Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-56

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् ।
एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato vaikartanaṁ jitvā pārtho vairāṭimabravīt ,
etanmāṁ prāpayānīkaṁ yatra tālo hiraṇmayaḥ.
1. vaiśaṃpāyanaḥ uvāca tataḥ vaikartanam jitvā pārthaḥ vairāṭim
abravīt etat mām prāpaya anīkam yatra tālaḥ hiraṇmayaḥ
1. Vaiśampāyana said: Then Pārtha, having conquered Vaikartana (Karṇa), spoke to the son of Virāṭa (Uttara): "Lead me to that army where the golden palm tree emblem is located."
अत्र शांतनवो भीष्मो रथेऽस्माकं पितामहः ।
काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः ।
आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे ॥२॥
2. atra śāṁtanavo bhīṣmo rathe'smākaṁ pitāmahaḥ ,
kāṅkṣamāṇo mayā yuddhaṁ tiṣṭhatyamaradarśanaḥ ,
ādāsyāmyahametasya dhanurjyāmapi cāhave.
2. atra śāntanavaḥ bhīṣmaḥ rathe asmākam
pitāmahaḥ kāṅkṣamāṇaḥ mayā yuddham
tiṣṭhati amaradarśanaḥ ādāsyāmi
aham etasya dhanurjyām api ca āhave
2. Here, on a chariot, stands Bhīṣma, the son of Śāntanu, our grandfather, looking like an immortal, eagerly desiring battle with me. I will indeed seize his bowstring in this very conflict.
अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय ।
शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे ॥३॥
3. asyantaṁ divyamastraṁ māṁ citramadya niśāmaya ,
śatahradāmivāyāntīṁ stanayitnorivāmbare.
3. asyantam divyam astram mām citram adya niśāmaya
śatahradām iva āyāntīm stanayitnoḥ iva ambare
3. Today, observe me as I wonderfully discharge a divine weapon, like approaching flashes of lightning or a thunderclap in the sky.
सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम ।
दक्षिणेनाथ वामेन कतरेण स्विदस्यति ।
इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः ॥४॥
4. suvarṇapṛṣṭhaṁ gāṇḍīvaṁ drakṣyanti kuravo mama ,
dakṣiṇenātha vāmena katareṇa svidasyati ,
iti māṁ saṁgatāḥ sarve tarkayiṣyanti śatravaḥ.
4. suvarṇapṛṣṭham gāṇḍīvam drakṣyanti
kuravaḥ mama dakṣiṇena atha vāmena
katareṇa svit asyati iti mām
saṃgatāḥ sarve tarkayiṣyanti śatravaḥ
4. The Kurus will see my golden-backed bow, the Gāṇḍīva. All my assembled enemies will then speculate about me, wondering, 'Does he shoot with his right or his left hand?'
शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् ।
नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम् ॥५॥
5. śoṇitodāṁ rathāvartāṁ nāganakrāṁ duratyayām ,
nadīṁ prasyandayiṣyāmi paralokapravāhinīm.
5. śoṇitodām rathāvartām nāganakrām duratyayām
nadīm prasyandayisyāmi paralokapravāhinīm
5. I will make a river flow, difficult to cross, with blood for its water, chariots for its eddies, and elephants and crocodiles for its aquatic creatures, a river that carries (souls) to the other world.
पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् ।
वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः ॥६॥
6. pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram ,
vanaṁ kurūṇāṁ chetsyāmi bhallaiḥ saṁnataparvabhiḥ.
6. pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram vanam
kurūṇām chetsyāmi bhallaiḥ saṃnataparvabhiḥ
6. I will cut down the Kuru army, which is like a dense forest of hands, feet, heads, backs, and arm-branches, using my sharp-pointed arrows (bhallaiḥ).
जयतः कौरवीं सेनामेकस्य मम धन्विनः ।
शतं मार्गा भविष्यन्ति पावकस्येव कानने ।
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ॥७॥
7. jayataḥ kauravīṁ senāmekasya mama dhanvinaḥ ,
śataṁ mārgā bhaviṣyanti pāvakasyeva kānane ,
mayā cakramivāviddhaṁ sainyaṁ drakṣyasi kevalam.
