiḥ paryavaropitam abhavat,
rudhiraughapariklinnam rudhirārdram ha babhūva
rudhiraughapariklinnam rudhirārdram ha babhūva
76.
Then, your son's army, despite being endowed with fury, valor, and strength, was forcibly subdued by arrows. Indeed, that army became thoroughly drenched and soaked with streams of blood.
सूतपुत्रो रणे क्रुद्धः पाण्डवानामनीकिनीम् ।
भीमसेनः कुरूंश्चापि द्रावयन्बह्वशोभत ॥७७॥
भीमसेनः कुरूंश्चापि द्रावयन्बह्वशोभत ॥७७॥
77. sūtaputro raṇe kruddhaḥ pāṇḍavānāmanīkinīm ,
bhīmasenaḥ kurūṁścāpi drāvayanbahvaśobhata.
bhīmasenaḥ kurūṁścāpi drāvayanbahvaśobhata.
77.
sūtaputraḥ raṇe kruddhaḥ pāṇḍavānām anīkinīm
bhīmasenaḥ kurūn ca api drāvayan bahu aśobhata
bhīmasenaḥ kurūn ca api drāvayan bahu aśobhata
77.
raṇe kruddhaḥ sūtaputraḥ pāṇavānām anīkinīm drāvayan bahu
aśobhata; ca bhīmasenaḥ api kurūn drāvayan bahu aśobhata
aśobhata; ca bhīmasenaḥ api kurūn drāvayan bahu aśobhata
77.
The son of Suta (Karṇa), enraged in battle, appeared splendid as he routed the army of the Pandavas; and Bhimasena likewise shone greatly as he put the Kurus to flight.
वर्तमाने तथा रौद्रे संग्रामेऽद्भुतदर्शने ।
निहत्य पृतनामध्ये संशप्तकगणान्बहून् ॥७८॥
निहत्य पृतनामध्ये संशप्तकगणान्बहून् ॥७८॥
78. vartamāne tathā raudre saṁgrāme'dbhutadarśane ,
nihatya pṛtanāmadhye saṁśaptakagaṇānbahūn.
nihatya pṛtanāmadhye saṁśaptakagaṇānbahūn.
78.
vartamāne tathā raudre saṃgrāme adbhutadarśane
nihatya pṛtanāmadhye saṃśaptakagaṇān bahūn
nihatya pṛtanāmadhye saṃśaptakagaṇān bahūn
78.
vartamāne tathā raudre adbhutadarśane saṃgrāme
pṛtanāmadhye bahūn saṃśaptakagaṇān nihatya
pṛtanāmadhye bahūn saṃśaptakagaṇān nihatya
78.
In the midst of the terrible and wondrous battle currently ongoing, having slain many hosts of Saṃśaptakas within the army,
अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत् ।
प्रभग्नं बलमेतद्धि योत्स्यमानं जनार्दन ॥७९॥
प्रभग्नं बलमेतद्धि योत्स्यमानं जनार्दन ॥७९॥
79. arjuno jayatāṁ śreṣṭho vāsudevamathābravīt ,
prabhagnaṁ balametaddhi yotsyamānaṁ janārdana.
prabhagnaṁ balametaddhi yotsyamānaṁ janārdana.
79.
arjunaḥ jayatām śreṣṭhaḥ vāsudevam atha abravīt
prabhagnam balam etat hi yotsyamānam janārdana
prabhagnam balam etat hi yotsyamānam janārdana
79.
jayatām śreṣṭhaḥ arjunaḥ atha vāsudevam abravīt
he janārdana etat hi yotsyamānam balam prabhagnam
he janārdana etat hi yotsyamānam balam prabhagnam
79.
Arjuna, the best among conquerors, then said to Vāsudeva: "O Janārdana, this army, which was about to fight, is indeed routed!"
एते धावन्ति सगणाः संशप्तकमहारथाः ।
अपारयन्तो मद्बाणान्सिंहशब्दान्मृगा इव ॥८०॥
अपारयन्तो मद्बाणान्सिंहशब्दान्मृगा इव ॥८०॥
80. ete dhāvanti sagaṇāḥ saṁśaptakamahārathāḥ ,
apārayanto madbāṇānsiṁhaśabdānmṛgā iva.
apārayanto madbāṇānsiṁhaśabdānmṛgā iva.
80.
ete dhāvanti sagaṇāḥ saṃśaptakamahārathāḥ
apārayantaḥ matbāṇān siṃhaśabdāt mṛgāḥ iva
apārayantaḥ matbāṇān siṃhaśabdāt mṛgāḥ iva
80.
ete sagaṇāḥ saṃśaptakamahārathāḥ matbāṇān
apārayantaḥ siṃhaśabdāt mṛgāḥ iva dhāvanti
apārayantaḥ siṃhaśabdāt mṛgāḥ iva dhāvanti
80.
These great chariot warriors of the Saṃśaptakas, along with their hosts, are fleeing, unable to withstand my arrows, just like deer (flee) from the roar of a lion.
दीर्यते च महत्सैन्यं सृञ्जयानां महारणे ।
हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः ।
दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः ॥८१॥
हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः ।
दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः ॥८१॥
81. dīryate ca mahatsainyaṁ sṛñjayānāṁ mahāraṇe ,
hastikakṣyo hyasau kṛṣṇa ketuḥ karṇasya dhīmataḥ ,
dṛśyate rājasainyasya madhye vicarato muhuḥ.
hastikakṣyo hyasau kṛṣṇa ketuḥ karṇasya dhīmataḥ ,
dṛśyate rājasainyasya madhye vicarato muhuḥ.
81.
dīryate ca mahat sainyam sṛñjayānām
mahāraṇe hastikakṣyaḥ hi asau kṛṣṇa
ketuḥ karṇasya dhīmataḥ dṛśyate
rājasainyasya madhye vicarataḥ muhuḥ
mahāraṇe hastikakṣyaḥ hi asau kṛṣṇa
ketuḥ karṇasya dhīmataḥ dṛśyate
rājasainyasya madhye vicarataḥ muhuḥ
81.
ca sṛñjayānām mahat sainyam mahāraṇe dīryate.
he kṛṣṇa,
hi asau hastikakṣyaḥ dhīmataḥ karṇasya ketuḥ rājasainyasya madhye muhuḥ vicarataḥ dṛśyate
he kṛṣṇa,
hi asau hastikakṣyaḥ dhīmataḥ karṇasya ketuḥ rājasainyasya madhye muhuḥ vicarataḥ dṛśyate
81.
And the great army of the Sṛñjayas is being torn apart in the great battle. O Kṛṣṇa, that standard bearing an elephant's girth - the banner of the intelligent Karṇa - is repeatedly seen moving about in the midst of the royal army.
न च कर्णं रणे शक्ता जेतुमन्ये महारथाः ।
जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे ॥८२॥
जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे ॥८२॥
82. na ca karṇaṁ raṇe śaktā jetumanye mahārathāḥ ,
jānīte hi bhavānkarṇaṁ vīryavantaṁ parākrame.
jānīte hi bhavānkarṇaṁ vīryavantaṁ parākrame.
82.
na ca karṇam raṇe śaktāḥ jetum anye mahārathāḥ
jānīte hi bhavān karṇam vīryavantam parākrame
jānīte hi bhavān karṇam vīryavantam parākrame
82.
anye mahārathāḥ raṇe karṇam jetum na ca śaktāḥ,
bhavān hi parākrame vīryavantam karṇam jānīte
bhavān hi parākrame vīryavantam karṇam jānīte
82.
Furthermore, other great charioteers (mahārathas) are unable to conquer Karna in battle. Indeed, you yourself know Karna to be valorous in might.
तत्र याहि यतः कर्णो
द्रावयत्येष नो बलम् ॥८३॥
द्रावयत्येष नो बलम् ॥८३॥
83. tatra yāhi yataḥ karṇo
drāvayatyeṣa no balam.
drāvayatyeṣa no balam.
83.
tatra yāhi yataḥ karṇaḥ
drāvayati eṣaḥ naḥ balam
drāvayati eṣaḥ naḥ balam
83.
tatra yāhi,
yataḥ eṣaḥ karṇaḥ naḥ balam drāvayati
yataḥ eṣaḥ karṇaḥ naḥ balam drāvayati
83.
Go there, to that place from which Karna is routing our forces.