7. jayataḥ kauravīm senām ekasya mama
dhanvinaḥ śatam mārgāḥ bhaviṣyanti
pāvakasya iva kānane mayā cakram iva
āviddham sainyam drakṣyasi kevalam
7. As a lone archer, I will conquer the Kaurava army. A hundred paths will open up, just as fire spreads in a forest. You will see the army scattered by me, just like a wheel.
असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च ।
दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः ॥८॥
8. asaṁbhrānto rathe tiṣṭha sameṣu viṣameṣu ca ,
divamāvṛtya tiṣṭhantaṁ giriṁ bhetsyāmi dhāribhiḥ.
8. asambhāntaḥ rathe tiṣṭha sameṣu viṣameṣu ca
divam āvṛtya tiṣṭhantam girim bhetsyāmi dhāribhiḥ
8. Remain undisturbed (asambhānta) in your chariot, whether on even or uneven ground. I will pierce (bhetsyāmi) the mountain standing, covering the sky, with my arrows (dhāribhiḥ).
अहमिन्द्रस्य वचनात्संग्रामेऽभ्यहनं पुरा ।
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥९॥
9. ahamindrasya vacanātsaṁgrāme'bhyahanaṁ purā ,
paulomānkālakhañjāṁśca sahasrāṇi śatāni ca.
9. aham indrasya vacanāt saṅgrāme abhyahanam purā
paulomān kālakhañjān ca sahasrāṇi śatāni ca
9. By the command of Indra, I previously slew the Paulomas and the Kālakhañjas, thousands upon hundreds (of them), in battle.
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् ।
प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः ॥१०॥
10. ahamindrāddṛḍhāṁ muṣṭiṁ brahmaṇaḥ kṛtahastatām ,
pragāḍhaṁ tumulaṁ citramatividdhaṁ prajāpateḥ.
10. aham indrāt dṛḍhām muṣṭim brahmaṇaḥ kṛtahastatām
pragāḍham tumulam citram atividdham prajāpateḥ
10. From Indra, I received a firm fist (dṛḍhām muṣṭim), and from Brahmā, dexterity (kṛtahastatām). From Prajāpati, I received intensely fierce, varied, and extremely precise archery (atividdham).
अहं पारे समुद्रस्य हिरण्यपुरमारुजम् ।
जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम् ॥११॥
11. ahaṁ pāre samudrasya hiraṇyapuramārujam ,
jitvā ṣaṣṭisahasrāṇi rathināmugradhanvinām.
11. ahaṃ pāre samudrasya hiraṇyapuram ārujam
jitvā ṣaṣṭisahasrāṇi rathinām ugradhanvinām
11. I attacked Hiranyapura beyond the ocean, having conquered sixty thousand fierce bowmen who were charioteers.
ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् ।
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ॥१२॥
12. dhvajavṛkṣaṁ pattitṛṇaṁ rathasiṁhagaṇāyutam ,
vanamādīpayiṣyāmi kurūṇāmastratejasā.
12. dhvajavṛkṣam pattitṛṇam rathasiṃhagaṇāyutam
vanam ādīpayiṣyāmi kurūṇām astratejasā
12. I will set ablaze the forest of the Kurus, which is filled with banner-trees, fallen grass, and throngs of lion-like chariots, using the power of my weapons.
तानहं रथनीडेभ्यः शरैः संनतपर्वभिः ।
एकः संकालयिष्यामि वज्रपाणिरिवासुरान् ॥१३॥
13. tānahaṁ rathanīḍebhyaḥ śaraiḥ saṁnataparvabhiḥ ,
ekaḥ saṁkālayiṣyāmi vajrapāṇirivāsurān.
13. tān ahaṃ rathanīḍebhyaḥ śaraiḥ sannataparvabhiḥ
ekaḥ saṃkalayiṣyāmi vajrapāṇiḥ iva asurān
13. I alone will drive them out from their chariot-seats with arrows that have bent joints, just as Vajrapani (Indra) drives out the Asuras.
रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि ।
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः ।
वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान् ॥१४॥
14. raudraṁ rudrādahaṁ hyastraṁ vāruṇaṁ varuṇādapi ,
astramāgneyamagneśca vāyavyaṁ mātariśvanaḥ ,
vajrādīni tathāstrāṇi śakrādahamavāptavān.