वर्जयित्वा रणे याहि सूतपुत्रं महारथम् ।
श्रमो मा बाधते कृष्ण यथा वा तव रोचते ॥८४॥
श्रमो मा बाधते कृष्ण यथा वा तव रोचते ॥८४॥
84. varjayitvā raṇe yāhi sūtaputraṁ mahāratham ,
śramo mā bādhate kṛṣṇa yathā vā tava rocate.
śramo mā bādhate kṛṣṇa yathā vā tava rocate.
84.
varjayitvā raṇe yāhi sūtaputram mahāratham
śramaḥ mā bādhate kṛṣṇa yathā vā tava rocate
śramaḥ mā bādhate kṛṣṇa yathā vā tava rocate
84.
raṇe sūtaputram mahāratham varjayitvā yāhi.
kṛṣṇa,
śramaḥ mā bādhate,
vā yathā tava rocate
kṛṣṇa,
śramaḥ mā bādhate,
vā yathā tava rocate
84.
Proceed in battle, avoiding the great charioteer (mahāratha), the son of Suta. May weariness (śrama) not afflict me, Krishna, or do as it pleases you.
एतच्छ्रुत्वा महाराज गोविन्दः प्रहसन्निव ।
अब्रवीदर्जुनं तूर्णं कौरवाञ्जहि पाण्डव ॥८५॥
अब्रवीदर्जुनं तूर्णं कौरवाञ्जहि पाण्डव ॥८५॥
85. etacchrutvā mahārāja govindaḥ prahasanniva ,
abravīdarjunaṁ tūrṇaṁ kauravāñjahi pāṇḍava.
abravīdarjunaṁ tūrṇaṁ kauravāñjahi pāṇḍava.
85.
etat śrutvā mahārāja govindaḥ prahasan iva
abravīt arjunam tūrṇam kauravān jahi pāṇḍava
abravīt arjunam tūrṇam kauravān jahi pāṇḍava
85.
mahārāja,
etat śrutvā,
govindaḥ prahasan iva arjunam abravīt: "pāṇḍava,
tūrṇam kauravān jahi!"
etat śrutvā,
govindaḥ prahasan iva arjunam abravīt: "pāṇḍava,
tūrṇam kauravān jahi!"
85.
Having heard this, O great king (mahārāja), Govinda, as if smiling, immediately (tūrṇaṃ) said to Arjuna: 'O son of Pandu (Pāṇḍava), conquer the Kauravas!'
ततस्तव महत्सैन्यं गोविन्दप्रेरिता हयाः ।
हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ ॥८६॥
हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ ॥८६॥
86. tatastava mahatsainyaṁ govindapreritā hayāḥ ,
haṁsavarṇāḥ praviviśurvahantaḥ kṛṣṇapāṇḍavau.
haṁsavarṇāḥ praviviśurvahantaḥ kṛṣṇapāṇḍavau.
86.
tataḥ tava mahat sainyam govinda-preritāḥ hayāḥ
haṃsa-varṇāḥ praviviśuḥ vahantaḥ kṛṣṇa-pāṇḍavau
haṃsa-varṇāḥ praviviśuḥ vahantaḥ kṛṣṇa-pāṇḍavau
86.
tataḥ govinda-preritāḥ haṃsa-varṇāḥ hayāḥ
kṛṣṇa-pāṇḍavau vahantaḥ tava mahat sainyam praviviśuḥ
kṛṣṇa-pāṇḍavau vahantaḥ tava mahat sainyam praviviśuḥ
86.
Then, your great army was entered by the swan-colored horses, impelled by Govinda (Krishna), as they carried Krishna and Arjuna.
केशवप्रहितैरश्वैः श्वेतैः काञ्चनभूषणैः ।
प्रविशद्भिस्तव बलं चतुर्दिशमभिद्यत ॥८७॥
प्रविशद्भिस्तव बलं चतुर्दिशमभिद्यत ॥८७॥
87. keśavaprahitairaśvaiḥ śvetaiḥ kāñcanabhūṣaṇaiḥ ,
praviśadbhistava balaṁ caturdiśamabhidyata.
praviśadbhistava balaṁ caturdiśamabhidyata.
87.
keśava-prahitaiḥ aśvaiḥ śvetaiḥ kāñcana-bhūṣaṇaiḥ
praviśadbhiḥ tava balam catur-diśam abhidyata
praviśadbhiḥ tava balam catur-diśam abhidyata
87.
keśava-prahitaiḥ śvetaiḥ kāñcana-bhūṣaṇaiḥ
praviśadbhiḥ aśvaiḥ tava balam catur-diśam abhidyata
praviśadbhiḥ aśvaiḥ tava balam catur-diśam abhidyata
87.
Your army was broken apart in all four directions by the white horses, adorned with gold ornaments, sent by Keśava (Krishna), as they entered.
तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ ।
क्रुद्धौ संरम्भरक्ताक्षौ व्यभ्राजेतां महाद्युती ॥८८॥
क्रुद्धौ संरम्भरक्ताक्षौ व्यभ्राजेतां महाद्युती ॥८८॥
88. tau vidārya mahāsenāṁ praviṣṭau keśavārjunau ,
kruddhau saṁrambharaktākṣau vyabhrājetāṁ mahādyutī.
kruddhau saṁrambharaktākṣau vyabhrājetāṁ mahādyutī.
88.
tau vidārya mahā-senām praviṣṭau keśavārjunau
kruddhau saṃrambha-raktākṣau vyabhrājetām mahā-dyutī
kruddhau saṃrambha-raktākṣau vyabhrājetām mahā-dyutī
88.
tau keśavārjunau mahā-senām vidārya praviṣṭau
kruddhau saṃrambha-raktākṣau mahā-dyutī vyabhrājetām
kruddhau saṃrambha-raktākṣau mahā-dyutī vyabhrājetām
88.
Those two, Keśava (Krishna) and Arjuna, having torn apart and entered the great army, appeared enraged, with eyes reddened by fury, and shone with great radiance.
युद्धशौण्डौ समाहूतावरिभिस्तौ रणाध्वरम् ।
यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ ॥८९॥
यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ ॥८९॥
89. yuddhaśauṇḍau samāhūtāvaribhistau raṇādhvaram ,
yajvabhirvidhināhūtau makhe devāvivāśvinau.
yajvabhirvidhināhūtau makhe devāvivāśvinau.
89.
yuddhaśauṇḍau samāhūtau aribhiḥ tau raṇādhvaram
yajvabhiḥ vidhinā āhūtau makhe devau iva aśvinau
yajvabhiḥ vidhinā āhūtau makhe devau iva aśvinau
89.
Called by their enemies to the battlefield which is a Vedic ritual (raṇādhvara), those two brave warriors, skilled in battle, were like the two Aśvin gods, duly invited by sacrificers to a Vedic ritual (makha).
क्रुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौ बभूवतुः ।
तलशब्देन रुषितौ यथा नागौ महाहवे ॥९०॥
तलशब्देन रुषितौ यथा नागौ महाहवे ॥९०॥
90. kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ ,
talaśabdena ruṣitau yathā nāgau mahāhave.
talaśabdena ruṣitau yathā nāgau mahāhave.
90.
kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ
talaśabdena ruṣitau yathā nāgau mahāhave
talaśabdena ruṣitau yathā nāgau mahāhave
90.
तु क्रुद्धौ वेगवन्तौ तौ नरव्याघ्रौ तलशब्देन
रुषितौ बभूवतुः यथा महाहवे नागौ [बभूवतुः]
रुषितौ बभूवतुः यथा महाहवे नागौ [बभूवतुः]
90.
Those two, who were like tigers among men, became enraged and swift. They were provoked by the sound of palms, just like two elephants become furious in a great battle (mahāhava).
विगाहन्स रथानीकमश्वसंघांश्च फल्गुनः ।
व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः ॥९१॥
व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः ॥९१॥
91. vigāhansa rathānīkamaśvasaṁghāṁśca phalgunaḥ ,
vyacaratpṛtanāmadhye pāśahasta ivāntakaḥ.
vyacaratpṛtanāmadhye pāśahasta ivāntakaḥ.
91.
vigāhan sa rathānīkam aśvasaṃghān ca phalgunaḥ
vyacarat pṛtanāmadhye pāśahastaḥ iva antakaḥ
vyacarat pṛtanāmadhye pāśahastaḥ iva antakaḥ
91.
फल्गुनः स रथानीकम् अश्वसंघांस् च विगाहन्
पृतनामध्ये पाशहस्तः अन्तकः इव व्यचरत्
पृतनामध्ये पाशहस्तः अन्तकः इव व्यचरत्
91.
Arjuna, penetrating the formations of chariots and the throngs of horses, moved through the midst of the army like Yama, the god of death, holding a noose in his hand.
तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत ।
संशप्तकगणान्भूयः पुत्रस्ते समचोदयत् ॥९२॥
संशप्तकगणान्भूयः पुत्रस्ते समचोदयत् ॥९२॥
92. taṁ dṛṣṭvā yudhi vikrāntaṁ senāyāṁ tava bhārata ,
saṁśaptakagaṇānbhūyaḥ putraste samacodayat.
saṁśaptakagaṇānbhūyaḥ putraste samacodayat.
92.
tam dṛṣṭvā yudhi vikrāntam senāyām tava bhārata
saṃśaptakagaṇān bhūyas putraḥ te samacodayat
saṃśaptakagaṇān bhūyas putraḥ te samacodayat
92.
भारत,
युधि तव सेनायाम् विक्रान्तम् तम् दृष्ट्वा,
ते पुत्रः भूयस् संशप्तकगणान् समचोदयत्
युधि तव सेनायाम् विक्रान्तम् तम् दृष्ट्वा,
ते पुत्रः भूयस् संशप्तकगणान् समचोदयत्
92.
O Bhārata, having seen him displaying valor in your army during battle, your son (Duryodhana) once again incited the battalions of the Saṃśaptakas.
ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः ।
चतुर्दशसहस्रैश्च तुरगाणां महाहवे ॥९३॥
चतुर्दशसहस्रैश्च तुरगाणां महाहवे ॥९३॥
93. tato rathasahasreṇa dviradānāṁ tribhiḥ śataiḥ ,
caturdaśasahasraiśca turagāṇāṁ mahāhave.
caturdaśasahasraiśca turagāṇāṁ mahāhave.
93.
tataḥ rathasahastreṇa dviradānām tribhiḥ śataiḥ
caturdaśasahastraiḥ ca turagāṇām mahāhave
caturdaśasahastraiḥ ca turagāṇām mahāhave
93.
ततः महाहवे रथसहस्रेण,
त्रिभिः शतैः द्विरदानाम्,
च चतुर्दशसहस्रैः तुरगाणाम् [सह]
त्रिभिः शतैः द्विरदानाम्,
च चतुर्दशसहस्रैः तुरगाणाम् [सह]
93.
Then, in that great battle (mahāhava), with a thousand chariots, three hundred elephants, and fourteen thousand horses, (he advanced/attacked, referring to the mobilized troops under Duryodhana's command).
द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् ।
शूराणां नामलब्धानां विदितानां समन्ततः ।
अभ्यवर्तन्त तौ वीरौ छादयन्तो महारथाः ॥९४॥
शूराणां नामलब्धानां विदितानां समन्ततः ।
अभ्यवर्तन्त तौ वीरौ छादयन्तो महारथाः ॥९४॥
94. dvābhyāṁ śatasahasrābhyāṁ padātīnāṁ ca dhanvinām ,
śūrāṇāṁ nāmalabdhānāṁ viditānāṁ samantataḥ ,
abhyavartanta tau vīrau chādayanto mahārathāḥ.
śūrāṇāṁ nāmalabdhānāṁ viditānāṁ samantataḥ ,
abhyavartanta tau vīrau chādayanto mahārathāḥ.
94.
dvābhyām śatasahasrābhyām padātīnām
ca dhanvinām śūrāṇām nāmalabdhānām
viditānām samantataḥ abhi avartanta
tau vīrau chādayantaḥ mahārathāḥ
ca dhanvinām śūrāṇām nāmalabdhānām
viditānām samantataḥ abhi avartanta
tau vīrau chādayantaḥ mahārathāḥ
94.
tau vīrau mahārathāḥ dvābhyām
śatasahasrābhyām padātīnām ca dhanvinām
śūrāṇām nāmalabdhānām viditānām
samantataḥ chādayantaḥ abhi avartanta
śatasahasrābhyām padātīnām ca dhanvinām
śūrāṇām nāmalabdhānām viditānām
samantataḥ chādayantaḥ abhi avartanta
94.
Those two heroes, the great charioteers, advanced, covering [the battlefield], accompanied by a combined force of two hundred thousand foot-soldiers and archers, who were valiant and renowned, known from all directions.
स छाद्यमानः समरे शरैः परबलार्दनः ।
दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः ।
निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् ॥९५॥
दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः ।
निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् ॥९५॥
95. sa chādyamānaḥ samare śaraiḥ parabalārdanaḥ ,
darśayanraudramātmānaṁ pāśahasta ivāntakaḥ ,
nighnansaṁśaptakānpārthaḥ prekṣaṇīyataro'bhavat.
darśayanraudramātmānaṁ pāśahasta ivāntakaḥ ,
nighnansaṁśaptakānpārthaḥ prekṣaṇīyataro'bhavat.
95.
saḥ chādyamānaḥ samare śaraiḥ
parabalārdanaḥ darśayan raudram ātmanam
pāśahastaḥ iva antakaḥ nighnan saṃśaptakān
pārthaḥ prekṣaṇīyataraḥ abhavat
parabalārdanaḥ darśayan raudram ātmanam
pāśahastaḥ iva antakaḥ nighnan saṃśaptakān
pārthaḥ prekṣaṇīyataraḥ abhavat
95.
saḥ pārthaḥ parabalārdanaḥ samare
śaraiḥ chādyamānaḥ raudram ātmanam
darśayan pāśahastaḥ antakaḥ iva saṃśaptakān
nighnan prekṣaṇīyataraḥ abhavat
śaraiḥ chādyamānaḥ raudram ātmanam
darśayan pāśahastaḥ antakaḥ iva saṃśaptakān
nighnan prekṣaṇīyataraḥ abhavat
95.
Covered by arrows in battle, that tormentor of enemy forces, Partha, became even more spectacular to behold. He displayed his fierce true nature (ātman) like Antaka (the god of death) holding a noose, as he struck down the Saṃśaptaka warriors.
ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः ।
निरन्तरमिवाकाशमासीन्नुन्नैः किरीटिना ॥९६॥
निरन्तरमिवाकाशमासीन्नुन्नैः किरीटिना ॥९६॥
96. tato vidyutprabhairbāṇaiḥ kārtasvaravibhūṣitaiḥ ,
nirantaramivākāśamāsīnnunnaiḥ kirīṭinā.
nirantaramivākāśamāsīnnunnaiḥ kirīṭinā.
96.
tataḥ vidyutprabhaiḥ bāṇaiḥ kārtasvaravibhūṣitaiḥ
nirantaram iva ākāśam āsīt nunnaiḥ kirīṭinā
nirantaram iva ākāśam āsīt nunnaiḥ kirīṭinā
96.
tataḥ kirīṭinā nunnaiḥ vidyutprabhaiḥ
kārtasvaravibhūṣitaiḥ bāṇaiḥ ākāśam nirantaram iva āsīt
kārtasvaravibhūṣitaiḥ bāṇaiḥ ākāśam nirantaram iva āsīt
96.
Then, the sky became as if entirely filled, without any gaps, due to the arrows, which shone like lightning, were adorned with gold, and were shot by Kiriti (Arjuna).
किरीटिभुजनिर्मुक्तैः संपतद्भिर्महाशरैः ।
समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो ॥९७॥
समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो ॥९७॥
97. kirīṭibhujanirmuktaiḥ saṁpatadbhirmahāśaraiḥ ,
samācchannaṁ babhau sarvaṁ kādraveyairiva prabho.
samācchannaṁ babhau sarvaṁ kādraveyairiva prabho.
97.
kirīṭibhujanirmuktaiḥ sampatadbhiḥ mahāśaraiḥ
samācchannam babhau sarvam kādraveyaiḥ iva prabho
samācchannam babhau sarvam kādraveyaiḥ iva prabho
97.
prabho kirīṭibhujanirmuktaiḥ sampatadbhiḥ mahāśaraiḥ
sarvam kādraveyaiḥ iva samācchannam babhau
sarvam kādraveyaiḥ iva samācchannam babhau
97.
O lord, with great arrows swiftly flying and released from Kiriti's (Arjuna's) arm, everything became completely covered and shone brightly, as if by the Kadruveyas (serpents).
रुक्मपुङ्खान्प्रसन्नाग्राञ्शरान्संनतपर्वणः ।
अदर्शयदमेयात्मा दिक्षु सर्वासु पाण्डवः ॥९८॥
अदर्शयदमेयात्मा दिक्षु सर्वासु पाण्डवः ॥९८॥
98. rukmapuṅkhānprasannāgrāñśarānsaṁnataparvaṇaḥ ,
adarśayadameyātmā dikṣu sarvāsu pāṇḍavaḥ.
adarśayadameyātmā dikṣu sarvāsu pāṇḍavaḥ.