14. raudram rudrāt ahaṃ hi astram vāruṇam
varuṇāt api astram āgneyam agneḥ
ca vāyavyam mātariśvanaḥ vajrādīni
tathā astrāṇi śakrāt aham avāptavān
14. Indeed, I obtained the Raudra weapon from Rudra, and the Varuna weapon also from Varuna. I also obtained the Agni weapon from Agni, the Vayu weapon from Matarishvan (Vayu), and similarly, I obtained the thunderbolt and other weapons from Shakra (Indra).
धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् ।
अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम् ॥१५॥
15. dhārtarāṣṭravanaṁ ghoraṁ narasiṁhābhirakṣitam ,
ahamutpāṭayiṣyāmi vairāṭe vyetu te bhayam.
15. dhārtarāṣṭravanam ghoram narasiṃhābhirakṣitam
aham utpāṭayiṣyāmi vairāṭe vyetu te bhayam
15. I will uproot this terrible forest of the Dhārtarāṣṭras, which is guarded by lion-like warriors. O son of Virāṭa, let your fear subside.
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना ।
व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः ॥१६॥
16. evamāśvāsitastena vairāṭiḥ savyasācinā ,
vyagāhata rathānīkaṁ bhīmaṁ bhīṣmasya dhīmataḥ.
16. evam āśvāsitaḥ tena vairāṭiḥ savyasācinā
vyagāhata rathānīkam bhīmam bhīṣmasya dhīmataḥ
16. Thus reassured by Arjuna (savyasācin), the son of Virāṭa penetrated the formidable chariot formation of the wise Bhīṣma.
तमायान्तं महाबाहुं जिगीषन्तं रणे परान् ।
अभ्यवारयदव्यग्रः क्रूरकर्मा धनंजयम् ॥१७॥
17. tamāyāntaṁ mahābāhuṁ jigīṣantaṁ raṇe parān ,
abhyavārayadavyagraḥ krūrakarmā dhanaṁjayam.
17. tam āyāntam mahābāhum jigīṣantam raṇe parān
abhyavārayat avyagraḥ krūrakarmā dhanaṃjayam
17. The unperturbed one, known for cruel deeds (krūrakarmā), intercepted the mighty-armed Dhananjaya (Arjuna) who was approaching, eager to conquer the enemies in battle.
तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः ।
आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः ॥१८॥
18. taṁ citramālyābharaṇāḥ kṛtavidyā manasvinaḥ ,
āgacchanbhīmadhanvānaṁ maurvīṁ paryasya bāhubhiḥ.
18. tam citramālyābharaṇāḥ kṛtavidyāḥ manasvinaḥ
āgacchan bhīmadhanvānam maurvīm paryasya bāhubhiḥ
18. The skilled and resolute warriors, adorned with splendid garlands and ornaments, approached the formidable bowman (Arjuna), drawing back their bowstrings with their arms.
दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः ।
आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् ॥१९॥
19. duḥśāsano vikarṇaśca duḥsaho'tha viviṁśatiḥ ,
āgatya bhīmadhanvānaṁ bībhatsuṁ paryavārayan.
19. duḥśāsanaḥ vikarṇaḥ ca duḥsahaḥ atha viviṃśatiḥ
āgatya bhīmadhanvānam bībhatsum paryavārayan
19. Duḥśāsana, Vikaṛṇa, Duḥsaha, and Viviṃśati, having arrived, surrounded the formidable archer, Bibhatsu (Arjuna).
दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम् ।
द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे ॥२०॥
20. duḥśāsanastu bhallena viddhvā vairāṭimuttaram ,
dvitīyenārjunaṁ vīraḥ pratyavidhyatstanāntare.
20. duḥśāsanaḥ tu bhallena viddhvā vairāṭim uttaram
dvitīyena arjunam vīraḥ pratyavidhyat stanāntare
20. But the heroic Duḥśāsana, having pierced Uttara, the son of Virāṭa, with a broad-headed arrow, then pierced Arjuna in the chest with a second one.
तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् ।
चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् ॥२१॥
21. tasya jiṣṇurupāvṛtya pṛthudhāreṇa kārmukam ,
cakarta gārdhrapatreṇa jātarūpapariṣkṛtam.
21. tasya jiṣṇuḥ upāvṛtya pṛthudhāreṇa kārmukam
cakarta gārdhrapatreṇa jātarūpapariṣkṛtam
21. Then Jishṇu (Arjuna), turning swiftly, cut his bow, which was adorned with gold (jātarūpa), with a broad-bladed (arrow) and a vulture-feathered (arrow).
अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे ।
सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः ॥२२॥
22. athainaṁ pañcabhiḥ paścātpratyavidhyatstanāntare ,
so'payāto raṇaṁ hitvā pārthabāṇaprapīḍitaḥ.
22. atha enam pañcabhiḥ paścāt pratyavidhyat stanāntare
saḥ apayātaḥ raṇam hitvā pārthabāṇaprapīḍitaḥ
22. Then, after that, he (Arjuna) pierced him (Duḥśāsana) in the chest with five (arrows). Oppressed by Pārtha's (Arjuna's) arrows, he (Duḥśāsana) then retreated, abandoning the battle.
तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः ।
विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः ॥२३॥
23. taṁ vikarṇaḥ śaraistīkṣṇairgārdhrapatrairajihmagaiḥ ,
vivyādha paravīraghnamarjunaṁ dhṛtarāṣṭrajaḥ.
23. tam vikarṇaḥ śaraiḥ tīkṣṇaiḥ gārdhrapatraiḥ ajihmagaiḥ
vivyādha paravīraghnam arjunam dhṛtarāṣṭrajaḥ
23. Vikarna, the son of Dhritarashtra, pierced Arjuna, who slays hostile heroes, with sharp, straight-flying, eagle-feathered arrows.
ततस्तमपि कौन्तेयः शरेणानतपर्वणा ।
ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात् ॥२४॥
24. tatastamapi kaunteyaḥ śareṇānataparvaṇā ,
lalāṭe'bhyahanattūrṇaṁ sa viddhaḥ prāpatadrathāt.
24. tataḥ tam api kaunteyaḥ śareṇa ānataparvaṇā lalāṭe
abhyahanat tūrṇam saḥ viddhaḥ prāpatat rathāt
24. Then Arjuna, the son of Kunti, quickly struck him (Vikarna) on the forehead with a well-aimed arrow. He, thus pierced, fell from his chariot.
ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः ।
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ॥२५॥
25. tataḥ pārthamabhidrutya duḥsahaḥ saviviṁśatiḥ ,
avākiraccharaistīkṣṇaiḥ parīpsanbhrātaraṁ raṇe.
25. tataḥ pārtham abhidrutya dussahaḥ saviviṃśatiḥ
avākirat śaraiḥ tīkṣṇaiḥ parīpsan bhrātaram raṇe
25. Then Dussaha, accompanied by Vivimshati, attacked Arjuna and showered him with sharp arrows, intending to protect their brother in battle.
तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः ।
विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत् ॥२६॥
26. tāvubhau gārdhrapatrābhyāṁ niśitābhyāṁ dhanaṁjayaḥ ,
viddhvā yugapadavyagrastayorvāhānasūdayat.
26. tau ubhau gārdhrapatrābhyām niśitābhyām dhanaṃjayaḥ
viddhvā yugapat avyagraḥ tayoḥ vāhān asūdayat
26. Unperturbed, Arjuna (Dhananjaya) simultaneously struck both of them (Dussaha and Vivimshati) with sharp, eagle-feathered arrows and then destroyed their horses.
तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ ।
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ॥२७॥
27. tau hatāśvau vividdhāṅgau dhṛtarāṣṭrātmajāvubhau ,
abhipatya rathairanyairapanītau padānugaiḥ.
27. tau hataśvau vividdhāṅgau dhṛtarāṣṭrātmajau ubhau
abhipatya rathaiḥ anyaiḥ apanītau padānugaiḥ
27. Both of Dhritarashtra's sons, whose horses had been killed and whose bodies were pierced, were rushed towards and carried away by other chariots and foot-soldiers.
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः ।
किरीटमाली कौन्तेयो लब्धलक्षो महाबलः ॥२८॥
28. sarvā diśaścābhyapatadbībhatsuraparājitaḥ ,
kirīṭamālī kaunteyo labdhalakṣo mahābalaḥ.
28. sarvāḥ diśaḥ ca abhyapatat bībhatsuḥ aparājitaḥ
kirīṭamālī kaunteyaḥ labdhalakṣaḥ mahābalaḥ
28. The unconquered Bibhatsu (Arjuna), adorned with a crown and garlands, the son of Kunti, who had achieved his aim and possessed great strength, attacked all directions.