98.
rukmapuṅkhān prasannāgrān śarān saṃnataparvaṇaḥ
adarśayat ameyātmā dikṣu sarvāsu pāṇḍavaḥ
adarśayat ameyātmā dikṣu sarvāsu pāṇḍavaḥ
98.
ameyātmā pāṇḍavaḥ rukmapuṅkhān prasannāgrān
saṃnataparvaṇaḥ śarān sarvāsu dikṣu adarśayat
saṃnataparvaṇaḥ śarān sarvāsu dikṣu adarśayat
98.
The Pandava, whose soul (ātman) was immeasurable, displayed arrows with golden shafts, sharp tips, and bent nodes in all directions.
हत्वा दश सहस्राणि पार्थिवानां महारथः ।
संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोऽभ्ययात् ॥९९॥
संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोऽभ्ययात् ॥९९॥
99. hatvā daśa sahasrāṇi pārthivānāṁ mahārathaḥ ,
saṁśaptakānāṁ kaunteyaḥ prapakṣaṁ tvarito'bhyayāt.
saṁśaptakānāṁ kaunteyaḥ prapakṣaṁ tvarito'bhyayāt.
99.
hatvā daśa sahasrāṇi pārthivānām mahārathaḥ
saṃśaptakānām kaunteyaḥ prapakṣam tvaritaḥ abhyayāt
saṃśaptakānām kaunteyaḥ prapakṣam tvaritaḥ abhyayāt
99.
mahārathaḥ kaunteyaḥ tvaritaḥ saṃśaptakānām
pārthivānām daśa sahasrāṇi hatvā prapakṣam abhyayāt
pārthivānām daśa sahasrāṇi hatvā prapakṣam abhyayāt
99.
Having slain ten thousand kings (pārthiva) from the Saṃśaptaka division, the great chariot-warrior (mahāratha), Kaunteya, swiftly advanced towards the flank (of the army).
प्रपक्षं स समासाद्य पार्थः काम्बोजरक्षितम् ।
प्रममाथ बलाद्बाणैर्दानवानिव वासवः ॥१००॥
प्रममाथ बलाद्बाणैर्दानवानिव वासवः ॥१००॥
100. prapakṣaṁ sa samāsādya pārthaḥ kāmbojarakṣitam ,
pramamātha balādbāṇairdānavāniva vāsavaḥ.
pramamātha balādbāṇairdānavāniva vāsavaḥ.
100.
prapakṣam sa samāsādya pārthaḥ kāmbojarakṣitam
pramamātha balāt bāṇaiḥ dānavān iva vāsavaḥ
pramamātha balāt bāṇaiḥ dānavān iva vāsavaḥ
100.
sa pārthaḥ kāmbojarakṣitaṃ prapakṣam samāsādya
balāt bāṇaiḥ pramamātha vāsavaḥ iva dānavān
balāt bāṇaiḥ pramamātha vāsavaḥ iva dānavān
100.
Having reached that flank, which was protected by the Kambojas, Partha (Arjuna) forcefully crushed it with arrows, just as Vasava (Indra) crushed the Danavas.
प्रचिच्छेदाशु भल्लैश्च द्विषतामाततायिनाम् ।
शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत ॥१०१॥
शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत ॥१०१॥
101. pracicchedāśu bhallaiśca dviṣatāmātatāyinām ,
śastrapāṇīṁstathā bāhūṁstathāpi ca śirāṁsyuta.
śastrapāṇīṁstathā bāhūṁstathāpi ca śirāṁsyuta.
101.
praciccheda āśu bhallaiḥ ca dviṣatām ātatāyinām
śastrapāṇīn tathā bāhūn tathā api ca śirāṃsi uta
śastrapāṇīn tathā bāhūn tathā api ca śirāṃsi uta
101.
āśu bhallaiḥ ca dviṣatām ātatāyinām śastrapāṇīn
bāhūn tathā api ca śirāṃsi uta praciccheda
bāhūn tathā api ca śirāṃsi uta praciccheda
101.
He swiftly cut off, with lances, the weapon-wielding arms of his aggressive enemies, and also their heads.
अङ्गाङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्क्षितौ ।
विष्वग्वाताभिसंभग्ना बहुशाखा इव द्रुमाः ॥१०२॥
विष्वग्वाताभिसंभग्ना बहुशाखा इव द्रुमाः ॥१०२॥
102. aṅgāṅgāvayavaiśchinnairvyāyudhāste'patankṣitau ,
viṣvagvātābhisaṁbhagnā bahuśākhā iva drumāḥ.
viṣvagvātābhisaṁbhagnā bahuśākhā iva drumāḥ.
102.
aṅgāṅgāvayavaiḥ chinnaiḥ vyāyudhāḥ te apatan kṣitau
viṣvak vāta-abhisaṃbhagnāḥ bahuśākhāḥ iva drumāḥ
viṣvak vāta-abhisaṃbhagnāḥ bahuśākhāḥ iva drumāḥ
102.
te chinnaiḥ aṅgāṅgāvayavaiḥ vyāyudhāḥ viṣvak
vāta-abhisaṃbhagnāḥ bahuśākhāḥ drumāḥ iva kṣitau apatan
vāta-abhisaṃbhagnāḥ bahuśākhāḥ drumāḥ iva kṣitau apatan
102.
They fell to the ground with their limbs severed and weapons scattered, like multi-branched trees shattered in all directions by a powerful wind.
हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् ।
सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् ॥१०३॥
सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् ॥१०३॥
103. hastyaśvarathapattīnāṁ vrātānnighnantamarjunam ,
sudakṣiṇādavarajaḥ śaravṛṣṭyābhyavīvṛṣat.
sudakṣiṇādavarajaḥ śaravṛṣṭyābhyavīvṛṣat.
103.
hasty-aśva-ratha-pattīnām vrātān nighnantam arjunam
sudakṣiṇāt avarajaḥ śara-vṛṣṭyā abhyavīvṛṣat
sudakṣiṇāt avarajaḥ śara-vṛṣṭyā abhyavīvṛṣat
103.
sudakṣiṇāt avarajaḥ hasty-aśva-ratha-pattīnām
vrātān nighnantam arjunam śara-vṛṣṭyā abhyavīvṛṣat
vrātān nighnantam arjunam śara-vṛṣṭyā abhyavīvṛṣat
103.
Sudakṣiṇa's younger brother showered Arjuna, who was slaughtering hosts of elephants, horses, chariots, and foot-soldiers, with a barrage of arrows.
अस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ ।
पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच्छिरः ॥१०४॥
पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच्छिरः ॥१०४॥
104. asyāsyato'rdhacandrābhyāṁ sa bāhū parighopamau ,
pūrṇacandrābhavaktraṁ ca kṣureṇābhyahanacchiraḥ.
pūrṇacandrābhavaktraṁ ca kṣureṇābhyahanacchiraḥ.
104.
asya āsyataḥ ardhacandrābhyām sa bāhū parighopamau
pūrṇacandrābhavaktram ca kṣureṇa abhyahanat śiraḥ
pūrṇacandrābhavaktram ca kṣureṇa abhyahanat śiraḥ
104.
saḥ asya āsyataḥ parighopamau bāhū ardhacandrābhyām
ca pūrṇacandrābhavaktram śiraḥ kṣureṇa abhyahanat
ca pūrṇacandrābhavaktram śiraḥ kṣureṇa abhyahanat
104.
With two crescent-shaped arrows, he (Arjuna) struck the two mace-like arms of his (opponent) who was shooting. And with a razor-sharp arrow (kṣura), he struck his (opponent's) head, whose face shone like a full moon.
स पपात ततो वाहात्स्वलोहितपरिस्रवः ।
मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम् ॥१०५॥
मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम् ॥१०५॥
105. sa papāta tato vāhātsvalohitaparisravaḥ ,
manaḥśilāgireḥ śṛṅgaṁ vajreṇevāvadāritam.
manaḥśilāgireḥ śṛṅgaṁ vajreṇevāvadāritam.
105.
sa papāta tataḥ vāhāt svalohita-parisravaḥ
manaḥśilā-gireḥ śṛṅgam vajreṇa iva avadāritam
manaḥśilā-gireḥ śṛṅgam vajreṇa iva avadāritam
105.
sa svalohita-parisravaḥ manaḥśilā-gireḥ vajreṇa
avadāritam śṛṅgam iva tataḥ vāhāt papāta
avadāritam śṛṅgam iva tataḥ vāhāt papāta
105.
He then fell from his chariot, with his own blood flowing profusely, like a peak of a realgar mountain shattered by a thunderbolt.
सुदक्षिणादवरजं काम्बोजं ददृशुर्हतम् ।
प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् ।
काञ्चनस्तम्भसंकाशं भिन्नं हेमगिरिं यथा ॥१०६॥
प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् ।
काञ्चनस्तम्भसंकाशं भिन्नं हेमगिरिं यथा ॥१०६॥
106. sudakṣiṇādavarajaṁ kāmbojaṁ dadṛśurhatam ,
prāṁśuṁ kamalapatrākṣamatyarthaṁ priyadarśanam ,
kāñcanastambhasaṁkāśaṁ bhinnaṁ hemagiriṁ yathā.
prāṁśuṁ kamalapatrākṣamatyarthaṁ priyadarśanam ,
kāñcanastambhasaṁkāśaṁ bhinnaṁ hemagiriṁ yathā.
106.
sudakṣiṇāt avarajam kāmbojam dadṛśuḥ
hatam prāṃśum kamalapatrākṣam
atyartham priyadarśanam kāñcanastambhasaṃkāśam
bhinnam hemagirim yathā
hatam prāṃśum kamalapatrākṣam
atyartham priyadarśanam kāñcanastambhasaṃkāśam
bhinnam hemagirim yathā
106.
dadṛśuḥ sudakṣiṇāt avarajam kāmbojam hatam,
prāṃśum kamalapatrākṣam atyartham priyadarśanam,
kāñcanastambhasaṃkāśam bhinnam hemagirim yathā.
prāṃśum kamalapatrākṣam atyartham priyadarśanam,
kāñcanastambhasaṃkāśam bhinnam hemagirim yathā.
106.
They saw Kāmboja, Sudakṣiṇā's younger brother, who was slain. He was tall, with eyes like lotus petals, exceedingly pleasant to behold, and resembled a golden pillar, like a shattered golden mountain.
ततोऽभवत्पुनर्युद्धं घोरमद्भुतदर्शनम् ।
नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम् ॥१०७॥
नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम् ॥१०७॥
107. tato'bhavatpunaryuddhaṁ ghoramadbhutadarśanam ,
nānāvasthāśca yodhānāṁ babhūvustatra yudhyatām.
nānāvasthāśca yodhānāṁ babhūvustatra yudhyatām.
107.
tataḥ abhavat punaḥ yuddham ghoram adbhutadarśanam
nānāvasthāḥ ca yodhānām babhūvuḥ tatra yudhyatām
nānāvasthāḥ ca yodhānām babhūvuḥ tatra yudhyatām
107.
tataḥ punaḥ ghoram adbhutadarśanam yuddham abhavat.
tatra yudhyatām yodhānām ca nānāvasthāḥ babhūvuḥ.
tatra yudhyatām yodhānām ca nānāvasthāḥ babhūvuḥ.
107.
Then, a terrible and wondrous battle took place again. And the warriors fighting there found themselves in various conditions.
एतेष्वावर्जितैरश्वैः काम्बोजैर्यवनैः शकैः ।
शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशां पते ॥१०८॥
शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशां पते ॥१०८॥
108. eteṣvāvarjitairaśvaiḥ kāmbojairyavanaiḥ śakaiḥ ,
śoṇitāktaistadā raktaṁ sarvamāsīdviśāṁ pate.
śoṇitāktaistadā raktaṁ sarvamāsīdviśāṁ pate.
108.
eteṣu āvarjitaiḥ aśvaiḥ kāmbojaiḥ yavanaiḥ śakaiḥ
śoṇitāktaiḥ tadā raktam sarvam āsīt viśām pate
śoṇitāktaiḥ tadā raktam sarvam āsīt viśām pate
108.
tadā,
viśām pate,
eteṣu (yodheṣu),
āvarjitaiḥ aśvaiḥ (saha),
kāmbojaiḥ yavanaiḥ śakaiḥ ca śoṇitāktaiḥ sarvam raktam āsīt.
viśām pate,
eteṣu (yodheṣu),
āvarjitaiḥ aśvaiḥ (saha),
kāmbojaiḥ yavanaiḥ śakaiḥ ca śoṇitāktaiḥ sarvam raktam āsīt.
108.
Then, O lord of the people, among these combatants, the Kambojas, Yavanas, and Shakas, with their horses that were forced to turn back, were all drenched in blood.
रथै रथाश्वसूतैश्च हतारोहैश्च वाजिभिः ।
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ।
अन्योन्येन महाराज कृतो घोरो जनक्षयः ॥१०९॥
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ।
अन्योन्येन महाराज कृतो घोरो जनक्षयः ॥१०९॥
109. rathai rathāśvasūtaiśca hatārohaiśca vājibhiḥ ,
dviradaiśca hatārohairmahāmātrairhatadvipaiḥ ,
anyonyena mahārāja kṛto ghoro janakṣayaḥ.
dviradaiśca hatārohairmahāmātrairhatadvipaiḥ ,
anyonyena mahārāja kṛto ghoro janakṣayaḥ.
109.
rathaiḥ rathāśvasūtaiḥ ca hatārohaiḥ
ca vājibhiḥ dviradaiḥ ca hatārohaiḥ
mahāmātraiḥ hatadvipaiḥ anyonyena
mahārāja kṛtaḥ ghoraḥ janakṣayaḥ
ca vājibhiḥ dviradaiḥ ca hatārohaiḥ
mahāmātraiḥ hatadvipaiḥ anyonyena
mahārāja kṛtaḥ ghoraḥ janakṣayaḥ
109.
mahārāja,
anyonyena rathaiḥ,
rathāśvasūtaiḥ ca,
hatārohaiḥ vājibhiḥ ca,
dviradaiḥ ca,
hatārohaiḥ mahāmātraiḥ hatadvipaiḥ (ca),
ghoraḥ janakṣayaḥ kṛtaḥ.
anyonyena rathaiḥ,
rathāśvasūtaiḥ ca,
hatārohaiḥ vājibhiḥ ca,
dviradaiḥ ca,
hatārohaiḥ mahāmātraiḥ hatadvipaiḥ (ca),
ghoraḥ janakṣayaḥ kṛtaḥ.
109.
O great king, a terrible destruction of people was caused by mutual combat, by chariots, by charioteers and their chariot-horses, by horses whose riders were slain, by elephants whose riders were killed, and by chief mahouts whose elephants had been destroyed.
तस्मिन्प्रपक्षे पक्षे च वध्यमाने महात्मना ।
अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिराययौ ॥११०॥
अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिराययौ ॥११०॥
110. tasminprapakṣe pakṣe ca vadhyamāne mahātmanā ,
arjunaṁ jayatāṁ śreṣṭhaṁ tvarito drauṇirāyayau.
arjunaṁ jayatāṁ śreṣṭhaṁ tvarito drauṇirāyayau.
110.
tasmin prapakṣe pakṣe ca vadhya-māne mahātmanā
arjunam jayatām śreṣṭham tvaritaḥ droṇiḥ āyayau
arjunam jayatām śreṣṭham tvaritaḥ droṇiḥ āyayau
110.
tasmin prapakṣe pakṣe ca mahātmanā vadhya-māne,
tvaritaḥ droṇiḥ jayatām śreṣṭham arjunam āyayau
tvaritaḥ droṇiḥ jayatām śreṣṭham arjunam āyayau
110.
As that vanguard (prapakṣa) and flank (pakṣa) were being slaughtered by the great-souled (mahātman) Arjuna, Droṇi swiftly advanced towards Arjuna, the foremost among victors.
विधुन्वानो महच्चापं कार्तस्वरविभूषितम् ।
आददानः शरान्घोरान्स्वरश्मीनिव भास्करः ॥१११॥
आददानः शरान्घोरान्स्वरश्मीनिव भास्करः ॥१११॥
111. vidhunvāno mahaccāpaṁ kārtasvaravibhūṣitam ,
ādadānaḥ śarānghorānsvaraśmīniva bhāskaraḥ.
ādadānaḥ śarānghorānsvaraśmīniva bhāskaraḥ.
111.
vidhunvānaḥ mahat cāpam kārtasvaravibhūṣitam
ādadānaḥ śarān ghorān sva-raśmīn iva bhāskaraḥ
ādadānaḥ śarān ghorān sva-raśmīn iva bhāskaraḥ
111.
kārtasvaravibhūṣitam mahat cāpam vidhunvānaḥ
ghorān śarān ādadānaḥ bhāskaraḥ sva-raśmīn iva
ghorān śarān ādadānaḥ bhāskaraḥ sva-raśmīn iva
111.
Wielding his great bow, which was adorned with gold, and taking up terrible arrows, he (Droṇi) appeared like the sun gathering its own rays.
तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः ।
संछादितौ रथस्थौ तावुभौ कृष्णधनंजयौ ॥११२॥
संछादितौ रथस्थौ तावुभौ कृष्णधनंजयौ ॥११२॥
112. taiḥ patadbhirmahārāja drauṇimuktaiḥ samantataḥ ,
saṁchāditau rathasthau tāvubhau kṛṣṇadhanaṁjayau.
saṁchāditau rathasthau tāvubhau kṛṣṇadhanaṁjayau.
112.
taiḥ patadbhiḥ mahārāja droṇi-muktaiḥ samantataḥ
saṃchāditau rathasthau tau ubhau kṛṣṇa-dhanañjayau
saṃchāditau rathasthau tau ubhau kṛṣṇa-dhanañjayau
112.
mahārāja samantataḥ droṇi-muktaiḥ taiḥ patadbhiḥ
rathasthau tau ubhau kṛṣṇa-dhanañjayau saṃchāditau
rathasthau tau ubhau kṛṣṇa-dhanañjayau saṃchāditau
112.
O great king (mahārāja), those falling arrows, released by Droṇi from all directions, completely covered both Kṛṣṇa and Arjuna, who were seated in their chariot.
ततः शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान् ।
निश्चेष्टौ तावुभौ चक्रे युद्धे माधवपाण्डवौ ॥११३॥
निश्चेष्टौ तावुभौ चक्रे युद्धे माधवपाण्डवौ ॥११३॥
113. tataḥ śaraśataistīkṣṇairbhāradvājaḥ pratāpavān ,
niśceṣṭau tāvubhau cakre yuddhe mādhavapāṇḍavau.
niśceṣṭau tāvubhau cakre yuddhe mādhavapāṇḍavau.
113.
tataḥ śara-śataiḥ tīkṣṇaiḥ bhāradvājaḥ pratāpavān
niśceṣṭau tau ubhau cakre yuddhe mādhava-pāṇḍavau
niśceṣṭau tau ubhau cakre yuddhe mādhava-pāṇḍavau
113.
tataḥ pratāpavān bhāradvājaḥ tīkṣṇaiḥ śara-śataiḥ
yuddhe tau ubhau mādhava-pāṇḍavau niśceṣṭau cakre
yuddhe tau ubhau mādhava-pāṇḍavau niśceṣṭau cakre
113.
Then, the powerful Bhāradvāja (Droṇi), with hundreds of sharp arrows, rendered both Mādhava (Kṛṣṇa) and the Pāṇḍava (Arjuna) motionless in battle.
हाहाकृतमभूत्सर्वं जङ्गमं स्थावरं तथा ।
चराचरस्य गोप्तारौ दृष्ट्वा संछादितौ शरैः ॥११४॥
चराचरस्य गोप्तारौ दृष्ट्वा संछादितौ शरैः ॥११४॥
114. hāhākṛtamabhūtsarvaṁ jaṅgamaṁ sthāvaraṁ tathā ,
carācarasya goptārau dṛṣṭvā saṁchāditau śaraiḥ.
carācarasya goptārau dṛṣṭvā saṁchāditau śaraiḥ.
114.
hāhākṛtam abhūt sarvam jaṅgamam sthāvaram tathā
carācarasya goptārau dṛṣṭvā saṃchāditau śaraiḥ
carācarasya goptārau dṛṣṭvā saṃchāditau śaraiḥ
114.
carācarasya goptārau śaraiḥ saṃchāditau dṛṣṭvā
sarvam jaṅgamam sthāvaram tathā hāhākṛtam abhūt
sarvam jaṅgamam sthāvaram tathā hāhākṛtam abhūt
114.
All moving and stationary beings cried out in dismay upon seeing the two protectors of the entire universe enveloped by arrows.
सिद्धचारणसंघाश्च संपेतुर्वै समन्ततः ।
चिन्तयन्तो भवेदद्य लोकानां स्वस्त्यपीत्यह ॥११५॥
चिन्तयन्तो भवेदद्य लोकानां स्वस्त्यपीत्यह ॥११५॥
115. siddhacāraṇasaṁghāśca saṁpeturvai samantataḥ ,
cintayanto bhavedadya lokānāṁ svastyapītyaha.
cintayanto bhavedadya lokānāṁ svastyapītyaha.
115.
siddhacāraṇasaṅghāḥ ca saṃpetuḥ vai samantataḥ
cintayantaḥ bhavet adya lokānām svasti api iti aha
cintayantaḥ bhavet adya lokānām svasti api iti aha
115.
siddhacāraṇasaṅghāḥ ca vai samantataḥ saṃpetuḥ
adya lokānām svasti api bhavet iti aha cintayantaḥ
adya lokānām svasti api bhavet iti aha cintayantaḥ
115.
And indeed, hosts of Siddhas and Cāraṇas rushed from all sides, wondering, "Will there truly be well-being for the worlds today?"
न मया तादृशो राजन्दृष्टपूर्वः पराक्रमः ।
संजज्ञे यादृशो द्रौणेः कृष्णौ संछादयिष्यतः ॥११६॥
संजज्ञे यादृशो द्रौणेः कृष्णौ संछादयिष्यतः ॥११६॥
116. na mayā tādṛśo rājandṛṣṭapūrvaḥ parākramaḥ ,
saṁjajñe yādṛśo drauṇeḥ kṛṣṇau saṁchādayiṣyataḥ.
saṁjajñe yādṛśo drauṇeḥ kṛṣṇau saṁchādayiṣyataḥ.
116.
na mayā tādṛśaḥ rājan dṛṣṭapūrvaḥ parākramaḥ
saṃjajñe yādṛśaḥ drauṇeḥ kṛṣṇau saṃchādayiṣyataḥ
saṃjajñe yādṛśaḥ drauṇeḥ kṛṣṇau saṃchādayiṣyataḥ
116.
rājan mayā tādṛśaḥ dṛṣṭapūrvaḥ parākramaḥ na [dṛṣṭaḥ],
yādṛśaḥ kṛṣṇau saṃchādayiṣyataḥ drauṇeḥ saṃjajñe
yādṛśaḥ kṛṣṇau saṃchādayiṣyataḥ drauṇeḥ saṃjajñe
116.
O King, I have never before seen such valor as that manifested by Droṇa's son (Aśvatthāmā), who was about to overwhelm both Kṛṣṇa and Arjuna.
द्रौणेस्तु धनुषः शब्दमहितत्रासनं रणे ।
अश्रौषं बहुशो राजन्सिंहस्य नदतो यथा ॥११७॥
अश्रौषं बहुशो राजन्सिंहस्य नदतो यथा ॥११७॥
117. drauṇestu dhanuṣaḥ śabdamahitatrāsanaṁ raṇe ,
aśrauṣaṁ bahuśo rājansiṁhasya nadato yathā.
aśrauṣaṁ bahuśo rājansiṁhasya nadato yathā.
117.
drauṇeḥ tu dhanuṣaḥ śabdam ahitatrāsanam raṇe
aśrauṣam bahuśaḥ rājan siṃhasya nadataḥ yathā
aśrauṣam bahuśaḥ rājan siṃhasya nadataḥ yathā
117.
rājan tu mayā raṇe drauṇeḥ dhanuṣaḥ ahitatrāsanam
śabdam siṃhasya nadataḥ yathā bahuśaḥ aśrauṣam
śabdam siṃhasya nadataḥ yathā bahuśaḥ aśrauṣam
117.
O King, I repeatedly heard the sound of Droṇa's son's bow in battle, a sound terrifying to his enemies, just like the roar of a lion.
ज्या चास्य चरतो युद्धे सव्यदक्षिणमस्यतः ।
विद्युदम्बुदमध्यस्था भ्राजमानेव साभवत् ॥११८॥
विद्युदम्बुदमध्यस्था भ्राजमानेव साभवत् ॥११८॥
118. jyā cāsya carato yuddhe savyadakṣiṇamasyataḥ ,
vidyudambudamadhyasthā bhrājamāneva sābhavat.
vidyudambudamadhyasthā bhrājamāneva sābhavat.
118.
jyā ca asya carataḥ yuddhe savyadakṣiṇam asyataḥ
vidyut ambuda madhyasthā bhrājamānā iva sā abhavat
vidyut ambuda madhyasthā bhrājamānā iva sā abhavat
118.
And as he moved in battle, shooting (arrows) left and right, his bowstring became like a flash of lightning gleaming amidst the clouds.
स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः ।
संमोहं परमं गत्वा प्रैक्षत द्रोणजं ततः ॥११९॥
संमोहं परमं गत्वा प्रैक्षत द्रोणजं ततः ॥११९॥
119. sa tathā kṣiprakārī ca dṛḍhahastaśca pāṇḍavaḥ ,
saṁmohaṁ paramaṁ gatvā praikṣata droṇajaṁ tataḥ.
saṁmohaṁ paramaṁ gatvā praikṣata droṇajaṁ tataḥ.
119.
sa tathā kṣiprakārī ca dṛḍhahastaḥ ca pāṇḍavaḥ
saṃmoham paramam gatvā praikṣata droṇajam tataḥ
saṃmoham paramam gatvā praikṣata droṇajam tataḥ
119.
Though that Pāṇḍava (Arjuna) was so swift in action and firm-handed, he became utterly bewildered (saṃmoha) and then looked at Drona's son (Aśvatthāman).
स विक्रमं हृतं मेने आत्मनः सुमहात्मना ।
तथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् ॥१२०॥
तथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् ॥१२०॥
120. sa vikramaṁ hṛtaṁ mene ātmanaḥ sumahātmanā ,
tathāsya samare rājanvapurāsītsudurdṛśam.
tathāsya samare rājanvapurāsītsudurdṛśam.
120.
sa vikramam hṛtam mene ātmanaḥ sumahātmanā
tathā asya samare rājan vapuḥ āsīt sudurdṛśam
tathā asya samare rājan vapuḥ āsīt sudurdṛśam
120.
He (Arjuna) considered his own valor (vikrama) to have been diminished by that supremely great soul (Aśvatthāman). O King, his form (vapus) in battle was then very difficult to behold.
द्रौणिपाण्डवयोरेवं वर्तमाने महारणे ।
वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले ।
हीयमाने च कौन्तेये कृष्णं रोषः समभ्ययात् ॥१२१॥
वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले ।
हीयमाने च कौन्तेये कृष्णं रोषः समभ्ययात् ॥१२१॥
121. drauṇipāṇḍavayorevaṁ vartamāne mahāraṇe ,
vardhamāne ca rājendra droṇaputre mahābale ,
hīyamāne ca kaunteye kṛṣṇaṁ roṣaḥ samabhyayāt.
vardhamāne ca rājendra droṇaputre mahābale ,
hīyamāne ca kaunteye kṛṣṇaṁ roṣaḥ samabhyayāt.
121.
drauṇipāṇḍavayoḥ evam vartamāne
mahāraṇe vardhamāne ca rājendra
droṇaputre mahābale hīyamāne ca
kaunteye kṛṣṇam roṣaḥ samabhyayāt
mahāraṇe vardhamāne ca rājendra
droṇaputre mahābale hīyamāne ca
kaunteye kṛṣṇam roṣaḥ samabhyayāt
121.
O King of kings, as this great battle (mahāraṇa) raged between Droṇa's son (Aśvatthāman) and Pāṇḍu's son (Arjuna), with the greatly powerful son of Droṇa gaining the upper hand and Kuntī's son (Arjuna) losing ground, anger suddenly overwhelmed Kṛṣṇa.
स रोषान्निःश्वसन्राजन्निर्दहन्निव चक्षुषा ।
द्रौणिं ह्यपश्यत्संग्रामे फल्गुनं च मुहुर्मुहुः ॥१२२॥
द्रौणिं ह्यपश्यत्संग्रामे फल्गुनं च मुहुर्मुहुः ॥१२२॥
122. sa roṣānniḥśvasanrājannirdahanniva cakṣuṣā ,
drauṇiṁ hyapaśyatsaṁgrāme phalgunaṁ ca muhurmuhuḥ.
drauṇiṁ hyapaśyatsaṁgrāme phalgunaṁ ca muhurmuhuḥ.
122.
saḥ roṣāt niḥśvasan rājan nirdahan iva cakṣuṣā
drauṇim hi apaśyat saṃgrāme phalgunam ca muhurmuhuḥ
drauṇim hi apaśyat saṃgrāme phalgunam ca muhurmuhuḥ
122.
rājan saḥ roṣāt niḥśvasan cakṣuṣā nirdahan iva hi
saṃgrāme drauṇim phalgunam ca muhurmuhuḥ apaśyat
saṃgrāme drauṇim phalgunam ca muhurmuhuḥ apaśyat
122.
O King, he (Duryodhana), sighing with rage, as if burning with his eyes, repeatedly saw Drauni and Arjuna (Phalguna) in the battle.
ततः क्रुद्धोऽब्रवीत्कृष्णः पार्थं सप्रणयं तदा ।
अत्यद्भुतमिदं पार्थ तव पश्यामि संयुगे ।
अतिशेते हि यत्र त्वा द्रोणपुत्रोऽद्य भारत ॥१२३॥
अत्यद्भुतमिदं पार्थ तव पश्यामि संयुगे ।
अतिशेते हि यत्र त्वा द्रोणपुत्रोऽद्य भारत ॥१२३॥
123. tataḥ kruddho'bravītkṛṣṇaḥ pārthaṁ sapraṇayaṁ tadā ,
atyadbhutamidaṁ pārtha tava paśyāmi saṁyuge ,
atiśete hi yatra tvā droṇaputro'dya bhārata.
atyadbhutamidaṁ pārtha tava paśyāmi saṁyuge ,
atiśete hi yatra tvā droṇaputro'dya bhārata.
123.
tataḥ kruddhaḥ abravīt kṛṣṇaḥ pārtham
sapraṇayam tadā atyadbhutam idam
pārtha tava paśyāmi saṃyuge atiśete hi
yatra tvā droṇaputraḥ adya bhārata
sapraṇayam tadā atyadbhutam idam
pārtha tava paśyāmi saṃyuge atiśete hi
yatra tvā droṇaputraḥ adya bhārata
123.
tataḥ kruddhaḥ kṛṣṇaḥ tadā pārtham
sapraṇayam abravīt pārtha bhārata
saṃyuge yatra droṇaputraḥ adya tvā hi
atiśete idam tava atyadbhutam paśyāmi
sapraṇayam abravīt pārtha bhārata
saṃyuge yatra droṇaputraḥ adya tvā hi
atiśete idam tava atyadbhutam paśyāmi
123.
Then, Krishna, angered, spoke affectionately to Arjuna (Pārtha) at that time: "O Pārtha, this is very astonishing that I see in your combat today, O Bhārata, where Droṇa's son indeed surpasses you."
कच्चित्ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन ।
कच्चित्कुशलिनौ बाहू कच्चिद्वीर्यं तदेव ते ॥१२४॥
कच्चित्कुशलिनौ बाहू कच्चिद्वीर्यं तदेव ते ॥१२४॥
124. kaccitte gāṇḍivaṁ haste rathe tiṣṭhasi cārjuna ,
kaccitkuśalinau bāhū kaccidvīryaṁ tadeva te.
kaccitkuśalinau bāhū kaccidvīryaṁ tadeva te.
124.
kaccit te gāṇḍivam haste rathe tiṣṭhasi ca arjuna
kaccit kuśalinau bāhū kaccit vīryam tat eva te
kaccit kuśalinau bāhū kaccit vīryam tat eva te
124.
arjuna kaccit te gāṇḍivam haste
[asti] ca kaccit [tvam] rathe tiṣṭhasi
kaccit [te] bāhū kuśalinau [staḥ]
kaccit tat eva vīryam te [asti]
[asti] ca kaccit [tvam] rathe tiṣṭhasi
kaccit [te] bāhū kuśalinau [staḥ]
kaccit tat eva vīryam te [asti]
124.
O Arjuna, is your Gaṇḍīva bow in your hand, and are you indeed standing on your chariot? Are your two arms sound and capable? Is that same valor (vīrya) still yours?
एवमुक्तस्तु कृष्णेन क्षिप्त्वा भल्लांश्चतुर्दश ।
त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत् ।
ध्वजं छत्रं पताकां च रथं शक्तिं गदां तथा ॥१२५॥
त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत् ।
ध्वजं छत्रं पताकां च रथं शक्तिं गदां तथा ॥१२५॥
125. evamuktastu kṛṣṇena kṣiptvā bhallāṁścaturdaśa ,
tvaramāṇastvarākāle drauṇerdhanurathācchinat ,
dhvajaṁ chatraṁ patākāṁ ca rathaṁ śaktiṁ gadāṁ tathā.
tvaramāṇastvarākāle drauṇerdhanurathācchinat ,
dhvajaṁ chatraṁ patākāṁ ca rathaṁ śaktiṁ gadāṁ tathā.
125.
evam uktaḥ tu kṛṣṇena kṣiptvā bhallān
caturdaśa tvaramāṇaḥ tvarākāle drauṇeḥ
dhanuḥ atha acchinat dhvajam chatram
patākām ca ratham śaktim gadām tathā
caturdaśa tvaramāṇaḥ tvarākāle drauṇeḥ
dhanuḥ atha acchinat dhvajam chatram
patākām ca ratham śaktim gadām tathā
125.
kṛṣṇena evam uktaḥ tu [saḥ arjunaḥ] tvarākāle
tvaramāṇaḥ caturdaśa bhallān kṣiptvā
atha drauṇeḥ dhanuḥ dhvajam chatram patākām
ca ratham śaktim tathā gadām acchinat
tvaramāṇaḥ caturdaśa bhallān kṣiptvā
atha drauṇeḥ dhanuḥ dhvajam chatram patākām
ca ratham śaktim tathā gadām acchinat
125.
Having been addressed thus by Krishna, and then, hurrying in that moment of urgency, he (Arjuna) shot fourteen special arrows (bhallāḥ), and cut off Drauni's bow, banner, umbrella, flag, as well as his chariot, spear (śakti), and mace (gadā).
जत्रुदेशे च सुभृशं वत्सदन्तैरताडयत् ।
स मूर्च्छां परमां गत्वा ध्वजयष्टिं समाश्रितः ॥१२६॥
स मूर्च्छां परमां गत्वा ध्वजयष्टिं समाश्रितः ॥१२६॥
126. jatrudeśe ca subhṛśaṁ vatsadantairatāḍayat ,
sa mūrcchāṁ paramāṁ gatvā dhvajayaṣṭiṁ samāśritaḥ.
sa mūrcchāṁ paramāṁ gatvā dhvajayaṣṭiṁ samāśritaḥ.
126.
jatrudeśe ca subhṛśam vatsadantaiḥ atāḍayat saḥ
mūrcchām paramām gatvā dhvajayaṣṭim samāśritaḥ
mūrcchām paramām gatvā dhvajayaṣṭim samāśritaḥ
126.
saḥ vatsadantaiḥ jatrudeśe ca subhṛśam atāḍayat
saḥ paramām mūrcchām gatvā dhvajayaṣṭim samāśritaḥ
saḥ paramām mūrcchām gatvā dhvajayaṣṭim samāśritaḥ
126.
And he struck him very severely in the collarbone region with "calf-teeth" (vatsadanta). Having fallen into a deep faint, he then leaned upon the flagstaff.
तं विसंज्ञं महाराज किरीटिभयपीडितम् ।
अपोवाह रणात्सूतो रक्षमाणो धनंजयात् ॥१२७॥
अपोवाह रणात्सूतो रक्षमाणो धनंजयात् ॥१२७॥
127. taṁ visaṁjñaṁ mahārāja kirīṭibhayapīḍitam ,
apovāha raṇātsūto rakṣamāṇo dhanaṁjayāt.
apovāha raṇātsūto rakṣamāṇo dhanaṁjayāt.
127.
tam visamjñam mahārāja kirīṭibhayapīḍitam
apovāha raṇāt sūtaḥ rakṣamāṇaḥ dhanaṃjayāt
apovāha raṇāt sūtaḥ rakṣamāṇaḥ dhanaṃjayāt
127.
mahārāja sūtaḥ kirīṭibhayapīḍitam visamjñam
tam dhanaṃjayāt rakṣamāṇaḥ raṇāt apovāha
tam dhanaṃjayāt rakṣamāṇaḥ raṇāt apovāha
127.
O great king, the charioteer carried him, unconscious and tormented by fear of Arjuna (Kirīṭin), away from the battle, protecting him from Arjuna (Dhanañjaya).
एतस्मिन्नेव काले तु विजयः शत्रुतापनः ।
न्यवधीत्तावकं सैन्यं शतशोऽथ सहस्रशः ।
पश्यतस्तव पुत्रस्य तस्य वीरस्य भारत ॥१२८॥
न्यवधीत्तावकं सैन्यं शतशोऽथ सहस्रशः ।
पश्यतस्तव पुत्रस्य तस्य वीरस्य भारत ॥१२८॥
128. etasminneva kāle tu vijayaḥ śatrutāpanaḥ ,
nyavadhīttāvakaṁ sainyaṁ śataśo'tha sahasraśaḥ ,
paśyatastava putrasya tasya vīrasya bhārata.
nyavadhīttāvakaṁ sainyaṁ śataśo'tha sahasraśaḥ ,
paśyatastava putrasya tasya vīrasya bhārata.
128.
etasmin eva kāle tu vijayaḥ
śatrutāpanaḥ nyavadhīt tāvakam sainyam
śataśaḥ atha sahasraśaḥ paśyataḥ
tava putrasya tasya vīrasya bhārata
śatrutāpanaḥ nyavadhīt tāvakam sainyam
śataśaḥ atha sahasraśaḥ paśyataḥ
tava putrasya tasya vīrasya bhārata
128.
bhārata etasmin eva kāle tu
śatrutāpanaḥ vijayaḥ paśyataḥ tava tasya
vīrasya putrasya tāvakam sainyam
śataśaḥ atha sahasraśaḥ nyavadhīt
śatrutāpanaḥ vijayaḥ paśyataḥ tava tasya
vīrasya putrasya tāvakam sainyam
śataśaḥ atha sahasraśaḥ nyavadhīt
128.
O Bhārata, at that very same time, Vijaya (Arjuna), the tormentor of enemies, annihilated your army by hundreds and thousands, even as your heroic son watched.
एवमेष क्षयो वृत्तस्तावकानां परैः सह ।
क्रूरो विशसनो घोरो राजन्दुर्मन्त्रिते तव ॥१२९॥
क्रूरो विशसनो घोरो राजन्दुर्मन्त्रिते तव ॥१२९॥
129. evameṣa kṣayo vṛttastāvakānāṁ paraiḥ saha ,
krūro viśasano ghoro rājandurmantrite tava.
krūro viśasano ghoro rājandurmantrite tava.
129.
evam eṣaḥ kṣayaḥ vṛttaḥ tāvakānām paraiḥ saha
krūraḥ viśasanaḥ ghoraḥ rājan durmantrite tava
krūraḥ viśasanaḥ ghoraḥ rājan durmantrite tava
129.
rājan evam eṣaḥ krūraḥ viśasanaḥ ghoraḥ kṣayaḥ
tāvakānām paraiḥ saha tava durmantrite vṛttaḥ
tāvakānām paraiḥ saha tava durmantrite vṛttaḥ
129.
O king, this cruel, devastating, and dreadful destruction of your side by the enemies has thus occurred due to your ill-advised counsel.
संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः ।
वसुषेणं च पाञ्चालः कृत्स्नेन व्यधमद्रणे ॥१३०॥
वसुषेणं च पाञ्चालः कृत्स्नेन व्यधमद्रणे ॥१३०॥
130. saṁśaptakāṁśca kaunteyaḥ kurūṁścāpi vṛkodaraḥ ,
vasuṣeṇaṁ ca pāñcālaḥ kṛtsnena vyadhamadraṇe.
vasuṣeṇaṁ ca pāñcālaḥ kṛtsnena vyadhamadraṇe.
130.
saṃśaptakān ca kaunteyaḥ kurūn ca api vṛkodaraḥ
vasuṣeṇam ca pāñcālaḥ kṛtsnena vyadhamat raṇe
vasuṣeṇam ca pāñcālaḥ kṛtsnena vyadhamat raṇe
130.
raṇe kaunteyaḥ saṃśaptakān ca,
vṛkodaraḥ kurūn ca api,
pāñcālaḥ vasuṣeṇam ca,
kṛtsnena vyadhamat
vṛkodaraḥ kurūn ca api,
pāñcālaḥ vasuṣeṇam ca,
kṛtsnena vyadhamat
130.
In battle, Kaunteya (Arjuna) annihilated the Saṃśaptakas, and Vṛkodara (Bhīma) also [annihilated] the Kurus; and the Pāñcāla prince [Dhṛṣṭadyumna] completely destroyed Vasuṣeṇa (Karṇa).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40 (current chapter)
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47